________________
णिजु
णयम
णिजुयं दसकालियसुत्तं
विणयसमाहिअज्झयणं
तइओ
॥२१९॥
उद्देसो
एतेण विधिणा जो छंदमाराधयति स पूयारुहो सपक्ख-परपक्खातो ति स पुजो। चोदगो भणति–किमुदाहरणसमुच्छेदो वट्टति ? जतो जधाऽऽहिअग्गी [सुतं ४४३] इति भणिते पुणो आयरिय अग्गिमिवाऽऽहिअग्गी इति ? । आयरिया भणंति-जधाऽऽहिअग्गी जलणं णमंसे [सुत्तं ४४३] एत्थ आदरपडिवत्ती, आयरियं अग्गिमिवाऽऽहितग्गी एत्थ आलोइत-इंगितादीतस्साबज्झापतन्त इव (१) सततपडियरणीयता, एस विसेसो ॥१॥ विणयप्पओगे कारणमुवदिसंतेहि भण्णति४७४. आयारमट्ठा विणयं पउंजे, सुस्सूसमाणो परिगिज्झ वकं ।
जहोवदिढं अविकंपमाणो, जो छंदमाराधयती स पुज्जो ॥ २ ॥ ४७४. आयारमट्टा. वृत्तम् । पंचविधस्स नाणातिआयारस्स अट्टाए एवं विणयं पउंजे । तमुपदेसं सुस्सूसा सोतुमिच्छा । एवं विणयक्कमण [परि] समंता गेण्डितुं वकं गुरूणं जहोवदि8 अणूणमधितं एवं वक्कपरिग्गरं काऊणं, वक्कं पुण वयणसमुदायो, तदुपदेसातो अविचलमाणो अविकंपमाणो तेसिं गुरूणं छंदं अभिप्पायं
जो आराधयाति संसाहयति स भवति पुज्जो ॥२॥ विण्णाणं विणयकारणमुद्दिस्स भणितं । इदं पुण चरित्त| पडिवत्तिप्पधाणमुपदिस्सति, जधा
४७५. रॉइणिएसु विणयं पयुंजे, डहरा वि य जे परियायजेट्ठा ।
णियत्तणे वट्टति सच्चवादी, ओवायवं वक्ककरे स पुज्जो ॥ ३ ॥
*॥२१९॥
१ पडिगिज्झ जे०॥२ अभिकंखमाणो गुरुं तु नासाययइ स अचू० वृद्ध० विना ॥ ३ रातिणि वृद्ध । रायणी खं ४॥ ४ यागजे खं ३॥ ५नीयत्तणे खं १-३-४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.