________________
णि चिचु.
चउत्थं
o
o
णिजुयं| दसकालियसुत्तं
।।८९॥
अप्पणो कायं बाहिरं वो पोग्गलं ण फुभेजा ण वीएज्जा, अण्णं ण फुमावेजा ण वीयावेजा, अण्णं फुतं वा वीएंतं वा ण समणुजाणेजा, जावज्जीवाए
छज्जीव
णियतिविहं तिविहेण, मणसा वयसा कायसा ण करेमि ण कारवेमि करेंत पि
ज्झयणं अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि जिंदामि गरहामि अप्पाणं वोसिरामि ॥२१॥
५२. से भिक्खू वा० पच्चक्खातपावकम्मे० । इमे वाउक्कायविसेसे एवं परिहरेज-“से || सि]एण वा०” चामरं सितं । वीयणं विहुवणं । तालवेंटमुक्खेवजाती । पउमिणिपण्णमादी पत्तं ।। | रुक्खडालं साहा, तदेगदेसो साहाभंगतो । पेहुणं मोरंगं, तेसिं कलावो पेहुणहत्थतो । वत्थं चेलं, | तदेकदसो चेलकण्णो। हत्थो पाणी । मुहं वयणं । एतेहिं करणभूतेहिं अप्पणो कायं बाहिरं वा पोग्गलं अप्पणो सरीरं सरीरवज्जो बाहिरो पोग्गलो । ण फुमेजा० फुमणं मुहेण वातप्रेरणम् , सेसेहि वीयणं । एतेसिं सयं करणं परेण कारावणं अणुमोयणं वा जाव वोसिरामि ॥ २१ ॥ वणस्सतिकातजतणत्थोऽयमुक्खेवो
५३. से भिक्खू वा भिक्खुणी वा संजत-विरत-पडिहत-पच्चक्खातपावकम्मे दिता वा रोतो वा सुत्ते वा जागरमाणे एगतो वा परिसागतो वा, से बीएसु
वा बीतपतिट्ठितेसु वा रूढेसु वा रूढपतिट्ठितेसु वा जातेसु वा जातपतिहितेसु २५ ॥८९॥ १अप्पणो वा कार्य अचू० विना ॥ २ वा वि पोखं १-२-३-४ जे० शु० वृद्ध०॥ ३°जाणामि जाव खं १-२-४ जे० ॥ ४ मणेणं वायाए कारणं खं १-२-३-४ जे० शु०॥ ५ दृश्यतां पत्रं ८६-२ टिप्पणी ३ ॥
Polid-MedictiotickISocieti
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org