SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ चतविहा. तं०-खंधा खंधदेसा खंधप्पदेसा परमाणुपोग्गला । णोपोग्गलत्थिकातो तिविहो. तं०-धम्मस्थिकातो अधम्मत्थिकातो आगासस्थिकातो, एते गति-ट्ठिति-अवगाहणालक्खणा जहासंखं । एस अजीवाधिगमो॥ जीवाजीवाधिगमो चरित्तरक्खणत्यं ति चरित्तधम्मो भण्णति४१. इच्चेतेहिं छहिं जीवनिकायहिं णेव सयं डंडं समारभेज्जा णेवऽण्णेहिं डंडं समारभावेजा डंडं समारभंते वि अण्णे ण समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेणं न करेमि ण कारवेमि करेंतं पि अण्णं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि ॥१०॥ ४१. इचतेहिं छहिं जीवनिकायेहिं । इतिसद्दो अणेगत्थो अत्थि, हेतौ वरिसतीति धावति, एवमत्थो*इति ब्रह्मवादिनो वदंति, आद्यर्थे-इत्याह भगवां नास्तिकः, परिसमाप्तौ-अ अ इति, प्रकारे-इति बहुविहमुक्खा । १० इह इतिसद्दो प्रकारे-पुढविक्कातियादिसु किण्हमट्टितादिप्रकारेसु, अहवा हेती-जम्हा परधम्मिया सुहसाया दुक्खपडिकला । इचतेसु, एतेसु अणंतराणुक्कंतं पच्चक्खमुपदंसिज्जति । “एतेहिं" वातदा हिंसदो सप्तम्यर्थ तेव. एतेहिं छहिं १चेतेसु छसु जीवनिकायेसु अचूपा० । इञ्चेसि छण्हं जीवनिकायाणं नेव खं १-२-३-४ जे० शु• हाटी.॥२ दंड समारंमेज्जा णेघऽपणेहिं दंड समारंभावेजा दंड समारंभंते अचू० विना ॥ ३ जाणामि खं १-२-४ जे० । जाणेमि खं ३॥४तिविहेणं मणेणं वायाए कारणं न करेमि अचू० विना ॥ ५ करत खं १-२-४॥६"इच्चेपहिं छहिं जीव निकाएहिं, इतिसहो अणेगेसु अत्थेसु वट्टइ, तं०-आमंतणे परिसमत्तीए उवप्पदरिसणे त । आमंतणे जहा-धम्मए ति वा उवएसए ति वा एवमादि, परिसमतीए जहा-इति खलु समणे भगवं महावीरे एवमादि । उपप्पदरिसणे जहा-इच्चेए पंचविहे ववहारे। एत्थ पुण इचेतेहिं एसो सद्दो उवप्पदरिसणे दट्रब्बो. किं उवप्पदरिसयति ? जे एते जीवा अजीवाभिगमस्स हेट्ठा भणिया, इथे एहि छहिं जीवणिकाएहि ।" इति वदविवरणे। "मि इत्यादि । सर्वे प्राणिनः परमधर्माण इत्यनेन हेतुना 'एतेषां षण्णां जीवनिकायाना' इति, “सुपा सुपो भवन्ति" इति सप्तम्यर्थे षष्ठी, एतेषु षट्सु | जीवनिकायेषु अनन्तरोदितखरूपेषु" इति हारि०वृत्ती॥ ७ सप्तम्यर्थं एव, अत्र तेवशन्द एव इत्यर्थकः ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy