SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ णिजु णयम णिजुयं दसकालियसुत्तं विणयसमाहिअज्झयणं तइओ ॥२१९॥ उद्देसो एतेण विधिणा जो छंदमाराधयति स पूयारुहो सपक्ख-परपक्खातो ति स पुजो। चोदगो भणति–किमुदाहरणसमुच्छेदो वट्टति ? जतो जधाऽऽहिअग्गी [सुतं ४४३] इति भणिते पुणो आयरिय अग्गिमिवाऽऽहिअग्गी इति ? । आयरिया भणंति-जधाऽऽहिअग्गी जलणं णमंसे [सुत्तं ४४३] एत्थ आदरपडिवत्ती, आयरियं अग्गिमिवाऽऽहितग्गी एत्थ आलोइत-इंगितादीतस्साबज्झापतन्त इव (१) सततपडियरणीयता, एस विसेसो ॥१॥ विणयप्पओगे कारणमुवदिसंतेहि भण्णति४७४. आयारमट्ठा विणयं पउंजे, सुस्सूसमाणो परिगिज्झ वकं । जहोवदिढं अविकंपमाणो, जो छंदमाराधयती स पुज्जो ॥ २ ॥ ४७४. आयारमट्टा. वृत्तम् । पंचविधस्स नाणातिआयारस्स अट्टाए एवं विणयं पउंजे । तमुपदेसं सुस्सूसा सोतुमिच्छा । एवं विणयक्कमण [परि] समंता गेण्डितुं वकं गुरूणं जहोवदि8 अणूणमधितं एवं वक्कपरिग्गरं काऊणं, वक्कं पुण वयणसमुदायो, तदुपदेसातो अविचलमाणो अविकंपमाणो तेसिं गुरूणं छंदं अभिप्पायं जो आराधयाति संसाहयति स भवति पुज्जो ॥२॥ विण्णाणं विणयकारणमुद्दिस्स भणितं । इदं पुण चरित्त| पडिवत्तिप्पधाणमुपदिस्सति, जधा ४७५. रॉइणिएसु विणयं पयुंजे, डहरा वि य जे परियायजेट्ठा । णियत्तणे वट्टति सच्चवादी, ओवायवं वक्ककरे स पुज्जो ॥ ३ ॥ *॥२१९॥ १ पडिगिज्झ जे०॥२ अभिकंखमाणो गुरुं तु नासाययइ स अचू० वृद्ध० विना ॥ ३ रातिणि वृद्ध । रायणी खं ४॥ ४ यागजे खं ३॥ ५नीयत्तणे खं १-३-४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy