________________
द० का०३६
रयणाई चउव्वीसं सुवण्ण १ तउ २ तंब ३ रयय ४ लोहाई ५ ।
सीसग ६ हिरण ७ पासाण ८ वइर ९ मणि १० मोत्तिय ११ पवालं १२ ॥ १० ॥ १५७ ॥ संखो १३ तिणिसो १४ अगंरु १५ चंदणाणि १६ वस्था १७ssमिलाणि १८ कट्टाणि १९ । तह चम्म २० दंत २१ वाला २२ गंधा २३ दव्वासहाई च २४ ॥ ११ ॥ १५८ ॥ दारं ॥
रयणाई चव्वीसं० गाधा । संखो तिणिसो अगलु० गाधा । सुवण्ण-तज्य- तंबगा पसिद्धा । रयतं रुपं । लोह -सीसगाणि सिद्धाणि । हिरण्णं रयतं चेव घडियरूवं । पासाणा माणिक्कविजाती । | वैरं वज्रं । मणिणो जातिसुद्धा । मोत्तिय पवाल- संखा सिद्धा । तिणिसो दारुरयणं । अगरु - चंदणा दारुते गंधरयणं । वत्थं सोत्तियादि । आमिलं सव्वरोमजाती । कहूं सागाति । चम्मं माहिसादि । दंता हत्थीणं । वाला चमरादीणं । गंधा जुत्तिविसेसा । दव्वोसहियो मरियमादि । एते चतुव्वीसं रयणा ॥ १० ॥ ११ ॥ १५७ ॥ १५८ ॥ थावरं -
Jain Education International
भूमी धैरं तरुगणा तिविहं पुण थावरं मुणेयब्वं । दारं ।
चकारबद्ध माणुस दुविहं पुण होइ दुपयं तु ॥ १२ ॥ १५९ ॥ दारं ।
भूमी घरं० अद्धगाधा । तं थावरं तिविधं - भूमी घरं तरुगणा इति । भूमी खेत्तादि । घरं तिविहं| खातं ऊसियं खातूसियं । खातं - भूमिघरादि, ऊसियं - पासादादि, खातूसियं - भूमिघरोवरि पासातो । तरुगणा णालिकेरादि । थावरं गतं । दुपयं - चक्कारबद्ध माणुस ० गाधापच्छद्धं । दुपयं दुविहं-चक्कारबद्धं माणुसं च । चक्कारबद्धं सगडादि । माणुसं दास - भयगादि ॥ १२ ॥ १५९ ॥ चतुप्पयं दसविधं - १ संखा १३ तिणिसा १४ पु० ॥ २ गलु १५ वी० ॥ ३ घरा तरुगणा खं० पु० वी० । धरा य तरुगण सा० ॥
For Private & Personal Use Only
www.jainelibrary.org