________________
रकारस्स अलक्खणियो लोवो । एत्थ कालिगपाढो ति काले इति वयणं । एते धम्मजागरियाकाला इति एतेस | भण्णति । खण-लवपडिबोधं पडुच्च सव्वकालेसु । पुव्वरत्तावरतकाले किं करणीयं ? इति भण्णति--सारक्खती |
अप्पगमप्पएणं, एकीभावेण पालयति, संसदस्स साभावो, अप्पगमेव कम्मभूतं, अप्पएण कारगेण (? करणेण), जधा अप्पाणं पात्रीकरेति । सारक्खणोवायो पुण से इमो-जधुद्दिट्टकालमप्पमादं पडिसंधेतो एवं चिंतेजा| किं में कडं अवस्सकरणीयजोगेसु बारसविधस्स वा तवस्स जं कतं तं लैद्धमिति किं मे कडं। किंसदो अप्पगते विचारणे, मे इति 'मम'सदस्स आदेसो, कडमिति निव्वत्तियं । किं व मे किचसेस, किमिति वासद्दसहिते अविकप्पं करणीयं विचारयति-किं करणीयसेसं जा तम्मि उज्जमामि ? करणीयसेसे सामत्थविचारणापुव्वमाह-किं सकणिजं न समायरामि?, वयो-बल-कालाणुरूवं सक्कं वत्थु किमहं ण समायरामि पमाददोसेण ? जा छड्डेऊण पमादं तमवि करेमि ॥१२॥ पुव्वरत्तावरत्तकालेसु सारक्खणमप्पणो भणितं । असीतणं तस्सावसेसमिदमुण्णीयते
५५४. किं मे परो पैस्सति ? किं वे अप्पा ?, किं वा हं खलितो विवजयामि ।
इच्चेव सम्मं अणुपस्समाणो, अणागतं णो पडिबंध कुज्जा ॥ १३ ॥
५५४. किं मे परो पस्सति ? किं व अप्पा १० इन्द्रवज्रा। कतकिच्चसेसेसु चेव किं मे परो पस्सति? अप्पगतमेव विचारणं, मे इति मम, पर इति अप्पगवतिरित्तो, सो परो किं मम पासति पमादजातं? । सपक्खो वा
१ लोगो एत्थ मूलादर्शे ॥ २ लट्ठमिति वृद्ध ॥ ३ सविकप्पं वृद्ध०॥ ४ पासह अचू० वृद्ध० विना॥ ५च अप्पा ?, किं चाहं खं २-३ जे० शु०॥ ६ खलितं विव वृद्ध० । खलितं न विव सर्वासु सूत्रप्रतिषु अचूपा० वृद्धपा० हाटी० अव०॥ ७ अणुपासमाणो खं २-३ जे० शु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org