SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ णिज्जु किण्ण गिही रंधंती गाहा ॥ ३८॥ अह भणेज-समणअणुकंपणट्ठा पुण्णनिमित्तं च जुत्तमेव तिचु- गिहत्थाणं पाककरणं, समणट्ठाए पुण पाको त्ति कहं निरुवलित्ता । एत्थं भण्णति-जं भणसि साधुनिमित्तं ण्णिजयंपाककरणं तं ण, जम्हा-कंतारे दुन्भिक्खे० गाहा पाढगता ॥ ३९ ॥ अह कीस० । इदमवि तहेव ॥४०॥ दसका- अत्थि बहुगामदेसा० ॥४१॥ पगती एस गिहीणं० पुव्वगतं ॥ ४२ ॥ एत्थ य समण सुविलियसुत्तं |हिता। एसा वि ॥४३॥ णवकोडीपरिसुद्धं० । इमाओ णव कोडीओ-ण हणति ण हणावेति हणंतं नाणुजा णेति ३, ण पयति०३, ण किणति०३ । णवकोडीहिं उग्गम-उप्पायणाहि य सुद्धमाहारेति । इमेहिं पुण कारणेहिं॥२ || “वेयण वेयावच्चे०" सिलोगो (? गाहा) जहा पिंडनिनुत्तीए [ गा० १०२३] । एसा दिटुंतविसुद्धी ६ ॥४४॥ उवसंहारो सुत्तेण भण्णति ३. एमेते समणा मुक्का जे लोके संति-साहेवो । विहंगमा व पुप्फेसु दाण-भत्तेसणे रया ७ ॥ ३ ॥ ३. एमेते समणा० सिलोगो । एवंसद्दो तहासदस्स अत्थे, जहा दुमपुप्फरसं भमरा, वकारलोपो सिलोगपायाणुलोमेणं । एते इति साहुणो पच्चक्खीकरेति अणियतवित्तित्तणेण । समणा तवस्सिणो, "श्रमू तपसि" इति । मुक्का आरंभदोसणं । जे इति उद्देसे । लोके इति पराहीणवित्तिता दरिसिज्जति । संति विजंति [साहवो खेत्तंतरेसु वि एवंधम्मताकहणत्थं । अहवा संतिं सिद्धिं साधेति संतिसाधवः। उवसमो वा संती तं साति ॥३२॥ १ "वेयण १ वेयावच्चे २ इरियट्ठाए य ३ संजमट्ठाए ४ । तह पाणवत्तियाए ५ छ8 पुण धम्मचिंताए ६॥" इति पूर्णा गाथा ॥ २ मुत्ता खै० वी० वृद्ध०॥ ३साहुणो खं० वी० वृद्ध०॥ ४ साहेति-साधयन्ति कथयन्ति इति वा । “तामेव गुणविशिष्टां शान्ति साधयन्तीति [ शान्ति ] साधवः, अहवा संति-अकुतोभयं भण्णइ, ते चेव साहुणो अप्पमत्तत्तणेणं जीवाणं शान्ति भणति" इति वृद्धविवरणे॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy