SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ संतिसाहवो । णेव्वाणसाहणेण साधवः । साहणीयसाहणतुल्लतोवसंहरणत्थं भण्णति-विहंगमा व पुप्फेसु दाणभत्तेसणे रया, विहं-आगासं, विहायसा गच्छंति त्ति विहंगमा, के य ते ? भमरा एत्थाहिकता इति । विहंगमा व पुप्फेसु जहा विहंगमा पुप्फेसु एवं ते दाणभत्तेसणे रता, दाण इति दत्तं गेण्हंति, भत्त* इति “भज सेवायाम्" इति साहुजोगता भण्णति, एसणे इति गवेसण-गहण-घासेसणा सूइता, रता इति | एसणासु आउत्ता । एस उवसंहारो ७ ॥३॥ उवसंहारविसुद्धी सुत्तफासितनिज्जुत्तीए भण्णति अवि भमर-महुकरिगणा अविदिन्नं आवियंति कुसुमरसं। समणा पुण भगवंतो णादिण्णं भोत्तुमिच्छति ॥४५॥ अवि भमर-महुकरिगणा० गाहा पाढसिद्धा ॥ ४५ ॥ एत्ताहे अणंतरनिजुत्तिगाहा सुत्तविहिणा समत्थिजति सिस्ससंपञ्चायणत्थं, आयभावो य साहुसामण्णो दरिसिजति त्ति गुरवो भणंति ४. वयं च वित्तिं लब्भामो ण य कोति उवहम्मति । अहागडेहिं रीयंति पुप्फेहिं भमरा जहा ॥ ४ ॥ ४. वयं च वित्तिं लब्भामो ण य कोति उवहम्मति । कहं णो उवहम्मति ? दाणभत्तेसणे रय ति, उग्गमुप्पायणेसणासुद्धमुंछमाहारेतेहिं । पुणरवि एगदेसोदाहरणस्स पतिसमाणणत्थं भण्णतिअहागडेहिं रीयंति पुप्फेहिं भमरा जहा, पवित्तीए अणण्णहाभावं दरिसेति अहासदो, जेण पगारेण १ महुगरिंगणा खं० । महुयरिगणा वी० सा० । मधुकरगणा वृद्ध० ॥ २ आइयंति वी० । आदियंति वृद्धविवरणे । ३ अहागडेसुरीयंते पुप्फेहिं वृद्धविवरणे । अहागडेसुरीयंते पुप्फेसु हाटी• खं १-२-३-४ जे० शु० । अत्र पाठभेदे जे० खं २-४ प्रतिषु रीयंति पाठो वर्त्तते ॥ M द०का०९|| Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy