________________
णिः
पंचम
तिचु
पिंडेसण
ज्झयणं
ण्णिजयं दसकालियसुतं
पढमो
| उद्देसो
॥१०९॥
देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ४२ ॥ १२५. लोणगतेण हत्थेण दव्वीए भायणेण वा ।
देतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ४३ ॥ १२६. गेरुयगतेण हत्थेण दव्वीए भायणेण वा ।
देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ४४ ॥ १२७. वण्णियगतेण हत्थेण दव्वीए भायणेण वा ।
देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ४५ ॥ १२८. सेडियगतेण हत्थेण दव्वीए भायणेण वा ।
देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ४६ ॥ १२९. सोरट्ठियगतेण हत्थेण दव्वीए भायणेण वा ।
देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ४७ ॥ १३०. पिट्ठगतेण हत्थेण दवीए भायणेण वा ।
बेतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ४८ ॥
॥१०९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org