________________
द० का० ५२
हित १ मित २ अफरुसं भासी ३ अणुवीती भासि ४ वायियो विणओ ।
हित - मित० अद्धगाहा । हितभासी १ मितभासी २ अफरुसभासी ३ अणुवीतिभासी ४ । जं आयरियादि अपच्छभोजणादिनिवारणं करेंति एतं इहलोगहितं सीतंतस्स चोयणा परलोगहितं १ । तं चैव परिमितमणुञ्चसदं च मितं २ | तं चैव सामपुव्वं ' वरं सि मया णिद्धेण भणितो, ण परेण' इति सिणेहपुव्वमुलाविंतो अफरुसवायी ३ | देस - कालादिमणुचिंतिय भासमाणो अणुवीतिभासी ४ । एस वाथिको । मणविणयो पुणअकुसलमणोनिरोहो १ कुसलमणउदीरणा २ चैव ॥ १४ ॥ २२३ ॥
अकुसल • गाहापच्छद्धं । अकुसलमणनिरोहो १ कुसलमणउदीरणं २ च । दुविहो माणसियो ।। १४ ।। २२३ ॥ सव्वो विएस
पडरूवो खलु विणयो पराणुवत्तीपरो मुणेयच्वो ।
अप्पडिवो वियो णायव्वो केवलीणं तु ॥ १५ ॥ २२४ ॥
पडिरूवो० गाधा। जधावत्थुअणुरूवो पडिरूवविणयो अब्भुडाणादि पराणुवत्तीपरो छदुमत्था । पराणुवत्तिविरहिताण अप्पडिरूवो विणयो केवलीणं । पराणुवत्ती पुण पुव्वपवत्तं अणाभिण्णा ण हावेंति, णाता पुण करेंति ॥ १५ ॥ २२४ ॥ अतिक्कं पञ्चवमरिसणेण पुणो उवदंसिजति
एसो भे परिकहितो विणयो पडिरूवलक्खणो तिविधो । बावण्णविधिविधाणं बेंतऽणच्चासातणाविणयं ।। १६ ।। २२५ ।।
१ 'सवाई अणु खं० वी० पु० मु० हाटी० ॥ २ एतं हितलोग मूलादर्श || ३ 'लचित्तनि' वी० मु० ॥ ४ वित्तमओ मुखं० । णुवन्तिमदओ मु' वी० । 'अन्तिमइओ मु मु० ॥ ५ बेंति अणासात खं० वी० पु० मु० ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org