________________
द०का०२३|
५१. से भिक्खू वा जाव परिसागतो वा । इमे तेउक्कायप्पगारे परिहरेज्जा - 'से इति पूर्ववत् । इंगालं वा खदिरादीण गिद्दड्डाण धूमविरहितो इंगालो । करिसगादीण किंचि सिट्ठो अग्गी मुम्मुरो । दीवसिहासिहरादि अच्ची । [ अ ]लातं उमुतं । उद्दित्तोपरि अविच्छिण्णा जाला । [ उक्का ] विजुतादि । एते विसेसे मोत्तूण सुद्धागणी । वासदो विकप्पे । सव्वे अगणिप्पगारा एवं परिहरेज़ा-ण उंजेज्जा अवसंतुयणं उंजणं, परोप्परमुमुताणं अण्णेण वा आहणणं घट्टणं, वीयणगादीहिं जालाकरणमुज्जालणं, विज्झवणं निव्वावणं । एताणि सयं ण करेज्जा, परेण ण कारवेज्जा, करेंतं नाणुजाणेजा जाव वोसिरामि ॥ २० ॥
वाउक्कायविकप्पजयणुद्देसत्थमिदं भण्णति
५२. से भिक्खू वा भिक्खुणी वा संजत-विरत-पडिहत-पच्चक्खातपावकम्मे दिता वा रातो वा सुते वा जागरमाणे वा एगतो वा परिसागतो वा, से सिएण वा विहुँवणेण वा तौलवेंटेण वा पैत्तेण वा साहाए वा साहाभंगेण वा पेहुणेण वा पेहुणहत्थे वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा
१ " से त्ति निद्देसे वहति, जो अगणिकाओ हेट्ठा भणिओ तस्स निद्देसो । अगणी नाम जो अयपिंडाणुगओ फरसगिज्झो सो अग्रपिंडो भण्णइ । इंगालो नाम जालारहिओ । मुम्मुरो नाम जो छाराणुगओ अग्गी सो मुम्मुरो। अच्ची नाम आगासाणुगया अग्गिसिहा । अलायं नाम उम्मुयाहिथं पज्जलियं । जाला पसिद्धा चैव । इंघणरहिओ सुद्धागणी । उक्का विज्जुगादि । " इति वृद्धविवरणे । " इह अयस्पिण्डानुगतोऽग्निः । ज्वालारहितोऽङ्गारः । विरलाभिकणं भस्म मुर्मुरः । मूलानि विच्छिन्ना ज्वाला अर्चिः । प्रतिबद्धा ज्वाला । अलातं उल्मुकम् । निरिन्धनः शुद्धाग्निः । उल्का गगनाग्निः” इति हारिभद्र्यां वृत्तौ ॥ २. दृश्यतां पत्र ८६-२ टिप्पणी ३ ॥ ३ विहुयणेण खं १-२-३-४ जे० शु० ॥ ४ तालियंटेण खं १-२-३-४ जे० शु० वृद्ध० ॥ ५ पत्त्रेण वा पत्तभंगेण वा साहाए खं १-२-३-४ जे० शु० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org