________________
पंचम
णिज
णिजुयं दसकालियसुत्तं
पिंडेसण ज्झयणं पढमो उद्देसो
॥११॥
१३८. सिया य समणट्ठाए गुठ्विणी कालमासिणी ।
उट्ठिता वा णिसीएज्जा णिसण्णा वा पुणुट्ठए ।
देतियं पडियाइक्खे ण मे कप्पति तारिसं ॥ ५६ ॥ १३८. सिया य समणट्ठाए० सिलोगो । सिया कयायि गुठिवणी गुरुगब्मा प्रसूतिकालमासे कालमासिणी सुधणिसण्णा भिक्खं दाहामि किंचि वा गिण्हमाणी एवमुट्ठिता वा णिसीएज्जा पढमणिसण्णा वा भिक्खदाणत्थं पुणुट्टए पुणसद्देण चारेण वा जं दुक्खं णीति । एवमादिचट्ठा [ए] तीसे विसेसेण गब्भसरीरपीड ति । पुव्वपत्थुयं वयणमवहारिजति-दंतियं पडियाइक्खे ण मे कप्पति तारिसं ॥५६॥
गन्भमणो-सरीरपीडापरिहरणत्थमुपदिटुं । इदं तु जातस्स पीडापरिहरणत्थं भण्णति१३९. थणगं पज्जेमाणी दारगं वा कुमारियं ।
तं निक्खिवित्तु रोयंतं आहरे पाण-भोयणं
"देतियं पडियातिक्खे न मे कप्पति तारिसं ॥ ५७ ॥ १३९. थणगं पज्जेमाणी० सिलोगो । थणो पओहरो तं पाएंती दारगं वा कुमारियं । को पुण सो दारगस्स कुमारियाए वा जंपिधं वयणं? किंचि थिरयरो दारगो । तं उभयं निक्खिवित्त रोयंतं आहरे १ व खं १॥ २ एतदर्धसूत्रश्लोकस्थाने सर्वाखपि सूत्रप्रतिषु हाटी. चतं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे ण में कप्पइ तारिसं॥ इति पूर्णः सूत्र श्लोको दृश्यते । श्रीअगस्त्यपादैः वृद्धविवरणकृता च अर्धसूत्रश्लोक एव पूर्वसूत्र लोकपञ्चमषष्ठपादतया निर्दिष्टोऽस्ति ।
३ सुखनिषण्णा ॥४'चारेण' चलनादिना ॥ ५ "जा पुण कालमासिणी पुबुट्ठिया परिवेसेंती य थेरकप्पिया गेण्हंति । जिणकप्पिया पुण जद्दिवसमेव आवण्णसत्ता भवति तद्दिवसाओ आरद्धं परिहरति ।” इति वृद्धविवरणे ॥ ६ दृश्यतां टिप्पणी २॥
॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org