SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ । वा हरितेसु वा हरितपतिट्टितेसु वा छिण्णेसु वा छिण्णपतिट्ठितेसु वा सच्चित्त-कोलपैडिणिस्सितेसु वा ण गच्छेज्जा ण चिठेजा ण णिसीदेजा ण तुयट्टेजा, अण्णं ण गच्छावेजा ण चिट्ठावेजा ण णिसीदावेजा ण तुयट्टावेज्जा, अण्णं पि गच्छंतं वा चिटुंतं वा णिसीदंतं वा तुयटॅतं वा न समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेण, मैंणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि जिंदामि गरहामि अप्पाणं वोसिरामि ॥ २२ ॥ ५३. से भिक्खू वा० परिसागतो वा । तस्स इमे विकप्पा-से बीएसु वा० बीयं सालिमादीणं, तेसिमुपरि जं निक्खित्तं तं बीतपतिद्वितं । उभिज्जतं रूढं, तदुपरि विण्णत्थं तं रूढपतिहितं आबद्धमुलं जातं. पतिहितं तहेव । हरियाणि हरितालिकादीणि, पतिहितं तहेव । छिण्णं पिहीकतं तं अपरिणतं, तत्थ पतिद्वितं छिण्णपतिहितं । सच्चित्त-कोलपडिणिस्सितेसुवा, पडिणिस्सितसदो दोसु वि, सचित्तेसु पडिणिस्सिताणि | अंडग-उद्देहिगादिसु, कोला घुणा ते जाणि अस्सिता ते कोलपडिणिस्सिता, तेसु सच्चित्त- कोलपडिणिस्सितेसु वा। ण गच्छेजा गमणं चंकमणं, चिट्ठणं ठाणं, णिसीदणं उपविसणं, तुयट्टणं निवजणं । एताणि सयं ण करेज्जा, परे ण कारेजा, करेंतं नाणुजाणेजा जाव वोसिरामि ॥ २२॥ १वा सञ्चित्तेसु वा सञ्चि खं १-२-३-४ जे० शु०॥ २ पइणिस्सितेसु खं ३ । पढेसु खं १॥ ३°जाणामि जाव सं १-२-४ जे.॥ ४ मणेणं वायाए कारणं खं १-२-३-४ जे० शु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy