________________
pri89200-80-800-
00-01
-00-00-00-
[छटुं महइआयारकहज्झयणं अवरनाम धम्मत्थकामज्झयण ] धम्मे समाधितमायारगहितमहब्बयमडमाणं भिक्खनिमित्तं सुविधियं कोति कोऊहला धम्मसद्धाओ वा | वदेज-को तुभं धम्मो ? ति। तस्स पुण साधुणो पिंडेसणज्झयणविधियमिदमणुसरंतस्स “कधं वाण * पबंधेज्जासि"[सुत्तं २०६]त्ति जुत्तमभिधातुं-धम्मोवदेसकुसला अम्हं गुरवो उज्जाणे समोसरिया, अण्णत्थ वा जत्थ ते ५ तमुवदिस्संति, सव्वमेव वा तमुजाणं जत्थ तविधा महाभागा सण्णिहिता । अह ते बिउणजणियकोऊहला गुरुसमी
वमागच्छंति, पुच्छंति य धम्म राया रायमत्तादयो । मज्जाया-'सबुद्धीको य जण' इति महतिमायारकधामुपदिसंति सूरय इति । एतेणाभिसंबंधेण महतिमायारकहज्झयणमागतं । तस्स चत्तारि अणिओगद्दारा जधा आवस्सए । नामनिप्फण्णो महतीआयारकहा, अतो महंतं निक्खिवितव्वं, आयारो निक्खिवितव्यो, कधा निक्खिवितव्वा । एताणि तिण्णि वि महंतालावेण जधा खुड्डियायारए। किंच पुब्वभणितं ?
जह चेव य उद्दिट्ठो आयारो सो अहीणमइरित्तो।।
सा चेव य होइ कहा आयारकहाए महईए ॥१॥ १४८॥ जंह चेव य० गाधा । जधा पुव्वं ॥१॥१४८॥ सुत्ताणुगमे सुत्तं उच्चारतव्वं अणुओगद्दारविधिणा । तं इमं
१ महल्लियायारकहज्झयणं इत्यप्यस्याध्ययनस्याभिधानान्तर वर्तते ॥ २ सुविहितम् ॥ ३ विहितम् ॥ ४'मिदमुसुस्सरं. तस्स मूलादर्शे ॥ ५ द्विगुणजनितकुतूहलाः ॥ ६ जो पुर्दिवं उद्दिट्टो खं० पु. वी. हाटी०॥ ७"जधा य० गाहा काया" इति वृद्धविवरणे॥
0
e0%a8-800
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org