SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ णिज तिचु प्फियज्झयणं उवालद्धा य ॥ ___ एवं सीसो केति पदत्थे असइहंतो देवता-विजाईहिं सद्दहावेतव्यो । ____ तहा वादी वि कुतितावणादीहिं णिजिणितव्यो, जहा सिरिगुत्तेण छलुओ। गओ जावओ ॥ णिजुयं थावए उदाहरणं-एक्को परिव्वायतो भणति-लोगमज्झमहं जाणामि । जत्थ पुच्छितो तत्थ कीलगं दसका निहणिऊण भणति-जति विपचओ तो मिणह । सावएण अण्णेसिं समक्खं पुच्छितो भणति-एतं ममं । अण्णत्थ लियसुत्तं वि पुच्छितो भणति-एतं मज्झं । सावएण भणितं-जदि एतं ममं तं ण भवति विवजतो वा, पुव्वावरविरुद्ध॥२८॥ मिति थावतो। जीवचिंताए वि सो पक्खो घेत्तव्यो जस्स परो उत्तरं ण भणति । एसो थावतो ॥ वंसके-एक्केण गामेल्लएण कट्ठसगडेण णगरं जंतेणं अंतरे तित्तिरी मैता लद्धा । तं सगडे पक्खिवित्ता | णगरे पविसंतो णगरधुत्तेण पुच्छितो कहं सगडतित्तिरी लब्भति ? । तेण भणितं-तप्पणादुयालिताए। धुत्तेण सक्खिणो | आहणिऊणं सगडं सतित्तिरीयं णीयं । गामेलओ सचिंतओ अच्छति । अण्णेण विडेण पुच्छितो-किं चिंतेसि ।। | तेण सव्वं कहितं । विडो भणति-जाहि पदेसिणिं वेढेत्ता भण-विसिटुं पिता तप्पणाडुगालियं देहि । दिण्णाए 'अंगुली दुक्खति' त्ति महिलाए आडुतालावेहि । तं महिलं ससक्खियं हत्थे घेत्तुं भण-तप्पणाडुतालिता सगडतित्तिरीए कीता । तेण जहोवएसं कतं । धुत्तेण सण्होरं जेमावेत्ता सगडभरो विसज्जितो, णियत्तिया भज्जा । एवं प्रतिव्यंसित इति वंसतो। जीवचिंताए वि जति कोति अभिरॉजेज्जा-आरिहताणं ३० जीवो अस्थि वा णत्थि वा ?, जदि अत्थि घडो वि अत्थि, उभयमवि अस्थि त्ति एकमवि घडो जीवो य, अह णत्थि णत्थियपक्खावलंबणं तं च दुटुं । सो भण्णति-वच्छ! एस एव अणेगंतवातो णियमा-ऽणियमविसेसेण, जहा ॥२८॥ १ कुत्रिकापणादिभिः-विश्ववस्तुभण्डारापणादिभिः निर्जेतव्यः॥ २ मृता॥ ३ तप्पणादुयालिता भोजनविशेषः, सक्तुप्रधानं वा भोजनम् ॥ ४ शीतीकरणाथ आचालय ॥ ५ तर्पणाचालिका ॥ ६ सण्होरं सलज्जम् ॥ ७ आर्हताना-जैनानाम् ॥ ८ नास्तिकपक्षावलम्बनम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy