________________
संतिसाहवो । णेव्वाणसाहणेण साधवः । साहणीयसाहणतुल्लतोवसंहरणत्थं भण्णति-विहंगमा व पुप्फेसु दाणभत्तेसणे रया, विहं-आगासं, विहायसा गच्छंति त्ति विहंगमा, के य ते ? भमरा एत्थाहिकता इति । विहंगमा व पुप्फेसु जहा विहंगमा पुप्फेसु एवं ते दाणभत्तेसणे रता, दाण इति दत्तं गेण्हंति, भत्त* इति “भज सेवायाम्" इति साहुजोगता भण्णति, एसणे इति गवेसण-गहण-घासेसणा सूइता, रता इति | एसणासु आउत्ता । एस उवसंहारो ७ ॥३॥ उवसंहारविसुद्धी सुत्तफासितनिज्जुत्तीए भण्णति
अवि भमर-महुकरिगणा अविदिन्नं आवियंति कुसुमरसं।
समणा पुण भगवंतो णादिण्णं भोत्तुमिच्छति ॥४५॥ अवि भमर-महुकरिगणा० गाहा पाढसिद्धा ॥ ४५ ॥ एत्ताहे अणंतरनिजुत्तिगाहा सुत्तविहिणा समत्थिजति सिस्ससंपञ्चायणत्थं, आयभावो य साहुसामण्णो दरिसिजति त्ति गुरवो भणंति
४. वयं च वित्तिं लब्भामो ण य कोति उवहम्मति ।
अहागडेहिं रीयंति पुप्फेहिं भमरा जहा ॥ ४ ॥ ४. वयं च वित्तिं लब्भामो ण य कोति उवहम्मति । कहं णो उवहम्मति ? दाणभत्तेसणे रय ति, उग्गमुप्पायणेसणासुद्धमुंछमाहारेतेहिं । पुणरवि एगदेसोदाहरणस्स पतिसमाणणत्थं भण्णतिअहागडेहिं रीयंति पुप्फेहिं भमरा जहा, पवित्तीए अणण्णहाभावं दरिसेति अहासदो, जेण पगारेण
१ महुगरिंगणा खं० । महुयरिगणा वी० सा० । मधुकरगणा वृद्ध० ॥ २ आइयंति वी० । आदियंति वृद्धविवरणे । ३ अहागडेसुरीयंते पुप्फेहिं वृद्धविवरणे । अहागडेसुरीयंते पुप्फेसु हाटी• खं १-२-३-४ जे० शु० । अत्र पाठभेदे जे० खं २-४ प्रतिषु रीयंति पाठो वर्त्तते ॥
M
द०का०९||
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org