SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ तिचु colorforgeorgotter णिजु अण्णस्स पिता छासी, मासी (सासी) अण्णस्स आसुरी किसरा । अण्णस्स घारिया पूरिता य बहुलोहलो लोगो ॥१॥ [ णिजुयं दसका-| उवयारो आणा, कोति आणत्तियाए तूसति। ते एतेहिं काल-छंदोवयारादीहिं पडिलेहेत्ताण हेतूहिं लियसुत्तं १८ कार[णु]ववत्तितो णातूण तेहिं तेहिं उवाएहिं जो जस्स वत्थुस्स संपादणे उवायो तेण तेण तं तं संपडिवातए | ॥२०॥ अविणयस्स अकुसलं विणयस्स कुसलं फलमणेगधा वण्णितं । तस्सोवसंहरणत्थं भण्णति||२१७॥ ४७०. विवत्ती अविणीयस्स संपत्ती विणियस्स ये। जस्सेयं दुहतो णातं सिक्खं से अभिगच्छति ॥ २१॥ Parlorfor-8-Rocio-8-2 णवर्म विणयसमाहिअज्झयणं | बिइओ उद्देसो ४७०. विवत्ती अवि० सिलोगो। विवत्ती कजणासो। संपत्ती कज्जलाभो। विवत्ती अविणीयस्स २०|| जधा हेट्ठा भणितं-तहेव अविणीयप्पा० [सुत्तं ४५४ आदि] एवमादि। संपत्ती जधा-दीसंति सुधमेहंता [सुत्तं ४५५ आदि] एवमादि । जस्सेयं दुहतो णातं जस्स विणयवतो दुहतो उभयमवि विणयाऽविणयफलं णातं, आसेवणा-गहणसिक्खं से अभिगच्छति पावति । सिक्खाए य परमं सिक्खाफलमधिगच्छति मोक्खं ॥२१॥ ॥२१७॥ उभतो णातमिति विणयपरिण्णाणसफलता भणिता। अविण्णाणदोसो पुण १ प्रिया ॥ २ बहुडोहलो वृद्ध०॥ ३ उजे.॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy