SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ दुमत्याधिगारजाणतो 'एतेहिं कम्मेहिं दुमेसु उववत्ती' तम्मि नाणे उवउत्तो। नोआगमतो दुमनामा - गोताई कम्माई वेदेतो भावदुमो। आह चोदतो-दुमणामा-गोताणि वेदेंतो भवतु भावदुमो, जं पुण तदुवओगेणं भावदुमो तदसमंजसं, जति पुण एवं होजा तो अग्गिविण्णाणोवउत्तो पुरिसो दहण-पयण-पगासणाणं कत्ता होज्जा । गुरवो भणंति-विण्णाणं वेयणा भावो अभिप्पातो ति तुलं, लोगे वि भण्णति-को एयस्स भावो?, अभिप्पाओ त्ति वुत्तं भवति, ण य ५] विन्नाणवतिरित्तो अप्पा, तम्हा भवति दुमविण्णाणोवउत्तो भावदुमो । दव्वदुमेण अधिगारो ॥१३॥ एत्ताहे दुमएगट्ठियाई, जहा इंदस्स मघवं-पुरंदरादीणि, ताणि पुण दुमा य१ पायवा २ रुक्खा ३ विडिमी य ४ अगा ५ तरू ६। कुहा ७ महीरुहा ८ वच्छा९रोवंगा १० भंजगा वि य ११ ॥१४॥ दुमा य पायवा रुक्खा० गाहा । भूमीय आगासे य दोसु माया दुमा, अहवा दूः साहा ताओ जेसि, विजंति ते द्रूमा १। पा पाणे धातुः रक्खणे वा, पादेहिं पिबंति पालिजंति वा पायवा, पाया-मूला पिज्जति तेसु | तेसु कारणेसु २। रुक्खा वृक्षाः, एतस्स अवब्भंसो एस ३ । विडिमाणि जेसिं विजंति ते विडिमी ४ । अगमणाद् अगा ५। अत्थाहमुदगं तरंति तेहिं तरवो ६। कुत्ति भूमी तीए धारिजंतीति कुहा ७। महीए रुहंतीति १वृद्धविवरणकृता रुक्खा विडिमी अगमा तरू इति पाठभेदानुसारेण विवृतमस्ति । श्रीहरिभद्रपादैः पुनः रुक्खा अगमा विडिमी तरू इति पाठानुसारेण व्याख्यातमस्ति, निर्युक्त्यादर्शेषु तु रुक्खा अगमा विडिमा तरू इति पाठो दृश्यते ॥ २ रोवगा रुजगा वि य इति वृद्धविवरणकृत्सम्मतः पाठः, दृश्यतां टिप्पणी ५। रोवगा रंजगा वि य इति हारिभद्रीवृत्ती, नियुक्तिप्रतिष्चयमेव पाठ उपलभ्यते । रोवगा रुंजगा दिय खं०॥३मूला छिज्जंति मूलादर्शे । “पादा-मूला भगति" इति वृद्धविवरणे ॥४"त्ति पुहवी, ख त्ति आगासं, तेसु दोसु वि जहा ठिया तेण रुक्खा; अहवा रुः-पुडवी, तं खायंतीति रुक्खा । विडिमाणि जेण अस्थि तेण विडिमी" इति वृद्धविवरणे॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy