________________
णिजु
पढम
फिय
ज्झयणं
जं भत्तपाणउवकरण. अद्धगाहा । जेण अहिंसादिविसुद्धिनिमित्तं भत्त-पाण-उवकरण-वसहि
सयणा-ऽऽसणादिसु संजमोवकरणेसु जयंतीति । किमिदं ? एत्थ इमं गाहापच्छद्धं-फामुयमकयणिजुयंमकारियमणणुमतमणुद्दिसितमोती, धम्मोवकरणाणि एवं विहाणि भुंजंति ॥३०॥ दसका
कुतित्थिया पुणलियसुत्तं
अप्फासुय-कय-कारित-अणुमय-उद्दिभोईणो हंदि ! । ॥३०॥
तस-थावरहिंसाए जणा अकुसला उ लिप्पंति ॥ ३१ ॥ अप्फासुयकयकारित० गाहा । हेतुविसुद्धी ४ ॥ ३१ ॥ दिट्ठतो
२. जहा दुमस्स पुप्फेसु भमरो आवियती रसं ।
ण य पुप्फ किलामेति सो य पीणेति अप्पयं ॥२॥ २. जहा दुमस्स पुप्फेसु भमरो आवियती रसं । जहा इति उवमा । दुमो वण्णितो पुप्फाणि य । तेसु भमरो आवियति पियति । रसो सारो । एस दिलुतो एगदेसेण-चंदमुही दारिकेति, अतीवसोमता
अवधारिजति ण सेसं, एवं भमरदिटुंते अणियतवित्तित्तणं अकिलामणकरणं च घेप्पति । एस दिलुतो । दिटुंतविसुद्धी ३० सुत्तेण भण्णति-ण य पुप्फ किलामेति सो य पीणेति अप्पयं । ण य पुप्फाणं किलामणं करेति अप्पाणं च पीणेति ति दिटुंतविसुद्धी ॥२॥
१°भोयणो वी० ॥ २१ इति चतुःसंख्याद्योतकोऽक्षराङ्कः ॥
3
॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org