________________
तिचु
colorforgeorgotter
णिजु
अण्णस्स पिता छासी, मासी (सासी) अण्णस्स आसुरी किसरा ।
अण्णस्स घारिया पूरिता य बहुलोहलो लोगो ॥१॥ [ णिजुयं दसका-| उवयारो आणा, कोति आणत्तियाए तूसति। ते एतेहिं काल-छंदोवयारादीहिं पडिलेहेत्ताण हेतूहिं लियसुत्तं १८ कार[णु]ववत्तितो णातूण तेहिं तेहिं उवाएहिं जो जस्स वत्थुस्स संपादणे उवायो तेण तेण तं तं संपडिवातए
| ॥२०॥ अविणयस्स अकुसलं विणयस्स कुसलं फलमणेगधा वण्णितं । तस्सोवसंहरणत्थं भण्णति||२१७॥
४७०. विवत्ती अविणीयस्स संपत्ती विणियस्स ये।
जस्सेयं दुहतो णातं सिक्खं से अभिगच्छति ॥ २१॥
Parlorfor-8-Rocio-8-2
णवर्म विणयसमाहिअज्झयणं | बिइओ उद्देसो
४७०. विवत्ती अवि० सिलोगो। विवत्ती कजणासो। संपत्ती कज्जलाभो। विवत्ती अविणीयस्स २०|| जधा हेट्ठा भणितं-तहेव अविणीयप्पा० [सुत्तं ४५४ आदि] एवमादि। संपत्ती जधा-दीसंति सुधमेहंता
[सुत्तं ४५५ आदि] एवमादि । जस्सेयं दुहतो णातं जस्स विणयवतो दुहतो उभयमवि विणयाऽविणयफलं णातं, आसेवणा-गहणसिक्खं से अभिगच्छति पावति । सिक्खाए य परमं सिक्खाफलमधिगच्छति मोक्खं ॥२१॥
॥२१७॥
उभतो णातमिति विणयपरिण्णाणसफलता भणिता। अविण्णाणदोसो पुण
१ प्रिया ॥ २ बहुडोहलो वृद्ध०॥ ३ उजे.॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org