________________
[चउत्थं छज्जीवणियज्झयणं]
धम्मे धितिमता जीवा [इ]परिण्णाणमायारसारक्खणत्थमवस्सकरणीतमिति धम्मपण्णत्तीअज्झयणं यायारकहाणंतरं भण्णति । छज्जीवणिया चउत्थमज्झयणं । तस्स इमे अत्याधिकारा
जीवा १ जीवाहिगमो २ चरित्तधम्मो ३ तहेव जयणा य ४।
उवएसो ५ धम्मफलं ६ छज्जीवणियाए अहिगारा ॥१॥ ११५ ॥ जीवा-जीवाहिगमो० गाहा । पढमो जीवाहिगमो, अहिगमो परिण्णाणं १ ततो अजीवाधिगमो २ चरित्तधम्मो ३ जयणा ४ उवएसो ५ धम्मफलं ६॥१॥११५॥ तस्स चत्तारि अणिओगद्दारा जहा आवस्सए । नामनिप्फण्णो भण्णति
छजीवणियाए खलु णिक्खेवो होइ नामणिप्फण्णो।
एएसिं तिहं पिउ पत्तेय परूवणं वोच्छं ॥२॥ ११६ ॥ दारगाहा ॥ छज्जीवणियाए खल० गाहा । छज्जीवणियाए छ ति पदं जीव त्ति पदं निकाय इति पदं । तत्थ पढमं | छ ति निक्खिवितव्वा । एक्ककस्स अभाव छण्ह वि अभावो, तम्हा एक्ककं निक्खिविस्सामि ॥२॥११६॥ एक्कको सत्तविहो
णामं १ ठवणा २ दविए ३ माउगपय ४ संगहेक्कए चेव ५। पज्जव ६ भावे य ७तहा सत्तेए एकगा होंति ॥३॥ ११७॥
दका०१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org