________________
उड्डगति ति दारं-सभावतो उड्वगती जीवो, जतो अगरुलहू । किं पुण जाति ? कहं वा जाति ? एत्थ दिलुतो अलाबुकं-जहा अलाबुपत्तं कुसोवणिबद्धं अट्ठहिं मत्तियालेवेहिं लित्तं परिसुक्खमगाहे जले पक्खित्तमुवैलेवतोरवेण जलतलमतिवतित्ता धरणितलपतिवाणं भवति, लेवावगमे सभावप्रेरितं धरणितलातो समुप्पतितमंतजलमुलंघेऊण | जलोपरितलसमस्सियं भवति । एवं जीवो वि अट्ठकम्मप्पगडिगुरुभराभिभूतो संसारपरिकिलेसजलतले विणिमज्जति, ५ कम्मप्पगडिपरिक्खते णिवाघातलद्धस्सभावो संसारमंतजलत्थाणीयमतिवतित्ता मोक्खोपरितलपइट्ठो भवति, रतो (१ अधो) वि ण जाति, जहा उदगाभावे तुंबमेव, अत्थित्तसमत्थणायैवेदमवि ११ ।
निम्मय इति दारं-निम्मय इति न कस्सति विकारो अवयवो वा, जहा जैवमया सत्तुता, सीसवामतो मंचतो, जो य तहाभूतो सोऽवस्साविणासी, तहा य जीवो, तेण णिचो अस्थि य । कारणविणासविभागे कारणमुहेण, इह वत्थुपहाणं परूवणं । णिम्मय इति गतं १२।
साफल्ल इति दारं-एवं च अस्थि णिच्चो अण्णो कारतो अस्वी य जतो सफला, फलं पुण से सुहा-ऽसुहकम्माणं सुह-दुक्खरूवं, सकम्मफलभोयणे काविलदिट्ठीणिवारणं-जहा गुणा करेंति अप्पा भुंजति, इह फलोववत्तिमत्तं जहा तरुम्मि । साफल्य ति गतं १३ । परिमाणमिति दारं । तत्थ तं परिमाणं दुविहं, तं जहा-एगस्स य अणेगाण य। एगस्स ताव परिमाणं भण्णति
१ अलाबुपात्रम् ॥ २ उपलेपगौरवेण जलतलमतिव्रज्य अतिपत्य वा॥ ३ समुत्पतितमन्तर्जलमुल्लङ्घय जलोपरितलसमाश्रितं भवति । |४ कर्मप्रकृतिपरिक्षये निर्व्याघातलब्धस्वभावः संसारमन्तर्जलस्थानीयमतिपत्य ॥ ५ यथा यवमयाः सक्तुकाः, शिशपामयो मञ्चकः ॥ ६ तत्थ-एगस्स अणेगाण व० गाहा। तं परिमाणं मूलादशैं। वृद्धविवरणेऽयमित्यरूपः पाठ उपलभ्यते, तथाहि-"प्रमाणनिधोरणार्थमिदमुच्यते-एगस्स अणेगाण य, तं परिमाणं दुविहं भवइ, तं जहा-एगस्स अणेगाण य। तत्थ एगस्स ताव परिमाण भण्णइ| जीवत्थिकायमाणं गाहा।" इति पत्र १२८, चिन्त्यश्चायं पाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org