SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ णामं ठवण सरीरे० गाहा । णाम-ठवणातो गतातो १।२। सरीरकातो सरीरमेव ३। तेयग-कम्मगेहि भवंतरं गच्छति ताई गतिकातो, जो वा जाए गतीए कातो भवति जं सरीरमिति, जहा नेरइयाणं वेउब्वियत्तेयाकम्मका तिण्णि सरीरा, एवं सेसाण वि गतीणं ४ । णिकायकातो छज्जीवणिकाया पुढविक्काइयादि ५। अस्थिकायकातो धम्मादि पंच अत्थिकाया ६। दवियणिकातो तिप्पभिति दव्वाणि एगतो मिलिताणि दव्वकातो, जहा तिदंडगं ७ । मातुकातो तिप्पभिति मातुअक्खराणि ८ । पजवकातो दुविहो, तं०-जीवपज्जवकाओ अज्जीवपज्जवकातो य । तिप्पभिती कालवण्णपज्जवादि अज्जीवपज्जवकातो । नाणादि तिप्पभिती जीवपज्जवनिकातो ९। संगहणिकातो * जहा एगेण सतातिणा सद्देण बहूणं संगहो, अहवा जहा एक्को साली एवमादि १० । भारक्कातो एको कातो दुहा० गाहा । उदाहरणं-एको काहारो दो पाणियघडा वहति, सो एगो आउक्कातो घडविभागेण दुहा कतो। पक्खुलियस्स एगो घडो पुव् िभग्गो सो आउक्कातो मतो, इयरो जीवति । तस्स अभावे के १० सो वि भग्गो, अतो तेण पुव्वमतेण अमतो मारितो॥ अहवा आउक्कायघडस्स अद्धं तावितं तं मयं, इतरं जीवति, ५० मिस्सिते तमवि मतं । एवं जीवंतो मएण मारितो । एस भारकातो ११ । तिप्पभितिओ ओदयियादिणो भावा भावकातो १२ ॥ २३ ॥१३७ ॥ २४ ॥१३८ ॥ एत्थं पुण अधिकारो णिकायकायेण होइ सुत्तम्मि। उच्चारितत्थसंदिसाण कित्तणं सेसगाणं पि॥२५॥१३९॥ एत्थं पुण अधिकारो० गाहा । एत्थ पुण अज्झयणे निकायकायेण अधिकारो। उच्चारित-१५ त्थसदिस त्ति सेसा परूविता ॥ २५ ॥ १३९ ॥ निकाय इति समत्तं । गतो नामनिप्फण्णो । सुत्ताणुगमे सुत्तं उच्चारतन्वं अक्खलितं जहा अणुओगद्दारे । तं च इमं सुत्तं १ शतादिना ॥ २°सरिसाण खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy