________________
off0080018
णिज- धितिसंपण्णो आयारत्यो छक्कायदयावरो एसणासुद्धभोगी आयारकहणसमत्थो विचारियविसुद्धवको आयारे पणिहितो त्तिचु- ||२०| विणयसमाहियप्पा स भिक्खु त्ति सभिक्खुयं १० ॥११॥ ण्णिजयं सेसत्थसंगहत्थं मउडमणित्थाणीयाणि दो चूलज्झयणाणि । रतिवक्कचूलिया-जम्मि ठितो भिक्खू भवति दसका- | एस आयारसमुदओ धम्मो, धम्मट्ठिओ विसायं काहिति त्ति सीयणे दोसा पढमाए दरिसिया १। बितियाए असीयणलियसुत्तं गुणा फलं च सकलस्स धम्मप्पयासस्स "सुरक्खितो सव्वद्हाण मुच्चति ॥ त्ति बेमि" [चू० २ गा० १६] २॥१२॥
देसकालियस्सेह (? स्स उ इहं) पिंडत्थो वण्णितो समासेणं ।
एत्तो एक्केकं पुण अज्झयणं कित्तयिस्सामि ॥१॥ एयाणि दुमपुस्फियादीणि सभिक्खुयावसाणाणि दस अज्झयणाणि । तत्थ पढमज्झयणं दुमपुफिया, तस्स चत्तारि अणुओगद्दारा । तं० - उवक्कमे निक्खेवे अणुगमो णयो । तत्थ उवक्कमो जहा आवस्सए, णिक्खेवो |य ओहनिप्फण्णो । नामनिप्फण्णो-दुमपुप्फिय त्ति, दुपयमभिहाणं दुमे त्ति पदं पुप्फे ति पदं । दुमे निज्जुत्तिगाधा
णामदुमो ठवणदुमो दव्वदुमो चेव होति भावदुमो।
एमेव य पुप्फस्स वि चउविहो होति णिक्खेवो ॥ १३ ॥ णामदुमो ठवणदुमो० । णाम-ठवण-दव्वाणि जहा आवस्सए, णवरं दुमाभिलावेण । जाणगसरीरभवियसरीरतव्वतिरित्ता रुक्खा विगप्पेण भाणितन्वा । भावदुमो दुविहो-आगमतो नोआगमतो य । आगमतो जो
१ धर्मप्रयासस्य इत्यर्थः ॥ २ दसवेयालियस्स उ इहं पिंडत्थो वृद्धविवरणे । दसकालियस्स एसो पिंडत्थो हाटी. नियुक्ति गा० २५॥ ३ वन्नयिस्सामि वृद्धविवरणे ॥
foooooooff
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org