________________
इमो दसविधो समणधम्मो
खंती १ य मद्दव २ ऽजव ३ मुत्ती ४ तव ५ संजमे ६ य बोद्धव्वे ।
सचं ७ सोयं ८ आकिंचणं ९ च बंभं १० च जइधम्मो॥४॥१५१॥ खंती य मद्दवऽजव० गाधा । जहा दुमपुप्फिताए [पत्रं १२] ॥ ४ ॥१५१ ॥
धम्मो एसुवदिवो अत्थस्स चउब्विहो उ णिक्खेवो।
ओहेण छविहऽत्यो चउसट्ठिविहो विभागेणं ॥५॥ १५२ ॥ धम्मो एसुवदिट्ठो० गाहा । अत्थो भण्णति-सो चउव्विहो । नाम ठवणातो गतातो । दव्वत्थो | हिरण्णादी । भावत्थो दुविहो-पसत्थो अप्पसत्थो य । पसत्थो नाण-दंसण-चरित्ताणि । अप्पसत्थो अण्णाण-अविरति| मिच्छत्ताणि । सो दव्वत्थो संखेवेण छव्विहो, वित्थरतो चउसट्ठिविहो ॥ ५॥१५२॥ छव्विहो
धण्णाणि १ रयण २ थावर ३ दुपय ४ चउप्पय ५ तहेव कुवियं ६ च ।
ओहेण छबिहऽत्यो एसो धीरेहिं पण्णत्तो ॥६॥ १५३ ॥ दारगाहा ॥ धण्णाणि रयण गाधा । धण्णाणि १ रयणाणि २ थावरं ३ दुपयं ४ चउप्पयं ५ कुवियं ६ एसो ओहेण छविहो अत्थो॥६॥१५३॥ छविहातो इमो चउसद्विविहो णिप्फजति
चउवीसं चउवीसं तिग-दुग-दसहा य होयऽणेगविहो ।
सव्वेसि पि इमेसिं विभागमह संपवक्खामि ॥७॥१५४ ॥ १धण्णाई पु० वी० ॥ २ चउवीसा चउवीसा वी० सा० ॥ ३ हा अणेगविह एव वी० सा० ॥ ४ गमिह वी० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org