________________
णामं १ ठवणाजीवो २ दवजीवो य ३ भावजीवो य ४ ।
ओह १ भवग्गहणम्मि य २ तब्भवजीवे य ३ भावम्मि ॥ ७ ॥ १२१ ॥
णामं ठेवणा० अद्धगाहा । णाम-ठवणातो गतातो १ - २ । दव्वजीवो जं अजीवदव्वं जीवदव्वत्तेण परिणमिस्सति त्ति ओरालितातिसरीरपरिणामजोग्गं । तं कहं ? जीवो सरीरं च ण एगंतेण अत्यंतरं, जति अत्यंतरमेव सरीरभावभेदेसु ण सुह- दुक्खाणुभवणं होज्जा ३ । भावजीवो जीवदव्वं पज्जवसहभूतं । अहवा भावजीवो तिविहोओह भवग्गहणम्मि य० गाहापच्छद्धं ॥ ७ ॥ १२१ ॥ ओहजीवो
Jain Education International
संते आउकम्मे धरती तस्सेव जीवती उदए ।
तस्सेव निज्जराए मओ ति सिद्धो नयमएणं १ ॥ ८ ॥ १२२ ॥
संते आउयकम्मे० गाहा । संते [ आउयकम्मे ] आउयकम्मदव्वे विज्जमाणे, जाव ते आउपोग्गला सव्वहा न परिक्खीणा ताव कम्मसंताणाधिद्वितो धरति, ण उ छिज्जति । तस्सेव आउयकम्मस्स जदा उदतो तदा जीवति त्ति भण्णति । तस्स निस्सेसक्खए सिद्धो भवति । जदा य सिद्धत्तणं पत्तो तदा सव्वणताण ओहजीवितं पहुच मतो। एतेण कारणेणं सव्वजीवा आउसद्दव्वताए जीवंति एतं ओहजीवितं १ ॥ ८ ॥ १२२ ॥ भवजीवितं तब्भवजीवितं च एक्काए गाहाए भण्णति
जेण य धरति भवगतो जीवो जेण य भवाउ संकमई ।
जाणाहि तं भवाउं चउविहं २ तब्भवे दुविहं ३ । १ ॥ ९ ॥ १२३ ॥ जेण य धरति भवगतो जीवो० गाहा । जस्स उदएण णरगादिभवग्गहणेसु जीवति जस्स य उदएण
१ आहे १ भवगह खं० वी० पु० ॥ २ जीवए खं० ॥ ३ आयुः सद्दव्यतया ॥
For Private & Personal Use Only
www.jainelibrary.org