SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ एगत्थ पवत्तत इति सहायो, तं जति ण लभेजा निउणं सहायं । कहं निउणं? भण्णति-अविक्खितसाधूतो गुणाधिकं वा गुणा संजमजोगा तेहि ततो [वा] अतिरित्तो गुणाधिको तविधं, गुणतो समं वा इति जो गुणेहि हेतुभूतेहि समभावमुवगतो, तविधं वा जइ ण लभेजा इति वट्टति । वासद्ददुगं जोग्गतामधिकरेति, जो सिक्खाविनंतो वि गुणेहिं अधिको समो वा आसंसिज्जति पात्रतया तेणावि संवासो अविरुद्धो। जता पुण ण लभेज गुणाधिकं समं वा ततो एको विपावाई विवज्जयंतो, एक इति असहायो। अपिसद्दो संभावणे, जो अविचालणीयसंभावितगुणो तस्स एकाकिता। पातयतीति पावं, तं पुण अपुण्णं, ताणि विवजयंतो परिहरंतो इति भणितं, एवं चरेज। एतं पावागमणमुखमिति भण्णति-कामेसु असजमाणो, कामा इत्थिविसया, तग्गहणेण भोगा वि सद्द-फरिस[-रस-रूव-गंधा सूयिया, तेसु असजमाणो संगं अगच्छमाणो चरेज ति उवदेसवयणं ॥१०॥ कामेसु असज्जमाणो त्ति विहरणमुपदिट्ठमणंतरं । तस्स कालनियमणनिमित्तमिदमुण्णीयते ५५२. संवच्छरं वा वि परं पमाणं, 'बितियं च वासं ण तहिं वसेजा। सुत्तस्स मग्गेण चरेज्ज भिक्खू, सुत्तस्स अत्थो जह आणवेति ॥ ११॥ ५५२. संवच्छरं वा वि परं पमाणं० इन्द्रवज्रोपजातिः । संवच्छर इति कालपरिमाणं, तं पुण णेह बारसमासिगं संबज्झति किंतु वरिसारत्तचातुम्मासितं, स एव जेट्ठोग्गही ते संवच्छरं। वासद्दो पुव्वभणितविवित्तचरियाकारणसमुच्चये। अपिसद्दो कारणविसेसं दरिसयति । परमिति परसद्दो उक्करिसे वट्टति, एतं उक्किट्ठ पमाणं, एत्तियं कालं वसिऊण बितियं च वासं, वितियं ततो अणंतरं, चसद्देण ततियमवि, जतो भणितं १. अपेक्षितसाधुतः, विवक्षितसाधोरित्यर्थः॥ २ बीयं च खं १ अचू० वृद्ध विना॥ ३ भणितो विवि मूलादर्शे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy