SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ णिजु पढम फिय ज्झयणं जं भत्तपाणउवकरण. अद्धगाहा । जेण अहिंसादिविसुद्धिनिमित्तं भत्त-पाण-उवकरण-वसहि सयणा-ऽऽसणादिसु संजमोवकरणेसु जयंतीति । किमिदं ? एत्थ इमं गाहापच्छद्धं-फामुयमकयणिजुयंमकारियमणणुमतमणुद्दिसितमोती, धम्मोवकरणाणि एवं विहाणि भुंजंति ॥३०॥ दसका कुतित्थिया पुणलियसुत्तं अप्फासुय-कय-कारित-अणुमय-उद्दिभोईणो हंदि ! । ॥३०॥ तस-थावरहिंसाए जणा अकुसला उ लिप्पंति ॥ ३१ ॥ अप्फासुयकयकारित० गाहा । हेतुविसुद्धी ४ ॥ ३१ ॥ दिट्ठतो २. जहा दुमस्स पुप्फेसु भमरो आवियती रसं । ण य पुप्फ किलामेति सो य पीणेति अप्पयं ॥२॥ २. जहा दुमस्स पुप्फेसु भमरो आवियती रसं । जहा इति उवमा । दुमो वण्णितो पुप्फाणि य । तेसु भमरो आवियति पियति । रसो सारो । एस दिलुतो एगदेसेण-चंदमुही दारिकेति, अतीवसोमता अवधारिजति ण सेसं, एवं भमरदिटुंते अणियतवित्तित्तणं अकिलामणकरणं च घेप्पति । एस दिलुतो । दिटुंतविसुद्धी ३० सुत्तेण भण्णति-ण य पुप्फ किलामेति सो य पीणेति अप्पयं । ण य पुप्फाणं किलामणं करेति अप्पाणं च पीणेति ति दिटुंतविसुद्धी ॥२॥ १°भोयणो वी० ॥ २१ इति चतुःसंख्याद्योतकोऽक्षराङ्कः ॥ 3 ॥३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy