________________
४७१. जे यावि चंडे मैतिइड्ढिगारवे, पिसुणे णरे साधस हीणपेसणे ।
अदिठ्ठधम्मे विणए अकोविए, असंविभागी ण हु तस्स मोक्खो ॥ २२ ॥ ४७१. जे यावि० वृत्तम् । जे इति तधेव । चसद्दो समुच्चये। अपिसद्दो एवं संभावयति-दुल्लभमवि लभिऊण धम्म एवं करेति चंडो कोधणो। मतिइढिगारवे जो मतीए इड्ढिगारवमुव्वहति । पीतिसुण्णकारी पिसुणो। रभसेणाकिच्चकारी साधसो। पेसणं जधाकालमुपपादयितुमसत्तो हीणपेसणो। अजाणतो अदिधम्मो। विणये जहोवदिटे अकोवितो अपंडितो। असंविभयणसीलो असंविभागी। एतस्स जहोववण्णितस्स ण हु तस्स मोक्खो ॥२२॥ एवमविणयो मोक्खसाधणं ण भवतीति भणितं । जधा पुण विणयो मोक्खसाधणं भवति तमुपदिस्सति
४७२. निद्देसवत्ती पुण जे गुरूणं, सुतऽत्थधम्मा विणए य कोविता।
तरित्तु तोओधमिणं दुरुत्तरं, खवेत्तु कम्मं गतिमुत्तमं गत ॥ २३ ॥ त्ति बेमि ॥
॥ विणयसमाधीए बितिओ उद्देसओ सम्मत्तो॥
१ मयइड्ढि खं १॥२ दीण जे०॥३ सुत्तऽत्य खं १-४॥ ४ विणए अ को खं ४ । विणयम्मि को खं ४ अचू० वृद्ध० विना ॥ ५ तरित्तु तोओधमिणं इति तरित्तु तोओघमिणं इति च पाठद्वयं अचूः । तरित्तु ते ओघमिणं खं २ । तरित्तु ते ओहमिणं खं २ विना सर्वास सूत्रप्रतिषु । तरंति (? तरित्तु) ते ओघमिणं वृद्ध०॥ ६ गयमुत्त खं ४॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org