________________
णिज्जु तिचु-१५
॥१३९॥
धम्मत्थकामा तेसिं निग्गंथाण सुणेह, आमंतणमिदं रायादीण, मे इति मम । आयारगोयरो भणितो तं, भीममिति भयाणगं कातराणं, सगलं अखंडं, दुरहिट्ठयं दुक्खं तमभिट्ठइ त्ति ॥
धमत्थण्णिजयं
काम अक्खरत्योववण्णणाणतरं "धम्मत्थकामाणं" ति एतस्स वित्थरत्थो भण्णति-धम्मो अत्थो काम इति तिण्णि दसका
ज्झयणं वि परूविजंति । धम्म इति दारं-तस्स चउव्विहो निक्खेवो जहा दुमपुफियाए। इह लोउत्तरो भण्णति । सो इमोलियसुत्तं
धम्मो बाविसतिविहो अगारधम्मोऽणगारधम्मो य ।
पढमो य बारसविहो दसहा पुण 'वितियओ होइ ॥२॥१४९॥
धम्मो बाविसतिविहो० गाहा। लोउत्तरो भावधम्मो मुहेण बाविसतिविहो । सो विभज्जमाणो दुविहो . २० भवति, तं०-अगारधम्मो अणगारधम्मो य । अगारधम्मो बारसविहो, अणगारधम्मो दसविहो । एसो दुविहो वि मेलिज्जमाणो बाविसतिविहो भवति ॥ २ ॥ १४९ ॥ इमो बारसविहो अगारधम्मो
__पंच य अणुवयाइं गुणवयाइं च होति तिण्णेव ।
सिक्खावया य चउरो गिहिधम्मो बारसविहो उ ॥३॥ १५०॥ ____ पंच य अणुव्वयाई० गाहा । थूलगपाणातिवात-मुसावात-अदत्तादाणवेरमणं सदारसंतोसो इच्छापरिमाणमिति अणुव्वताणि । दिसिव्वत-उवभोगपरिमाण-अणट्ठाडंडवेरमणाणीति तिण्णि गुणव्वताणि । सामायिय
॥१३९॥ देसावकासिय-पोसहोववास-अतिहिसंविभाग-अपच्छिममारणंतियसलेहणाझूसणा इति चत्तारि सिक्खावताणि जधा | पञ्चक्खाणनिजुत्तीए [आव० नि० हाटी० पत्र ८११ तः ३९ गद्यनियुक्तिः ॥३॥१५० ॥
१ बावीसविहो खं० पु० वी० सा०॥ २ बीयओ सा०॥ ३°याई च सा०॥ ४ अ सा० ॥ ५ अहासंविभाग मूलादर्श ॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org