________________
णिजु
चउत्थं
तिचु
*-
णिजुयं दसकालियसुत्तं
॥८
॥
पाणे अतिवातंते वि अण्णे ण समणुजाणामि, जावज्जीवाए तिविहं तिविहेण, मणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण । छजीवसमणुजाणामि, तस्स भंते! पडिक्कमामि जिंदामि गरहामि अप्पाणं वोसिरामि।
| णिय
ज्झयणं पढमे भंते ! महत्वते पाणातिवातातो वेरमणं ॥ ११ ॥
४२. पढमे भंते ! महबए । पढमे इति आवेक्खिगं, सेसाणि पडुच्च आदिलं, पढमे एसा सत्तमी, | तम्मि उट्ठावणाधारविवक्खिगा। भंते ! इति पढमाविभत्तिगतमामंतणवयणं, तं पुण सिस्सो उवट्ठावणट्ठमुट्टितं गुरुमामंतेतो आह-हे कल्लाणसुखभागिन् भगवन् !, एवं भंते!। सकले महति वते महव्वते तुन्भेहि जहोवदितु उवेच ठितो उवहितो मीति अस्मि, यदुक्तमहम् । पाणातिवाता[तो अतिवातो हिंसणं ततो, एसा २० पंचमी अपादाणे भयहेतुलक्षणा वा, भीतार्थानां भयहेतुरिति । वेरमणं नियत्तणं, जं वेरमणं एतं महव्वतमिति पढमाविभत्तिनिदेसो। केति “उवहितो मि” त्ति अंते पहँति तेसिं पि समाणं वक्कमिणं, तत्थ वि तेणाभिसंबंधो । सवं ण विसेसेण, यथा लोके-न ब्राह्मणो हन्तव्यः । भंते ! इति पुव्वभणितं । पाणातिवातमिति च पच्चक्खाणं, ततो नियत्तणं । पञ्चक्खाणविकप्पा-सीतालं भंगसतं. गाहा [
] सामण्णमिदं साघूर्ण | सावगाण य, अतो परवयणेण भण्णति
ण करेति ण कारवेति करेंतं नाणुजाणति मणसा वायाए काएण, एसो पढमो भंगो साधूणं १, तिविहं दुविहेण न करेति ३ मणसा वायाए २, अहवा ण करेति ३ मणसा काएण ३, अहवा ण करेति ३ वायाए कारण ४,
॥८ ॥ १व्वर उवट्रिओ मि सव्वाओ पाणाइवायाओ अचू० विना ॥ २ “सीयालं भंगसयं पञ्चक्खाणम्मि जस्स उवलद्धं । सो | पचक्खाणकुसलो सेसा सव्वे अकुसला उ ॥१॥ ३ एतद्भङ्गसमूहावेदकं सूत्रं भगवतीसूत्रे श०८ उ०५ सूत्रं ३२९ पत्रं ३६८ ॥ ४ "एते तिनि वि २.३-४ भंगा पायसो सुण्णा" इति वृद्ध०॥
*-*-*-*-*-*181-88908181904
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org