SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ द० का० ५२ हित १ मित २ अफरुसं भासी ३ अणुवीती भासि ४ वायियो विणओ । हित - मित० अद्धगाहा । हितभासी १ मितभासी २ अफरुसभासी ३ अणुवीतिभासी ४ । जं आयरियादि अपच्छभोजणादिनिवारणं करेंति एतं इहलोगहितं सीतंतस्स चोयणा परलोगहितं १ । तं चैव परिमितमणुञ्चसदं च मितं २ | तं चैव सामपुव्वं ' वरं सि मया णिद्धेण भणितो, ण परेण' इति सिणेहपुव्वमुलाविंतो अफरुसवायी ३ | देस - कालादिमणुचिंतिय भासमाणो अणुवीतिभासी ४ । एस वाथिको । मणविणयो पुणअकुसलमणोनिरोहो १ कुसलमणउदीरणा २ चैव ॥ १४ ॥ २२३ ॥ अकुसल • गाहापच्छद्धं । अकुसलमणनिरोहो १ कुसलमणउदीरणं २ च । दुविहो माणसियो ।। १४ ।। २२३ ॥ सव्वो विएस पडरूवो खलु विणयो पराणुवत्तीपरो मुणेयच्वो । अप्पडिवो वियो णायव्वो केवलीणं तु ॥ १५ ॥ २२४ ॥ पडिरूवो० गाधा। जधावत्थुअणुरूवो पडिरूवविणयो अब्भुडाणादि पराणुवत्तीपरो छदुमत्था । पराणुवत्तिविरहिताण अप्पडिरूवो विणयो केवलीणं । पराणुवत्ती पुण पुव्वपवत्तं अणाभिण्णा ण हावेंति, णाता पुण करेंति ॥ १५ ॥ २२४ ॥ अतिक्कं पञ्चवमरिसणेण पुणो उवदंसिजति एसो भे परिकहितो विणयो पडिरूवलक्खणो तिविधो । बावण्णविधिविधाणं बेंतऽणच्चासातणाविणयं ।। १६ ।। २२५ ।। १ 'सवाई अणु खं० वी० पु० मु० हाटी० ॥ २ एतं हितलोग मूलादर्श || ३ 'लचित्तनि' वी० मु० ॥ ४ वित्तमओ मुखं० । णुवन्तिमदओ मु' वी० । 'अन्तिमइओ मु मु० ॥ ५ बेंति अणासात खं० वी० पु० मु० || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy