________________
णिजुतिचु
ण्णिजयं
दसका
लियसुतं
॥२१८॥
४७२. निद्देसवत्ती पुण० वृत्तम् । निद्देसो आणा तम्मि वट्टंति निद्देसवत्तिणो । पुणसद्दो विसेसणे । गुरूणं भणितं उवज्झायादीण वि अणुरूवो करणीयो । जे इति उद्देसो । गुरुणो आयरिया । सुतो अत्थधम्मो जेहि ते सुतत्थधम्मा, ते पुण गीतत्था । कोवितो पंडितो । विणये जधारिहप्पयोगे कोविता विणीतविणया । विणयफलेण तरित्त तोओधमिणं दुरुत्तरं दव्वतरणेणं तियमभिसंबज्झति – तरओ तरणं तरितव्वं, तरतो पुरिसो, तरणं णावादि, तरियव्वं समुद्दादि । एवं भावे वि तरओ साधू, तरणं नाण-दंसण-चरिताणि, तरियव्वो संसारसमुद्दो । अतो तरितु तोओघो संसार एव चातुरंतो तं । विणएणेव खवेत्तु नाणावरणादि कम्मं गतिमुत्तमं गता मोक्खगतिं । पुव्वं तरितु कथं पच्छा खवेत्तु कम्मं ? भण्णति - राग - दोस - मोहणीयसलिलसंपुण्णं बंधवादिसिणेहजातआसपाससमाचितं दुरुत्तरमविणीय- कातरपुरिसेहिं घरावासकिले ससमुदं निक्खमंता तरित्तु ततो खवेत्तु २० कम्ममिति ण विरुज्झति । गता इति कधमतीतकालो ? भण्णति - जधा गता तथा विदेहादिसु भण्णति । | गमिस्संति य कम्मभूमिसु सावसेसकम्माणो सुहपरंपरएण तदेव | अहवा ण एत्थ संदेहो जे एवं विणीयविणी (ण) या गता एव ते ॥ २३ ॥ बेमि सदो जधा पुव्वं ॥
॥ विणसमाधीए वितियो उद्देसओ समत्तो ॥ ९-२ ॥
१. “ आह - विखविन्तु कम्ममिति वक्तव्वे कहं तरितु ते ओहमिणं दुरुत्तरं ति पुव्वं भणियं ? । आयरिओ आह-'पच्छादीवगो णाम एस सुत्तबंधो' त्ति काऊण न दोसो भवइ ।” इति वृद्ध विवरणे पृ. ३१७ ॥
Jain Education International
For Private & Personal Use Only
णवमं
विणय
समा
हिअ
ज्झयणं
बिड़ओ
उद्देसो
॥२१८॥
www.jainelibrary.org