________________
Jodhpootooftook*-*13ovikashathokathore18-
दोण्हं अवणीते भोयणे एगस्स निमंतणे बितियस्स अभिप्पायरक्खणत्थमुपदिहूँ । इदं तु फुडमेव१३६. दोण्हं तु मुंजमाणाणं दो वि तत्थ णिमंतए।
___दिजमाणं पडिच्छेज्जा जं तत्थेसणियं भवे ॥ ५४ ॥
१३६. दोण्हं तु भुंजमाणाणं० सिलोगो । दोण्हं, तुसहो तहेव, भुंजमाणाणं सम्मं निमंतणे ५ वयणोवलक्खियाभिप्पायाणं तं दिजमाणं पडिच्छेजा जं एसणादोसेहिं वजितं एसणिजं भवे ॥५४॥
परचित्तपीडापरिहरणं सिलोगदुयएणावदिढं । इध तदेव सुहुमतरमुपदिस्सति१३७. गुम्विणीयमुवण्णत्थं विविधं पाण-भोयणं ।।
भुजमाणं विवजेज्जा भुत्तसेसं पडिच्छए ॥ ५५ ॥ १३७. गुविणीयमुवण्णत्थं सिलोगो । गुम्विणी गब्भिणी तीए डोहलविण]यणत्थं उपण्णत्थं | उवणीयं विविधं अणेगागारं पाण-भोयणं, तं तीए अण्णण वा दिजमाणं भुजमाणं उवणीयं, ण ताव भुंजति तं, “वर्तमानसामीप्ये" [पाणि० ३-३-१३१] इत्यति भुजमाणमेव, अहवा भुंजति अण्णो देति तं विवजणीयं । इमे दोसा-परिमितमुवणीत, दिण्णे सेसमपज्जतं ति डोहलस्साविगमे मरणं गब्भपतणं वा होज्जा, तीसे तस्स वा गब्भस्स सण्णीभूतस्स अप्पत्तियं होज, तम्हा तं विवजेता तेत्तीए से सोमणसं समुपजातं लक्खेऊण भुत्तसेसं उव्वरियं पडिच्छए गेण्हेजा ॥ ५५॥ गब्भाभिघाय-पीडापरिहरणमुपदिटुं । इदं तु सरीरपीडापरिहरणत्थं भण्णति
of-
***raartook
१ देण्हं खं २॥ २ देज खं २ ॥ ३°णीए उव अचू० विना ॥ ४ भुंजमाणं खं १-२-३-४ जे०॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org