SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ५४३. अणुसोयपट्टिते. गाहामुत्तं । तत्थ अणुसदो पच्छाभावे, सोयमिति पाणियस्स णिण्णप्पदेसाभिसप्पणं, सोतेण पाणियस्स गमणे पवते जं तत्थ पडितं कट्टाति छुब्भति तं सोतमणुजातीति अणुसोतपट्टितं, एवं अणुसोतपडित इव, इवसद्दलोवो एत्थ दट्ठवो, पट्टित इति एवं प्रवृत्तो । जधा कट्ठातीण तदवलग्गाण व मणुस्सातीण णिण्णप्पदेसपट्टितपाणितवेगसमप्फलियाण सुहं ततो वेगेण गमणं, एवं बहुजणस्सावि बहुजणो, सो पुण असजतजणो, जेण संजतेहिंतो असंजता अणंतगुणा । जहा तेसिं पाणितवेगाहताणं तहा बहुजणस्सावि सद्द-फरिस-रस-रूव-गंधपडिबद्धस्स परोप्परकारिकासमुच्छाहणसंघातियवेगेण संसारमहापाताले पतणं, एवमणुसोतपट्टितो बहुजणो। तम्मि अणुसोतपट्टिते सति बहुजणम्मि किं करणीयं ? इति भण्णति-पडिसोतलद्धलक्खेण पडिसोतमेव अप्पा दातव्वो, प्रतीपं सोतं पडिसोतं, जं पाणियस्स थलं प्रति गमणं तं पुण ण साभावित, देवतायिणिओगेण होज जधा असक्कं, एवं सद्दादिविसयपडिलोमा प्रवृत्ती दुक्करा, एतं पडिसोतं। लद्धलक्खो पुण जधा ईसत्थं सुसिक्खितो सुसुण्डमवि वालादिगं लक्खं लभते तधा कामसुहभावणाभाविते लोगे तप्परिचागेण संजमं लक्खं जो लभते सो पडिसोतलद्धलक्खो भवति । तेण पडिसोतलद्धलक्खेण पुणो पुणो णियमेतूण पडिसोतमेव अप्पा दातव्वो, इह पडिसोतं रागविणयणं, एवसद्दो अवधारणे, एतं अवधारेति--एतातो ण अण्णहा, अप्पा इति जो एस अधिकृतो संजमातो, दातव्यो इति तधा पवत्तेयब्वो। भिक्खुभावेण निव्वाणगमणारुहो तहा भवितुकामो, अतो तेण होतकामेण पडिसोतगेण पडिसोतमप्पा दातव्वो॥२॥ एतस्सेव उदाहरणस्स विसेसेण निरूवणं भण्णति-- ५४४. अणुसोतसुहो लोगो पडिसोतो आंसमो सुविधिताणं । १ आसवो अचू० हाटीपा० अवपा० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy