SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ णिजुतिचु ण्णजयं दसकालियसुत्तं ॥ २७ ॥ ### | ## कहं ? । सो खत्थो भणति - मए पुव्वं भणितं जति सावतो नत्थि तो कहेमि ॥ एवं कुसुइकहाए १५ पढमं ततो चेव किंचि वत्युं घेत्तव्वं जेण तुण्डिक्का भवंति । जीवचिंताए वि जति वैसेसियादी भणेज्जा - एगतेण णिच्चो जीवो, जम्हा अरूवी, दिहंतो आगासं, जहा आगासमरूवी निचं तहा जीवो वि । सो भण्णति-जति अरूवित्तं णिच्चत्तणे कारणं बुद्धिरपि ते णिच्चा आवण्णा, ण य तदत्थि, तम्हा अणेगंतितो | हेतू । गतं तव्वत्थुयं ॥ तदण्णवत्यं ति दारं । जति कोति भणेज्ज-जस्स वाइणो अण्णो जीवो अण्णं सरीरं तस्स अण्णसद्दो तुल्लो २० | जीवे सरीरे य, तेण अण्ण इति भणतस्स जीव-सरीराणं एगत्तं भवति । एवं तज्जीव- सरीरवादिणा चोदिते उत्तरम् - जदि अण्णसहसारिसेण जीव- सरीरएगत्तं मण्णसि एवं ते सव्वभावाणं एगत्तं पावति, जम्हा अण्णो देवदत्तो अण्णो जण्णदत्तो, अण्णसद्दो समाणो ति किमुभयमेकं भवति ?, एवं सव्वभावेसु, तम्हा सिद्धं 'अण्णो जीवो अण्णं सरीरं ' । गतं तदण्णवत्थुगं ॥ पडिणित्ति दारं । उदाहरणं-परिव्वातो सोवण्णेणं खोरेणं भिक्खं हिंडति । सो भणति - जो असुयं सुणावेति तस्सेयं देमि । सावएण भणितं - तुज्झ पिता मज्झ पिऊ धारेति अणूणतं सतसहस्सें । जदि सुतपुव्वं दिज्जतु अह ण सुतं खोरयं देहि ॥१॥ एवं समत्थमुत्तरं दातव्वं । जीवचिंताए जो भणेज्ज - [जं] अत्थि तं पहाणं । सो वत्तव्वो-जति जं अत्थि तं पहाणं एवं घडो अत्थि सो वि ते पहाणं एवमादि । पडिणिभं गतं ॥ हेउ त्ति दारं, सो चउविहो - जावओ थावओ वंसओ लूसओ । १ खत्थो झङ्खितः ॥ Jain Education International For Private & Personal Use Only दुमपुफिय ज्झयणं ॥ २७ ॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy