________________
णिजुतिचुण्णिजयं
दसका
लियसुत्तं
॥१४०॥
चवीसं चउवीसं० गाहा । चंउव्वीसं धण्णाणि । चउव्वीसं रयणाणि 'वि । थावरं ३ । दुपयं २ । चउप्पयं दसविधं । कुवियं अणेगविधं तं पुण एगमेव । एते भेदा संपिंडिया चतुसट्ठी भवंति ॥ ७ ॥ १५४ ॥
धण्णाणि चउव्वीसं इमाहिं दोहिं गाहाहिं भण्णंति
घणाणि चउव्वीसं जव १ गोधुम २ सालि ३ वीहि ४ सट्ठीया ५ ।
कोदव ६ अणुया ७ कंगू ८ रालग ९ तिल १० मुग्ग ११ मासा य १२ ॥ ८ ॥ १५५ ॥ अतसि १३ हिरिमिंथ १४ तिउडग १५ निष्फा १६ ऽलिसिंद १७ रायमासा य १८ । इक्खूँ १९ आसुरि २० तुवरी २१ कुलत्थ २२ तह धन्नग २३ कलाया २४ ॥ ९ ॥ १५६ ॥ दारं ।
धरणाणि चउव्वीसं० गाधा । अतसि हिरिमिंथ० गाधा । जव गोधूम - साली-विधी प्पसिद्धा । सट्टिका सालिभेदो । कोदव- अणुका पसिद्धा । कंर्गुगहणेणं उढकंगूए गहणं । जे पुण अवसेसा कंगुभेदा सो रालओ । तिल-मुग्ग-मास-अयसीओ विदियाओ । हिरिमिंथा कालचणगा । तिपुंडा चणगजाती । णिष्फावा वल्ला । अलिसिंदा चवलगा । रायमासा ते चेव बा (? पा ) रसकुलादिसु । |[इक्खू पसिद्धा ।] आसुरी रायिया । तूयरी आढती । कुलत्था पसिद्धा । घण्णातो कोथुंभरीओ । कलाया वट्टचणगा । एताणि चउव्वीसं धण्णाणि ।। ८ ।। ९ ।। १५५ ॥ १५६ ॥
१ पच्छद्धं घण्णाणि मूलादर्शे ॥ २ घण्णाई खं० पु० वी० सा० ॥ ३ हिलिमिंथ खं० । हिरिमंथ पु० वी० । हरिमंथ सा० ॥ ४ व १६ सिलिंद खं० पु० वी० सा० हाटी० ॥ ५ क्खू १९ मसूर २० सं० पु० वी० सा० हाटी० वृद्ध० ॥ ६ " कडुः उदकङ्गुः" इति हारि० वृत्तौ ॥ ७ "तिपुडया लंगचनया । णिष्फावा वल्ला। मसूरा मालवविसया दिसु । चवलगा रायमासा । इक्खतुंडगादिसासियो राइयातो ( ? ) । तुवरी आढगी।” इति वृद्धविवरणे ॥ ८ " शिलिन्दा मकुष्ठाः । राजमाषाः चवलकाः ।" हारि० वृत्तौ ॥
Jain Education International
For Private & Personal Use Only
धमत्थ
काम
ज्झयणं
॥१४०॥
www.jainelibrary.org