________________
तिचु
धमत्थकाम ज्झयणं
णिज्जु
२४६. नाण-दसणसंपण्णं संजमे य तवे रयं ।
गणिमागमसंपण्णं उजाणम्मि समोसढं ॥१॥ णिजुयं दसका
२४६. नाण-दसणसंपण्णं. सिलोगो । नाणं पंचविहं मति-सुया-ऽवधि-मणपज्जव-केवलनामधेयं ।। लियसुत्तं
तत्थ तं दोहिं वा मति-सुतेहिं, तिहिं वा मति-सुता-ऽवहीहिं अहवा मति-सुय-मणपज्जवेहि, चतुहिं वा मति
सुता-ऽवहि-मणपज्जवेहि, एक्केण वा केवलनाणेण संपण्णं, दंसणेणं खतिएण वा ३ । संजम-तवा पुव्वभणिता, ॥१३८॥ तेसु रयं एवंगुणसंपण्णं । गणो समुदायो संघातो, सो जस्स अस्थि सो गणी, तं गणिं आगमसंपण्णं
२० आगमो सुतमेव अतो तं चोदसपुचि एकारसंगसुयधरं वा । अणुण्णविओग्गहमित्थि-पसु-पंडगविवजिते २० | उज्जाणम्मि समोसरियं । "नाणदंसणसंपण्णं" "गणिं आगमसंपण्ण"मिति य कहं ण पुणरुत्तं ? ति | चोयणा । सूरयो भणंति-"णाण-दंसणसंपण्ण"मिति एतेण आतगतं विण्णाणमाहप्पं भण्णति, "गणी आगमसंपण्णं" एतेण परग्गाहणसामत्थसंपण्णं । “संपण्णं" इति सद्दपुणरुत्तमवि ण भवति, पढमे सयं संपण्णं, बितिए परसंघातगं, एयं समरूवता ॥१॥ तमेवमुववण्णितगुणं गणिं उज्जाणमुवगतं साधुसगासातो जणपरंपरेण वा सोतूण२४७. रायाणो रायमत्ता य माहणा अदुव खत्तिया ।
पुच्छंति णिहुयप्पाणो केधं तुम्भं आयारगोयरो ? ॥ २॥ २४७. रायाणो राय० सिलोगो । रायाणो बद्धमकुटा । रायमत्ता अमच्च-सेणावतिपभितयो। माहणा बंभणा । अदुव अहवा खत्तिया राइण्णादयो । जेण रायाइणो एते तं गणिं पुच्छंति तिविहाए पजुवासणाए
॥१३८॥
१°मच्चा य अचू० विना ॥ २ कहं मे आ अचू० वृद्ध विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org