________________
ससमयं कहेत्ता परसमयं कहेति, अम्हं एवं तेसिं एवं, एवं ससमए त्थावेति परस्स दोसे देति । जति पण वक्खेवो भवति तत्थ परसमयमेव कहयति । वक्खेवो-वाकुलणा कहणाए, तो परसमय एव अवसरप्पत्तो भण्णति | दोसा य से दाविजंति, तेण इमं गाहापच्छद्धं-परसासणवक्खेवा परस्स समयं परिकहेति॥१७॥ ९९॥ | संवेगणी चतुम्विहा, तं०-आतसरीरसंवेदणी परसरीरसंवेदणी [इहलोगसंवेदणी] परलोकसंवेदणी । आयसरीरसंवेदणी-जं एतं अम्हं तुम्भं वा सरीरयं एवं सुक्क सोणित-वसा-मेतसंघातनिप्फण्णं मुत्त-पुरीसभायणत्तणेण य असति ति कहेमाणो सोतारस्स संवेगमुप्पादयति १। परसरीरसंवेदणीए वि परसरीरमेवमेवासतिं. अहवा परतो मैततो, तस्स सरीरं वण्णेमाणो संवेगमुप्पाएति २ । इहलोकसंवेदणी जहा-सव्वमेव माणुस्समणिचं कदलीथंभनिस्सारं एवं संवेगमुप्पाएति ३। परलोकसंवेदणी जहाइस्सा-विसाय-मय-कोह-लोह-दोसेहिं एवमादीहिं । देवा वि समभिभूया तेसु वि कत्तो सुहं अत्थि १ ॥१॥
[ मरण गा० ६.] जति देवेसु वि एरिसाणि दुक्खाणि णरग-तिरिएसु को विम्हतो ? । अहवा सुभाणं कम्माणं विपाककहणेणं संवेगमुप्पाएति-जहा इहलोए चेव इमाओ लद्धीओ सुभकम्माणं भवंति । तं जहा
वीरिय-विउव्वणिड्डी नाण-चरण-दसणस्स तह इड्डी।।
उवइस्सइ खलु जहियं कहाइ संवेयणीइ रसो ॥ १८ ॥१०॥ वीरियविउच्च० गाहा । तवोजुत्तस्स साहुणो मेरुंगिरेरुक्षेपणमेवमादि वीरियमुप्पजति विजालद्धी १५ १ मृतकः ॥ २°दसणाण तह इड्डी सा. हाटी । 'दसणस्स जा इड्डी वी० ॥ ३ मेरुगिरेः उत्क्षेपणम् एवमादि ।
द०का०१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org