________________
णिज्जु
तिचु
तइय खुड्डियायारकहज्झयणं
णिजुयं दसकालियसुत्तं
५७॥
विउव्वणिड्डी वा । णाणिड्डी इहलोए चेव, कहं ? “पभू णं चोदसपुब्वी घडाओ घडसहस्सं० पडाओ पडसहस्स अभिणिवत्तेतं?" [भग० श. ५ उ० ४ सू० २०० पत्र २२४-१] एवमादि । चरणिवी वि जहा"मणपजव आहारक०"[
] एवमादीणि । दंसणिड्डीसम्मदिट्ठी जीवो विमाणवजं ण बंधए आउं । जति वि ण सम्मत्तजढो अहव ण बद्धाउओ पुट्विं॥१॥
]एवमादि ॥१८॥१०॥ निव्वेदणीकहा चउविहा, तं०-इहलोए दुच्चिण्णा कम्मा इहलोगदुहविवागसंजुत्ता. भवंति चउभंगो । पढने भंगे चोर-पारदारियाणं पढमा निव्वेदणी १ । बितिया निव्वेदणी-इहलोए दुच्चिण्णा कम्मा परलोए दुहविवागसंजुत्ता भवन्ति, जहा रतियाणं इह मणुस्सभवे कतं कम्मं णिरयभवे फलति २ । ततिया निव्वेगणी-परलोए दुच्चिण्णा कम्मा इहलोकदुहविवागसंजुत्ता भवंति, जहा बालत्तणे चेव दरिदकुलसंभूता खय-कुट्ठ-जलोयराभिभूता ३ । चतुत्थी निव्वेगणी-परलोए दुचिण्णा कम्मा परलोए चेव दुहविवागसंजुत्ता भवंति, जहा पुट्विं दुक्कएहिं कम्मेहिं चंडालादिदुगुंछितजातीजाता एकंतणिद्धंधसा णिरयसंवत्तणीयं पूरेऊणं णिरयभवे वेदंति ४ । इहलोक-परलोकता पण्णवकं पडुच्च भवति, तेण मगुस्सलोगो इहलोगो अण्णगतीतो परलोगो । इमा से निदरिसणगाहा
पावाणं कम्माणं असुभविवागो कहिजए जत्थ ।
इह य परत्थ य लोए कहा उणिव्वेयणी णाम ॥ १९॥ १०१॥ पावाणं कम्माणं० गाहा जहापाढं ॥१९॥१०१॥ अधुणा एक्काए चेव गाहाए ततिय-चउत्थीणं कहाणं लक्खणं भण्णति
॥५७॥
१य खं०॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org