SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ पुढविक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अभिगतपुण्ण- पावो ण सो उट्ठावणाजोग्गो ॥ १ ॥ एवं आउक्कातिए० २ जाव तसकातिए० ६ एस अणरुहो । अयं पुण अरुहो— पुढविद्यातिए जीवे सद्दहती जो जिणेहिं पण्णत्ते । अभिगत पुण-पावो सो हु उट्ठावणे जोग्गो ॥ ७ एवं आउक्कातिए ८ जाव तसकातिए० १२ ॥ छज्जीवणियाए पढित - सुत - सद्दहियाए उवट्ठाविज्जति, तं महव्वउच्चारणमिमेण विहिणा ४२. पढमे भंते ! महव्वेते उवट्टितो मि पाणातिवातातो वेरमणं, सव्वं भंते ! पाणातिवातं पच्चक्खामि, से सुहुमं वा वातरं वा तसं वा थावरं वा । [ से पाणातिवाते चतुबिहे, तं० - दवतो खेत्ततो कालतो भावतो । दवतो छसु जीवनका खेत्ततो सबलोगे, कालतो दिया वा राओ वा, भावतो रागेण वा दोसेण वा । ] सतं पाणे अतिवातेमि, णेवऽण्णेहिं पाणे अतिवायावेमि, १ 'सुहसद्द मूलादर्श ॥ २ व पाणा अचू० बिना ॥ ३ बादरं अचू० विना ॥ ४ [ ] एतत्कोष्टकान्तर्वर्त्ययं पाठः कतिचिदाचार्याभिप्रायेण सूत्रपाठः कतिचिदाचार्यान्तराभिप्रायेण च प्राचीनवृत्तिपाठ इत्यावेदितमगस्त्यसिंह पादैरस्यां चूर्णाविति । एवमग्रेऽपि महाव्रतालापकेषु सर्वत्र ज्ञेयमिति ॥ ५ नेव सयं पाणे अइवाएजा, नेवऽन्नेहिं पाणे अइवायावेजा, पाणे अइवायंते वि अन्ने न समणुजाणामि, जावज्जीवाप तिविहं तिविहेणं मणेणं वायाए कापणं न करेमि अचू० बिना । समणुजाणामि स्थाने समणुजाणेजा शु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy