SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४७५. राइणिएसु विणयं पयुंजे. वृत्तम् । आयरियोवज्झायादिसु सव्वसाधुसु वा अप्पाणातो पढमपव्वतियेसु जाति-सुतथेरभूमीहितो परियागथेरभूमीमुक्करिसेंतेहि विसेसिज्जति–डहरा वि जे वयसा परियायजेट्ठा पव्वजामहल्ला णीयं सेज्जं गती० [सुत्तं० ४६६] एवमादि जधाभणितणियत्तणे वद्दति, जधाभणितविणयपडिवत्तीए सच्चवादी, आयरियआणाकारी ओवायवं, वयणे वयणे 'इच्छामो' 'तध ति' वकं करेमाणो वक्ककरे, एस य पुज्जो ॥३॥ विणयविसेस एव गुरूणं इच्छितभत्तादिसमुपणयणं वेयावच्चं, तं इमेण विधिणा करणीयं ४७६. अण्णायउंछं चरती विसुद्ध, जवणट्ठता समुदाणं च निच्चं । अलडुयं णो परिदेवएज्जा, लहूं मैं विकंथयई स पुज्जो ॥ ४ ॥ ४७६. अण्णायउंछं० वृत्तम् । अण्णातं जं ण मित्त-सयणादि[णातं] । दव्बुंछं तावसादीणं । भावुछ | जहासंभवमप्पे प्रभूते वा लाभे संतुट्ठस्स । चरति तं गच्छति भक्खयति वा । उग्गमादिदोसवजितं विसुद्धं । संजमभरुव्वहण-सरीरधारणत्थं जवणट्ठता, समेच उवादीयते समुदाणं, निच्चमिति सदा । भेक्खवित्ती तमुंछं चरमाणो अलद्धयं वा असति लाभे पुण 'किं करेमि मंदभग्गो ? अलद्धिगो अह'मिति एवं णो परिदेवेज्ज । लद्धण वा| 'इमं मया विसिटुं दव्वं लद्धं, एवमहं सलद्धिग' इति ण विकथयति । जो एवं भवति स एव पुज्जो ॥४॥ लामे सति जधा अविकंथणेण तथा अमहिच्छेणावि भवितव्यमिति भण्णति ४७७. संथार-सेज्जा-ऽऽसण भत्त-पाणे, अप्पिच्छता अवि लाभे वि संते । १ तु खं १॥ २ण विकत्थय खं ३-४ वृद्ध० ॥ ३ अइलामे खं २-३ हाटी• अव०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy