________________
गण्हणादतो उड्डाहो य, छत्ते उड्डाहो गव्वो य, तेगिच्छे सुत्त-ऽत्थपलिमंथो, उवाहणाहिं गव्वादि, जोतिसमारंमे कायवहो. सेजातरपिंडे एसणादोसा, आसंदी-पलियंकेसु सुसिरदोसा, गिहतरणिसेज्जाए अगुत्ती बंभचेरस्स संकादतोय. [गाउव्वट्टणाए गायविभूसा,] गिहिणो वेतावडिए अहिकरणं, आजीववित्ती अणिस्संगता, तत्तानिव्वुडभोइयत्ते सत्तवहो, आउरसरणे उप्पव्वावणादि, मूलादिग्गहणे वणस्सतिघातो, सोवच्चलादीणं पुढविकायवहो, धूवणादि विभूसा । एते दोसा इति सबमेतमणातिण्णं णिग्गंथाण महेसिणं ति । संजमम्मि उ जुत्ताणं संजमो सत्तरसविहो, तसहो हेतौ. जम्हा सव्वमेतमणातिणं अतो संजमे जुत्ताणं लहुभूतविधारिणं लहु जंण गुरु, स पुण वायुः, लहुभूतो लहुसरिसो विहारो जेसिं ते लहुभूतविहारिणो ॥१०॥ तहा अपडिबद्धगामिणो ते जहुद्दिट्ठस्स दोसगणस्स अणायरणेण -
२७. पंचासवपरिण्णाता तिगुत्ता छसु संजता ।
____पंचनिग्गहणा वीरा निगंथा उजुदंसिणो ॥ ११ ॥ २७. पंचासवपरि० सिलोगो । पंच आसवा पाणातिवातादीणि पंच आसवदाराणि, परिण्णा दुविहाजाणणापरिण्णा पञ्चक्खाणपरिण्णा य, जे जाणणापरिण्णाए जाणिऊण पच्चक्खाणपरिणाए ठिता ते पंचासवपरिपणाता। ते एव तिगुत्ता मण-वयण-कायजोगनिग्गहपरा । छसु संजता छसु पुढविकायादिसु त्रिकरणएकभावेण जता संजता । पंचनिग्गहणा पंच सोतादीणि इंदियाणि णिगिण्हतीति । वीरा सूरा विक्रान्ताः। निग्गंथा इति जं पढमसिलोगभणितं तस्स निगमणमिदं, जम्हा तेसिं एवमणेगमणातिण्णं तिगुत्ता छसु संजता पंचणिग्गहणा
। य अतो ते निग्गंथा । अत एव य उजुदंसिणो, उजु संजमो समया वा, उजू राग-दोसपक्खविरहिता | अविग्गहगती वा, उज्जू मोक्खमग्गो, तं पस्संतीति उज्जुदंसिणो, एवं च ते भगवंतो गच्छविरहिता उज्जुदंसिणो॥११॥
१ धीरा खं १-२-३-४ जे० शु० वृद्ध० हाटी० ॥ २ उज्जुदं खं ३ जे० शु० वृद्ध० ॥
पंचानच
आसवा पाणा पञ्चक्खाणपरिणामायादिसु त्रिकरणएक
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org