________________
त्तिचु
पढमो
णिज्जु- १८ भित्तिं [सुत्तं ३७३] एवमादि, सेसेसु अज्झयणेसु वि पायो छक्कायपरिहरणमेव, किं पुणो दसमज्झयणे काया चेव १ ३९ दसमं कधं एतं पुणरुतं ? । आयरिया आह-अवीसरणत्थं सीसस्स पुणोपुणोवयणं, विदेसगमणे सुतहितोवदेसवत् ।
सभिक्खु ण्णिजयं अपि च
अज्झयणं दसका
“अनुवादा-ऽऽदर-वीप्सा-भृशार्थ-विनियोग-हेत्वसूयासु । ईषसम्भ्रम-विस्मय-गणना-स्मरणेष्वपुनरुक्तम् ॥१॥ लेयसुत्तं
| आदरोपदरिसणत्थमिह, अतो कायव्वयोवदेसे ण पुणरुत्तं ॥२॥ पत्थुयं कायुद्देसाणुपुव्वीए भण्णति२३७॥ ५०४. अणिलेण ण वियावए ण वीए, हरियाँणि ण छिंदावए ण छिंदे।
बीयाणि सदा विवजयंतो, सच्चित्तं णाऽऽहारए स भिक्खू ॥ ३ ॥
उद्देसो
५०४. अणिलेण ण० वृत्तम् । अणिलो वायू तेण अप्पणो कायं बाहिरं वा पोग्गलं परेण ण वियावए सयं ण विए। अण्णेसु ठाणेसु पढमं सयं करणं पच्छा परेण कारणं, इह पुण विवरीयं, कध पुण इदं ? भण्णतिचित्रोपदेशं सूत्रं भगवत इति तदत्थमिदं वयणं । समाणजातीयसवणेण अणुमोदणमवि । हरियाणि ण छिंदावए ण छिंदे हरितवयणं सव्ववणस्सतिसूयगं, करण-कारणा-ऽणुमोदणाणि तहेव । बीयाणि सदा विवजयंतो, बीयवयणं कंदादिसव्ववणस्सतिअवयवसूयकं । सचित्तवयणं पत्तेय-साधारणवणस्सतिगहणत्थं, एवं सव्ववणस्सति सच्चित्तं णाऽऽहारए । एवंगुणसंपण्णो स भिक्खू भवति ॥३॥ पुढविमादीण पत्तेयमुपरोधपरिहरणमुपदिटुं। तेसिं पुणो सव्वेसिं एगिदियादीणं परिहरणनिमित्तं भण्णति
॥२३७॥
१°मादि से अज्झ मूलादर्श ॥ २. लम्भृशमविस्मय मूलादर्शे ॥ ३न वीए न वियावए हरि' अचू० वृद्ध० विना । | ४ याणि न छिदे न छिंदावए । बी अचू० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org