SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ [विणयसमाधीए तइओ उद्देसओ] Soodoodoosaster पढम-बितिउद्देसभणितविणयसावसेसपडिवादणत्थमुद्देसो ततियो वि भण्णति, जतो [पढमुद्देसे] विणयविहाणं बहुविहं, बितिए विसेसेण विणयफलमुवदिटुं, इह तु “स पूज्यः" इति इमम्मि चेव लोगे कित्तिमयं फलं परभवे बहुतरगुणमिति ततियुद्देससंबंधो। तस्स इमं आदिसुत्तं४७३. आयरियऽग्गिमिवाऽऽहिअग्गी, सुस्सूसमाणो पडिजागरेज्जा । आलोइतं इंगितमेव णच्चा, जो छंदमाराधयती स पुज्जो ॥१॥ ४७३. आयरियऽग्गिमिवाऽऽहिअग्गी. वृत्तम् । सुत्त-ऽत्थ-तदुभयादिगुणसंपण्णो अप्पणो गुरूहिं गुरुपदे त्थावितो आयरियो, तं अग्गिमिवाऽऽहिअग्गी जधा आधितग्गी परमेण आदरेण सुस्सूसमाणो मंताऽऽहुतिविसेसेहि ‘मा विज्झाहिति'त्ति पडिजग्गति एवमायरियं पडिजागरेजा। इमेण पुण विधिणा-आलोइतं इंगितमेव णच्चा, आलोइयं इसि ति निरिक्खितं, जं आलोइयं वत्थु, जधा सीतवेलाए पाउरणं, तेण छंदमाराधयति, छंदो इच्छा तामाराधयति । अभिप्पायसूयकमाकारितमिगितं । यथा इङ्गिताकारितैश्चैव क्रियाभिर्भाषितेन च । नेत्र-वक्त्रविकाराभ्यां गृह्यतेऽन्तर्गतं मनः ॥१॥ [ १ इय इंगि खं १-२-४ जे०॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy