SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ णिजु ५२४. तं जहेति वयणोवन्नासे। हिंभो ! इत्यादि । गणधरादीण जे वो सीसजुत्ते आयरिया तेसिं सीयमाणसीसामंतणमिमं, "हं! भो! हे! हरे! हंघो!" इति जं आमंतणपदं ण तस्स पयोगो, हंभो! इति सिस्सामंतणं काऊणं संहितया उच्चारणं, दुस्समाए दुपजीवं समा संवच्छरो, कुच्छिता समा दुस्समा, तस्समुदायो कालविसेसो दुस्समा, तीए दुस्समाए दुप्पजीवं दुक्खं एत्थ पजीवसाधणाणि संपातिजति ईसरेहिं, किं पुण सेसेहिं ? । पढमा रइवका चूलिया त्तिचुणिजुयं दसकालियसुत्तं रायादियाण चिंताभरेहिं वणियाण मंडविणएहिं । सेसाण पेसणेहिं पजीवसंपादणं दुक्खं ॥१॥ ॥२४९॥ सुहसाधणस्स य विभवस्स अभावे मंदसुहेणं किं अधम्मसाधणघरत्थभावेण ? इति अधम्मसाहणभावे एवं अरती | करणीया, सेयो इहभवे परभवे य जिणदेसितो धम्मो त्ति धम्मे रती। एतं धम्मे रतिनिमित्तमुपदेसवयणं पढमं च | पदं ॥१॥ तधा लहुस्सगा इत्तिरिया गिहीणं ते ण संपुण्णे वि पुरिसाउसे तधाविधा, किमुत इमे पडुच्च ? समयत्तणओ | रतो वि बहुविघातो, जतो य लहुसगा इत्तिरिया अतो आसेविजमाणा वि ण तण्हीकरेंति, जतो य एवं तम्हा धम्म एव रती करणीया । तत्थ-कामा थीविसया, [भोगा सद्दादिविसया।] अवि य लहुसा इत्तरकाला कयलीगब्भवदसारगा जम्हा । तम्हा गिहत्थभोगे चतिऊण रतिं कुणह धम्मे ॥१॥ बितियं ठाणं ॥२॥ किंच २४९॥ १ वा सजुत्ते मूलादर्शे ॥ २ “हं! ति भो! ति सम्बोधनद्वयमादराय" इति वृद्धविवरणे ॥ ३ किं घरत्थभावेणेति अधम्मसाधणघ मूलादर्श ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy