________________
४८५. जे माणिया सततं. वृत्तम् । जे इति उद्देसवयणं । पूयविसेसेहि पूतिया माणिया सततं माणयंति अञ्चंताऽऽयहितोवदेसकरणेहिं । जत्तेण कण्णं व निवेसयंति कुलत्थितिवृद्धिनिमित्तं बालभावप्पभिति लालितं रक्खितं च [कण्णं माता-पिता] अणुरूवकुलपुत्तप्पभितिप्पदाणविवाधधम्मेण महता पयत्तेण निवेसयंति जधा, एवं गुरवो सिक्खापदगाहणादिपयत्तेण आयरियपदे ठावयंति। विणयविसेसेहिं जधोवदिद्वेहिं ते माणए, अरुहो जोग्गो, माणस्स ते अरुहा अतो ते माणए माणरुहे । बारसविहे तवे रतो तवस्सी। जितसोतादिदिए [जितिदिए]। सच्चं संजमो, तम्मि जधाभणितविणयसच्चकरणे वा रते सच्चरते। स एव पुज्जो भवति ॥१३॥ ते माणए माणरिहे इति पूयणमुपदिटुं । पूयाणंतरं सुणणमिति भण्णति
४८६. तेसिं गुरूणं गुणसागराणं, सोचाण मेधावि सुभासिताणि ।
चरे मुणी पंचजते तिगुत्ते, चतुक्कसायावगतो स पुज्जो ॥१४॥ ४८६. तेसिं गुरूणं० वृत्तम् । तेसिमिति जे जत्तेण कण्णं व णिवेसयंतीति भणिता। गुरूणं ति १० आयरियाणं, आयरियगुणेहिं समुद्दभूताणं गुणसागराणं, सोचाण सोऊण, मेधावी पुव्वभणितो, सोभणाणि | भासिताणि [सुभासिताणि], सुभासितोवदेसेण चरे मुणी। एवं चरेमाणो मुणी भवति पंचमहव्वतजते तिगुत्तिगुत्ते, अवगता चत्तारि कोधादयो कसाया जस्स सो चतुक्कसायावगतो। एवं जहोवदिट्ठगुणो स पुज्जो ॥१४॥ उद्देसादावारब्भ “स पूज्यः" इति भणितं । ण पूज्यताफलमेव विणयकरणं, किंतु सगलमिदमस्स फलं
१ सुभासियाई अचू० विना। सुहासि खं ४ ॥ २पंचरते अचू० वृद्ध० विना ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org