SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ जावओ-एक्को जवा किणति । अण्णेण पुच्छितो-किं जवा किणसि ? । भणति-जेण मुहा ण लभामि ।। * जीवचिंताए जो भणेज-कहं जीवो न दिस्सति ? । भणति-जम्हा अणिदियगज्झो तम्हा णो दिस्सति । । एत्थेव वाणिणीए उदाहरणं-एगा वाणियभन्जा दुस्सीला 'जतो ततो गच्छतु' त्ति पति भणति-जाहि वाणिज्जेणं । सो भणति-भंडमोल्लं णत्थि।ताए['मा] चिरं करेउ' त्ति भणितो उट्टलेंडाइं उजेणिं नेहि, दीणारेण एक्केकं के | विक्किणसु । सो सगडं भरेऊण गतो, वीहीए ठविताई, ण कोति गेण्हति । मूलदेवेण दिट्ठो पुच्छितो । कहिए|५ णातं-एस वराओ महिलाए वंचिओ । भणितं च तेण-अहं एताणि विक्किणावेमि, मोल्लस्स अद्धं देहि । | भणति-देमि ति । ततो मूलदेवेण कह वि सउणजुत्तजाणविलग्गुप्पतितेण णिसिं णगरोवरि-महसंतिं करेह, जस्स चेडरूवस्स गलए उट्टलिंडिया नत्थि तस्स जीवितं नत्थि । लोएण भीतेण दीणारिकातिं कीताई। दिण्णमद्धं । मूलदेवेण भणितो-तव महिला धुत्ती, ताए एवं 'सिट्टितो सि । भणति-मा एवं भणसु, सा पुण्णमंतिया । मूलदेवेण भणितं-एहि जामु, जति ण पत्तियसि । गया अण्णातलेस्साएं । मूलदेवेण १० कयलिपत्तेहिं वेढेत्ता 'मा नजिहिति' त्ति देवपडिमाकतो कैम्मारएण वहावंतो गतो। तीए वि धुत्ताणं आगमणत्थं देवकुलं कतं तस्स कोणे पडिमाए थाणं मग्गितं । दिण्णं । सा महिला विडो य आगतो, मजं पिबंताई गायंति इमं ईरिमंदिर पत्तहारतो, गततो मज्झ कंतो वणिजारतो । वरिसाण सयं पजीवउ, मा घराई एउ॥१॥ मूलदेवेण वि उग्गीतंकयलीवणपत्तवेढिता !, देउलस्स कोणे । जं मद्दलएण गिजति, तं सुणेहि देव ! ॥१॥ एवं जापित इति जावतो। सूरोदए निग्गंतूण पभाए आगतो। संभंता अब्भुद्विता । पच्छा सव्वं संभारियं १ दैनारिकाणि दिनारमूल्यानीत्यर्थः ॥ २ शिष्टोऽसि शिक्षितोऽसीत्यर्थः ॥ ३ कर्मकारकेण-कर्मकरेण ॥ ४ लक्ष्मीमन्दिरे पत्रधारकः कागतो मम कान्तः वाणिज्यकारकः । वर्षाणां शतं प्रजीवतु मा गृहाणि एतु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy