SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ गण्हणादतो उड्डाहो य, छत्ते उड्डाहो गव्वो य, तेगिच्छे सुत्त-ऽत्थपलिमंथो, उवाहणाहिं गव्वादि, जोतिसमारंमे कायवहो. सेजातरपिंडे एसणादोसा, आसंदी-पलियंकेसु सुसिरदोसा, गिहतरणिसेज्जाए अगुत्ती बंभचेरस्स संकादतोय. [गाउव्वट्टणाए गायविभूसा,] गिहिणो वेतावडिए अहिकरणं, आजीववित्ती अणिस्संगता, तत्तानिव्वुडभोइयत्ते सत्तवहो, आउरसरणे उप्पव्वावणादि, मूलादिग्गहणे वणस्सतिघातो, सोवच्चलादीणं पुढविकायवहो, धूवणादि विभूसा । एते दोसा इति सबमेतमणातिण्णं णिग्गंथाण महेसिणं ति । संजमम्मि उ जुत्ताणं संजमो सत्तरसविहो, तसहो हेतौ. जम्हा सव्वमेतमणातिणं अतो संजमे जुत्ताणं लहुभूतविधारिणं लहु जंण गुरु, स पुण वायुः, लहुभूतो लहुसरिसो विहारो जेसिं ते लहुभूतविहारिणो ॥१०॥ तहा अपडिबद्धगामिणो ते जहुद्दिट्ठस्स दोसगणस्स अणायरणेण - २७. पंचासवपरिण्णाता तिगुत्ता छसु संजता । ____पंचनिग्गहणा वीरा निगंथा उजुदंसिणो ॥ ११ ॥ २७. पंचासवपरि० सिलोगो । पंच आसवा पाणातिवातादीणि पंच आसवदाराणि, परिण्णा दुविहाजाणणापरिण्णा पञ्चक्खाणपरिण्णा य, जे जाणणापरिण्णाए जाणिऊण पच्चक्खाणपरिणाए ठिता ते पंचासवपरिपणाता। ते एव तिगुत्ता मण-वयण-कायजोगनिग्गहपरा । छसु संजता छसु पुढविकायादिसु त्रिकरणएकभावेण जता संजता । पंचनिग्गहणा पंच सोतादीणि इंदियाणि णिगिण्हतीति । वीरा सूरा विक्रान्ताः। निग्गंथा इति जं पढमसिलोगभणितं तस्स निगमणमिदं, जम्हा तेसिं एवमणेगमणातिण्णं तिगुत्ता छसु संजता पंचणिग्गहणा । य अतो ते निग्गंथा । अत एव य उजुदंसिणो, उजु संजमो समया वा, उजू राग-दोसपक्खविरहिता | अविग्गहगती वा, उज्जू मोक्खमग्गो, तं पस्संतीति उज्जुदंसिणो, एवं च ते भगवंतो गच्छविरहिता उज्जुदंसिणो॥११॥ १ धीरा खं १-२-३-४ जे० शु० वृद्ध० हाटी० ॥ २ उज्जुदं खं ३ जे० शु० वृद्ध० ॥ पंचानच आसवा पाणा पञ्चक्खाणपरिणामायादिसु त्रिकरणएक Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy