SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ पंचम णिज णिजुयं दसकालियसुत्तं पिंडेसण ज्झयणं पढमो उद्देसो ॥११॥ १३८. सिया य समणट्ठाए गुठ्विणी कालमासिणी । उट्ठिता वा णिसीएज्जा णिसण्णा वा पुणुट्ठए । देतियं पडियाइक्खे ण मे कप्पति तारिसं ॥ ५६ ॥ १३८. सिया य समणट्ठाए० सिलोगो । सिया कयायि गुठिवणी गुरुगब्मा प्रसूतिकालमासे कालमासिणी सुधणिसण्णा भिक्खं दाहामि किंचि वा गिण्हमाणी एवमुट्ठिता वा णिसीएज्जा पढमणिसण्णा वा भिक्खदाणत्थं पुणुट्टए पुणसद्देण चारेण वा जं दुक्खं णीति । एवमादिचट्ठा [ए] तीसे विसेसेण गब्भसरीरपीड ति । पुव्वपत्थुयं वयणमवहारिजति-दंतियं पडियाइक्खे ण मे कप्पति तारिसं ॥५६॥ गन्भमणो-सरीरपीडापरिहरणत्थमुपदिटुं । इदं तु जातस्स पीडापरिहरणत्थं भण्णति१३९. थणगं पज्जेमाणी दारगं वा कुमारियं । तं निक्खिवित्तु रोयंतं आहरे पाण-भोयणं "देतियं पडियातिक्खे न मे कप्पति तारिसं ॥ ५७ ॥ १३९. थणगं पज्जेमाणी० सिलोगो । थणो पओहरो तं पाएंती दारगं वा कुमारियं । को पुण सो दारगस्स कुमारियाए वा जंपिधं वयणं? किंचि थिरयरो दारगो । तं उभयं निक्खिवित्त रोयंतं आहरे १ व खं १॥ २ एतदर्धसूत्रश्लोकस्थाने सर्वाखपि सूत्रप्रतिषु हाटी. चतं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे ण में कप्पइ तारिसं॥ इति पूर्णः सूत्र श्लोको दृश्यते । श्रीअगस्त्यपादैः वृद्धविवरणकृता च अर्धसूत्रश्लोक एव पूर्वसूत्र लोकपञ्चमषष्ठपादतया निर्दिष्टोऽस्ति । ३ सुखनिषण्णा ॥४'चारेण' चलनादिना ॥ ५ "जा पुण कालमासिणी पुबुट्ठिया परिवेसेंती य थेरकप्पिया गेण्हंति । जिणकप्पिया पुण जद्दिवसमेव आवण्णसत्ता भवति तद्दिवसाओ आरद्धं परिहरति ।” इति वृद्धविवरणे ॥ ६ दृश्यतां टिप्पणी २॥ ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy