SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ * पदम * * णिड- जोगा उद्देस-कालादिविहयो य कीरति । वक्खाणकाले पुण सविसेसमुण्णीयंति ति गुरवो सुहणिसेज्जोवगया पउत्ततिचु- विहिवित्थरे सुस्सूसाभिमुहे सिस्से आमंतेऊण भणंति-सोम्ममुहा ! मंगलादीणि सत्थाणि मंगलमज्झाणि मंगला--- णिजुयं १० वसाणाणि । सव्वसत्थसामण्णो धम्मोऽयमिति बहुवयणनिद्देसो । मंगलपरिग्गहिया य सिस्सा अवग्गहेहा-ऽवाय प्फियदसका- धारणासमत्था सत्थाणं पारगा भवंति, ताणि य सत्थाणि लोगे विरायंति वित्थारं च गच्छंति, तम्हा आदि ज्झयणं लियसुत्तंमज्झाऽवसाणेसु मंगलारंभो । इदाणि य “तिण्ह वि जो जस्स उवयोगो" [ ] तं विसेसिजति-आदिमंगलेण आरंभप्पभितिं णिव्विसाया सत्थं पडिवजति, मज्झमंगलेण अव्वासंगेण पारं गच्छंति, अवसाण॥१॥ * मंगलेण सिस्स-पसिस्ससंताणे पंडिवाएंति । इमं पुण सत्थं संसारविच्छेयकर ति सव्वमेव मंगलं तहा वि विसेसो १५ दरिसिजति-आदिमंगलमिह “धम्मो मंगलमुक्कटुं” [भ० १ गा० १ ], धारेति संसारे पडमाणमिति धम्मो , एतं च १५ परमं समस्सासकारणं ति मंगलं । मज्झे धम्मत्थकामपढमसुत्तं-"णाण-दंसण-संपण्णं, संजमे य तवे रयं" [अ० ६ गा०], एवं सो चेव धम्मो विसेसिज्जति, यथा-"सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः" [तत्त्वा० अ० १.१] इति । अवसाणे आदि-मज्झदिह्रविसेसियस्स फलं दरिसिज्जति-"छिंदित्तु जाती-मरणस्स बंधणं, उवेति भिक्खू अपुणाकागमं गति" [अ० १० गा० २१], एवं सफलं सकलं सत्थं ति सफलमज्झयणादिपरिस्सममंते णिदरिसंतेण भणितं भग|वता । तं पुण मंगलं चउव्विहं णामादि आवस्सगादिअणुक्कमेण परुवेतव्वं । समाणसत्थभणियस्स भवति आदिगहणेण अणुकरिसणं, जहा-"भूवादयो धातवः” [पा० १. ३.१]। भणितं च-"आवस्सगस्स दसकालियस्स तह उत्तरज्झमायारे ।" [आव० नि० गा०८४] । तत्थ भावमंगलं पंचणमोकारो, अहवा “वीरं कासवगोत्त" [ ] सव्वाणि वा थुतिवयणाणि । अहवा भावमंगलं गंदी, सा तहेव चउव्विहा, तत्थ वि भावणंदी पंचविहं नाणं॥ १ आरम्भात् प्रभृति निर्विषादाः ॥ २ अव्यासङ्गेन ॥ ३ प्रतिवाचयन्ति ॥ ४ परिश्रमम् अन्ते निदर्शयता ॥ ५°स्समझते मूलादर्शे ॥ ६ प्ररूपयितव्यम् ॥ ७ अनुकर्षणम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy