Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003381/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmala दंसणस्स आगमसुवाणि (सटीक) भाग:-28 :संशोधक सम्पादकश्च: मनि दीपोत्नसागर www.jainelierary.org Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद - क्षमा-ललित-सुशील सुधर्मसागर गुरूभ्यो नमः आगम सुत्ताणि भागः 28 43 - 1 | उत्तराध्ययनानि - मूलसूत्रम् - 1 संशोधक -: : सम्पादकश्च : मुनि दीपरत्नसागर रविवार 2056 ता. 14-4-2000 (सटीकं) 45 -- आगम सुत्ताणि-सटीकं मूल्य रू. 11000/ आगम श्रुत प्रकाशन चैत्र सुद 11 : संपर्क स्थल " 'आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग- 1, फ्लेट नं. 13, 4 थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ 2 मूलाङ्कः अध्ययनानि उत्तराध्ययन- मूलसूत्रस्य विषयानुक्रमः 1-48 1 - विनयश्रुतं - 95 2- परीषह विभक्ति - 115 3 - चातुरङ्गीय - 128 4- असंस्कृतं - 1605 - अकाममरणं - 178 6- क्षुल्लक निर्ग्रन्थीयं - 208 17- औरश्रीयं - 22818 - काविलियं उत्तराध्ययन- मूलसूत्रम् - 1 पृष्ठाङ्कः मूलाङ्कः अध्ययनानि 3 - 290 | 9 - नमि प्रवज्या 67 - 327 | 10 - द्रुमपत्रकं 120 - 359 11 - बहुश्रुतपूज्यं 1571-406 12 - हरिकेशीयं 186 - - 441 | 13 - चित्रसंभूतीयं 235 -494 1144 - इषुकारीयं 223-510 | 15-स- भिक्षुः 236-538 | 16--ब्रह्मचर्यसमाधिः पृष्ठाङ्कः 248 269 286 298 316 334 351 अध्ययनानि - 1 आरम्भात् 16 - अत्र एव भागे वर्तते अध्ययनानि - 17 आरम्भात् 36 - आगामी (29 ) भागे वर्तते 359 Page #4 -------------------------------------------------------------------------- ________________ आर्थिक अनुदाता -5.पू. मालवभुषण तपस्वी आचार्यदेव श्री नवरत्नसागर सूरीश्वरजी म.सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एक, -प.पू. सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान पटु आचार्यदेव श्री नरदेवसागरसूरीश्वरजी म.सा. तथा पूज्यश्रीना शिष्यरत्न तपस्वी गणिवर्यश्री चंद्रकीर्तिसागरजी म.सा.नी प्रेरणाथी श्री पुरुषादानीच पार्श्वनाथ श्वे. मूर्ति. जैन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नकल एफ. -5.पू. शासन प्रभावक-क्रियारागी आचार्यदेवश्री विजय चकचंद्र सूरीश्वरजी म.सा.नी प्रेरणाथी एक सगृहस्थ तरफथी नकल एक. -5.पू. साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म.सा.नी प्रेरणाथी-"अचलगच्छाधिपति प.pU.A.bha.श्री गुणसागरसूरीश्वरजी म.सा.ना शिष्यरत्न प.पू. मुनिराज श्री चारित्ररत्नसागरजी म. नी 19मी अठ्ठाइ निमित्ते-श्री चारित्ररत्न फा.चे.ट्रस्ट तरफथी नकल एक. -5.पू. वैयावृष्यकारिका साध्वी श्री मलयाश्रीजी म.सा.ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जैन आराधना मंदिर-"ज्ञानखाता" तरफथी नकल एक. -5.पू. सौम्यमूर्ति साध्वीश्री सौम्यगुणाश्रीजी म.नी प्रेरणाथी प.पू. गुरुमाता-वात्सल्यमूर्ति सा.श्री रत्नत्रयाश्रीजी म.नी पंचमी मुख्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक. -प.पू. स्वनामधन्या सा. श्री सौम्यगुणाश्रीजी तथा तेओना शिष्या सा.श्री समज्ञाश्रीजीनी प्रेरणाथी-2053ना चशस्वी चातुर्मास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे. -5.पू. रत्नमचाराधका साध्वीश्री सौम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुर्मासनी स्मृतिमां-घाटलोडिया (पावापुरी) जैन श्वे. मूर्ति, संघ, अमदावाद तरफथी नकल एक. Page #5 -------------------------------------------------------------------------- ________________ -प.पू. साध्वी श्री रत्नागचाश्रीजी म.ना परम विनेया सा. श्री सोचगुणाश्रीजीनी प्रेरणाथी तेओना संसारभाईश्री इन्द्रवदनभाई दामाणीना अनुमोदनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां प्राप्त रकममांथी-नकल चार. -प.पू. प्रशमरसनिमग्ना साध्वीश्री प्रशमशीलाश्रीजी म.नी प्रेरणाथीसमेतशिखर तिर्थोद्धारिका प.पू. साध्वीश्री रंजनश्रीजी म.सा.ना शिष्या अप्रतिम वैया नृत्यकारिका सा. श्री मालाश्रीजी तत् शिष्या सा. श्री नरेन्द्रश्रीजी-तत् शिष्या सा. श्री प्रगुणाश्रीजी म.सा. आत्मश्रेयार्थेअरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एक. प.पू. आगमोद्धारक आचार्यदेवश्री ना समुदायवती प.पूजय वैचावृत्यकारिका सा.श्री मालाश्रीजी म.ना शिष्या पू.सा. श्री कैवल्यश्रीजी म.ना शिष्या पू.सा.श्री भव्यानंदश्रीजी म.सा.ना शिष्या मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म.सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्णनंदीताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. -प.पू. वैयावृत्यकारिका साध्वीश्री मलयाश्रीजी म.ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम.ना सुविनिता सा.श्री कल्पप्रज्ञाश्रीजी तथा कोकीलकंठी सा. श्री कैरवप्रज्ञाथजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक - -श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जैन पाठशाळा, जामनगर तरफथी नकल बे. -श्री मंगळ पारेखनो खांचो-जैन श्वे. मूर्ति, संघ, अमदावाद. { तरफथी 2054ना चातुर्मास निमित्ते नकल बे. - श्री आफोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक. -श्रीमती नयनाबेन रमेशचंद्र शाह, वर्षोदरानी प्रेरणाथी आगमोना । सेटना बदलामां प्राप्त रकममांथी नकल पांच. { | शेष सर्वे रकम "amArA"Aja पर्यन्त प्रकाशनोना, बदलामां प्राप्त थयेली che. - Page #6 -------------------------------------------------------------------------- ________________ अध्ययनं-1,[नि. ] नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मा स्वामिने नमः |43 उत्तराध्ययनानि-मूलसूत्रम् -1 सटीकं [चतुर्थं मूलसूत्रं] | [ पूर्वोद्धृत्-जिनभाषित-ऋषि प्रणित मूलम् भद्रबाहुस्वामि रचितानियुक्तिः + शान्त्याचार्यविरचिता वतिः । शिवदाः सन्तु तीर्थेशा, विघ्नसङ्घातघातिनः । भवकूपोद्धृतो येषां, वाग् वरत्रायते नृणाम् ॥ 1 ॥ समस्तवस्तुविस्तारे, व्यासर्पत्तैलवज्जले । जीयात् श्रीशासनं जैनं, धीदीपोद्दीप्तिवर्द्धनम् । / 2 / / यत्प्रभावादवाप्यन्ते, पदार्थाः कल्पनां विना। सा देवी संविदे न: स्तादस्तकल्पलतोपमा ॥ 3 ॥ व्याख्याकृतामखिलशास्त्रविशारदाना, सूच्यग्रवेधकधियां शिवमस्तु तेस्साम्। यैरत्र गाढतरगूढविचित्रसूत्रग्रन्थिविभिद्य विहितोऽद्य ममापि गम्यः । / 4 / / अध्ययनामामेषां यदपि कृताश्चूर्णिवृत्तयः कृतिभिः । तदपि प्रवचनभक्तिस्त्वरयति मामत्र वृत्तिविधो । / 5 / / वृ.इह खलु सकलकल्याणनिबन्धनं जिनागममवाप्य विवेकिनैवं विवेचनीयं-यदुत महार्थोऽयं मनोरथानामप्यपथभूतो भूरिजन्मान्तरोपचितपुण्यपरिपाकतो महानिधिरिवमयाऽधिगतः, तथाहि-महति संसारमण्डलेऽस्मिन् मानसादिदण्डैरभिहन्यमानाः कष्टेनेष्टविशिष्टार्थां महापुरीमिव मनुजगतिमनुप्रविशन्ति जन्तवः, अनुप्रविश्यापिचास्यामौर्ध्वरध्यिका इवाकृतसुकृतसम्भारा निरीक्षितुमपि नैनं क्षमन्ते, किमङ्गपुनरवाप्तुमिति?, एतदवाप्तौ सर्वथा कृतार्थोऽस्मि, सम्भवति चास्यां स्वोपकारवत्परोपकारेऽपि शक्तिरिति नेदानी युक्ता कदर्यता, किन्तु ?, भवितव्यमुदाराशयेन, परोपकारपूविकैव च स्वोपकारप्रवृत्तिरुदाराशयतां ख्यापयतीति परोपकार एवादितः प्रवर्तितुमुचितम् । सन्ति चास्मिन् महितमाहात्म्याः समीहितसम्पादकाश्च मणय इव चरणकरणादिगोचराचाराद्यङ्गानुयोगाः, न चैत इदानी सम्यग्दर्शनादिहेतुं मिथ्यात्वादिपिशाचशमनं धर्मकथात्मकोत्तराध्ययनायोगं रक्षाविधानमिवापहाय स्वयं ग्रहीतुमन्यस्मै वा दातुं युज्यन्ते, इत्यारभ्यत उत्तराध्ययनानुयोगः-तत्र च न तथाविधफलादिपरिज्ञान विकला प्रेक्षावतां प्रवृत्तिः, तस्यास्तद्यापकत्वाद, व्याप्यस्य च व्यापकाविनाभावित्वात्, अत: प्रेक्षवत्प्रवृत्त्यङ्गत्वात् फलयोगमङ्गलसमुदायार्थानुयोगद्वारतभेदनिरुक्तिक्रमप्रयोजनानि वाच्यानि । यच्च शब्दस्या Page #7 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/1 प्रमाणत्वमभिधाय तदभिधानस्यानर्थकत्वमिह कैश्चिदुक्तं, तदसाधु, शब्दस्याप्रमाणत्वे तत्प्रामाण्यमूलत्वेन सकल-व्यवहाराणामुच्छेदप्रसङ्गात्, उक्तं हि "लोकिकव्यवहारोऽपि, यस्मिन्न व्य्व्तिस्स्त्थ्ते। तत्र साधुत्वविज्ञानं, व्यामोहोप्निब्न्ध्न्म्॥" इति तथा च शास्त्रादौ फलादिप्रतिपादिका पूर्वाचार्यगाथा "तस्स फलजोगमंगलसमुदायत्था तहेव दाराह्ण्। तब्भेयविरुत्तिक्कमपयोयणाई च व्च्चाई|" फलाभिलाषिणां च सकलप्रेक्षावतां प्रवृत्तिरिति प्रथमतः फलस्याभिधानं, तत्रापि किमिदं सम्बद्धमुतासम्बद्धमिति विचारत एव विपश्चितः प्रवर्तन्त इति तदनु योगस्य, इत्यादि क्रमप्रयोजनं सर्वत्र योज्यं, तत्र फलं कर्तुः श्रोतुश्चाव्यवहितं विनेयानुग्रहो यथावदर्थावबोधश्च, व्यवहितं पुनरुभयोरपि तदुत्तरोत्तरगुणप्रकर्षप्राप्त्याऽपवर्गावाप्तिरिति । योगः सम्बन्धः, स च हेतुतः फलतश्च, तत्र हेतुत उत्तराध्ययनानुयोगस्य साक्षात्कृतधर्माणः सूत्रकृत एव यथास्वं प्रणेतारः ततस्तदवबोधिततदर्थास्तच्छिष्याः ततोऽपि तद्विनेयास्तावद् यावद् भगवान् भद्रबाहुः ततो भाष्यकृतस्ततचूर्णिकृतः ततोऽपि वृत्तिकृतो यावदस्मद्गुरव इति गुरुप्र्व्क्र्म्ल्क्स्स्न्न्ः। फलतस्तूपायोपेयभावरूप: अभिहितफलस्योपेयत्वात् प्रस्तुतानुयोगस्य च तदुपायत्वादिति । मनातिविनाशयति शास्त्रपारगमनविघ्नान् गमयति-प्रापयति शास्त्रस्थैर्य लालयति चश्लेषयति तदेव शिष्यप्रशिष्यपरम्परायामिति मङ्गलं, यद्वा मन्यन्ते अनापायसिद्धिं गायन्ति प्रबन्धप्रतिष्ठिति लान्ति वाऽव्यवच्छिनासन्तानाः शिष्यप्रशिष्यादयः शास्त्रमस्तिन्निति मङ्गलम्, आदिमध्यावसानवर्तिनस्तस्योक्तरूपार्थप्रसाधकत्वेन प्रसिद्धत्वात्, उक्तं हि "तं मंगलमाईए मज्झे पज्जंतए य सत्थस्स । पढमं सत्थस्साविग्धपारगमनाय निद्दिष्टुं ॥ 1 ॥ तस्सेव उ थिज्जत्थं मज्झिमयं अंतिमं च तस्सेव । अव्वोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स । / 2 / / " तच्च नामादिचतुर्भेद, तत्र मङ्गलमिति नामैव नाममङ्गलं, स्थापनामङ्गल मङ्गलकार: मङ्गलानि च दर्पणादीनि, यथोक्तम् "दप्पणभद्दासण वद्धमाण वरकलसमच्छसिरिवच्छा! सोच्छिय नंदावत्ता लिहिया अट्ठट्ठ म्ण्ग्ल्गा|" इति द्रव्यभावमङ्गले त्वावश्यकभाष्यानुसारतोऽवबोद्धव्ये । तत्र चेह भावमङ्गलेनाधिकारः, तच्च कृतमेव, नन्दिरूयत्वात् तस्य, नन्दिव्याख्यानपूर्वकत्वाच्च सकलानुयोगस्य, अपवादत उत्क्रमेणापि यदाऽनुयोगस्तदा भावत आदिमङ्गलं 'संजोगा vippamukkassaanagArassa'tti अनगारग्रहणं, मध्यमङ्गलं, कपिल्ले नयरे राया' इत्यादिनाऽनगारगुणवर्णनम्, अन्त्यमङ्गलम् 'ई पाउकरे बुद्धे' इत्यादिना बुद्धाद्यभिधानं । समुदायो-वर्णपदवाक्यश्लोकाध्ययनकदम्बकात्मक श्रुतस्कन्धरूपतस्याभिधेयोऽर्थः समुदायार्थः, स चेह धर्मकथात्मकः, विशेषतस्त्वेनं 'पढमे विनओ' इत्यादिना नियुक्तिकार एव व्क्स्स्य्ति। द्वाराणीति प्रक्रमादनुयोगद्वाराणि, तत्र Page #8 -------------------------------------------------------------------------- ________________ अध्ययनं-1,[नि. 1] चानुगतमनुरूपं वा श्रुतस्य स्वेनाभिधेयेन योजनं-- सम्बन्धनं तस्मिन् वाऽनुरूपोऽनुकूलो वा योगः श्रुतस्यैवाभिधानव्यापारोऽनुयोगः, तदुक्तम् "अनुजोयणमनुजोगो सुयस्स नियएण जमभिधेयेणं । ववारो वा जोगो जो अनुरूवोऽनुकूलो वा । / " तस्य द्वाराणि-उपक्रमादीनि अनुयोगद्वाराणि तानि तद्भेदनिरुक्तिक्रमप्रयोजनानि च तत्थज्झयणं पढम' मित्यत्र वक्ष्यामः । आह-प्रकृतोऽयमुत्तराध्ययनानुयोगः, तत्र किमेतान्युत्तराध्ययनान्यङ्गमङ्गानि श्रुतस्कन्धः श्रुतकन्धा अध्ययनमध्ययनानि उद्देशक उद्देशका:?, उच्यते, नाङ्गं नाङ्गानि, श्रुतस्कन्धो न श्रुतस्कन्धाः, नाध्ययनमध्यनानि, नोद्देशको नोद्देशका इति । अस्य च नामनिक्षेपे 'उत्तराध्ययन श्रुतस्कन्ध' इति नाम, तत्रोत्तरं निक्षेप्तव्यमध्ययनं श्रुतस्कन्धश्च, तत्रोत्तरनिक्षेपाभिधानायाह भगवान् नियुक्तिकार:नि.[1] नामं ठवणा दविए खित्त दिसा तावखित्त पन्नवए । पैकालसंचयपहाणनाणकमगणणओ भावे॥ वृ.-इह च सुपो यत्रादर्शनं तत्र सूत्रत्वेन छान्दसत्वात् लुक, तथोत्तरनिक्षेपप्रस्तावात् सूचकत्वात्सूत्रस्य 'कमउत्तरेण पगय' मित्युत्तरश्रवणाच्च 'nAma'ti नामोत्तरं 'ठवणं ति स्थापनोत्तरमित्याद्यमिलाप: कार्यः । तत्र नामोत्तरमिति नामैव यस्य वा जीवादेरुत्तरमिति नाम क्रियते, स्थापनोत्तरमक्षादि, उत्तरमिति वर्णविन्यासो वा, द्रव्योत्तरमागमतो ज्ञाताऽनुपयुक्तो नोआगमतो ज्ञशरीरभव्यशरीरे तद्व्यतिरिक्तं च, तत्र तद्व्यतिरिक्तं त्रिधा-सचित्ताचित्तमिश्रभेदेन, तत्र सचित्तं पितुः पुत्रः, अचित्तं क्षीरात् दधि, मिश्रं जननीशरीरतो रोमादिमदपत्यम, इह च द्रव्यपर्यायोभयात्मकत्वेऽपि वस्तुनो द्रव्यप्राधान्यविवक्षया पित्रादेरूवंभवनतश्च पुत्रादीनां द्रव्योत्तरत्वं भावनीयं, क्षेत्रोत्तरं मेर्वाद्यपेक्षया यदुत्तरं, यथोत्तराः कुरवः, यद्वा पूर्वं शालिक्षेत्रं तदेव पश्चादिक्षुक्षेत्रं, दिगुत्तरमुत्तरा दिग्, दक्षिणदिगपेक्षत्वादस्य, तापक्षेत्रोत्तरं यत्तापदिगपेक्षयोत्तरमित्युच्यते, यथासर्वेषामुत्तरो मन्दराद्रिः, प्रज्ञोपकोत्तरं यत् प्रज्ञापकस्य वामं, प्रत्युत्तरमेकदिगवस्थितयोर्देवदत्तयज्ञदत्तयोर्देवदत्तात् परो यज्ञदत्त उत्तरः, कालोत्तर: समया दावलिका आवलिकातो मुहूर्तमित्यादि, सञ्चयोत्तरं यत्सञ्चयस्योपरि, यथा धान्यराशेः काष्ठं, प्रधानोत्तरमपि त्रिविधंसचित्ताचित्तमिश्रभेदात्, सचित्तप्रधानोत्तरमपि त्रिधैव, तद्यथा-द्विपदं चतुष्पदमपदं च, तत्र द्विपदमनुतरपुण्यप्रकृतितीर्थकरनामाद्यनुभवनतः तीर्थकरः, चतुष्पदमनन्यसाधारणशौर्यधैर्यादियोगतः सिंहः, अपदं रम्यत्वसुरसेव्यत्वादिभिर्जात्यजाम्बूनदादिमयी जम्बूद्वीपमध्यस्थिता सुदर्शनाजम्बूः, अचित्तमचिन्त्यमाहात्म्यमाहात्म्यश्चिन्तामणिः, मिश्रं तीर्थकरएव गृहस्थावस्थायां सर्वालङ्कारालकृतः, ज्ञानोत्तरं केवलज्ञानं, विलीनसकलावरणत्वेन स्मस्तवस्तुस्वभावाभासितया च, यद्वा श्रुतज्ञानं, तस्य स्वपरप्रकाशकत्वेन केवलादपि महर्द्धिकत्वात्, उक्तं च "सुयनाणं महिड्डीयं, केवलं tynNtrN। अप्पणो य परेसिं च, जम्हा तं परिभावनं ॥"ति क्रमोत्तरंक्रममाश्रित्य यद्भवति, तच्चतुर्वधं-द्रव्यत: क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः परमाणोप्रिदेशिकः ततोऽपि त्रिपदेशिक: एवं यावदन्त्योऽनन्तप्रदेशिकः स्कन्धः, क्षेत्रत Page #9 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- - मूलसूत्रम् - 1-1 / 1 एकप्रदेशावगाढात् द्विप्रदेशावगाढः ततोऽपि त्रिप्रदेशावगाढः एवं यावदवसानवर्त्यसङ्ख्येप्रदेशावगाढः, कालत एकसमयस्थितेर्द्विसमयस्थितिः ततोऽपि त्रिसमयस्थिति: एवं यावदसङ्ख्येयसमयस्थिति:, भावत एकगुणकृष्णात् द्विगुणकृष्णः ततोऽपि त्रिगुणकृष्णः एवं यात्रदनन्तगुणकृष्णः, यतो वा - क्षायोपशमिकादिभावादनन्तरं यः क्षायिकादिर्भवति, 'गणणओ ऽति गणनात उत्तरमेककाद् द्विकस्ततोऽपि त्रिक एवं यावच्छीर्षप्रहेलिका, भावोत्तरं क्षायिको भावः, तस्य केवलज्ञानदर्शनाद्यात्मकत्वेन सकलौदयिकादिभावप्रधानत्वाद 6 shs आह-एवमस्य प्रधानोत्तर एवान्तर्भावादयुक्तं भेदेनाभिधानं यद्येवमत्यल्पमिदमुच्यते, एवं हि नामादिचतुष्टय एव सर्वनिक्षेपाणामन्तर्भावात्तदेवाभिधेयं तत इहान्यत्र च यन्नामादिचतुष्टाधिकनिक्षेपाभिधानं तच्छिष्यमतिव्युत्पादनार्थं सामान्यविशेषोभयात्मकत्वख्यापनार्थं च सर्ववस्तूनामिति भावनीयमिति गाथार्थः ॥ इहानेकधोत्तराभिधानेऽपि क्रमोत्तरमेवाधिकरिष्यति, विषयज्ञाने च विषयी सुज्ञानो भवति इति भन्वानो यत्रास्य सम्भवो यत्र चासम्भवो यत्र चोभयं तदेवाह नि. [2] जहन्नं सुत्तरं खलु उक्कोसं वा अनुत्तरं होई । सेसाई उत्तराई अनुत्तराई च नेयाणि ॥ वृ.- जघन्यं सोत्तरं 'खलु' अवधारणे, सोत्तरमेव 'उक्कोसे ऽति उत्कृष्टं, वाशब्दस्यैवकारार्थस्य भिन्नक्रमत्वाद् अनुत्तरमेव भवति, 'शेषाणि' मध्यमानि 'उत्तराणि' इति अर्श आदित्वेनाजन्तवत्वात् मतुबलोपाद्वोत्तरवन्ति अनुत्तराणि च ज्ञेयानि । द्रव्यक्रमोत्तरादिनि हि जघन्यान्येकप्रदेशिक्रादीनि उपरि द्विप्रदेशिकादिवस्त्वन्तरभावात् सोत्तराण्येव, तदपेक्षयैव तेषां जघन्यत्वात्, उत्कृष्टानि त्वन्त्यानन्तप्रदेशिकादीन्यनुत्तराण्येव, तदुपरिवस्त्वन्तराभावाद, अन्यो थोत्कृष्टत्वायोगात्, मध्यमानि तु द्विप्रदेशिकादीनि त्रिप्रदेशिकाद्यपेक्षया सोत्तराणि एक प्रदेशापेक्षया त्वनुत्तराणि, उपरितनवस्त्वपेक्षयैव सोत्तरत्वात् इति गाथार्थः ॥ उत्तरस्यानेकविधत्वेन येनात्र प्रकृतं तदाहकमउत्तेरण पगयं आयारस्सेव उवरिमाई तु । नि. [3] तम्हा उ उत्तरा खलु अज्झयणा हुंति नायव्वा ॥ वृ. क्रमापेक्षमुत्तरं क्रमोत्तरं, शाकपार्थिवादित्वान्मध्यपदलोपी समासः, तेन प्रकृतमधिकृतम्, इह च क्रमोत्तरेणेति भावतः क्रमोत्तरेण, एतानि हि श्रुतात्मकत्वेन क्षायोपशमिकभावरूपाणि तद्रूपस्यैवाऽऽचाराङ्गस्योपरि पठ्यमानत्वेनोत्तराणीत्युच्यन्ते, अत evAha'AyArasseva उवर्माई 'ति एवकारो भिन्नक्रमेः, ततश्चाचारस्योपर्येव-उत्तरकालमेव 'इमानी' ति हृदि विपरिवर्तमानतया प्रत्यक्षाणि, पठितवन्त इति गम्यते, 'तुः ' विशेषणे, विशेषश्चायं यथाशय्यम्भवं यावदेष क्रमः, तदाऽऽरतस्तु दशवैकालिकोत्तरकालं पठ्यन्त इति, 'तम्हा u'tti 'तुः ' पूरणे, यत्तदोश्च नित्यमभिसम्बन्धः, ततो यस्मादाचारस्योपर्येवेमानि पठितवन्तस्तस्माद् 'उत्तराणि' उत्तरशब्दवाच्यानि, 'खलुः' वाक्यालङ्कारेऽवधारणे वा, तत उत्तराण्येव 'अध्ययनानि' विनयश्रुतादीनि भवन्ति 'ज्ञातव्यानि ' अबबोद्धव्यानि, प्राकृतत्वाच्च लिङ्गव्यत्यय इति गाथार्थ्ः॥ आह-यद्याचारस्योपरि पठ्यमानत्वेनोत्तराण्यमूनि, ताकि ? यत एवाचारस्य प्रसूतिरेषामपि तत एव अभिधेयमपि यदेव तस्य तदेवोतान्यथेति संशायापनोदायाह Page #10 -------------------------------------------------------------------------- ________________ अध्ययनं-1,[नि. 4] नि.[4] अंगप्पभवा जिनभासिया य प्त्तेय्बुद्ध्स्ण्वाया। ___ बंधे मुक्खे य कया छत्तीसं उत्तरज्झयणा !! वृ. अङ्गाद् दृष्टिवादादः प्रभव-- उत्पत्तिओपामिति अङ्गप्रभवानि, यथा परीपहाध्ययनं, "कम्मप्पवायपुव्वे सत्तरसे पाहुडंमि जं सुत्तं । सनयं सोदाहरणं तं चेव इहंपि नायव्वं । / " जिनभापितानि यथा द्रुमपुष्पिकाऽध्ययनं, तद्धि समुत्पन्नकेवलेन भगवता महावीरेण प्रणीतं, यद्वक्ष्यति-"तंनिस्साए भगवं सीसाणं देइ anusaTTi"tti, 'च:' समुच्चये, प्रत्येकवुद्धाश्च संवादश्च प्रत्येकबुद्धसंवादं तस्मादुत्पन्नानीति शेषः, तत्र प्रत्येकबद्धाः कपिलादयः तेभ्य उत्पन्नानि यथा कापिलीयाध्ययनं, वक्ष्यति हि-'धम्मट्टया गीयं' तत्र हि कपिलेनेति प्रक्रमः, संवादः .. सङ्गतप्रश्नोत्तरवचनरूपस्तत उत्पन्नानि, यथा-केशिगौतमीयं, वक्ष्यति च-"गोतमकेसीओ य संवायसमुट्ठियं तु jmhey"mityaadi। ननु स्थविरचितचितान्येवैतानि, यत आह चूर्णिकृत्-"सत्ते थेराण attAgamo"ti नन्यध्ययनेऽप्युक्तम्-"जस्सजेत्तिया सीसा उप्पत्तियाए वेणइयाए कम्मयाए परिणामियाए चउविहाए बुद्धीए उववेया तस्स तेत्तियाइं पैनगसहस्साई" प्रकीर्णाकानि चामूनि तत्कथं जिनदेशितत्वादि नविरुध्या?, उच्यते, तथास्थितानामेव जिनादिवसचसामिह दृब्धत्वेन तदेशितत्वाद्यक्तमिति न विरोधः । बन्ध-आत्मकर्मणोरत्यन्तसंश्लेपस्तस्मिन्, मोक्षः तयोरेवाऽऽत्यन्तिक: पृथग्भावस्तस्मिश्च कृतानि, कोऽभिप्राय:?-यथा बन्धो भवति यथा च मोक्षस्तथा प्रदर्शकानि, तत्र बन्धे यथा-"आणाअनिद्देसकरेत्ति" मोक्षे यथा-"ANAnidesakare"tti, आभ्यां यथाक्रममविनयो विनयश्च प्रदर्श्यते, तत्राविनयो मिथ्यात्वाद्यविनाभूतत्वेन बन्धस्य विनयश्चान्तरपौरुपत्वेन मोक्षस्य कारणमिति तत्त्वतस्तों यथा भवतस्तदेवोक्तं भवति, मोक्षप्राधान्येऽपि वन्धस्य प्रागुपादानमनादित्वोपदर्शनार्थं, यद्वा बंधे मोक्खे यत्ति' चशब्द एवकारार्थो भिन्नक्रमश्च, ततो बन्ध एवं सति यो मोक्षस्तस्मिन् कृतानि, अनेनानादिमुक्तमतव्यवच्छेदश्च कृतः, तत्र हि मोक्षशब्दार्थानुपपत्तिः सकलानुष्ठानवेफल्यापत्तिश्च, किमेवं कतिचिदेव?, नेत्याह-'पट्त्रिंशत्' पत्रिंशत्सङ्ख्यानि, कोऽर्थः? - सर्वाणि उत्तराध्ययनानि इति गाथार्थः । इत्थं प्रसङ्गत उक्तरूपं संशयमपाकृत्याध्ययननिक्षेपं विनेयानुग्रहाय तत्पर्यायनिक्षेपातिदेशं चाहनि.[5] नामं ठवणज्झयणे दव्वज्झयणे य भाव्ज्झ्य्न्ने। एमेव य अज्झीणे आयज्झवणेविय तहेव । / वृ.'नाम ठवणज्झयणेऽत्ति प्रत्येकमध्ययनशब्दसम्बन्धात्रामाध्ययनं स्थापनाध्ययनं द्रव्याध्ययनं च स्य भिन्नक्रमत्वाद् भावाध्ययनं च, तत्र नामस्थापने गतार्थे, द्रव्याध्ययनमागमतो ज्ञातानुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरे तद्वयतिरिक्तं च पुस्तकादिन्यस्तं, भावाध्ययनमागमतो ज्ञातोपयुक्तः, नो आगमतस्तु प्रस्तुताध्ययनान्येव, आगमैकदेशत्वादेपाम् । एवं चाक्षीणमायः क्षपणाऽपि च तथैव, कोऽर्थः ?-अध्ययनवदेतान्यपि नामादिभेदभिन्नान्येव ज्ञेयानीति गाथार्थः । / साम्प्रतं नामाध्ययनादीनि त्रीणि प्रसिद्धान्येवेति मन्यमानो नियुक्तिकारो निरुक्तिद्वारेणे नोआगमतो भावाध्ययनं व्याख्यातुमाह Page #11 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- मूलसूत्रम् - 1-1/1 अज्झप्पस्साणयणं कम्माणं अवचओ उवचियाणं । अनुवचओ व नवाणं तम्हा अज्झयणमिच्छंति ॥ वृ. 'ajjhappassa'tti सूत्रत्वादध्यात्ममात्मनि, कोऽर्थः ? - स्वस्वभावे, आनीयतेऽनेनेति आनयनं प्रस्तावादात्मनोऽध्ययनं, निरुक्तिविधिना चात्माकारनकारलोपः, कुत एतदित्याहयतः 'कर्मणां ' ज्ञानावरणीयादी नाम् 'अपचयः चयापगमोऽभाव इत्यर्थः, 'उपचितानां' प्राग्बद्धानाम् 'अनुपचयश्च' अनुपचीयमानताऽनुपादानमितियावत्, 'नवानां' प्रत्यग्राणां, कोऽर्थः ? - प्राग्बद्धानाम्, एतदुपयुक्तस्येति गम्यते, उपसंहारमाह- तस्मात् प्राग्बद्धबध्यमानकर्माभावेनाऽऽत्मनः स्वस्वभावानयनाद्धेतोः अध्ययनम् 'इच्छन्ति' अभ्युपगच्छन्ति, पूर्वसूरय इति गम्यते यद्वाऽध्यात्ममिति रूढितो मनः, तच्च प्रस्तावात् शूभं, तस्याऽऽनयनमध्ययनम्, आनीयते ह्यनेन शुभं चेतः, अस्मिन् उपयुक्तस्य वैराग्यभावात्, शेषं प्राग्वत्, नवरं वैराग्यभावात् कर्मणामिति क्लिष्टानामिति गाथार्थः ॥ निरुक्त्यन्तरेणैतदेव व्याख्यातुमाह " नि. [7] अहिगम्मति व अत्था अनेन अहियं व नयनमिच्छंति । 8 नि. [6] अहियं व साहु गच्छइ तम्हा अज्झयणमिच्छति ॥ वृ. 'अधिगम्यन्ते वा' परिच्छिद्यन्ते वा 'अर्था' जीवादयः अनेनाधिकं वा नयनं प्रापणमर्थादात्मनि ज्ञानादीनामनेन इच्छन्ति, विद्वासं इति शेष: 'अधिकम्' अर्गलं शीघ्रतरमितियावत्, 'वा' सर्वत्र विकल्पार्थः, 'साधु 'त्ति साधयति पौरुषेयीभिर्विशिष्टक्रियाभिरपवर्गमिति साधुः 'गच्छति' यात्यर्थान्मुक्तिम्, अनेनेत्यत्रापि योज्यते, यस्मादेवमेवं च ततः किमित्याह-तस्मादध्ययनमिच्छन्ति, निरुक्तविधिनाऽर्थनिर्देशपरत्वाद्वाऽस्य, अयतेरेतेर्वाऽधिपूर्वस्याध्ययनम्, इच्छन्तीति चाभिधानं सर्वत्र सूत्रार्थाबाधया व्याख्याविकल्पानां पूर्वाचार्यसम्मतत्वेनादुष्ट-त्वख्यापनार्थमिति गाथार्थः ॥ नामाक्षीणादित्रयं प्रतीतमेवेति दृष्टान्तद्वारेण भावाक्षीणमाहजह दीवा दीवसयं पईप्पए सो य दीप्पए दीवो। नि. [8] दीवसमा आयरिया अप्पं च परं च दीवंति । / वृ. यथा दीपाद्दीपशतं 'प्रदीप्यते' ज्वलति सोऽपि च दीप्यते दीपो, न पुनरन्यान्यदीपोत्पतावपि क्षीयते, तथा किमित्याह-दीपसमा आचार्या 'दीप्यन्ते' समस्तशास्त्रार्थविनिश्चयेन स्वयं प्रकाशन्ते 'परंच' शिष्यं 'दीपयन्ति' शास्त्रार्थप्रकाशनशक्तियुक्तं कुर्वन्ति, इह च 'तात्स्थ्यात् तद्व्यपदेश' इत्याचार्यशब्देन श्रुतज्ञानमेवोक्तं, भावाक्षीणस्य प्रस्तुतत्वात्तस्यैव चाक्षयत्वसम्भवादिति गाथार्थ ॥ नामाऽऽयादयस्त्रयः सुज्ञाना इति भावायं व्याचष्टे नि. [9] भावे पत्थमियरो नाणाई कोहमाइओ कमसो । आउत्ति आगमुत्ति य लाभुत्ति य हुंति एगट्ठा । / वृ. 'भावे' विचार्ये इति शेषः, प्रशस्तः मुक्तिपदप्रापकत्वेन 'इतर: ' अप्रशस्तो भवनिबन्धनत्वेन, प्रक्रमादायः, किंरूपः पुनरयं द्विविधोऽपीत्याह- 'ज्ञानादि: ' आदिशब्दाद्दर्शनादिपरिग्रहः, 'को हमाइओ' त्ति मकारस्यालाक्षणिकत्वात् क्रोधादिकः, आदिशब्दान्मानादिपरिग्रहः, 'कमसोऽत्ति आर्षत्वात् क्रमतः, किमुक्तं भवति ? - प्रशस्तो ज्ञानादिः, अप्रशस्तः क्रोधादिः । इह च ज्ञानादेः क्रोधादेश्च आयत्वमार्याविषयत्वाद्विषयविषयिनोरभेदोपचारेण आयते तमि-, -- - Page #12 -------------------------------------------------------------------------- ________________ अध्ययनं -1, [ नि. 9] 9 त्याह इति कर्मसाधनत्वेन वा, ज्ञानादिप्रशस्त भावाय हेतुत्वाच्चाध्ययनमपि भावाय: / 'तत्त्वभेदपर्यायैर्व्याख्ये ऽत्ति पर्यायकथनमपि व्याख्याङ्गमिति पर्यायानाह- आय इत्यागम इति च लाभ इति च भवन्त्येकाथिकाः, शब्दा इति गम्यते, 'इति' प्रत्येकं पर्यायस्वरूपनिर्देशार्थ:, 'च: ' समुच्चय इति गाथार्थः ॥ नामस्थापनाक्षपणे प्रसिद्धे इति द्रव्यक्षपणामाह नि. [10] पल्लत्थिया अपत्था तत्तो उप्पिट्टणा अपत्थयरी । निप्पीलणा अपत्था तिन्नि अपत्थाइ पुत्तीए । / वृ. 'पर्यस्तिका' प्रसिद्धा 'अपथ्या' अहिता, 'ततः' इति पर्यस्तिकात उत्प्राबल्येन पिट्टना उत्पट्टन उत्पिट्टनकादिना कुट्टनोत्पिट्टना अपथ्यतरा, 'निष्पीडना' अत्यन्तमावलनात्मिका 'अपथ्या' इति प्रस्तावादपथ्यतमा, सर्वत्र वस्त्रस्येति गम्यते, निगमयितुमाह- त्रीण्यपथ्यानि 'पोत्तीए' त्तिवस्त्रस्य, इह चाल्याल्पतराल्पतमकालत आभिर्वस्त्रद्रव्यं क्षप्यत इति पर्यस्तिकादीनामपथ्यापथ्यतरापथ्यतमत्वं द्रव्यक्षपणत्वं चोक्तम्, अपथ्यानीति च निगमनं सामान्यस्याशेषविशेषसङ्ग्रहकत्त्वाददुष्टमिति गाथार्थः ॥ भावक्षपणामाह नि. [ 11 ] अदुविहं कम्मरयं पोराणं जं खवेइ जोगेहिं । एयं भावज्झयणं नेयव्वं आनुपुब्बीए ॥ वृ. 'अष्टविधम्' अष्टप्रकारं, क्रियत इति कर्म्म-ज्ञानावरणादि, रज इव रजो जीवशुद्धस्वरूपान्यथात्वकरणेन, इह चोपमावाचकशब्दमन्तरेणापि परार्थप्रयुक्तत्वात् अग्निर्माणवक इतिवदुपमानार्थोऽवगन्तव्यः, कर्मरज इति समस्तं वा पदं, 'पुराणम्' अनेकभवोपात्तत्वेन चिरन्तनं 'यत्' यस्मात् क्षपयति जन्तुः 'योगैः ' भावाध्ययन चिन्तनादिशुभव्यापारैः, तस्मादिदमेव भावरूपत्वात् क्षपणाहेतुत्वाद्भावक्षपणेत्युच्यते इति प्रक्रमः । prakRtamupasaMhartumAha'etad' इत्युक्तपर्यायाभिधेयं भावाध्ययनं 'नेतव्यं' प्रापयितव्यम्' अनुपूर्व्या' शिष्यप्रशिष्यपरम्परात्मिकायां यद्वा- 'नेतव्यं' संवेदनयविषयतां प्रापणीयमानुपूर्व्या क्रमेणेति गाथार्थ ॥ तदित्थमुत्तराध्ययनानीति व्याख्यातम्, अधुना श्रुतस्कन्धयोर्निक्षेपं प्रत्यध्ययनं नामान्यर्थाधिकाश्च वक्तुमवसर इति तदभिधानाय प्रतिज्ञामाह नि. [12] सुखं निखेवं नामाइ चउव्विहं परूवेरं । नामाणि य अहिगारे अज्झयणाणं पवक्खामि ॥ वृ. श्रुतं च स्कन्धश्चेति समाहारद्वन्द्वस्तस्मिन् निक्षेपं नामादयश्चत्वारो विधा:- प्रकारा यस्य स तथा तं 'प्ररूप्य' प्रज्ञाप्य नामान्यधिकारांश्चाध्ययनानां प्रवक्ष्यामि इति गाथार्थः । इह च श्रुतस्कन्धनिक्षेपस्यान्यत्र सुप्रपञ्चितत्वात् प्रस्तावज्ञापनायैव श्रुतस्कन्धे निक्षेपं प्ररूप्येति निर्युक्तिकृतोक्तं, न तु प्ररूपयिप्यत इति । स्थानाशून्यार्थं किञ्चिदुच्यते तत्र श्रुतं नामस्थापनापनात्मकं क्षुन्नं, द्रव्यश्रुतं तु द्विविधम्-आगमनोआगमभेदात्, तत्र यस्य श्रुतमिति पदं शिक्षितादिगुणान्वितं ज्ञातं न च तत्रोपयोगः तस्य आगमतो द्रव्यश्रुतम्, 'अनुपयोगो द्रव्य' मिति वचनात्, नोआगमतस्तु श्रुतपदार्थज्ञशरीरं भूतभविष्यत्पर्यायं, तद्वयतिरिक्तं च पुस्तकादिन्यस्तम् अभिधीयमानं वा, भावश्रुतहेतुतया द्रव्यश्रुतं, तथा चाह- "भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । Page #13 -------------------------------------------------------------------------- ________________ 10 उत्तराध्ययन-मूलसूत्रम्-1-1/1 तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् । / " / भावश्रुतमप्यागमनोआगमभेदतो द्विधैव, तत्राऽऽगमतस्तज्ज्ञस्तत्र चोपयुक्तः, नोआगमतस्वेतान्येव प्रस्तुताध्ययनानि, आगमैकदेशत्वात् क्षायोपशमिकभाववृत्तित्वाच्चामीपामिति । / स्कन्धोऽपि नामस्थापनात्मक: प्रसिद्ध एव, द्रव्यस्कन्धः आगमतस्तज्ज्ञोऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरे, तद्यतिरिक्तो द्रुमस्कन्धादिः, भावस्कन्ध आगमतस्तज्ज्ञस्तत्रोपयुक्तः, नोआगमतः प्रक्रान्ताध्ययनसमूह इत्यलं प्रसङ्गेन । / प्रतिज्ञातमनुसरन्नामान्याहनि.[13] विनयसुयं च परीसह चौरगिज्जं असंखयं चेव । अकाममरण नियंठि ओरब्भं काविलिज्ज च । / नि.[14] नमिपव्वज्ज दुमपत्तयं च बहुसुयपुज्जं तहव ह्रिएस्। चित्तसंभूइ उसुआरिज सभिक्खु समाहिठाणं c॥ नि.[15] पावसमणिज्जं तह संजईज्जं मियचारिया नियठिज्ज । समुद्दपालिज्जं रहनेमियं केसिगोयमिज्जं च । / नि.[16] समीओ जन्नैज्ज सामायारी तहा खलुकिज्जं । मुक्खगइ अप्पमाओ तव चरण पमायठाणं च । / नि. [17] कम्मप्पयडी लेसा बोद्धव्वे खलु नगारमग्गे y। जीवाजीवविभत्ति छत्तीसं उत्तरज्झयणा । / वृ.निगदसिद्धाः । नवरमाभिरध्ययनविशेषनामान्युक्तानि, एतन्निरुक्त्यादि च नामनिष्पन्ननिक्षेपप्रस्ताव एवाभिधास्यते । अधिकारानाहनि.[18] पढमे विनओ बीए परिसहा दुल्लहंगया तिए। अहिगारो य चउत्थे होइ पमायप्पमाएत्ति । / नि.[ 19 ] मरणविभत्ती पुण पंचमम्मि विज्जा चरणं ca ch?ajjhynne। रसगेहिपरिच्चाओ सत्तमे अट्ठमि अलाभे॥ नि.[20] निकंपया य नवमे दसमे अनुसासणोवमा भ्न्निया। इक्कारसमे पूया तवरिद्धी चेव बारसमे । / नि. [21] तेरसमे अनियाणं अनियाणं चेव होइ चुद्स्मे। भिक्खुगुणा पन्नरसे सोलसमे ब्ण्भ्गुत्तीओ॥ नि.[22] पावाण वज्जणा खलु सत्तरसे भोगिद्दिविझ्न्न्त्त्त्थारे। एगुणि अप्परिकम्मे अनाहया चेव वीसिमे॥ नि.[23] चरिया च विचित्ता इक्वीसि बावीसिमे थिरं crnnN। tevIsaime dhammo चउवीसइमे य समीओ । / नि.[24] बंभगुण पन्नवीसे सामायारी य होइ छ्व्वीसे। सत्तावीसे असढया अट्ठावीसे य मुक्खगई । / नि.[25] एगुणतीस आवस्सगप्पमाओ तवो अ होइ तीसिमे। चरणं च इक्कतीसे बत्तीसि पमायठाणाई । / Page #14 -------------------------------------------------------------------------- ________________ अध्ययनं-1,[नि. 26] नि. [26] तेत्तीसैमे कम्मं चउतीसइमे य हुति लेसाआ। भिक्खुगुणा पणतीसे जीवाजीवा य छत्तीसे । / वृ. आसामर्थः सुखावगम एव । नवरं विनयमूलोऽयं धर्मः, यत आगमः "मूलाउ खंधप्पभवो दुमस्स, संधाउ पच्छा साविति साहा। साहप्पसाहा विरुहंति पत्ता, ततो उ पुप्फ च फलं र्सो॥1॥ एवं धम्मस्स विनओ मूलं परमो से मोक्को । जेण कित्ति सुयं सिग्धं, नीसेसं चाभिगच्छई । / 2 / / " इत्यतः प्रथमाध्ययने विनयोऽधिकृतः, विनयवतश्च तेषु तेपु गुरुनियोगेषु प्रवर्तमानस्य कदाचित् परीपहा उत्पद्येरन् ते च सम्यक् सोढव्या इति द्वितीयाध्ययने परीपहा इत्यादि क्रमप्रयोजनमभ्यूह्यम्, अध्ययनसम्बन्धाभिधानप्रस्तावे चाभिधास्यामः । उपसंहरनाहनि.[27] उत्तरज्झयणाणेसों पिंडत्थो वत्रिओ समासेणं । इत्तो इक्किकं पुन अज्झयणं कित्तैस्सामि । / वृ.उत्तराध्ययनानाम् 'एपः' अनन्तराभिहितस्वरूपः 'पिण्डार्थः' समुदारायार्थः 'वर्णितः' उक्तः 'समासेन' सक्षेपेण, 'इतः' पिण्डार्थवर्णनाद्, अनन्तरमिति गम्यते, एकैकं 'पुनः' विशेषणे अध्ययनं 'किर्तयिष्यामि' व्याख्याद्वारेण संशब्दयिप्यामीति गाथार्थः । तत्र चाद्यं विनयश्रुतमिति तस्य कीर्तनावसरः, न च तद् उपक्रमाद्यनुयोगद्वारतद्भेदनिरुक्तिक्रमप्रयोजनप्रतिपादनमन्तरेण शक्यं कीर्तयितुमिति मन्वानः प्रस्तुताध्ययनस्यानुयोगविधानक्रममाधिकारं चाह (अध्ययनं-1 विनयश्रुतं) नि.[28] tattha'jjhayaNaM पढमं विनयसुयं त्स्सुव्क्क्माईन्नि। दाराणि पत्रेवेउं अहिगारो इत्थ विनएणं ॥ वृ. 'तत्र' एतेष्वध्ययनेपु मध्ये अध्ययनं प्रथमम्' आद्यं विनयाभिधानकं श्रुतं विनय श्रुतं मध्यपदलोपीसमासः, 'तस्य' इति विनय श्रुतस्य उपक्रमादीनि द्वाराणि 'प्ररूप्य' तद्भेदनिरु - क्तिक्रमप्रयोजनप्रतिपादनद्वारेण प्रज्ञाप्य, एतदनुयोगः कार्य इति शेषः, अधिकारश्चात्र विनयेन, तस्येहानेकधाऽभिधानात् । आह-'पढमे विनओ' इत्यनेनोवोक्तत्वात् पुनरुक्तमेतद्, उच्यते, शास्त्रपिण्डार्थविषयं तत्, एतच्च प्रस्तुतैकाध्ययनगोचरमिति न पौनरुक्त्यमिति गाथार्थः । / अत्रापि 'प्ररू प्येऽत्यवसरज्ञापनार्थमेव नियुक्तिकृतोक्तं, न तु प्ररूपयिष्यत इति, अनुयोगद्वारपूक्तत्वात्, तदुक्तानुसारेण किञ्चिदुच्यते-इह चत्वार्यनुयोगद्वाराणि-उपक्रमो निक्षेपोऽनगमो नयश्चेति, तद्भेदा यथाक्रमं द्वौ द्वौ चेति, निरुक्तिश्चैवम्- उपक्रमणं दूरस्थस्य सतो वस्तुनस्तैस्तैः प्रकारैः समीपानयनमुपक्रमः, नियतं निश्चितं वा नामादिसम्भवत्पक्षरचनात्मकं क्षेपणं-न्यसनं निक्षेपः, अनुरूपं सूत्रार्थाबाधया तदनुगुणं गमनं-संहितादिक्रमेण व्याख्यातुः प्रवर्तनमनुगमो, नयनम्-अनन्तधर्मात्मकस्य वस्तुनो नियतैकधर्मावलम्बेन प्रतीतौ प्रापणं नय: / क्रमप्रयोजनं च-नानुपूर्व्यादिभिआसदेशमनानीतं शास्त्र निक्षेप्तुं शक्यं, न चौधनिष्पन्नादिभिनिक्षेपैरनिक्षिप्त Page #15 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/1 मनुगन्तुं, नापि सूत्राद्यनुगमेनाननुगतं नयेविचारयितुमित्ययमेवैषां क्रमः, तथा च पूज्याः "दारक्कमोऽयमेव उ निक्खिप्पइ जेन नासमीवत्थं । ___ अनुगम्मै नानत्थं नानुगमो न्य्म्य्विहुन्नो॥" अत्र सङ्ग्रहश्लोकाः "उपक्रमोऽथ निक्षेपोऽनुगमश्च नयाः क्रमात् । द्वाराण्येतानि भिद्यन्ते, द्वेधा त्रेधा द्विधा द्विधा ॥ 1 ॥ उपक्रम उप्क्रान्तिर्दूर्स्थ्निक्त्त्क्रिया। निक्षेपणं तु निक्षेपो, नामादिन्यसनात्मकः ॥ 2 ॥ सूत्रस्यानुगतिश्चित्राऽनुगमो नयनं न्य्ः। अनन्तधर्मणोऽर्थस्यैकांशेनेति निरुक्तयः । / 3 / / न्यासदेशागतं शास्त्र, न्यस्यते न्यस्तमेव तत् । अन्वीयतेऽन्विते नीतिस्तेनैतेषामयं क्रमः ॥ 4 ॥ ' इत्थं विनेयस्मरणार्थं भेदनिरुक्तिक्रमप्रयोजनभाजि द्वाराणि वर्णितानि, तद्वर्णनाच्च फलादीनिवाच्यानीति प्रतिज्ञातं निर्वाहित्म्। सम्प्रत्येभिरित्थं प्ररूपितैरेषामेव भेदप्रपञ्चनपुरस्सरं प्रक्रान्ताध्ययनं विचार्यते, तत्रोपक्रमो द्विधा-लौकिको लोकोत्तरश्च, तत्राद्यो नामस्थापनाद्रव्यक्षेत्रकालभावभेदतः षोढा, तत्र च नामतश्चिरितरकालभाविनः सन्निहितकाल एव कारणं नामोपक्रमः, एवं स्थापनोपक्रमोऽपि, द्रव्योपक्रमः सचित्ताचित्तमिश्रभेदात् त्रिविधः, प्रत्येकोऽपि परिकर्मनाशभेदतो द्विविधः उक्तं च भाष्यकारेण "नामाई छन्भेओ उवक्कमो दव्वओ स्चित्ताई। तिविहो दुविहो य पुणो परिक्कमे वत्थुनासे य । / " तत्र परिकर्मणि सचित्तद्रव्योपक्रमोऽवस्थितस्यैव द्विपदचतुष्पदापदरूपस्य नरतुरगतरुप्रभृतिसचित्तवस्तुनोऽविवक्षिताचित्तकेशाद्यवयवस्य यथाक्रमं रसायनशिक्षायुर्वेदादिवशतः तथाविधकर्मोदयादे: कालान्तरभाविनो वयःस्थैर्यविनयनप्रसनोदगमादिपरिणतिविशेषस्यापादनम्, अचित्तद्रव्योपक्रमः कनकादेः कटककुण्डलादिक्रिया, मिश्रद्रव्योपक्रम: सचित्तस्यैव द्विपदादेः अचित्तकेशादिसहितस्य स्नानादिसंस्कारकरणम्, एवं विनाशेऽपि द्रव्योपक्रमस्त्रिधातत्र सचित्तद्रव्योपक्रमोऽवस्थितस्यैव सचित्तद्रव्यस्याविवक्षितपर्यायान्तरोत्पत्ति प्रत्यभिज्ञानिवर्तकमसिपरश्वादितः प्राक्तनपर्यायापनयनम्, अचितद्रव्योपक्रम एवमेवाचित्तस्य रजतादे: पारदादिसम्पर्कत: स्वरूपादिभ्रंशनं, मिश्रद्रव्योपक्रमोऽपि तथैव शङ्खशृङ्खलाद्यलङ्कृतद्विरदादेः सचेतनस्य मुद्गरादिभिरभिधातः । एवं क्षेत्राद्युपक्रमा अपि परिकर्मविनाशभेदतो द्विभेदाः, तत्र यद्यपि क्षेत्रं नित्यममूर्तं च, ततो न तस्य परिकर्मविनाशौ स्तस्तथापि तदाधेयस्य जलादे वादिहेतुतस्तौ सम्भवत इत्युपचारतस्तदुपक्रमः, उक्तं च "खित्तमरूवं निच्चं न तस्स परिकम्मणं न य विनासो। आहेयगयवसेण उ करणविनासोवयारोऽत्थ । / 1!! नावाए उवक्कमणं हलकुलियाईहि वावि खेत्तस्स । Page #16 -------------------------------------------------------------------------- ________________ अध्ययनं-1,[ नि. 28] संमज्जभूमिकम्मे य पंथतलागाइयाणं च ॥ 2 ॥ " . कालो वर्तनादिरूपत्वेन ट्रव्यपर्यायात्मक एव, द्रव्यपर्यायौ च नरसिंहवदन्योऽन्यसंवलितो, ततस्तद्द्वारेण तस्य गुणविशेषाऽऽधानविनाशावपक्रमशब्दवाच्यौ, आह च "जं वत्तणादिरूवो कालो दव्वाण चेव प्ज्जाओ। तो तकरणविनासे कीरै कालोवयारो u॥ आह-मनुष्यक्षेत्रे सूर्यक्रियाव्यङ्गयो वर्तनादिद्रव्यपरिणतिनिरपेक्षोऽद्धाकालाख्यः कालोऽस्ति, यथोक्तम् "सूरकिरियाविसिट्ठो गोदोहादिकिरियासु निर्वेक्खो। अद्धाकालो भन्नै समयक्खेत्तंभि समयाई ॥"त्ति, तत्र का वार्ता?, उच्यते, तस्यापि शङ्कच्छायादिना यथावत्परिज्ञानत ऋक्षादिचारैरतिपाततश्चामूर्तत्वेऽपि परिकर्मविनाशम्भवादुपक्रमः, तथा च पूज्या: "छायाइ नालियाइ व परिकम्मं से जहत्थविनाणं । रिक्खाईचारेहि य तस्स विनासो विव्ज्जासो॥" भावोपक्रमस्तु यद्यपि भावस्य पर्यायत्वात् तस्य च द्रव्यात् कथञ्चिदनन्यत्वात्तदुपक्रमाभिधानत उक्त एव, तथापि जीवद्रव्यपर्यायोऽभिप्रायाख्यो भावशब्दाभिधेयोऽस्ति, यदुक्तम्भावाभिख्याः पञ्च स्वरूपसत्तात्मयोन्यभिप्रायाः" इति, ततस्तस्य परचित्तवर्तिनः संवेदनाविषयतया विप्रकर्षवत इङ्गिताकारादिना परिज्ञानतः सन्निहितकरणं ज्ञातस्य वा तथाऽननुगुणानुगुणचित्रचेष्टात: कुपितप्रसन्नतापादनं भावपक्रम एव, स चावश्यमिहाभिधेयः, तदन्तर्गतत्वात् गुरुभावोपक्रमस्य, तस्य च सकलानुयोगप्रथमाङ्गत्वात्, उक्तंच-"भन्नै वक्खाणंगं गुरुचित्तोवक्कमो paDhama"ti, शेषोपक्रमाणामपि चैतदङ्गत्वात्, तथा चाह "जुत्तं गुरुमयगहणं को सेसोवक्कमोवयारोऽत्थ? गुरुचित्तपसायत्थं तेऽवि जहाजोगमाजोज्जा ॥ 1 ॥ परिकम्मणासणाओ देसे काले य जे जहा जोगा। तो ते दव्वाईणं कज्जाऽऽहाराइकज्जेसुं ॥ 2 ॥ " तत एतदभिधानाय द्रव्योपक्रमाद्भावोपक्रमः पृथगुच्यते, सच द्विविधः-प्रशस्ताप्रशस्तभेदात्, तत्राप्रशस्तो ब्राह्मणीगणिकाऽमात्यदृष्टान्ततोऽवसेयः, प्रशस्तश्च शिष्यस्य श्रुतादिहेतोगुरुभावोगायनं, यत आह "सीसो गुरुणो भावं जमुवक्कमए सुहं प्स्त्थ्म्नो। सहियत्थं स पसत्थो इह भावोवक्कमोऽहिगतो । / " इत्युक्तो लौकिक उपक्रमः, शास्त्रीयस्त्वानुपूर्वीनामप्रमाणवक्तव्यताऽर्थाधिकारसमवतारात्मकः, तत्रानुपूर्वी नामादिदशप्रकारा अन्यत्र प्रपञ्चत उक्ता, इह पुनरुत्कीर्तनगणनात्मिकया तयाऽधिकार इति सैव भण्यते-तत्रोत्कीर्तनं विनय श्रुतं परीषहाध्ययनं चतुरङ्गीयमित्यादि संशब्दन, गणनं सङ्ख्यानं, तच्च पूर्वानुपूर्वीपश्चानुपूर्वीअनानुपूर्वीभेदतस्त्रिविधं, तत्र पूर्वानुपूर्ध्या गण्यमानमिदमध्ययनं प्रथमं, पश्चानुपूर्व्या षट्त्रिंशत्तमम्, अनानुपूर्व्या त्वस्यामेवैकाद्येकोकोत्तर Page #17 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- मूलसूत्रम् - 1-1 / 1 पत्रिंशद्गच्छगतयां श्रेण्यामन्योऽन्याभ्यासतो द्विरूपोनसङ्ख्याभेदं भवति, उक्तं ca"ekAdyA गच्छपर्यन्ताः, परस्परसमाहताः । राशयस्तिद्धि विज्ञेयं, विकल्पगणिते फलम् ॥ " इह चासम्मोहाय पट्पदाङ्गीकारतः प्रस्तारानयनोपाय उच्यते तत्र चैकादीनि षडन्तानि पट् पदानि स्थाप्यन्ते तानि चान्योऽन्यं गुण्यन्ते, ततश्च जातानि सप्त शतानि विंशत्युत्तराणि तेषां चान्त्येन पट्केन भागहारः, तत्र लब्धं विशत्युत्तरं शतं 120, इयन्तः षष्ठपङ्क्तौ षट्का न्यस्यन्ते, तदधस्तावन्त एव क्रमेण पञ्चकचतुष्ककत्रिकद्विकैककाः स्थाप्या:, इत्थं जातानि षष्ठङ्क्तौ सप्त शतानि विशत्युत्तराणि । ततो विंशत्युत्तरशतस्य पञ्चकेन भागहारः, तत्र च लब्धा चतुर्विंशतिः 24, तावत्सङ्ख्याः पञ्चमपङ्क्तौ क्रमेण पञ्चकचतुष्कत्रिकद्विकैकका न्यस्या:, जातं विंशत्युत्तरं शतं, तस्य चाधस्तादग्रेतनपङ्क्तिस्थमङ्कमपहाय यथामहत्सङ्ख्यमङ्कविन्यासः, तत्रोग्रेतनपङ्क्तिस्थऋ पञ्चकस्तत्परित्यागतश्च सर्वबृहत्सङ्ख्यः षट्कश्चतुर्विंशतिवारानधः स्थाप्यते, ततस्त्रिकापेक्षया चतुष्को द्विकापेक्षया च त्रिक एककापेक्षया च द्विको बृहत्सङ्ख्यः तत एककश्च तावत एव वारान् न्यसनीयः, जातं पुनर्विशत्युत्तरं शतम्, एवमग्रेतनपंङ्क्तिस्थचतुष्कत्रिकद्विकेकपरिहारतस्तथैव तावत्रेय यावत्पञ्चमपङ्क्तावपि पूर्णानि सप्त शतानि विंशत्युत्तराणि । ततश्चतुर्विशतेश्चतुष्केण भागहारः, तत्र लब्धाः षट् 6, ततश्चतुर्थपङ्क्तौ तावन्त एवाधौ 'धश्चतुष्कत्रिकद्विकैककाः स्थाप्याः, यावज्जाता चतुर्विंशतिः, ततश्चाग्रेतनपङ्क्तिस्थाङ्कपरिहारादिप्रागुक्तयुक्तित एव पङ्क्तिः पूरणीया । 14 भूयः पट्कस्य त्रिकेण भागहारः, ततश्च लब्धो द्विकः, ततस्तृतीयपङ्क्तौ द्वौ त्रिको पुनर्द्वावेव द्विको भूय एककौ च द्वावधः स्थापनीयौ, अधस्ताच्च पुरः स्थिताङ्गत्यागतो बृहत्सङ्ख्याङ्कन्यासतश्च विंशत्युत्तरसप्तशतप्रमाणैव पङ्क्तिः पूरणीया । पड्भागहारलब्धस्य द्विकस्य विभजने लब्ध एक:, ततो द्वितीयपङ्क्तौ द्विक एककश्चैको विरचनीयः, तदधश्च पुरोदितपुरस्याङ्कपरिहारादिन्यायतस्तावत्सङ्ख्यैवं द्वितीयपङ्क्तिः कार्या प्रथमपङ्क्तिस्तु पुरस्थाङ्कपरिहारतः पूर्न्नीया। उक्तं च - "गणिते ऽन्त्यविभक्ते तु लब्धं शेषैर्विभाजयेत् । आदावन्ते च तत्स्थाप्यं, विकल्पगणिते क्रमात् ॥ " इह च परस्परगुणनागतराशिर्गणितमुच्यते, शेषास्तु पट्कापेक्षया पञ्चकादयः, 'आदाऽविति च पष्ठपङ्क्तौ, 'अन्त' इति च पञ्चमादिपङ्क्ताविति । उक्ताऽऽनुपूर्वी, सम्प्रति नाम, तत्र नमति - ज्ञानरूपादिपर्यायभेदानुसारतो जीवपरमाण्वादिवस्तुप्रतिपादकतया प्रह्वीभवतीति नाम, "जं वत्थुणोऽभिहाणं पज्जवभेयानुसारि तं नाम । पइभेयं जं नमए पइभेयं जाइ जं भणियं ॥ " तच्चैकनामादि दशनामान्तम्, इह तु षड्विधनामन्दयिकादिषड्भावरूपेणाधिकारः, तदन्तभूतक्षायोपशमिकभावे श्रुतज्ञानात्मकत्वेन प्रस्तुताध्ययनस्यावतारात्, आह ca"chavvihanAme भावे खओवसमिए सुयं समोयरै । जं सुयनाणावरणक्खओवसमजं तयं सव्वं ॥ " Page #18 -------------------------------------------------------------------------- ________________ अध्ययनं-1,[नि. 28] प्रमीयते-परिच्छिद्यतेऽनेनेति प्रमाणं, तच्च द्रव्यक्षेत्रकालभावभेदाच्चतुर्विधं, तत्रास्य क्षायोपशमिकभावरूपत्वेन भावप्रमाणेऽवतारः, यत आह-- "दव्वाइ चउभयं पमीयए जेन तं पमाणंति । ___ इणमज्झयाणं भावोत्ति भावमाणे स्मोय्रि॥" भावप्रमाणं च गुणनयसङ्ख्याभेदतस्विधा, तत्रास्य गुणप्रमाणसङ्ख्याप्रमाणयोरेवावतारः, नयप्रमाणे तु यद्यपि zrutakevalinoktam"ahigAro तिहि उ gosatra'ti, तथा नत्थि नएहि विहणं सुत्तं अत्थो व जिनमए किं च । __ आसज्ज उ सो यारं नए नयविसारओ बूया । / " तथापि सम्प्रति तथाविधनयविचारणाव्यवच्छेदतोऽनवतार एव, तथा च तेनैव भगवतोक्तम् मूढनैयं सुयं कालियं तु न नया समोयरंति इहं । अपहुत्ते समोयारो नत्थि पहुत्ते समोयारो । / 1 / / " (तथा)-"जावंति अज्जवयरा अपहुत्तं कालियोनुओग्स्स्। तेनारेण पहुन्नं कालियसुयदिट्टिवाए य ॥ 2 ॥ " महामतिनाऽप्युक्तं-मूढनयं तु न संपइ नयप्पमाणेऽवयारो से" / गुणप्रमाणं तु द्विधाजीवगुणप्रमाणजीवगुणप्रमाणं च, तत्रास्य जीवोपयोगरूपत्वाज्जीवगुणप्रमाणेऽवतार:, तस्मिन्नपि ज्ञानदर्शनचारित्रभेदतस्त्र्यात्मकेऽस्य ज्ञानरूपतया ज्ञानप्रमाणे, तत्रापि प्रत्यक्षानुमानोपमानाऽऽगमात्मके प्रकृताध्ययनस्याप्तोपदेशरू पतयाऽऽगमप्रमाणे, तत्रापि लौकिकलोकोत्तरभेदे परमगुरुप्रणीतत्वेन लोकोत्तरे सूत्रार्थोभयात्मनि, तथा चाह.. "जीवानन्नत्तणओ जीवनुनेनेह भावओ नान्ने। लउत्तरसुत्तत्थो भयागमे तस्स भावाओ|" तत्राप्यात्मानन्तरपरम्परागमभेदतस्त्रिविधे अर्थतस्तीर्थकरगणधरतदन्तेवासिनः सूत्रतस्तु स्थविरतच्छिप्यतत्प्रशिष्यानपेक्षय यथाक्रममस्यात्मानन्तरपरम्परागमेष्ववतारः, सङ्ख्याप्रमाणमनुयोगद्वारादिषु प्रपञ्चितमिति तत एवावधारणीयं, तत्र चास्य परिमाणसङ्ख्यायामवतारः, तत्रापि कालिक श्रुतदृष्टिवादश्रुतपरिमाणभेदतो द्विभेदायां कालिक श्रुतपरिमाणसङ्ख्यायां सङ्ख्यातपरिमाणात्मिकायां पर्यायापेक्षया त्वनन्तपरिमाणात्मिकायाम्, अनन्तगमपर्यायत्वादागमस्य, तथा चाह-"अनंतागमा अनंता पज्जवा" इत्यादि। वक्तव्यता-पदार्थविचारः, सा च खपरोभयसमयभेदतस्त्रिधा, तत्र स्वसमय:- अर्हन्मतानुसारिशास्त्रात्मकः, परसमय:-- कपिलाद्यभिप्रायानुवतिग्रन्थस्वरूपः, उभयसमयस्तूभयमतानुगतशास्त्रस्वभावः, तत्रास्य स्वसमयवक्तव्यतायामेवावतारः, स्वसमयपदार्थानामेवात्र वर्णनात्, यत्रापि परोभयसमयपदार्थवर्णनं तत्रापि स्वसमयवक्तव्यतैव, परोभयसमययोरपि सम्यग्दृष्टिपरिगृहीत्वेन स्वसमयत्वात्, अत एव सर्वाध्ययनानामपि स्वसमयवक्तव्यतायामेवावतारः, तदुक्तम् "परसमओ उभयं वा सम्मद्दिहिस्स ससमओ जेणं । तो सव्वज्झयणाई स्स्म्य्व्त्त्व्व्निय्याई॥"ति अर्थाधिकारः 'पढमे विनओ' इत्यनेन स्वत एव नियुक्तिकृताऽभिहित इति नोच्यते । इह Page #19 -------------------------------------------------------------------------- ________________ 16 उत्तराध्ययन- मूलसूत्रम् - 1-1/1 च वक्तव्यता प्रतिसूत्राभिधेयार्थविषया, अर्थाधिकारस्तु 'अहिगारो इत्थ विणएण' मित्यनेनैवाभिहितः । समवतारस्त्वानुपूर्व्यादिषु लाघवार्थं यथासम्भवमुक्त एव इति न पुनरुच्यते, "अहुणा य समोयारो जेन समोयारियं पैद्दारं । विनयसुयं सोऽनुगतो लाघवओ न उण वच्चेति ॥ " निक्षेपत्रिघा ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, आह चभन्नै घेप्पर्3a य सुहं निक्खेवपयानुसारओ सत्थं । ओहो नाम सुत्तं निक्खेव्वं तओऽवस्सं ॥ " (ओघः) अध्ययनादि सामान्यनाम, आह च ओहो जं सामत्रं सुयाभिहाणं चउव्विहं तं च । अज्झयणं अज्झीणं आओ झवणा य पत्तेय ॥ 1 ॥ नामादि चउब्भेयं वन्नेऊणं सुयानुसारेणं । विनयसुयं आउज्जं चउसुंपि कमेण भावेसुं ॥ 2 ॥ जेन सुहप्पज्झयणं अज्झप्पाणयणमहिय नयनं वा । बोहस्स संजमस्स य मोक्खस्स व तो तमज्झयणं ॥ 3 ॥ अक्खीणं दिज्जंतं अव्वोच्छित्तिणयतो अलोगो व्व । आओ नानाईणं झवणा पावाण कम्माणं ॥ 4 ॥ - प्रकटार्था एव, नवरं येन हेतुना शुभात्माध्ययनं शुभस्य- पुण्यस्यात्मन्याधिक्येनायनं गमनं ततो भवति, पठ्यते वा - ' -'सुहज्झप्पयणं' ति, तत्र शुभं सङ्क्लेशविरहितमध्यात्मं-मनः तत्रायनमर्थादात्मनः ततः, तथाऽधिकं नयनं प्रकर्षवत्प्रापणं, कस्य ? - बोधस्य-तत्त्वावगमस्य संयमस्य वा- पृथिव्यादिसंवरक्षणात्मकस्य मोक्षस्य वा कृत्स्नकर्मक्षयलक्षणस्य ततो भवति, आत्मनीति गम्यते, 'ततः' तस्माद्धेतोः, प्राग्वदध्ययनमुच्यत इति शेषः, तथा 'अव्यवच्छित्तिनयतः ' अव्यवच्छित्तिनयमाश्रित्य द्रव्यास्तिकनयाभिप्रायेणेत्यर्थः, 'अलोकवत्' इत्युपलक्षणत्वादलोकाकाशवदिति । नामनिष्पन्ननिक्षेपेऽस्य विनयश्रुतमिति द्विपदं नाम, ततो विनयस्य श्रुतस्य च निक्षेपः शास्त्रान्तर उक्तोऽप्यवश्यमिह वक्तव्यः । तत्र च विनयनिक्षेपो बहुवक्तव्य इति तमतिदेष्टुं श्रुतनिक्षेपस्तु न तथेति तमभिधातुमाह नि. [29] विनओ पव्वद्दिट्टो सुयस्स चउक्कओ उ निक्खेवो । दव्वसुय निहगार भावसुय सुए उ उवउत्तो । / वृ. विनीयते- अपनीयतेऽनेन कर्मेति विनयः, स च पूर्वं दशवैकालिकविनयसमाधिनामाध्ययने उद्दिष्टौक्तः पूर्वोद्दिष्ट, स्थानाशून्यार्थं तदुक्तमेव किञ्चिदुच्यते - "विनयस्स य सुत्तस्स य निक्खेवो होइ दुण्ह य चउक्को । दव्वविनयम्मि तिनिसो सुवत्रमिति एवमातीते ॥ 1 ॥ लोकोवयारविनओ अत्थनिमित्तं च कामहेउं च । भयविनयमोक्खविनओ विनओ खलु पंचहा नेओ ॥ 2 ॥ अब्भुवाणं अंजलि आसनदानं च अतिहिपूया य । Page #20 -------------------------------------------------------------------------- ________________ अध्ययनं-1,[नि. 29] लोगांवयारविनओ देवयपूया य विभवे । / 3 / / अन्नभासवत्तिछंदाननणा देसकालदानं च । अमुदाणं अंजलि आसनदानं च अत्थकए । / 4 / / एमेव कामविन ओ भए य नेयव्य आनुपुग्योए। मोक्वंमिवि पंचविही परूवणा तस्सिमा होइ । / 5 / / दसणनाणचरिते तवे य तह ओवयारिए चेव । एसो य मोक्वविन ओ पंचविहो होइ नायव्यो । / 6 / / दव्वाण सव्वभावा उवइट्टा जे जहा जिन्निधि। ते तह सद्दहै नरो दंसणविणओ भवै तम्हा । / 7 / / नाणं सिक्खइ नाणं गुणेइ नानेण कुणै किच्चाई। नाणी नवं न बंधै नाणविनीओ हवै तम्हा । / 8 / / अविहं कम्मचयं जम्हा रित्तं करेइ ज्य्मानो। नवमां च न बंधड चरित्तविनाओ हवै तम्हा । / 2 / / अवनेइ तवेण तमं उवनेइ य सग्गमोखमप्पाणं । तवनियमनिच्छियमई तवोविनीओ हवै तम्हा । / 10 / / अह ओवयारिओ पुन दुविहो विनओ समासओ होइ। पडिरूवजोगजुंजण तहय अनासाय्न्नाविनो॥11॥ पडिरूवो खलु विनओ काइयजोगो य वाय्मान्सिओ। अदुचउव्विहदुविहो परूवणा तस्सिमा होइ । / 12 ॥ अब्भुट्ठाणं अंजलि आसनदानं अभिग्गह किती y। सुस्सूसण अनुगच्छण संसाहण काय अट्टविहो । / 13 / / हियमियाफरुसवाई अनुवीईभास वाइओ विनो। अकुसलमनोनिरोहो कुसलमणउदीरणा चेव्॥14॥ पडिरूवो खलु विनओ परानुवित्तिमइओ मुनेयव्यो । अप्पडिरूवो विनओ नायच्या केवलीणं तु । / 15 / / एसो भे परिकहिओ विनओं पडिरूवलक्खणो तिविहो । बावन्नविहिविहाणं बिंति अनासायणाविनयं ॥ 16 ॥ तित्थयर 1 सिद्ध 2 कुल 3 गण 4 संघ 5 किरिय 6 धम्म 7 नाण 8 नाणीणं 9 / आयरिय 10 थेर 11 उवज्झाय 12 गणीणं 13 तेरस पयाई । / 17 / / अनसायणा य भत्ती बहुमाणो वण्णसंजलणया य । तित्थयराई तेरस चउग्गुणा होति बावना । / 18 ॥ स्पष्टार्थाः. नवरं तिनिशो' वृक्षविशेषः, लोकोपचारविनयः लोकपक्तिफलः, अर्थनिमित्तं चेति, विनय इति गम्यते, ततोऽर्थप्राप्तिहेतोरीश्वराद्यनुवर्तनमर्थविनयः, कामहेतोश्चेति इहापि 28/20 Page #21 -------------------------------------------------------------------------- ________________ 18 उत्तराध्ययन-मूलसूत्रम्-1-1/1 विनय इति प्रक्रमः, ततश्च शब्दादिविषयसम्पत्तिनिमित्तं तथा तथा प्रवर्तनं कामविनयः, दुष्प्रधर्मनपतिसामन्तादेः प्राणादिभयेनानुवर्तनं भयविनयः, इहलोकानपेक्षस्य श्रद्धानज्ञानशिक्षादिषु कर्मक्षयाय प्रवर्तनं मोक्षविनयः, स च दर्शनज्ञानचारित्रतपौपचारभेदात् मञ्चप्रकारः, तत्र चौपचारिकोऽनुरूपव्यापारसम्पादनानाशतनाभेदतो द्विभेदः, तत्र चाद्ये अभ्युत्थानम्-आगच्छति गच्छति च दृष्टे गुरावासनमोचनम्, अभिग्रहो-गुरुविश्रामणादिनियमः, कृतिः-द्वादशावर्तादिवन्दनं, शुश्रूषणं न पक्खओ न पुरओ' इत्यादिविधिना गुरुवचनश्रवणेच्छा, पर्युपासनमित्यर्थः, अनुगमनम्--आगच्छतः प्रत्युद्गमनं, संसाधनं-गच्छतः सम्यगनुव्रजनं, 'kulaM'nAge-- न्द्रादिः 'गणः' कोटिकादिः, 'क्रिया' अस्ति परलोकोऽस्त्यात्माऽस्ति च सकलक्लेशलेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिकेह गृह्यते, 'धर्मः' श्रुतचारित्रात्मकः 'ज्ञानं' मित्यादि 'आचार्यः' अनुयोगाचार्यः 'गणी' गणाचार्यः अनाशानता-मनोवाक्कायैरप्रतीपप्रवर्तनं, भक्तिःअभ्युत्थानादिरूपा, बहुमानोमानसोऽत्यन्तप्रतिबन्धः, वर्णनं वर्णः-श्लाघनं तेन सञ्जवलनाज्ञानादिगुणोद्दीपना वर्णसंज्वलना । / श्रुतस्य चत्वार परिमानमस्येति चतुष्कः, सङ्ख्याया अतिशदन्तायाः कन्निति कन्, तुशब्दश्चतुविधनिक्षेपोऽवश्यं सर्वत्र वक्तव्य इति विशेषद्योतकः, "जत्थ उजं जाणेज्जा निक्खेवं निक्खेवे निर्व्सेस्ण्। जत्थवि नवि जाणिज्जा चउक्कयं निविखवे तत्थ । / " निक्षेपो-न्यासः, तत्राद्ययोः सुगमत्वात्तृतीयमाह-द्रव्यतो द्रव्यरूपं वा श्रुतं द्रव्य श्रुतम्, आगमतो नोआगमतश्च, तत्रागमतोज्ञाताऽनुपयुक्तः, नोआगमतस्त्वाह-निघुते-आगमाभिहितमर्थमतिक्लिष्टकर्मोदयात् कुयुक्तिभिरपनयतीति निह्नवो-जमालिप्रभृतिः पश्चात्कृतश्रुतपरिणतिः, आदिशब्दात्पुरस्कृतश्रुतपरिणतिसत्त्वपरिग्रहः, भाव श्रुतमप्यागमनोआगमभेदतो द्विधा, तत्रागमतोऽभिधातुमाह-भावतो भावरूपं वा श्रुतं भाव श्रुतं, प्राकृतत्वादिह पूर्वत्र च बिन्दुलोप:, 'श्रुते' श्रुतविषये, 'तुः' अवधारणे भिन्नक्रमः, तत उपयुक्त एव, कोऽर्थः ?यस्य श्रुतमिति पदं ज्ञातं तत्र चोपयोगः स भाव श्रुतं, तदुपयोगानन्यत्वाद, अग्न्युपयुक्तमानवकाग्निवदिति गाथार्थः ॥ उक्तावोधनामनिष्पन्ननिक्षेपौ, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपः प्रासावसरः, तथापि स नोच्यते, यतः सति सूत्रेऽसौ सम्भवति, सूत्रं च सूत्रानुगमे, स चानुगमभेद इति अनुगम एव तावदुपवर्ण्यते-द्विविधोऽनुगमः-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्राद्यो निक्षेपनियुक्तिउपोद्घातनियुक्तिसूत्रस्पशिकनियुक्त्यनुगमविधानतस्त्रिविधः, तत्र च निक्षेपनियुक्त्यनुगम उत्तरादिनिक्षेपप्रतिपादनादनुगत एव, उपोद्धातनिर्युक्त्यनुगमस्तु द्वारगाथाद्वयादवसेयः, तच्चेदम् "उद्देसे निद्देसे य निग्गमे खेत्त काल पुरिसे y। कारण पच्चय लक्खण नए स्मोयार्न्नानुमे॥1॥ किं कैविहं कस्स कहि केसु कहें केच्चिरं हवै कालं? / कै संतरमविरहियं भवागरिस फासण निरुत्ती ॥ 2 ॥ एतदर्थः सामायिकनियुक्तितोऽवसेयः, सूत्रस्पर्शिकनिर्युक्त्यनुगमस्तु सूत्रावययव्याख्यानरूपत्वात् सूत्रस्पर्शिकनियुक्तेः सति सूत्रे सम्भवति, तच्च सूत्रानुगम eveti tatraiva vkssyte| Page #22 -------------------------------------------------------------------------- ________________ - - - अध्ययनं-1,[ नि. 29] नन्वेवमस्थानमिदमस्येति कस्मादिहोद्देशः? उच्यते, नियुक्त्यनुगममात्रसामान्यात्, तदुक्तम् "संपइ सुत्तप्फासियनिज्जुत्ती जं सुयस्स वक्खाणं । तीसेऽवसरो सा पुण पत्ताविन भन्नए इहई ॥ 1 कि जेनासइ सुत्ते कस्स तई तं जया क्म्प्प्त्तो। सुत्तानुगमो वोच्छं होही तोसे तया भावो । / 2 / / अत्थाणमियं तीसे जै तो सा कीस भन्नई इहयं ? / सा भन्नै निज्जुत्तीमेत्तसामनओ नवरं ॥3॥" साम्प्रतं सूत्रनुगमः, तत्रालोकोपघातजनकत्वादिदोषरहितं निर्दोषसारत्वा(वत्त्वा)दिगुणान्वितं सूत्रमुच्चारणीयं, तच्चेदम्मू.(1) संजोगा विप्पमुक्कस्स अनगारस्स भिक्खुन्नो। ___ विनयं पाउकरिस्सामि आनुपुब्बि सुणेह मे॥ वृ.अस्य च संहितादिक्रमेण व्याख्या-तत्र चास्खलितपदोच्चारणं संहिता, सा चानुगतैव, सूत्रानुगमस्य तद्रूपत्वात्, तथा चाह-"होइ कयत्थो वोत्तुं सपयच्छेयं सुयं suyaanugmo"tti। पदं तु नामिकनैपातिकादि स्वधियैव भावनोयं, पदार्थस्त्वयम्-अन्यसंयुक्तस्यासंयुक्तस्य वा सचित्तादिवस्तुनो द्रव्यादिना संयोजन-संयोगः, स च संयुक्तसंयोगादिभेदेनानेकधा वक्ष्यते, तस्मान्मात्रादिसंयोगरूपादौदयिकादिक्लिष्टतरभावसंयोगात्मकाच्च विविधैः-ज्ञानभावनादिभिर्विचित्रैः प्रकारैः प्रकर्षण-परीषहोपसर्गादिसहिष्णुतालक्षणेन मुक्तो- भ्रष्टो विप्रमुक्तः, तस्य, 'अनगारस्ये तिअविद्यमानमगारमस्येत्यनगार इति व्युत्पन्नोऽनगारशब्दो गृह्यते, यस्त्वव्युत्पन्नो रूढिशब्दो यतिवाचकः, यथोक्तम् 'अनगारो मुनिमौनी, साधुः प्रव्रजितो व्र्ती। श्रमणः क्षपणश्चैव, ytishcaikaarthvaackaaH||1|| इति, स इह न गृह्यते, भिक्षुशब्देनैव तदर्थस्य गतत्वात्, तत्र चागारं द्विधा-द्रव्यभावभेदात्, तत्र द्रव्यागारमगैः-द्रुमदृपदादिभिनिर्वृत्तं, भावागारं पुनरगैः- विपाककालेऽपि जीवविपाकतया शरीरपुद्गलादिषु बहिःप्रवृत्तिरहितैरनन्तानुबन्ध्यादिभिनिर्वृत्तं कषायमोहनीयं, तत्र च द्रव्यागारपक्षे तनिषेधे ततोऽनगारस्याविद्यमानगृहस्येत्यर्थः, भावागारपक्षे त्वल्पताभिधायी, ततः स्थितिप्रदेशानुभागतोऽत्यल्पकषायमोहनीयस्येत्यर्थः, कषायमोहनीयं हि कर्म, न च कर्मणः स्थित्यादिभूयस्त्वे विरतिसङ्गमः, यत आगमः "सत्तण्हं पयडीणं अभितरओ उ कोद्दिकोद्दीओ। काऊण सागराणं jai lahai cunnhmntryrN||" इत्यादि, क्लिष्टतरभावसंयोगमुक्तत्वेनैवचास्य गतत्वे पुनरभिधानं कषायमोहनीयस्यातिदुष्टताख्यापनार्थ, विशेष्यमाह-'भिक्षोऽरिति, अत्र चपचनपाचनादिव्यापारोपरमतः साधुर्भिक्षते तद्धर्मा चेत्यर्थ "सनाशंसभिक्ष u"riti ताच्छीलिक उप्रत्ययः, अस्य च वर्तमानाधिकारविहितत्वेऽपि सज्ज्ञाप्रकारास्ताच्छीलिका' इति भाष्यकारवचनाभिक्षुशब्दस्त्रिकालविषयो यतिपर्याय: सिद्धो भवति, शेषविवक्षायां च षष्टी, अथवा-'अनगारस्सभिक्खुणोऽत्ति अस्वेषु Page #23 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/1 भिक्षुरस्वभिक्षुः-जात्याद्यनाजीवनादनात्मीकृतत्वेनानात्मीयानेव गृहिणोऽन्नादि भिक्षत इतिकृत्वा, स च यतिरव, ततोऽनगारश्वासावस्वभिक्षुश्च अनगारास्वभिक्षुस्तस्य, किमित्याहविशिष्टौ विविधो वा नयो-नीतिविनय:-साधुजनासेवितः समाचारस्तं, विनमनं वा विनतं 'नीयं सेज्जं गईं ठाणं' इत्याद्यागमात्, द्रव्यतो नोचैर्वृत्तिलक्षणं प्रत्वं भावतश्च साध्वाचारप्रति प्रवणत्वं 'प्रादुष्करिष्यामि' प्रकटायप्यामि, कथमित्याह-पूर्वस्य पश्चादनुपूर्व तस्य भाव इत्यर्थे "गुणवचनब्राह्मणादिभ्यः" कर्मणि चेति ष्यञ्, तस्य च पित्करणसामर्थ्यात् स्त्रीत्वे "षिद् gaurAdibhyazce"ti डीष्यानुपूर्वी क्रमः परिपाटीतियावत् तया, द्वितीया तु 'छन्दोवत् sUtrANI'ti न्यायतः छान्दसत्वे ऽसुपा सुपो भवन्तीति वचनात् तृतीयार्थे, 'शृणुत' आकर्णयत श्रवणं प्रत्यवहिता भवत, यद्वा शृणु 'इहे ति जति जिनमते वा, व्याख्याद्वयेऽपि शिष्याभिमुखी करणमित्यर्थः । अनेन च पराङ्मुखमपि प्रतिबोधयतो व्याख्यातुर्धर्म एवेति ख्यापितं भवति, तथा च "नभवति धर्मः श्रोतः सर्वस्यैकान्तता hitshrvnnaat। ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति । " 'मे' मम विनयं विनतं वा प्रादुष्करिष्यत इति प्रक्रमः । उक्त: पदार्थस्तदभिधानात् सामासिकपदान्तर्गतः पदविग्रहश्च (उक्त इति), ततश्चालनावसर:, सा च सूत्रार्थगतदूषणात्मिका, "सुत्तगयमत्थविसयं व दूसणं चालणं मयं तस्स" इति वचनात्, तत्र सूत्रचालना-संयोगस्य विप्रमुक्तक्रियां प्रति कर्तृत्वात् संयोगादिति कथं पञ्चमी?, अर्थचालना च 'विनयं prAdaSkariSyAmI'ti प्रतिज्ञातम्, उत्तरत्रच आणाऽनिद्देसकरे' इत्यादिना खड्डयाहिंचवेडाहि' इत्यादिना च विपर्ययप्रतिपादनमपि दृश्यते. इति कथं न प्रतिज्ञाक्षितिः?. प्रत्यवस्थानं-शब्दार्थन्यायतः परोपन्यस्तदोषपरिहाररूपं, यत आह "सद्दथिन्नायाओ परिहारो पच्चवत्थाणं" तत्र च यद्यपि संयोगेन विमुच्यमानो भिक्षुः कर्म तथापि कर्तृत्वेनात्र विवक्ष्यते, ततश्च तस्य तं विप्रमुञ्चतो विश्लेषोऽस्तीति विश्लेषक्रियायां संयोगस्य ध्रुवत्वेनापादानत्वान्याय्यैव पञ्चमी, अत एव विप्रमुक्त इत्यत्र कर्मकर्तुः कर्मवद्भावात् कर्मणि क्तोऽपि सिद्धो भवति इति न सूत्रदोषो, नाप्यर्थदोषः, यतो यद् यल्लक्षणं तत्तद्विपर्ययाभिधान एव तल्लक्षणमल्केशेन ज्ञातुं शक्यमिति अत्र विनयाभिधानप्रतिज्ञानेऽप्यविनयाभिधानं, तथा च शय्यम्भवप्रणीताचारकथायामपि "वयछक्ककायछक्क मित्यादिनाऽऽचारप्रक्रमेऽप्यनाचारवचनम् । अथवा एकमपीदं सूत्रमावृत्त्या श्वेतो धावती तिवदर्थद्वयाभिधायकं, ततश्चायमन्योऽर्थः-संयोगेन-कपायादिसम्पर्कात्मकेनाप्यविप्रमुक्त:-अपरित्यक्तः, संयोगाविप्रमुक्तस्तस्य, ऋणमिव कालान्तरक्लेशानुभवहेतुतया ऋणम्-अष्टप्रकारं कर्म तत् करोतीति, कोऽर्थः ? -तथा तथा गुरुवचनविपरीतप्रवृत्तिभिरुपचिनोतीति ऋणकारस्तस्य, 'भिक्षोः' कषायादिवशतो जीववीयंविकलस्य पौरुषघ्नीमेव भिक्षां तथाविधफलनिरपेक्षतया भ्रमणशीलस्य 'विनयं prAduSkariSyAmI'ti "प्राकाश्यसम्भवे prAdu"riti वचनात् प्रादुःशब्दस्य सम्भवार्थस्यापि दर्शनादुत्पादयिष्यामि, सम्भवति हीदमध्ययनमधीयानानां गुरुकर्मणामपि प्रायो विनीताविनीतगुणदोषविभावनातो ज्ञानादिविनयपरिणतिः, अथवा विरुद्धो नयो विनयोऽसदाचार इत्यर्थः, तं प्रादुष्करिष्यामि-प्रकटयिष्यामि, कस्य? -'भिक्षोः' उक्तन्यायेन Page #24 -------------------------------------------------------------------------- ________________ अध्ययनं-1,[नि. 29] 21 भिक्षणशीलस्य, सम्यग्-अविपरीतो योगः-समाधिः संयोगः, ततो विविधैः परीषहासहनगुरुनियोगासहिष्णुत्वालस्यादिभिः प्रकारैः प्रकर्षेण मुक्तो विप्रमुक्तः तस्य, शेपं प्राग्वत् । एवं चाविनयप्रतिपादनस्यापि प्रतिज्ञातत्वात् सर्वं सुस्थम् । अपरस्त्वाह-प्रतिज्ञातमपि विनयमभिधित्सोरप्रस्तुतम्, इदमपि बालप्रजल्पितं, यतः शास्त्रारम्भेऽभिधेयाद्यवश्यमभिधेयम्, अन्यथा प्रेक्षावत्प्रवृत्त्यसम्भवात्. तत्प्रदर्शनात्मकं चैतत् प्रतिज्ञानं, तथाहि-विनयं प्रादुप्करिप्यामीत्युक्ते विनयोऽस्याध्ययनस्याभिधेयः, तत्प्रादुष्करणं फलं, तथा चेदमुपेयम्, उपायश्चास्यप्रस्तुताध्ययनम्, इत्यनयोरुपायोपेयभावलक्षणः सम्बन्ध इति च दर्शितं भवति, ततो नाप्रस्तुतत्वं प्रतिज्ञानस्येति स्थितम् । सम्प्रति सूत्राऽऽलापकनिष्पन्ननिक्षेपस्य सूत्रस्पशिकनियुक्तेश्च प्रस्ताव इति मन्यमानः संयोग इत्याद्यं पदं स्पृशनिक्षेप्तुमाह नियुक्तिकृत्नि.[30] संजोगे निक्खेवा chakko duviho u dvvsNjoge| संजत्तगसंजोगो नायव्वियरेयरो च्व्॥ 7. 'संयोग' इति संयोगविषयः 'निक्षेपः' न्यासः, षट् परिमाणमस्येति पटकः प्राग्वत्कन्, एतद्देदाश्च नामस्थापनाद्रव्यक्षेत्रकालभावाः प्रसिद्धत्वादुत्तरत्र व्याख्यानत उन्नीयमानत्वाच्च नोक्ताः , अत्र च-- "संहितादिर्यतो व्याख्याविधिः सर्वत्र दृश्यते । नामादिविधिनाऽऽरब्धं न व्याख्या युज्यते ततः ॥ 1 ॥ इत्याहुरविभाव्यव, स्याद्वादं वादिनोऽप्रे। यत्नदत्र निराकार्यमाचक्षाणेन त्द्विधिम्॥2॥ स्यादस्तीत्यादिको वादः, स्याद्वाद इति गीय्ते। नयो न च विमुच्यायं, द्रव्यपर्यायवादिनौ । / 3 / / अतश्चैतद्वयोपेतं, स्वं मतं स्मुदाहृत्म्। सञ्जाततत्त्वसंविद्भिः, स्याद्वादः परमेश्वरैः ॥ 4 ॥ ते हि तीर्थविधौ सर्वे, मातृकाख्यं पदत्रयम् । उत्पत्तिविगमध्रौव्यख्यापकं सम्प्रचक्षते । / 5 / / उत्पत्तिविगमावत्र, मतं पर्यायवादिनः । द्रव्यार्थिकस्य तु ध्रौव्यं, मातृकाख्यपदत्रये ॥ 6 ॥ ततश्च-द्रव्यत्वमन्वयित्वेन, मृदो यद्वद् घ्त्तादिस्सु। तद्वदेवान्वयित्वेन, नामस्थापनयोरपि ॥7॥ अन्वयित्वं तु सर्वत्र, सङ्केतानाम्न उच्य्ते। स्थापनायाश्च तद्रुपक्रियातो बुद्धितोऽपि वा । / 8 / / तन्नामस्थापनाद्रव्यनिक्षेपैरनुवर्तितः । द्रव्यार्थिकनयो भावनिक्षेपादितर: पुन्ः॥9॥ तथा च म्हाम्तिः-"तित्थ्य्र्व्य्न्न्स्ण्घ्विसेस्प्त्थार्मूल्वाग्र्न्नी। दव्वदिओवि पज्जवणओ य सेसा वियप्पा siN॥10॥" For Priv Page #25 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/1 (तथा)"नामंठवणादवियत्ति एस दव्वट्ठियस्स निक्खेवो । भावत्ति पज्जवट्ठिय परूवया एस परमत्थो । / 11 / / " यद्वा किन्नः किलैंताभ्यां, किन्त्वेप vidhiraashritH। यद्याख्या वस्तुतत्त्वस्य, बोधायैव विधीयते । / 12 / / / तच्च नामादिरूपेण, चतूरूपं व्य्व्स्थित्म्। नामाद्येकान्तवादानामयुक्तत्वेन संस्थितेः ॥ 13 ॥ (तथाहि-नामनय आह-)यतो नाम विना नास्ति, वस्तुनो ग्रहणं त्त्ः। नामैव तद्यथा कुम्भो, मृदेवान्यो न वस्तुनः ॥ 14 ॥ (तथाहि)-यत् प्रतीतावेव यस्य प्रतीतिस्तदेव तस्य स्वरूप, यथा मृत्प्रतीतावेव प्रतीयमानस्य घटस्य मृजेव रूपं, नामप्रतीतावेव च प्रतीयते वस्तु, न च विनापि नाम निर्विकल्पकविज्ञानेन वस्तुप्रतीतिरस्तीति हेतोरसिद्धता, सर्वसंविदां वागूपत्वात्, तथा च भर्तृहरिः वागूपता चेद्वोधस्य, व्युत्क्रामेतेह shaashvtii। न प्रकाश: प्रकाशेत, सा हि प्रत्यवमशिनी । / " यदि च नामरूपमेव वस्तु न स्यात ततश्च तदवगतावपि वस्तुनि संशयादीनामन्यतमदेव स्यात, तथा च पूज्याः "संसय विवज्जओ वाऽणज्झवसाओऽवि वा झिच्छाए। hojja'tthe पडिवत्ती न वत्थुधम्मो जया नामं । / " स्थापनानय आहस्थापनेत्याकारः, ततश्चप्रमाणमिदमेवार्थस्याऽऽकारमयतां प्रति । नामादि न विनाऽऽकारं, यतः केनापि वेद्यते । / तथाहि-नाम्नोऽर्थान्तरेऽपि वर्तयितुं शक्यत्वात्र तदुल्लेखेऽप्याकारावभासमन्तरेण नियतनीलाद्यर्थग्रहणमित्याकारग्रहण एव ग्रहात् सर्वस्य सिद्धमाकारमयत्वं, ततो ज्ञानज्ञेयाभिधानाभिधेयादिसकलमाकारारूषितमेव संव्यवहारावतारि, तद्विकलस्य खपुष्पस्येवासत्त्वात्, उक्तं "आगारो च्चिय मिस्द्द्व्त्थुकिरियाफ्लाभिहान्नाई। आगारमयं सव्वं जमनागारं तयं न्त्थि॥1॥ न परानुमयं वत्थु आगाराभावओ खपुष्पं v। उवलंभव्ववहाराभावओ नाणगारं च । / 2 / / " (द्रव्यनय आह-) यथा नामादि नाकारं, विना संवेद्यते त्था। नाऽऽकारोऽपि विना द्रव्यं, सर्व द्रव्यात्मकं त्त्ः। तथाहि-द्रव्यमेव मृदादिनिखिलस्थासकोशकुशूलकुटकपालाद्याकारानुयायि वस्तु सत्, तस्यैव तत्तदाकारानुयायिनः सद्बोधविषयत्वात्, स्थासकोशाधाकाराणां तु मृद्रव्यातिरेकिणां कदाचिदनुपलम्भात्, तच्चोत्पादादिसकलविकारविरहितं तथा तथाऽऽविर्भावतिरोभावमात्रान्वितं सम्मूच्छितसर्वप्रभेदनिर्भेदवीजं द्रव्यमगृहीततरङ्गादिप्रभेदस्तिमितसर:सलिलवत्, "दव्वपरिणाममेत्तं मोत्तूणागारदरिसणं किं तं? / Page #26 -------------------------------------------------------------------------- ________________ अध्ययनं-1,[नि. 30] उप्पायव्ययरहियं दव्वं चिय निव्वियार्ण्ति॥1॥ आविभाव्त्तिरोभाव्मेत्त्प्रिन्नाम्कार्न्न्म्चिण्त्ण्। निच्चं बहुरूवंपिय नडोव्य वेसंतरावन्नो ॥ 2 ॥ " (भावनय आह-) सम्यग् विवेत्त्यमानोऽत्र, भाव evaavshissyte। पूर्वापरविविक्तस्य, यतस्तस्यैव drshnm॥ तथाहि-भाव: पर्याय:, तदात्मकमेव च द्रव्यं, तदतिरिक्तमूर्तिकं हि तद दृश्यमदृश्यं वा?, यदि दृश्यं, नास्ति तद्यतिरेकेण अनुपलभ्यमानत्वात्, खरविपाणवत्, न हि वलितमीलितपटी - कृतत्रुटितसवटितादिविचित्रभवनबहिर्भूतमिह सूत्रादि द्रव्यमुपलभ्यमस्ति, अदृश्यमपि नास्ति, तत्साधकप्रमाणाभावात्, पष्ठभूतक्त. ततः प्रतिसमयमुदयव्ययात्मकं स्वयंभवनमेव भावाख्यमस्ति, उक्तं च "भावत्थंतरभूयं कि दव्वं नाम? भाव एवायं । भवणं पइक्खणं चिय भाववत्ती विवत्ती y॥" परमार्थतस्त्वयम्-संविनिष्ठैव सर्वापि, विषयाणां व्यवस्थितिः । संवेदनं च नामादिविकलं नानुभूयते । / तथाहि घटोऽयमिति नामैतत्, पृथुबुघ्नादिनाऽऽकृतिः । मृद्दव्यं भवनं भावो, घटे दृष्टं चतुष्टयम् ॥ 1 ॥ तत्रापि नाम नाकारमाकारो नाम नो विना। तौ विना नापि चान्योऽन्यमुत्तरावपि संस्थितौ । / 2 / / मयूराण्डरसे यद्वद्वर्णा नीलादयः स्थिताः। सर्वेऽप्यन्योऽन्यमुन्मिश्रास्तद्वन्नामादयो घ्त्ते॥3॥ इत्थं चैतत्, परस्परसव्यपेक्षितयैवाशेपनयानां सम्यग्नयत्वात्, इतरथा 'उत्पादव्यय ध्रौव्ययुक्तं sadi'ti prtykssaadiprmaannprtiitsllkssnnaanupptteshc| किञ्च-शब्दादपि घटादेर्नामादिभेदरूपेणैव घटाद्यर्थे बुद्धिपरिणामो जायते, इत्यतोऽपि नामादिचतूरूपतैव सर्वस्य वस्तुनः, ___ "नामादिभेदसद्दत्थबुद्धिपरिणामभावओ निययं । जं वत्थु अत्थि लोए चौपज्जायं तयं सव्वं । / " (ततश्च)- चतुष्काभ्यधिकस्येह, न्यासो योऽन्यस्य drshyte। एतदन्तर्गतः सोऽपि. ज्ञातव्यो धोधनान्वितैः ॥ 1 ॥ इत्यलं प्र्स्न्ग्गेन्। सम्प्रति नियुक्तिरतुश्रि(स्त्रि)यते-तत्र नामस्थापने आगमतो नोआगमतश्च ज्ञशरीरभव्यशरीररूपश्च द्रव्यसंयोग: सुगम इति मन्वानो vyatiriktadravyasaMyogamabhidhAtumAha'dvividhastvi'ti द्विविध एव, द्रव्येण द्रव्यस्य वा, 'sa'miti सङ्गतो योगः संयोगः, संयोगद्वै. विध्यमेवाह-संयुक्तमेव संयुक्तकम् -अन्येन संश्लिष्टं, तस्य संयोगो-वस्त्वन्तरसम्बन्धः संयुक्तकसंयोगो ज्ञातव्यः, 'इतरेतर' इति इतरेतरसंयोगः, चः समुच्चये ऽएव:' अवधारणे, इत्थमेव द्विविधे एष संयोग इति गाथासमासार्थः । / विस्तरार्थं त्वभिधित्सुः 'यथोद्देशं निर्देश' इति न्यायत: संयुक्तकसंयोगं भेदेनाह Page #27 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/1 नि.[31] संजुत्तगसंजोगी सच्चित्तादीण होइ द्व्वान्न्ण्। दुममनुसुवनमाई संतैकम्मेण जीवस्स । / वृ. संयुक्नकसंयोगः अनन्तराभिहितस्वरूपः, सचित्तादीनां' सचित्ताचित्तमिश्राणां भवति दव्याणाम्, अमीपामुदाहरणान्याह 'dumamanusuvannamAi'tti अत्र मकारस्यालाक्षणिकत्वात् सुब्ब्यत्ययाच्च 'द्रुमाणुसुवर्णादीनां' प्रत्येकं चादिशब्दसम्बन्धात्सचित्तद्रव्याणां दुमादीनाम् अचित्तव्यागामण्वादीनां सुवर्णादीनां च मिश्रद्रव्यस्य तु सन्ततिकर्मणोपलिक्षितस्य जीवस्य, अत्र चाण्वादीनां सुवर्णादीनामित्युदाहरणद्वयमचित्तद्र व्याणां सचित्तमिश्रद्रव्यापेक्षया भृयस्त्वख्यापनार्थम् एतद्भ्यस्त्वं च जोवेभ्य: पुद्गलानामनन्तगुणत्वात्, उक्तं च - ___ "जीवा पोग्गल समया दव्य पएसा य पज्जवा चेव । थोवाऽनंतानंता विसेसमहिया duv'nNtaa॥" इति, अनेन च सचित्तादे: संयोगद्रव्यस्य त्रैविध्यात् संयुक्तकसंयोगस्य त्रैविध्यमुक्तामिति गाथार्थः । / तत्र द्रुमादीनां सचित्तसंयुक्तद्रव्यसंयोगं विवरीतुमाहनि. [ 32] मृले कंद खंधे तया य सालेप्वाल्प्त्तेहि। पुप्फफलेबीएहि अ संजुत्तो होइ दुममाई । / वृ.'मूले कन्दे स्कन्धे' इति सर्वत्र सूत्रत्वात् तृतीयार्थे सप्तमी, ततश्च 'मूलेन' अधःप्रसर्पिणा स्वावयवेन 'कन्देन' तेनैव मूलस्कन्धान्तरालवतिना 'स्कन्धेन' स्थुडेन 'त्वचा' छविरूपया 'सालेऽत्ति एकारोऽलाक्षणिकः, ततः 'शालाप्रवालपत्रः' शाखापल्लवपलाशैः, फले इत्यत्राप्येकार-स्तथैव, ततः 'पुष्यफलबीजैश्च' प्रसिद्धरेव 'संयुक्तः' सम्बद्धो भवति 'दुममाइत्ति' मकारोऽलाक्षणिकः ततो द्रुमादिः, आदिशब्दाद्गुच्छगुलम्मादिश्च संयुक्तकसंयोग इति प्रक्रमः । स हि प्रथममुद्गच्छन्नङ्करात्मक: पृथिव्याः संयुक्त एक मूलेन संयुज्यते, ततो मूलसंयुक्तक एव कन्देन, कन्दसंयुक्त एव स्कन्धेन एवं त्वशाखाप्रवालपत्रपुष्यफलवीजैरपि पूर्वसंयूक्त एवोत्तरोत्तरैः संयुज्यते इति भावनीयम, नन्वेवं द्रुमादेव्यत्वात् संयुक्तकसंयोगस्य च गुणत्वात्कथं द्रुमादिरेव स इति, अत्रोच्यते, धर्मधर्मिणोः कथञ्चिदनन्यत्वादेवमुक्तमित्यदोषः, एवमुत्तरभेदयोरपीति गाथार्थः । / अण्वादीनामचित्तसंयुक्तकद्रव्यसंयोगं स्पष्टयितुमाहनि.[33] एगरस एगवने एगेगंधे तहा दुफासे a। परमाणू खंधेहि अ दुपएसाईहि नाय्व्यो॥ वृ.एक:-अद्वितीयस्तिक्तादिरसान्यतमो रसोऽस्यति एकरसः, तथैक: कृष्णादिवर्णान्यतमो वर्णोऽस्येति एकवर्णः, एवम् 'एकगन्ध:' सुगन्धीतरान्यतरगन्धान्वित:, 'एगे' इत्येकारस्यालाक्षणिकत्वात्, तथा द्वौ चाविरूद्धो स्निग्धशीताद्यात्मको स्पर्शावस्येति द्विस्पर्श:, चशब्द: स्वगतानन्तभेदोपलक्षकः, क एवंविधः? इत्याह- परम:-तदन्यसूक्ष्मतरासम्भवात् प्रकर्षवान् स चासावणुश्च परमाणुः, उपलक्षणत्वाद् धुनुकादिश्च, 'स्कन्धैश्च' स्कन्धशब्दाभिधेयैः, कैरित्याह-द्वौ प्रदेशावारम्भकावस्येति द्विप्रदेशो-द्यणुकः, स आदिर्षेषां त्रिप्रदेशादीनामचित्तमहास्कन्धपर्यन्तानां ते तथा तैः, चशब्दात्परमाण्वन्तरर्वर्णान्तरादिभिश्च, संयुज्यमान इति गम्यते, 'विज्ञेयः' विशेषेणसङ्ख्यातासङ्ख्यातानन्तभङ्गविबावनात्मकेनावबोद्धव्यः, पाठान्तरतो ___ Page #28 -------------------------------------------------------------------------- ________________ अध्ययनं - 1, [ नि. 33 ] ज्ञातव्यः, अचित्तसंयुक्तकसंयोग इति प्रक्रमः, अयमर्थ:कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धी द्विस्पर्शः कार्यलिङ्ग ॥ इत्येवंलक्षणपरमाणुर्यदा त्र्यणुकादिस्कन्धपरिणतिमनुभवति तदा रसादिसंयुक्त एव द्व्यणुकादिभिः स्कन्धैः संयुज्यते, यदा वा तिक्ततादिपरिणतिमपहाय कटुकत्वादिपरिणतिं प्रतिपद्यते तदाऽपि वर्णादिभिः संयुक्त एव कटुकत्वादिना संयुज्यते इति संयुक्तसंयोग उच्यते । अत्र च कृष्णपरमाणुः कृष्णत्वमपहाय नीलत्वं प्रतिपद्यत इत्येको भङ्गः, एवं रक्तत्वं पीतत्वं शुक्लत्वं चेति चत्वारः, तथाऽयमेव रसपञ्चकगन्धद्वयाविरुद्धस्यशैस्तारतम्यजनितैश्च स्वस्थान एव द्विगुणकृष्णत्वादिभिः परमाण्वन्तरद्विप्रदेशादिभिश्च योजनाद्विवक्षावशतः सङ्ख्यातासङ्ख्यातानन्तात्मिकां भङ्गरचनामवाप्नोति एवं वर्णान्तररसस्पर्शगन्धस्वगततारतम्य-. युक्तोऽपि तथा द्विप्रदेशादिश्च । यच्च- 'वण्णरसगंधफासा पोग्गलाणं च लक्खणं' इत्यादिसूत्रेषु वर्णस्यादित्वेन दर्शनेऽपि 'एगरसएगवण्णे ऽत्ति रसस्य प्रथमत उपादानं तदनानुपूर्व्या अपि व्याख्याङ्गत्वेन गाथाबन्धानुलोम्येन वेति भावनीयम् । सुपर्णादीनां च प्राच्यवर्णकासंयुक्तानामेव विशिष्टवणिकादिभिः संयोगोऽचित्तसंयुक्तसंयोग उक्तानुसारेण सुज्ञान एवेति नियुक्तिकृता न व्याख्यात इति गाथार्थः ॥ दृष्टान्तपूर्वकं सन्ततिकर्मणा जीवस्य मिश्रसंयुक्तकद्रव्यसंयोगं व्यक्तीकर्तुमाहनि. [34] 25 जह धाऊ कनगाई सभासंजोगसंजुया हुति । इअ संतैकम्मेणं अनाइसंजुत्तओ जीवो ॥ वृ.'यथा' इत्युदाहरणोपन्यासार्थः, यथा ' धातवः ' कनकादियोनि भूतो मृदादयः 'kanagAi'ti सूत्रत्वात्कनकादिभिः, आदिशब्दात्ताम्रादिभिश्च किमित्याह-स्वभावेन संयोगः - प्रकृतीश्वराद्यराथान्तरव्यापारनपेक्षयोपलक्ष्यानुपलक्ष्यरूपो यः सम्बन्धस्तेन संयुता-मिश्रिताः स्वभावसंयोगसंयुताः 'भवन्ति' विद्यन्ते 'इती' त्यमुनैवार्थान्तरनिरपेक्षत्वलक्षणेन प्रकारेण सन्ततिः - उत्तरोत्तनिरन्तरोत्पत्तिरूपः प्रवाहस्तयोपलक्षितं कर्म-ज्ञानवरणादि सन्ततिकर्म तेन, न विद्यते आदिः - प्राथम्यमस्येत्यनादिः स चेह प्रक्रमात्संयोगस्तेन 'स' मिति अन्नोन्नानुगयाणं इमं च तं चति । विभयणमजुत्तं' इत्यागमाद्विभागाभावतो युक्त:- श्लिष्टोऽनादिसंयुक्तः स एव अनादिसंयुक्तकः, यद्वा-संयोगः संयुक्तं ततोऽनादिसंयुक्तमस्येति अनादिसंयुक्तकः, क इत्याहजीवति जीविष्यति जीवितवांश्चेति जीवः, मिश्रसंयुक्तकद्रव्यसंयोग इति प्रक्रमः च इदमुक्तं भवति - जीवा ह्यनन्तकर्मानुवर्गणाभिरावेष्टितप्रवेष्टितोऽपि न स्वरूपं चैतन्यमतिवर्तते, न चाचैतन्यं कर्माण इत तद्युक्ततया विवक्ष्यमाणोऽसौ संयुक्तकमिश्रद्रव्यं, ततोऽस्य कर्मप्रदेशान्तरैः संयोगो मिश्रसंयुक्तकद्रव्यसंयोग उच्यते, इह च जीवकर्मणोरनादिसंयोगस्य धातुकनकादिसंयोगदृष्टान्तद्वारेणाभिधानं तद्वदेवानादित्वेऽप्युपायतो जीवकर्मसंयोगस्याभावख्यापनार्थम्, अन्यथा मुक्त्यनुष्ठानवैफल्यापत्तेरिति भावनीयमिति गाथार्थः । / उक्तः संयुक्तकसंयोग:, इतरेतरसंयोगमाह नि. [35] इयूरेयरसंजोगो परमाणूणं तहा पसाणं । Page #29 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/1 अभिपेयमणभिपेओ अभिलावो ceva sNbNdho॥ vR.itaretarasya-parasparasya संयोगो-घटना इतरेतरसंयोग: 'परमाणूनाम्' उक्तरूपाणां, तथा प्रकर्षणसूक्ष्मातिशयलक्षणेन दिश्यन्ते - कथ्यन्त इति प्रदेशाः- धर्मास्तिकायादिसम्बन्धिनो निर्विभागा भागास्तेपाम्, 'अभिपेयं' ति प्राकृतत्वादभिप्रेतः, इतरेतरसंयोगैति योज्यते, एवमुत्तरत्रापि, अभिप्रेतत्वं चास्याभिप्रेतविपयत्वाद्, एतद्विपरीतोऽनभिप्रेतः, अभिलप्यते-आभिमुख्येन व्यक्तमुच्यतेऽनेनार्थ इत्यभिलापो-वाचक: शब्दस्तद्विषयत्वात् अभिलापः, च: समुच्चये, "एव:' अवधारणे, सम्बन्धशब्दानन्तरं चैतौ योज्यौ, ततः सम्बन्धन-सम्बन्धः, स चैव स्वस्वामित्यादिरनेकधा वक्ष्यमाणः, एतावद्भेद एवायमितरेतरसंयोग इति चावधारणस्यार्थ इति गाथासमासार्थः ॥ परमाणूनां संयोगमाह-- नि.[36] दुविहो परमाणूणं हवै य संठाणखंधओ चेव । संठाणे पंचविहो दुविहो पुन होइ ख्ण्धेसु॥ वृ. द्वौ विधौ प्रकारावस्येति द्विविधः-द्विभेदः, कोऽसौ !-- 'परमाणूनाम्' इति परमाणुसम्बन्धी, प्रक्रमादितरेतरसंयोगो भवति, 'च:' पूरणे, कथं द्विविध इत्याह-'संठाणखंधतोऽत्ति संतिष्ठतेऽनेन रूपेण पुद्गलात्मकं वस्त्विति संस्थानम्-आकारविशेष: ततस्तमाश्रित्य, 'स्कन्धतः' स्कन्धमाश्रित्य, चः समुच्चये, एवः' भेदावधारणे । द्विविधस्यापि प्रत्येकं भेदानाह- संस्थाने' संस्थानविषयः 'पञ्चविधः' पञ्चप्रकार: 'द्विविधः' द्विप्रकार:, पुन:शब्दो वाक्यान्तरोपन्यासे भवति 'स्कन्धेषु' स्कन्धविषय इति गाथार्थः । / इह च संस्थानस्कन्धभेदद्वारक एवायमितरेतरसंयोगभेद इति तदभिधानमुचितं, तत्र 'यथोद्देशं निर्देश' इति न्यायत: संस्थानभेदाभिधानप्रस्तावेऽप्यल्यवक्तव्यत्वात् स्कन्धभेदं हेतुभेदद्वारेणाहनि.[37] परमाणुपुग्गला खलु दुन्नि व बहुगा य संहता स्ण्ता। निव्वत्तयंति खंधं तं संठाणं अनित्थत्थं ॥ वृ. परमाणुपुद्गलौ खलु दौ वा वहव एव बहुकाः त्रिप्रभृतयः, ते च परमाणुपुद्गला: 'संहताः' एकपिण्डतामापन्नाः सन्तो 'निवर्तयन्ति' जनयन्ति, किमित्याह-'स्कन्धं द्व्यनुकादिकम्, अनेन च द्विपरमानुजन्यतया बहुपरमानुजन्यत्वेन च स्कन्धस्य द्विभेदत्वमुक्तं, खलुशब्दोऽत्र विशेष द्योतयति, स चायम्-इह रूक्षः स्निग्धो वा एकगुणः सम्बध्यमानो द्विगुणाधिकेनैव स्वस्वरूपापेक्षया सम्बध्यते, न तु समगुणेनैकगुणाधिकेन वा, किमुक्तं भवति? एकगुणस्निग्धस्त्रिगुणस्निग्धेन सम्बध्यते त्रिगुणस्निग्धः पञ्चगुणस्निग्धेन पञ्चगुणस्निग्धः सप्तगुणस्निग्धेनेत्यादि, तथा द्विगुणस्निग्धश्चतुर्गुणस्निग्धेन चुतुर्गुणस्निग्धः पड्गुणस्निग्धेनेत्यादि, एवमेकगुणरूक्षगुणरूक्षेण त्रिगुणरूक्षः पञ्चगुणरूक्षेनेत्यादि, तथा द्विगुणरूक्षश्चतुर्गुणरूक्ष चतुर्गुणरूक्षः पडूगुणरूक्षेनेत्यादि, एव द्विगुणाधिकसम्बन्धो भावनीयः, न त्वेकगुणस्निग्ध एकगुणस्निग्धेन द्विगुणस्निग्धेन वा सम्बध्यते द्विगुणस्निग्धो द्विगुणस्निग्धेन त्रिगुणस्निग्धेन वा यावदनन्तगुणस्निग्धोऽप्यनन्तगुणस्निग्धेन समगुणेनैकगुणाधिकेन वा, एवमेकगुणरूक्ष एकगुणरूक्षेण द्विगुणरूक्षेण वा द्विगुणरूक्षो द्विगुणरूक्षेण त्रिगुणरूक्षेण वा यावदनन्तगुणरूक्षोऽप्यनन्तगुणरूक्षेण समगुणैनकगुणाधिकेन वेति, Page #30 -------------------------------------------------------------------------- ________________ 27 अध्ययनं-1,[नि. 37] अन्य त्वाहुः- एकगुणादि स्वस्थानापेक्षया द्विगुणेन रूपाधिकेन सम्बध्यत इति, अयमत्र विशेपः खलुशब्देन सूच्यते, तथा चैककस्य स्वस्थानापेक्षया द्विगुणो द्विक एव स च रूपाधिकस्त्रिक एव इति त्रिगुणेनैकवैकगुणस्य सम्बन्धः, तथा द्विगुणस्य पञ्चगुणेन त्रिगुणस्य सप्तगुणेन चतुर्गुणस्य नवगुणेन पञ्चगुणस्यैकादशगुणेनेत्यादि, उक्तं च "समनिद्धयाइ बंधो न होइ समलुक्खयावि य न होइ। वेमाइनिद्धलुक्खत्तणेण बंधो उ खंधाणं । / 1 / / " (तथा)"दोण्ह जहन्नगणाणं निद्धाणं तह य लक्खदव्वाणं । एगाहिएवि य गुणे न होति बंधस्स परिणामो ॥ 2 ॥ निद्धविउणाहिएणं बंधा niddhassa hoi dvvss| lukkha बिउणाहिएम य लुक्खस्स समागमं पप्प । / 3 / / " स्निग्धरूक्षपरस्परबन्धविचारणायां तु समगुणयो विषमगुणयोर्चा जघन्यवर्जयोर्वन्धपरिणतिरिति विशेषः । तथा चाह "बझंति निद्धलुक्खाविसमगुणा अहव समगुणो जेऽवि। वज्जितु जहन्नगुणे बझंती पोग्गला एवं । / " इत्यादि, येन विशेषण संस्थानात् स्कन्धस्य भेदेनोपादानं तमाविष्कर्तुमाह-'तं संठाणंति' प्राकृतत्वादेवं पाठः, तस्य-स्कन्धस्य संस्थानम्-आकारस्तत्संस्थानम्, अनेन-हदि विवर्तमानतया प्रत्यक्षेण परिमण्डलादिनाऽनन्तरोक्तप्रकारेणेत्थमिथ्थं तिष्ठति इत्थंस्थं, न तथा अनित्थंस्थम्, अनेन नियतपरिमण्डलाद्यन्यतराकारं संस्थानं शेषोऽनियताऽऽकारस्तु स्कन्ध इत्यनयोविशेष इत्युक्तं भ्व्ति। आह-स्कन्धानामपि परस्परं बन्धोऽस्ति, यदुक्तम्-"एमेव य खंधाणं दुपएसाईण बंधपरिणामो' त्ति अत: किं न तेपामपीरतरेतरसंयोग इहोक्तः ?, उच्यते, उक्त एव, तेषां प्रदेशसद्भावात्, प्रदेशानां च इयरेतरसंजोगो परमाणूणं तहा पएसाणं' इत्यनेन तदभिधानादिति गाथार्थः ॥ संस्थानभेदानाहनि.[38] परिमंडले य वट्टे तंसे चौरंसमायए चेव्। घनपयर पढमवज्ज ओयपएसे य जुम्मे य । / वृ.लिङ्ग vyabhicAryapI'ti प्राकृतलक्षणात् सर्वत्र लिङ्गव्यत्ययः, ततः परिमण्डलं, प्रक्रमात् संस्थानमेवमुत्तरत्रापि, तच्च बहिर्वृततावस्थितप्रदेशजनितमन्तःशुपिरं, यथा वलकस्य, चशब्द उत्तरभेदापेक्षया समुच्चये, वृत्तं तदेवान्तःशुपिरविरहितं यथा कुलालचक्रस्य, त्र्यस्त्रं-त्रिकोणं, यथा शृङ्गाटकस्य, चतुरस्त्रं-चतुष्कोणं, यथा कुम्भिकायाः, आयतं-दीधं, यथा दण्डस्य, चः पूर्वभेदापेक्षया समुच्चये 'एव' अवधारणे, तत इयत एव संस्थानभेदाः, 'ghanapayara'tti घनं च प्रतरं च घनप्रतरं, प्राकृतत्वाद्विन्दुलोपः, सर्वत्र च प्रतरपूर्वक एव घनः प्ररूप्यते, इहापि तथैवोपदर्शयिष्यते, ततः प्रतरघन इति निर्देशः प्राप्तः, अल्पाक्ष(चत)रत्वात्तु घनशब्दस्य पूर्वनिपातः, ततश्चैकैकं परिमण्डलादि प्रतरंघनंच, भवतीति गम्यते, तथा प्रथमम्-आद्यं वर्जयति-त्यजतीति प्रथमवर्ज-परिमण्डलरहितं वृत्तादिसंस्थानचतुष्कमित्यर्थः 'आयपएसे ya'tti ओजः प्रदेश च-विषयसङ्ख्यपरमाणुकं 'जुम्मे य' त्ति प्रक्रमाद युग्मप्रदेशं च, उभयत्र चः समुच्चये । Page #31 -------------------------------------------------------------------------- ________________ 28 उत्तराध्ययन- मूलसूत्रम् - 1-1/1 इह च धनप्रतरभेदमेव वृत्तादीत्थं भिद्यते, ततः प्रतरवृत्तभोजः प्रदेशं युग्मप्रदेशं च, तथा घनवृत्तमोजः प्रजेशं यग्मप्रदेशं च एवं व्यस्त्रादिष्वपि चतुर्विधं भावनीयं, परिमण्डलं वर्जनीयं च. समसङ्ख्यानुष्वेव तस्य सम्भवेनैवंविधभेदासम्भवात्, तथा च द्विविधमेव परिमण्डलमिति गाथार्थः । इह च परिमण्डलादि प्रत्येकं जघन्यमुत्कृष्टं च तत्रोत्कृष्टं सर्वमनन्ताणुनिप्पन्नसङ्ख्यप्रदेशावगाढं चेत्येकरूपतयाऽनुक्तमपि सम्प्रदायाज्ज्ञातुं शक्यमिति तदुपेक्ष्य जघन्यं तु प्रतिभेदमन्यान्यरूपतया न तथेति तदुपदर्शनार्थमाह नि. [39] नि. [40] नि. [41] वृ. आसामर्थ: स्पष्ट एव, नवरमायते पदाभिधानम्यापित्वेन प्रागनुद्दिष्टस्यापि श्रेणिगतभेदद्वयस्याधिकस्य तत्र सम्भवात् तथा परिमण्डलादित्वेऽपि संस्थानानां वृत्तादिभेदानामोज: प्रदशप्रतरादीनामनन्तरोद्दिष्टत्वात् प्रत्यासत्तिन्यायेन यथाक्रमं पञ्चकादिभि: प्रथममुपदर्शनं, पश्चात् परिमण्डलभेदद्वयस्य । तत्रौज: प्रदेशप्रतरवृत्तं पञ्चाणुनिप्पन्नं पञ्चाकाशप्रदेशावगाढं च, तत्रैको ऽनृरन्तरेव स्थाप्यते. चतसृषु पूर्वादिदिक्षु चैकैकः, युग्मप्रदेशप्रतरवृत्तं द्वादशप्रदेशं द्वादशप्रदेशावगाढं च, तत्र हि चतुर्षु प्रदेशेषु निरन्तरमन्तश्चतुरोऽनृन्निधाय तत्परिक्षेपेनाष्टौ स्थाप्यन्ते, ओजः प्रदेशं घनवृत्तं सप्तप्रदेशं सप्तप्रदेशावगाढं च तच्चैवम् तत्रैव पञ्चप्रदेशे प्रतरवृत्ते मध्यस्थितस्याणोरुपरिष्टादधस्ताच्चैकैकोऽनुरवस्थाप्यते, ततो द्वयसहिताः पञ्च सप्त भवन्ति 3, युग्मप्रदेशं धनवृत्तं द्वात्रिंशत्प्रदेशं द्वात्रिंशत्प्रदेशावगाढं च तत्र प्रतरवृत्तोप्रदर्शितद्वारदशप्रदेशोपरि द्वादशान्ये, तदुपरि चत्वारो' धस्ताच्च तावन्त एवाणवः स्थाप्याः, एते मीलिता द्वात्रिंशद्भवन्ति 4 / ओजः प्रदेशं प्रतरत्र्यत्रं त्रिप्रदेशं त्रिप्रदेशावगाढं च तत्र च तिर्यग्निरन्तरमनुद्रयं विन्यस्याऽऽद्यस्याध एकोऽणुः स्थाप्यः, युग्मप्रदेशं प्रतरत्र्यत्रं पट्प्रदेशं पट्प्रदेशावगाढं च, तत्र च तिर्यग्निरन्तरं त्रयोऽणवः स्थाप्यन्ते तत आद्यस्याधस्ताद धऊर्ध्व भावेन द्वयं द्वितीयस्य त्वध एकोऽणुः स्थाप्यः, ओजः प्रदेशं घनत्र्यत्रं पञ्चत्रिंशत्प्रदेशं पञ्चत्रिंशत्प्रदेशावगाढं च तत्र च तिर्यग्निरन्तराः पञ्चाणवी न्यस्यन्ते, तेषां चाधोऽधः क्रमेण तिर्यगेव चत्वारस्तरयो द्वावेकश्चाणुः स्थाप्यन्ते, अस्य च प्रतरस्योपरि सर्वपङ्क्तिष्वन्त्यान्त्यपरमाणुपरिहारेण दश, तथैव तेषामुपर्युपरि पट् त्रय एकश्चेति क्रमेणाणवः स्थाप्याः एते मीलिताः पञ्चत्रिंशद्भवन्ति 3, युग्मप्रदेशं घनत्र्यस्त्रं चतुष्प्रदेशं चतुष्प्रदेशावगाढं च तत्र च प्रतरत्र्यत्र एव त्रिप्रदेशे एकतरस्यांपर्यकोऽणुर्दीयते, ततो मीलिताश्चत्वारो भवन्ति 4 / ओजः प्रदेशं प्रतरचतुरस्त्रं नवप्रदेशं नवप्रदेशावगाढं च, तत्र च तिर्यग्निरन्तरं त्रिप्रदेशास्तिस्रः पङ्क्तयः स्थाप्याः, युग्मप्रदेशं प्रचरचतुरस्रं च चतुष्प्रदेशं चतुष्प्रदेशावगाढं च तत्र चतिर्यग्निरन्तरं द्विप्रदेशे द्वे पङ्क्ती स्थाप्येते, ओजः प्रदेशं धनचतुरस्रं सप्तविंशतिप्रदेशं सप्तविंशतिप्रदेशावगाढं च तत्र च नवप्रदेश्य पंचग बारसगं खलु सत्तग बत्तीसगं तु vadR'mi । तिय छक्कग पनतीसा चत्तारि य हुति तंसंमि ॥ नव चैव तहा चौरो सत्तावीसा य अटु चौरंसे । तिगदुगपन्नरसेऽवि य छच्चेव य आयए हुंति ॥ पणयालीसा बारस छन्भेया आययंमि संठाणे । वीसा चत्तालीसा परिमंडलि हुति संठाणे ! Page #32 -------------------------------------------------------------------------- ________________ अध्ययनं-1,[नि. 41] प्रतरचतुरस्त्रस्यैवाध उपरि च तथैव नव नवानवः स्थायाः, तत स्त्रिगुणा नव सप्तविंशतिर्भवति 3, युग्मप्रदेशं घनचतुरस्रम् अष्टप्रदेशमष्टप्रदेशावगाढं च, तत्र चतुप्प्रदेशस्य प्रतरस्यैवोपरि चत्वारोऽन्ये स्थाप्याः, ततो द्विगुणाचत्वारोऽष्टौ भवन्ति 4 / ओज: प्रदेशं श्रेण्यायतं त्रिप्रदेशत्रिप्रदेशावगाढं च, तत्र च तिर्यग निरन्तरास्त्रयोऽणवः स्थाप्याः, युग्मप्रदेशं श्रेण्यायतं द्विप्रदेश द्विप्रदेशावगाढं च, तत्र च तथैवाणुद्वयं न्यस्यते, ओजः-प्रदेशं प्रतरायतं पञ्चदशप्रदेशं पञ्चदशप्रदेशावगाढं च, तत्र प्राग्वत् पङ्क्तित्रये पञ्च पञ्चाणवः स्थाप्याः, युग्मप्रदेश प्रतरायतं घटप्रदेशं घटप्रदेशावगाढंच, तत्र च प्राग्वत् पक्तिद्वये त्रयस्त्रीयोऽणवः स्थाप्याः, ओजःप्रदेशं घनायतं पञ्चचत्वारिंशत्प्रदशं पञ्चचत्वारिंशत्प्रदेशावगाढं च, तत्र पञ्चदशप्रदेशस्य प्रतरायतस्यैवाझ उपरि च तथैव पञ्चदश पञ्चदशाणवः स्थाप्याः, तस्त्रिगुणाः पञ्चदश पञ्चत्वारिंशद्भवन्ति 5, युग्मप्रदेशंघनायतं द्वादशप्रदेशं द्वादशप्रदेशावगाढंच, तत्र च पटप्रदेशस्य प्रतरायतस्येवोपरि तथैव तावन्तोऽणवः स्थाप्याः, तेतो द्विगुणाः षट् द्वादश भवन्ति 6 / परिमण्डलमुक्तन्यायतो द्विभेदमेव, तत्र प्रतरपरिमण्डलं विंशतिप्रदेशं विंशतिप्रदेशावगाढंच, तत्र च प्राच्यादिषु चतुसप दिक्षु चत्वारश्चत्वारो विदिक्षु चैकैक: स्थाप्यः, मीलिताश्चैते विंशतिर्भवन्ति, घनपरिमण्डलं चत्वारिंश-प्रदेशं चत्वारिंशत्प्रदेशावगाढं च, तत्र च तस्या एव विंशतरुपरि तथैवविंशतिरन्या स्थाप्यते, विंशतिश्च द्विगुणा चत्वारिंशद्भवन्ति 2 / इत्थं चैषां प्ररूपणमितोऽपि न्यूनदेशतायां यथोक्त-संस्थानासम्भवात्, न चैतान्यतीन्द्रियत्वेनातिशायिगम्यत्यात् सर्वथाऽनुभवमारोपयितुं शक्यन्ते, स्थापनादिद्वारेण च कथञ्चिच्छक्यानीति तथैव दर्शितानीति गाथात्रयभावार्थः । / उक्तः परमानू-नामितरेतरसंयोगः, सम्प्रति तमेव प्रदेशानामाहनि.[ 42] धम्माइपएसाणं पंचण्ह u jo pessNjogo। तिण्हपुण अणाईओ साईओ होति दुण्हं तु । / वृ. धर्मादीनां-धर्माधर्माकाशजीवपुद्गलानां प्रदेशा:-उक्तरूपा धर्मादिप्रदेशास्तेषां, 'पञ्चानाम्' इति सम्बन्धिनां धर्मादीनां पञ्चसङ्ख्यत्वेन पञ्चसङ्ख्यानां 'तु:' पुनरर्थः, संयोग इति गम्यते, स च श्रुतत्वाद्धर्मादिभिः स्कन्धस्तया तदन्तर्गतैर्देशैः प्रदेशान्तरैश्च सजातीयेतरैः, असौ किमित्याह-प्रदेशानां संयोगः प्रकृतत्वादितरेतरसंयोगाख्यः प्रदेशसंयोगः, उच्यते इति शेपः, अस्यैव विभागमाह-'त्रयाणां पुन:' पुनःशब्दस्य विशेषद्योतकत्वात् धर्माधर्माकाशप्रदेशानां धर्मादिभिरेव त्रिभिस्तेषामेव देशैः प्रदेशान्तरैश्च प्रकृतत्वादितरेतरसंयोगः 'अनादिः' आदिविकलः सदा संयुक्तत्वादेषां, 'सादिकः' आदियुक्तो भवति द्वयोः' पारिशेष्याज्जीवप्रदेशपुद्गलप्रदेशयोः, तथाहि-संयुज्यन्ते वियुज्यन्ते संसारिजीवप्रदेशा: कर्मपुद्गलप्रदेशाश्च परस्परं धर्मादिप्रदेशैश्च सह, तुशब्दो विशेषं द्योतयति, सचायं-जीवप्रदेशानां धर्मादित्रयदेशप्रदेशापेक्षया पुद्गलस्कन्धाद्यपेक्षया च सादिसंयोगः, धर्मादिस्कन्धत्रयापेक्षया त्वनादिः, पुद्गलप्रदेशानामपि धर्मादिस्कन्धत्रयापेक्षयाऽनादिः, शेषापेक्षया तु सादिः। इह च धर्मादिस्कन्धानां तद्देशानां च यः परस्परं संयोगः स न प्रदेशसंयोगमन्तरेणेति तदभिधानत एवोक्तो मन्तव्यः, अप्रदेशस्य तु परमाणोर्धर्मादिभिः संयोग उक्तानुसारतः सुज्ञान एव इति नोक्त इति गाथार्थः । / उक्त: प्रदेशानामितरेतरसंयोगः, सम्प्रत्यभिप्रेतानभिप्रेतभेदरूपं Page #33 -------------------------------------------------------------------------- ________________ 30 उत्तराध्ययन-मूलसूत्रम्-1-1/1 नि.[ 43] अभिपेयमनभिपेओ पंचसु विसएसु होइ नायव्यो । अनुलोमाऽभिप्पेओ अनभिप्पेओ अ पडिलोभो । व.'abhipeya'tti अभिप्रेतः 'अनभिप्पओऽत्ति चस्य गम्यमानत्वादनभिप्रेतश्च, प्रक्रमादितरेतरसंयोगः, किमित्याह-'पञ्चसु' विषयेषु शब्दादिपञ्चकगोचरे, अर्थादिन्द्रियमनसां तद्ग्रहण - प्रवृत्तौ ग्राह्यग्राहकभावः, स चाभिप्रेतार्थविषयोऽभिप्रेतः अनभिप्रेतार्थविषयस्त्वनभिप्रेतः भवति ज्ञातव्यः, आह-आस्त्वेवाभिप्रतानभिप्रतार्थविषयत्वेनाभिप्रेत: अनभिप्रेतश्चेतरेतरसंयोगः, अभिप्रतानभिप्रेतार्थों तु काविति, अत्रोच्यते, 'अनुलोम' इन्द्रियाणां प्रमोदहेतुतयाऽनुकूल श्रवयकाकलीगीतादिरभिप्रेतः, अनभिप्रेतश्च प्रतिलोम उक्तविपरीतकाकस्वरादिरिति गाथार्थः ॥ इह गाथापश्चार्द्धन मनोनिरपेक्षप्रवृत्त्यभावेऽपीन्द्रियाणां प्राधान्यमाश्रित्य तदपेक्षयाऽभिप्रतोऽनभिप्रेतश्चार्थ उक्तः, सम्प्रति मनोऽपेक्षया तमेवाहनि.[ 44] सव्वा ओसहजुत्ती गंधजुत्ती य भोयणविही y। रागविहि गीयवाइयविही अभिप्पेयमनुलोमो । / वृ.'सर्वाः' समस्तां, कोऽर्थः?-इन्द्रियाणामनुकूला: प्रतिकूलाच, अस्य चौषधयुक्त्यादिभिः प्रत्येक सम्बन्धः, ततश्च औषधादीनाम-अगुरुकुङ्कमादीनां सज्जिकाराजिकादीनां च युक्तयो-योजनानि समविषमविभागनीतयो वा औषधयुक्तयः, गन्धानां-गन्धद्रव्याणां श्रीखण्डादीनां ल्हसणादीनां च युक्तयः गन्धयुक्तयः ताश्च, भोजनस्य-अन्नस्य विधयः-शाल्योनादयः कोद्रवभक्तादयश्च भेदाः भोजनविधय: ते च, 'rogavihigIyavAiyavihi'tti सूत्रत्वाद्वचनव्यत्यये रागविधयश्च गीतवादित्रविधयश्च रागविधिगीतवादित्रविधयः, तत्र रञ्जनं रागःकुसुम्भादिना वर्णान्तरापादनं तद्विधयः-स्निग्धत्वादयो रूक्षत्वादयश्च गीतवादित्रविधय इति, तत्र विधिशब्दस्योभयत्र योगात्, गीतं-गानं तद्विधयः-कोकिलारुतानुकारित्वादयः काकस्वरानुविधायित्वादयश्च, वादित्रम-आतोद्यम्, इह चोपचारात्तद्ध्वनिः दद्विधयो-मृदङ्गादिस्वनाः केवलकरटिकादिस्वनाश्च, चशब्दो नृत्तादिविधिसमुच्चयार्थः, एते किमित्याह-'abhippeya'ti अभिप्रेतार्था उच्यन्ते, कीदृशाः सन्त इत्याह-अनुलोमाः, कोऽर्थः? शुभा अशुभा वा मनोऽनुकूलतया प्रतिभासमानाः, एतेनैतदप्याह-यथैत एव देशकालावस्थादिवशतो विचित्राभिसन्धितया जन्तूनां मनसोऽननुलोमाः सन्तोऽनभिप्रेतोऽर्थः । __ इत्थं व्याख्यानतो विशेषप्रतिपत्तिमाश्रित्येन्द्रियापेक्षया मनोऽपेक्षया च भेदेनाभिप्रेतोऽनभिप्रेतश्चार्थो व्याख्यातः, अथवाऽनन्तरगाथापश्चार्द्धनाविशेषणेन्द्रियाणां मनसश्चानुकूलोऽभिप्रेतोऽर्थः इतरस्त्वनभिप्रेत उक्तः, एतद्गाथयाऽपि स एव विशेषतो दर्शित इति व्याख्येयम्, अत्रच सर्वा इति सर्वप्रकारा अनुलोमा इति चेन्द्रियमनसामनुकूला:,शेष प्राग्व्त्। उपेक्षणीयस्य त्विहानभिधानं नयस्य कस्यचिन्मतेनानभिप्रेत एव तस्यान्तर्भावादिति गाथार्थः । / उक्तोऽभिप्रेतानभिप्रेतभेदरूप इतरेतरसंयोगः, साम्प्रतममुमेवाभिलापविषयमाहनि.[45] अभिलावे संजोगो दव्वे खित्ते अकालभावे a। दुगसंजोगाईओ अक्ख्र्स्ण्जोग्माईओ॥ वृ. 'अभिलाप:' उक्तस्वरूपः, तद्विषय: 'संयोगः' प्रक्रमादभिलापेतरेतरसंयोगः, अयं Page #34 -------------------------------------------------------------------------- ________________ अध्ययनं -1, [ नि. 45 ] 31 चत्रिधा सम्भवति, तत्रैकोऽभिलापस्याभिलाप्येन द्वितीयोऽभिलाप्यस्याभिलाप्यान्तरेण तृतीयो वर्णस्य वर्णान्तरेण । तत्राद्योऽभिलाप्यस्य द्रव्यादिभेदेन चतुर्विधत्वात् 'द्रव्ये' इति द्रव्यविषयः, सचार्थाद् घटादिशब्दस्य पृथुबुध्नो दराद्याकारपरिणतद्रव्येण वाच्यवाचक भावलक्षणः सम्वन्धः, एवं 'क्षेत्रे च' क्षेत्रविषयः, आकाशध्वनेरवगाहदानलक्षणक्षेत्रेण 'कालभावे' इति समाहारद्वन्द्वः, ततः 'काले' कालविषयः समयादिश्रुतेर्वर्तनादिव्यङ्गयेन कालपदार्थेन, 'भावे च' भावविषयाउदयिकादिवचसो मनुष्यत्वादिपर्यायेण, चशब्दोऽत्र पूर्वत्र च समुच्चये । द्वितीयमाह-द्विकस्य संयोगो द्विकसंयोग: स आदिर्यस्य त्रिकसंयोगादेः सोऽयं द्विकसंयोगादिकः, इहाभिलापसंयोगस्य त्रिविधत्वात् तत्र चाद्यस्यानन्तरमेवोक्तत्वात् तृतीयस्य चाभिधास्यमानत्वाद् अर्थाद् द्विकग्रहणेनाभिलाप्यद्वयमेव गृह्यते, तत्र द्विकसंयोगो यथा - सच सच तौ, त्रिकसंयोगो यथा स च तौ च ते, अत्र तौ च ते चेत्युक्ते स च स च तथा स च तौ चेत्यनुक्तावयेकत्राभिलाप्यार्थद्वयमन्यत्र चाभिलाप्यार्थत्रयं सह प्रतीयते, अभिलापसंयोगत्वं चास्याभिलापद्वारकत्वादभिलाप्येन सह प्रतीतेः । तृतीयमाह- अक्षरे च अक्षराणि च अक्षराणि तेषां संयोगः अक्षरसंयोगः स आदिर्यस्योदात्ताद्यशेषवर्णधर्मसंयोगस्य सोऽयमक्षरसंयोगादिकः, मकारोऽलाक्षणिकः, तत्राक्षरयोः संयोगो यथा - क इति, अक्षराणां संयोगः यथा श्रीरिति, उदात्तादिवर्णधर्मसंयोगास्तु स्वधिया भावनीयाः, अस्याप्यभिला', संयोगत्वं वर्णादीनां कथञ्चिदभिलापानन्यत्वेन तदात्मकत्वात्, यद्वाऽक्षरसंयोग इत्यनेन सर्वोऽपि व्यञ्जनसंयोग उक्तः, आदिशब्देन त्वर्थसंयोगः, एतद्विशेषणं च द्विकसंयोगादिरिति योजनीयम्, अन्यत् प्राग्वत्, द्रव्यसंयोगत्वं चास्याभिलापस्य द्रव्यत्वात्, द्रव्यत्वं चास्य स्पर्शवत्त्वेन गुणाश्रयत्वात्, वक्ष्यति हि - "गुणाणमासओदव्वं "ति, न च स्पर्शवत्त्वमसिद्धं, प्रतिघातजनकत्वात्, तथाहि यत् प्रतिघातजनकं तत्स्पर्शवत् दृष्टं यथा लोष्टादि, प्रतिघातजनकश्च शब्दः अन्यथा तथाविधशब्द श्रुतावनुभवसिद्ध श्रोत्रान्तः पीडाया असम्भवादिति गाथार्थः ॥ उक्तोऽभिलापविषय इतरेतरसंयोगः, सम्प्रति सम्बन्धनसंयोगरूपस्य तस्यावसरः, सोऽपि द्रव्यक्षेत्रकालभावभेदतश्चतुर्धा, तत्र द्रव्यसंयोगसम्बन्धनमाह नि. [ 46 ] संबंधणसंजोग सच्चित्ताचित्तमीसओ चेव । दुपार हिरन्नाई रहतुरगाई अ बहुहा उ । / वृ. सम्बध्यते प्रायो ममेदमित्यादिबुद्धितोऽनेनास्मिन् वाऽऽत्माऽष्यविधेन कर्मणा सहेति सम्बन्धन: स चासौ संयोगश्च सम्बन्धनसंयोगः, 'सच्चित्ताचित्तमीसओ चेव' त्ति प्राग्वत् सुपो लुकि सचित्तोऽचित्तो मिश्रकः, चः समुच्चये, एवः भेदावधारणे, यथाक्रममुदाहरणान्याह द्विपदेत्यादिना, सचित्ते द्विपदादिः, आदिशब्दाच्चतुष्पदापदपरिग्रहः, तत्र च द्विपदसंयोगो यथा - पुत्री, चतुष्पदसंयोगो यथा - गोमान् अपदसंयोगो यथा - पनसवान् । अचित्ते हिरण्यादिः, आदिशब्दान्मणिमुक्तादिग्रहः, स च हिरण्यवानित्यादि । मिश्रे रथयोजितस्तुरगः मध्यपदलोपे रथतुरगस्तदादिः, आदिशब्दाच्छकटवृषभादिपरिग्रहः, स च रथिक इत्यादि, 'च: ' समुच्चये, 'बहुधा तु' इति बहुप्रकार एव, तुशब्दस्यैवकारार्थत्वात्, इह च सचित्तविषयत्वात् सम्बन्धनसंयोगोऽपि सचित इत्यादि सर्वत्र भावनीयम् । Page #35 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/1 __ आह - यदि सचित्तादिविषयत्वादसौ सचित्तादिरिति व्यपदिश्यते, एवं सत्यात्मन एवासौ तै: सह. तत उभयनिष्ठत्वात्तेनापि कि न व्यपदिश्यते ?, उच्यते, यवाङ्करादिवदसाधारणेनैव व्यपदेशः. आत्मनश्च सर्वैरप्यमीभिरसाविति तस्य साधारणत्वान्न तेनेह व्यपदेशः पृथिव्यादिभिरिवाङ्करस्येति न दोषः, एवमुत्तरत्रापि, इति । अमुमेव क्षेत्रकालभावविषयमभिधित्सुराहनि. [ 47] खेत्ते काले य तहा दुण्हवि दुविहो उ होइ स्ण्जोगी। भावंमि होइ दुविहो आएसे ceva'nAese । / वृ. क्षेत्रे' क्षेत्रविषयः, 'काले च' कालविषयश्च 'तथा' इति तेनागमप्रसिद्धप्रकारेण 'योरपि' इत्यनयोरेव क्षेत्रकालयोः 'द्विविध.' द्विभेदः, चशब्दो भावम्मि इत्यत्र योक्ष्यते, भवति संयोगः प्रक्रमात् सम्बन्धनसंयोगः, न च क्षेत्रे काले इत्युक्ते द्वयोरपीति पौनरुक्त्याद दुष्टं, लोकेऽपि हस्तिन्यश्वे च द्वयोरपि राज्ञो दृष्टिरित्येवंविधप्रयोगदर्शनाद्, 'भावे च' भावविपयश्च, संयोग इति संटङ्कः, भवति द्विविधः, कथं क्षेत्रादिद्वेविध्यमित्याह-'आएसे ceva'nAese'tti आङितिमर्यादया-विशेषरूपानतिक्रमात्मिकया दिश्यते-कथ्यत इति आदेशो विशेषस्तस्मिन्, तदन्यस्त्वनादेशः-सामान्यं, पूर्वत्र चैवशब्दयोः समुच्चयावधाणार्थयोभित्रक्रमात्वात्तस्मिश्चैव, तत्र क्षेत्रविषयोऽनादेशे यथा-जम्बूद्वीपजोऽयम, आदेशे तु यथा-भारतोऽयं, कालविपयोऽनादेशे यथा-दौष्यमिकोऽयम्, आदेशे तु-वासन्तिकोऽयं, भावविषयोऽनादेशे भाववानयम, आदेशे त्वौद्यिकादिभाव्वानिति। __सामान्यावगमपूर्वकत्वाद्विशेषावगमस्यैवमुदाहियते, निर्युक्तौ तु विपर्ययाभिधानं जम्बूद्वीप इति सामान्यमपि लोकापेक्षया विशेषो भरतमिति वेशेषोऽपि मगधाद्यपेक्षया सामान्यमित्यादिरूपेण सर्वत्र सामान्यविशेपयोरनियतत्वख्यापनार्थं, भावे च भवति द्विविध इति भिन्नवाक्यताऽभिधानमनन्तरग्रन्थस्यैतद्विषयत्वख्यापनार्थमिति गाथार्थः । अत्र क्षेत्रकालगतयोरादेशानादेशयोरल्पवक्तव्यत्वेन सम्प्रदायादपि सुज्ञानत्वात् तद्विपयः सम्बन्धनसंयोगोऽपि सुज्ञान एवेति मत्वा भावगतादेशानादेशविषयं तमभिधित्सुरुक्तहेतोरेव प्रथममनादेशविषयं भेदत आहनि.[48] ओदइअ ओवसमिए खइए य तहा खओवसमिए y। परिणाम सन्निवाए छव्विहो होअनाएसो॥ वृ. तत्रोदय:-शुभानां तीर्थकरनामादिप्रकृतीनाम् अशुभानां च मिथ्यात्वादीनां विपाकतोऽनुभवनं तेन निवृत्तः औदयिकः, क्वचित्तु 'उदयिएऽत्ति पठ्यते तत्र च पदावसानवर्तिन एकारस्य गुरुत्वेऽपि विकल्पतो लघुत्वानुज्ञानात् नात्र छन्दोभङ्गः, उक्तं हि "इहियारा बिंदुजुया एओ सुद्धा प्याव्सान्न्ण्मि। रहवंजणसंजोए परंमि लहुओ विभासाए|" विपाकप्रदेशानुभवरूपतया द्विभेदस्याप्युदयस्य विष्कम्भणमुपशमस्तेन निर्वृत्त औपशमिकः, क्षयः-कर्मणामत्यन्तोच्छेदः तेन निर्वत्तः क्षायिकः सच, तथा क्षयश्च-अभाव उदयावस्थस्य उपशमश्च--विष्कम्भितोदयत्वं तदन्यस्य क्षयोपशमौ ताभ्यां निर्वृत्तः क्षायोपशमिकः स च, परीति- सर्वप्रकारं नमनं-जीवानामजीवानां च जीवत्वादिस्वरूपादिस्वरूपानुभवनं प्रति प्रबोभवनं परिणामः, 'एदोद्रलोपा विसर्जनीयस्येऽति विसर्गलोपा विसर्जनीयस्येति विसर्ग Page #36 -------------------------------------------------------------------------- ________________ अध्ययनं-1,[नि. 48] लोपः, 'स' मिति संहतरूपतया नीतिजनियतं पतनं-गमनं, कोऽर्थः?- एकत्र वर्तनं, सन्निपात:औदयिकादिभावानामेव धादिसंयोगः, 'चः' सर्वत्र समुच्चये, इत्थं षड्विद्याः-प्रकाराअस्येति पड्विधो भवति 'अनादेशः' सामान्यं, सामान्यत्वं चौदयिकादीनां गतिकषायादिविशेषेष्वनुवृत्ति धर्मकत्वाद्, अनादेशस्य षड्विधत्वे तद्विषयः संयोगोऽपि षड्विध इत्युक्तं भवति इति गाथार्थः ॥ इदानीमादेशविषयं तमेव भेदत आहनि.[ 49] आएसो पुन दुविहो appiavavahAra'nappio चेव्। इक्किक्को पुन तिविहो अत्तान परे तदुभए y॥ वृ. 'आदेशः' अभिहितरूपः, पुन:शब्दो विशेषणष 'द्विविधः' द्विभेदः, kathamityAha'appiyavavahAra'nappio ceva'tti व्यवहारशब्दोऽत्र डमरुकमनिन्यायेनोभयत्र सम्बन्ध्यते, ततश्चार्पित इति व्यवहारो यस्मिन् सोऽयमर्पितव्यवहारः, मयूख्यंसकादित्वात् समासः, अनपितव्यवहारस्तु तद्विपरीतः, तत्रार्पितो नाम क्षायिकादिर्भावः स्वाधारे भाववति ज्ञाताऽयमित्यादिरूपेण ज्ञानमस्येत्यादिरूपेण वा वचनव्यापारेण वक्त्रा स्थापितः, अनपितस्तु वस्तुनः साधारणत्वेऽपि निराधार एव प्ररूपणार्थं विवक्षितो यथा-सर्वभावप्रधानः क्षायिको भावः । अनयोरपि bhedAnAha'ekaika:' इत्यपितव्यवहारः अनर्पितव्यवहारश्च पुनस्त्रिविधः, कथमित्याह-'attANa'tti आर्षत्वादात्मनि परस्मिन् तयोरात्मपरयोरुभयं तस्मिंश्च, विषयसप्तम्यश्चैताः, ततो विषयत्रैविध्येनानयोस्त्रैविध्यम्, इहाप्यादेशभेदाभिधानद्वारेण सम्बन्धनसंयोगस्य भेद उक्तो भवति, तत्र चानर्पितस्य प्ररूपणामात्रसत्त्वेऽप्यर्पितप्रतिपक्षत्वेनैवात्रोपादानम्, अतो वस्तुतस्तस्यासत्वान्न तेन कस्यचित्संयोगसम्भव इति न तद्भेदेन संयोगभेदः, अर्पितस्य त्वात्मपरोभयार्पितभेदतस्त्रैविध्यात् तद्भेदेन त्रिविधः सम्बन्धनसंयोग इति गाथार्थः । / तत्राऽऽत्माऽपितसम्बन्धनसंयोगमाहनि.[50] ओवसमिए य खइए खओवसमिए य पारिणामे a1 एसो चउव्विहो खलु नायव्वो attsNjogo॥ vR.aupazamike yasya भिन्नक्रमत्वात् क्षायिके च क्षायोपशमिके च सर्वत्र सम्यक्त्वादिरूपे जीवस्य(स्व) भावे 'तथा' तेनागमोक्तप्रकारेण चस्यास्यापि भिन्नक्रमत्वात् परिणामे च जीवत्वाद्यात्मके च, सर्वत्र संयोग इति प्रक्रमः, पठ्यते च-'खओवसमिए य पारिणामे यत्ति स्पष्टमेव, 'एषः' अनन्तरोक्त औपशमिकादिसंयोगः 'चतुर्विधः' चतुष्प्रकारः, 'खलु' निश्चितं ज्ञातव्यः' अवबोद्धव्यः, 'आत्मसंयोगः' इत्यात्मार्पितसम्बन्धनसंयोगः, अत्र ह्यात्मशब्देना-र्पितभाव एव धर्मधर्मिणोः कथञ्चिदनन्यत्वादुक्तः, तथा च वृद्धाः-'एए हि जीवमया भवंति, एएसु भावेसु जीवो ननो हवै' तदात्मक इत्यर्थः, औपशमिकादिभावानां च प्रागनादेशतोक्तावप्यत्रादेशत्वेनाभिधानं सम्यक्त्वादिविशेषनिष्ठत्वेन विवक्षितत्वाद भावसामान्यापेक्षया वेति गाथार्थः । किञ्चनि.[51] जो सन्निवाइओ खलु भावो उदएण वज्जिओ होइ। इक्कारससंजोगो eso ciya attsNjogo|| 28/31 Page #37 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/1 वृ. यः सान्निपातिक: 'खलु' वाक्यालङ्कारे भावः 'उदयेन' औदयिकभावेन 'वर्जितः' रहितो भवति, एकादश-एकादशसङ्ख्याः संयोगा-द्वयादिमीलनात्मका यस्मिनस एकादशसंयोगः, सूचकत्वात् सूत्रस्यैतद्विषयो यः संयोगः, एषोऽपि, न केवलमौपशमिकादिसंयोग इत्यपिशब्दार्थः, 'चः' पूरणे, 'आत्मसंयोगः' प्राग्वदात्मापितसंयोगः, एकादशसंयोगाश्चैवं भवन्ति-औपशमिकक्षायिकक्षायोपशमिकपारिणामिकानां चतुर्णां षद्विकसंयोगाश्चत्वारस्त्रिकसंयोगा एकश्चतुष्कसंयोगः, एते च मीलिता एकादशेति गाथार्थः । / बाह्यापितसम्बधनसंयोगमाहनि.[52] लेसा कसायवेयण वेओ अन्नाणमिच्छ मीसं c। जावैया ओदइया सव्वो सो बाहिरो जोगो॥ वृ. लेश्या' लेश्याध्ययनेऽभिधास्यमानाः, कषायाश्च वक्ष्यमाणाः 'वेदना' च सातासातानुभवात्मिका कषायवेदनं, प्राकृतत्वाद्विन्दुलोपः, 'वेदः' पुंस्त्युभयाभिलाषाभिव्यङ्ग्यः, मिथ्यात्वोदयवतामसदध्यवसायात्मकं सत् ज्ञानमप्यज्ञानम्, उक्तं हि "जह दुव्वयणमवयणं कुच्छियसीलं असील्म्सीए। भन्नै तह नाणंपि हु मिच्छद्दिट्ठिस्स अन्नाणं । / " अत एव मिथ्यात्वोदयभावित्वादस्यौदयिकत्वं, तद्दलिकेषु चार्पितत्वविवक्षया बाह्यापितत्वमिति भावीनयं, मिथ्येऽति भावप्रधानत्वानिर्देशस्य मिथ्यात्वम्,-अशुद्धिदलिकस्वरूपं, 'मिश्रं' शुद्धाशुदधदलिकस्वभावं, चशब्दः शेषौदयिकभेदसमुच्चये, अत evopasaMhAramAha'yAvanto' यत्परिणामा औदयिकाः, भावा इति गम्यते, प्रक्रमादेतद्विषयो य: संयोगः 'सर्वः' निर्वेशेष: स: 'बाह्यः' पर: तद्विषयत्वाद्, बाह्यसंयोग इति प्रकृतत्वात्सम्बन्धनसंयोगो ज्ञातव्य इति शेषः, इहापि बाह्यशब्देन प्राग्वद् बाह्यापित उक्त्ः। आह-'भावा भवन्ति जीवस्यौदायक: पारिणामिकश्चैव' इतिवचनादौदयिकोऽपिजीवभावत्वेन जीवार्पित एवेति कथं बाह्ये कर्मण्यर्पित इति, अत्रोच्यते, कर्मानुभवनमुदयः, अनुभवनं चानुभवितरि जीवेऽनुभूयमाने च कर्मणि स्थितं, तत्र यदाऽनुभवितरिजीवे विवक्ष्यते तदोदयः जीवगतो लेश्यादिपरिणामः प्रयोजनमस्येत्यौदयिक:-कर्मणः फलप्रदानाभिमुख्यलक्षणो विपाक एव तमाश्रित्य कर्मणि बाह्येऽर्पितत्वमिहौदयिकभावस्योक्तं, यदा त्वनुभूयमानस्थतया विवक्ष्यते तदोदये-कर्मणि फलप्रदानाभिमुख्यलक्षणे भव औदयिको लेश्याकषायादिरूपो जीवपरिणामः, तदाश्रयणेन चोच्यते-भावा भवन्ति जीवस्यौदयिक इत्यादि। इहापि चोदेशान्तरेण वक्ष्यन्ति-'छव्विहो अत्तसंजोगोऽत्ति 'सर्वः स' इति चैकवचनं बाह्यसंयोगस्य विधीयमानतया प्राधान्यात् प्रधानानुयायित्वाच्च व्यवहाराणामिति गाथार्थः ॥ उभयापितसम्बन्धसंयोगमाहनि.[53] जो सन्निवाइओ खलु भावो उदएण मोसिओ होइ। पन्नारससंजोगो सव्वो सो मीसिओ जोगो॥ वृ. यः सान्निपातिकः खलु भावः 'उदयेन' औदयिकभावेन 'मिश्रित:' संयुतो भवति, कियत्संख्य इत्याह-पञ्चदश संयोगा अस्मिन्निति पञ्चदशसंयोगः, सर्वः सः किमित्याह-आत्मकर्मणोमिश्रत्वात्तर्पितभावा अप्यौदयिकसहितौपशमिकादयो मिश्राः, ततस्तद्विषयत्वात्सं Page #38 -------------------------------------------------------------------------- ________________ अध्ययनं-1,[नि. 53] योगोऽपि मिश्रः, स एव मिश्रको योगः, प्रक्रमात् सम्बन्धनसंयोगो ज्ञेय इति शेषः, ते च पञ्चदश संयोगा औदयिकममुञ्चता औपशमिकादिपञ्चकस्य द्विकत्रिकचतुष्कपञ्चकसंयोगतः कार्याः, तत्र चत्वारो द्विकसंयोगाः षट् त्रिकसंयोगाश्चत्वारश्चतुष्कसंयोगा एकः पञ्चकसंयोग एते च मीलिताः पञ्चदश, भावना तु वक्ष्यमाणेति गाथार्थः ॥ पुनरात्मसंयोगादीनेक प्रकारान्तरेणाभिधित्सुः प्रस्तावनामाहनि.[54] बीओऽवि य आएसो अत्ताणे बाहिरे तदुभए y। संजोगो खलु भणिओ तं कित्तेऽहं समासेणं ॥ वृ. द्वितीयोऽपि च न केवलमेक एव इत्यपि शब्दार्थः, चः पूरणे: 'आदेशः' प्रकार:, प्रस्तावत्, प्ररूपणीयः, कीदृश इत्याह-आत्मनि बाह्ये तदुभयस्मिश्च, संयोग इति सम्बन्धनसंयोगः, खलु' निश्चित भणित' उक्तो, गणधरादिभिरिति गम्यते, अनेन च गुरुपारतन्त्रयमाविष्करोति, 'तम्' इति द्वितीयमादेशं 'कीर्तये' संशब्दये' वर्तमानसामीप्ये वर्तमानवद् वे' ति भविष्यत्सामीप्ये लट्, 'अहम्' इत्यात्मनिर्देश:, 'समासेन' संक्षेपेणेति गाथार्थः । तत्र तावदात्मसंयोगमाहनि.[55] ओदइय ओवसमिए खइए य तहा खओवसमिए य । परिणामसन्निवाए achavviho attsNjogo|| vR. 'audayike' औदयिकविषये, एवम् औपशमिके च क्षायिके तथा क्षायोपशमिके च परिणामसन्निपाते च, सर्वत्र संयोग इति प्रक्रमः, तत एष 'षड्विधः' षड्भेदः आत्मभिः,आत्मरूपैः संयोग इति सम्बन्धनसंयोगौ आत्मसंयोगः, न चैषामेकैकेनात्मनः संयोगः सम्भवति, अपि तु द्वाभ्यां त्रिभिश्चतुभिः, पञ्चभिर्वा, तत्र द्वाभ्यां क्षायिकेण सम्यक्त्वेन ज्ञानेन वा पारिणामिकेन च जीवत्वेन, त्रिभिरौदयिकेन देवगत्यादिना क्षायोपशमिकेन मत्यादिना पारिणामिकेन च जीवत्वेन, चतुचिस्त्रिभिरे(वमे) व चतुर्थेनौपशमिकेन क्षायिकेण वा सम्यक्त्वेन, पञ्चभिर्यदा क्षायिकसम्यग्दृष्टिरेवोपशमश्रेणिमारोहति तदौदयिकेन मनुष्यत्वेन क्षायिकेण सम्यक्त्वेन क्षायोपशमिकेन मत्यादिना औपशमिकेन चारित्रेण पारिणामिकेन जीवत्वेनेति, अत्र च त्रिकभङ्गक एकः चतुष्कभङ्गौ च द्वावेते त्रयोऽपि गतिचतुष्टयभाविन इति गतिचतुष्टयेन भिद्यमाना द्वादश भवन्ति, उक्तं च "ओदइय खओवसमो तइओ पुण पारिणामिओ भावो । _एसो पढमवियप्पो देवाणं होइ नाय्व्वो॥1॥ ओदइय खओवसमो ओवसमिपारिणामिओ बीओ। उदैयखैपारिणामियखओवसमो भवे तिओ॥2॥ एए चेव वियप्पा नरतिरिणरएसु हुंति बोद्ध्व्वा। एए सव्वे मिलिया बारस होंती भवे भेया॥3॥" पञ्चभिर्मनुष्यस्यैव, तस्यैव तथोपशमशेण्यारम्भकत्वात्, तस्यामेव च तत्सम्भवात्, तथा चाह "ओदइए ओवसमिए खओवसमिए खए य परिणामे । उवसमसेढिगयस्सा एस वियप्पो मुन्नेय्व्वो|" Page #39 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/1 अन्यथाऽपि च त्रिभिः सम्भवति, तद्यथा-औदयिकेन मनुष्यत्वेन क्षायिकेण ज्ञानेन पारिणामिकेन जीवत्वेन, अयंच केवलिनाम्, उक्तं हि-"उदइयखइयप्परिणामिय भावा होंति केवलीणं तु" प्रागुक्तभावोभयेन च सिद्धानामेव, उक्तं हि-"खाइय तह परिणामा सिद्धाणं होंति नायव्वा" एवं चैते पञ्चकत्रिकद्विकसंयोगभङ्गास्त्रयः पूर्वे च द्वादशेति मीलिताः पञ्चदश सम्भवन्ति, एत एव चाविरुद्धसान्निपातिकभेदाः पञ्चदश तत्र तत्रोच्यन्ते, तथा चाहुः "एए संजोएणं भावा पन्नरस होंति नायव्वा । केवलिसिद्धवसमसेढिएसु सव्वासु य गईसु । / " आह-एवं सान्निपातिकेनैवात्मनः सदा संयोगसम्भवात् कथं षड्विधत्वमात्मसंयोगस्य?, उच्यते, सहभावित्येऽपि भावनां यदैकस्य प्राधान्यं विवक्ष्यते तदैकेनाप्यात्मसंयोगसम्भव इत्यदोष इति गाथार्थः । / बाह्यसम्बन्धनसंयोगमाहनि.[56] नामंमि अखित्तंमि अ नायव्वो बाहिरो य(u) स्ण्जोगो। कालेन बाहिरो खलु मीसोऽवि य तदुभए होइ॥ वृ. 'नाम्ना' वस्त्वभिधायिध्वनिस्वभावेन, चकारात् द्रव्येण क्षेत्रेण चाकाशदेशात्मकेन, प्राकृतत्वात्, तृतीयार्थे सप्तमी, प्रकृतत्वात् संयोगः, किमित्याह-ज्ञातव्यः बाह्यविषयत्वाद्, 'बाह्यः' तुः पुनरर्थः 'संयोग' इति सम्बन्धनसंयोगः, कालेन' इति चस्य गम्यमानत्वात् कालेन च समयाऽऽवलिकादिना, तत एव संयोगो-बाह्यसम्बन्धनसंयोगः 'खलु' निश्चितं, ज्ञातव्य इति योज्यम्, इदमिहैदम्पर्यम्-यः पुरुषादेर्देवदत्तानाम्ना सम्बन्धोऽयं देवदत्त इत्यादिः द्रव्येण च दण्डीत्यादिः क्षेत्रेणारण्यजो नगरज इत्यादि कालेन दिनजो रजनिज इत्यादि, स सर्वो नामादिभिर्बारेवेति बाह्यः सम्बन्धनसंयोगः, भावेन तु संयोग आत्मसंयोगत्वेनोक्त एव, भवितुरनन्यत्वात्, भावस्य, अन्यथा तस्याभावत्वप्रसङ्गइतीह तस्यानभिधानं, तथा कालेन बाह्य इति चभिन्नवाक्यताकरणं केषाञ्चिन्मतेन कालस्यासत्त्वख्यापनार्थं, यद्वा नाम्नि क्षेत्र इति च विषयसप्तम्येव, यो हि येन सह भवति स तद्विषय एवेतिकृत्वा। __ आह-नाम्नोऽप्यभिलापत्वात् तद्विषयोऽपि संयोगोऽभिलापसंयोगः, स चोक्त एवेति कथं न पौनरुक्त्यम्?, उच्यते, अभिलापसामान्यविषयोऽभिलापसंयोगः, अयं तु सम्बन्धनसंयोगस्य प्रकृतत्वात् तस्य च सकषायजीवसम्बन्धित्वात्, वक्ष्यति हि-"संबंधणसंजोगो कसायबहुलस्य होइ जीवस्स" त्ति, कस्यचिन्नाम्न्यप्यभिष्वङ्गसम्भवादभिष्वङ्गहेत्वभिलापविषय एवेति न पौनरुक्त्यं, 'mIso'viya'tti अपिः' पुनरर्थे, 'चः' पूरणे, ततो मिश्रविषयत्वान्मिश्रः सम्बन्धसंयोगः पुनर्ज्ञातव्यः, यः कीदृगित्याह-'तदुभएऽत्ति प्राग्वत्तदुभयेन-आत्मबाह्यलक्षणेन तदुभयस्मिन् वोक्तरूप एव भवति, य: संयोग इति शेषः, यथा-क्रोधी देवदत्तः क्रोधी कौन्तिको मानी सौराष्ट्रः क्रोधी वासन्तिकः, अत्रक्रोधादिभिरौदयिकभावान्तर्गतत्वेनात्मरूपैर्नामादिभिस्त्वात्मनोऽन्यत्वेन बाह्यरूपैः संयोग इत्युभयसम्बन्धनसंयोग उच्य्ते। नन्वेवं न कदाचिन्नामादिविकलैरौदयिकादिभिरौदयिकादिरहितैर्या-नामादिभिरात्मनः संयोग इति सर्वदोभयसम्बन्धनसंयोग एव प्राप्तः, सत्यमेतत्, किन्तु वक्तुरभिप्रायवैचित्र्याकदाचिदौदयिकादिभिः कदाचिन्नामादिभिः कदाचित्तदुभयेन संयोगविवक्षेति नात्मपरोभय Page #40 -------------------------------------------------------------------------- ________________ 37 अध्ययनं-1,[नि. 56] सम्बन्धनसंयोगत्रयविरोध इति गाथार्थः । प्रकारान्तरेण बाह्यसम्बन्धनसंयोगमाहनि.[57] आयरिय सीस पुत्तो पिया य जननी य होइ धूया य । भज्जा पइ सीउण्हं तमुज्जछायाऽऽयवे चेव । / वृ. आङित्यभिव्याप्त्या मर्यादया वा स्वयं पञ्चविधाचारं चरत्याचारयति वा परान् आचर्यते वा मुक्त्यर्थिभिरासेव्यत इति आचार्यः, anyatrApI'ti वचनात् कर्तरि कर्मणि वा कृत्यप्रत्ययः, तथा शासितुं शक्यः शिष्यः पुनाति पितुराचारानुवर्तितयाऽऽत्मानमिति पुत्रः पाति-रक्षत्यपत्यमिति पिता स च जनयति-प्रादुर्भावयत्यपत्यमिति जननी सा च भवति बाह्यसम्बन्धनसंयोगविषयत्वाद्वाह्यसम्बन्धनसंयोग इति वृद्धाः, इदं च सर्वत्र योज्यं, दोग्धि च केवलं जननी स्तन्यार्थमिति दुहिता, ततश्च 'दुहितरि धो हिलोपश्च' इतिवचनादादेर्धत्वे हिलोपे च 'उदूत् सुपुष्पोत्सवोत्-सुकदुहितृषु' इति वचनात्, उत ऊत्त्वे च धूया, साच, चकारत्रयं पूरणे, भ्रियते, पोष्यते भ्तेति भार्या पाति-रक्षति तामिति पतिः स्त्यायते धातूनामनेकार्थत्वात् कठिनीभवत्यस्मिन् जलादिति शीतम् उपति-दहति जन्तुमिति उष्णं तमयति-खेदयति जनलोचनानीति तमः औणादिकोऽसन् 'उज्ज' त्ति आर्षत्वादुद्द्योतयतीति उद्द्योतः पचादित्वादच्, छ्यति छिनत्ति वाऽऽतपमिति छाया, A-समन्तात्तपति संतापयति जगदिति आपतः, चशब्दो राजभृत्याद्यनुक्ताशेषसम्बन्धिसमुच्चये, लक्षणानुपपत्तौ च सर्वत्र नैरुक्तो विधिः, सुपश्च यत्राश्रवणं तत्र प्राग्वल्लुक, इदमत्रैदम्पर्यम्___ आचार्यः शिष्यादन्यत्वेन बाह्यः, ततो यस्तेन शिष्यस्य संयोगः शिष्य इत्युरिक्तवश्यमाचार्यमाक्षिपति यस्यायं शिष्य इत्याक्षेप्याक्षेपकभावलक्षणः स बाह्येनेतिकृत्वा बाह्यसम्बन्धनसंयोगः, ततस्तद्विषयआचार्योऽप्युपचारात्तथोच्यते, एवं शिष्योऽप्याचार्यादन्यत्वेन बाह्यः, तेनाप्याचार्यस्य यः संयोगः-आचार्य इत्युक्तिरवश्यं शिष्यमाक्षिपति यस्यायमाचार्य इत्याक्षेप्याक्षेपकभावरूपः सोऽपि बाह्येनेतिकृत्वा बाह्यसम्बन्धनसंयोगः, ततत्सद्विषयः शिष्योऽप्युचारात्, तथोच्यते, एवं पुत्रपित्रादिद्वयेष्वपि भावनीयं, सर्वत्र सामान्येन परस्पराक्षेप्याक्षेपकभावः सम्बन्धः, विशेषनिरूपणायां त्वाचार्याशिष्यभार्यापतोनामुपकार्योपकारकभावः पितृपुत्रजननीदुहितृणां जन्यजनकभावः शीतोष्णादीनां च विरोधः सम्बन्धः, अत एव च विशेषाद्व्य संयोगत्वेऽप्यस्य भेदेनोपादानमिति गाथार्थः । / सम्प्रति संयोगप्रक्रमेऽप्याचार्यशिष्यमूल-त्वादनुयोगस्य तयोः स्वरूपमाहनि.[58] आयरिओ तारिसओ जारिसओ नवरि हुज्ज सो चेव । आयरियस्सवि सीसो सरिसो सव्वेहिवि गुणेहिं । / वृ.आचार्यः, 'तादृशः' तथाविधः, यादृशः क इत्याह-यादृशो 'नवर' मिति यदि परं भवेत् 'स चेव' त्ति चः पूरणे, स एव-आचार्य एव, किमुक्तं भवति ?-आचार्यस्याचार्य एवान्यः सदशो भवति, न पुनरनाचार्यः, आचार्यगुणानामन्यत्राविद्यमानत्वात्, न ह्याचार्यदन्यः षट्त्रिंशतसंख्यगणिगुणसमन्वित इहास्ति, तत्समन्वितत्वे त्वन्याऽपि तत्त्वत आचार्य एवेति । अथ क एते षट्त्रिंशद्गुणा?, उच्यन्ते, प्रत्येकं चतुष्प्रकारा अष्टौ गणिसम्पदो द्वात्रिंशत्, तत्र चाचारादिचतुर्विधविनयमीलनात् षट्त्रिंशद्भवन्ति, उक्तं च Page #41 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/1 "अट्टविहा गणिसंपइ चउग्गुणा नवरि होति बत्तीसा । विनओ य चउन्भेओ छत्तीस गुणा hvNtee॥" तत्राष्टौ गणिसम्पद इमाः-आचारसम्पत् 1 श्रुतसम्पत् 2 शरीरसम्पत् 3 वचनसम्पत् 4 वाचनासम्पत् 5 मतिसम्पत् 6 प्रयोगमतिसम्पत् 7 संग्रहपरिज्ञासम्पत् 8 तथा चाह "आयारसुयसरीरे वयणे वाय्न्न्म्तीप्तोग्म्ती। एएसु संपया खलु अट्ठमिया संगहपरिना । / " तत्र चाचारसम्पत् चतुर्धा-संयमध्रुवयोगयुक्तता 1 असम्प्रग्रहता 2 अनियतवृत्तिः 3 वृद्धशीलता चेति 4 तत्र संयमः चरणं तस्मिन् ध्रुवो-नित्यो योगः-समाधिस्तद्युक्तता, कोऽर्थः ?सन्ततोपयुक्तता संयमध्रुवयोगयुक्तता 1, असम्प्रग्रह:-समन्तात् प्रकर्षेण जात्यादिप्रकृष्टतालक्षणेन ग्रहणम्-आत्मनोऽवधारणं सम्प्रग्रहस्तदभावोऽसम्प्रग्रहः, जात्याधनुत्सिक्ततेत्यर्थः, 2, अनियतवृत्तिः-अनियतविहाररूपा 3, वृद्धशीलता-वपुषिमनसिचनिभृतस्वभावता निविकारतेतियावत् 4, 1 श्रुतसम्पच्चतुर्धा-बहुश्रुतता 1 परिचितसूत्रता 2 विचित्रसूत्रता 3 घोषविशुद्धिकरणता 4 च, तत्र बहुश्रुतता-युगप्रधानागमता 1 परिचितसूत्रता-उत्क्रमक्रमवाचनादिभिः स्थिरसूत्रता 2 विचित्रसूत्रता-स्वपरसमयविविधोत्सर्गापवादादिवेदिता 3 घोषविशुद्धिकरणता-उदात्तानुदात्तादिस्वरशुद्धिविधायिता 4, 2 शरीरसम्पच्चतुर्धा-आरोहपरिणाहयुक्तता 1 अनवत्राप्यता 2 परिपूर्णेन्द्रियता 3 स्थिरसंहननता च 4, इह चाऽऽरोहो-दैय् परिणाहो-विस्तर: ताभ्यां तुल्याभ्यां युक्तताऽऽरोहपरिणाहयुक्तता 1 अविद्यमानमवत्राप्यम्-अवत्रपणं लज्जनं यस्य सोऽयमनवत्राप्यः, यद्वाऽववापयितुं-लज्जयितुमर्हः शक्यो वाऽवत्राप्यो लज्जनीयः न तथाऽनवत्राप्यस्तद्भावोऽनवत्राप्यता 2 उभयत्राहीनसर्वाङ्गत्वं हेतुः, परिपूर्णेन्द्रियता-अनुपहतचक्षुरादिकरणता 3 स्थिरसंहननतातपःप्रभृतिषु शक्तियुक्तता 4, 3 वचनसम्पच्चतुर्भेदा-आदेयवचनता 1 मधुरवचनता 2 अनिश्रितवचनता 3 असन्दिग्ध-वचनता 4, तत्राऽऽदेयवचनता-सकलजनग्राह्यवाक्यता 1, मधुरं रसवद् यदर्थतो विशिष्टार्थवत्तयाऽर्थावगाढत्वेन शब्दतश्चापरुषत्वसौस्वर्यगाम्भीर्यादिगुणोपेतत्वेन श्रोतुरालादमुपजनयति तदेवंविधं वचनं यस्य स तथा तद्भावो मधुरवचनता 2 अनिश्रितवचनता-रागाद्यकलुषित-वचनता 3 असन्दिग्धवचनता-परिस्फुटवचनता 4, 4 वाचनासम्पच्चतुर्धा-विदित्वोद्देशनं 1 विदित्वा समुद्देशनं 2 परिनिर्वाप्य वाचना 3अर्थनिर्यापणेति 4, तत्र विदित्वोद्देशने विदित्वा समुद्देशने ज्ञात्वा परिणामिकत्वादिगुणोपेतं शिष्यं यद् यस्य योग्यं तस्य तदेवोद्दिशति समुद्दिशति वा, अपरिणामिकादावपक्वघटनिहितजलोदाहरणतो दोषसम्भवात्, 2 परीति-सर्वप्रकारं निर्वापयतो निरो निर्दग्धादिषु भृशार्थस्यापि दर्शनात् भृशं गमयत:-पूर्वदत्तालापकादि सर्वात्मना स्वात्मनि परिणमयतः शिष्यस्य सूत्रगताशेषविशेषग्रहणकालं प्रतीक्ष्य शक्त्यनुरूपप्रदानेन प्रयोजकत्वमनुभूय परिनिर्वाप्य वाचना-सूत्रप्रदानं परिनिर्वाप्यवाचना 3, अर्थ:-सूत्राभिधेयं वस्तु तस्य निरिति भृशं यापनानिर्वाहणा पूर्वापरसाङ्गत्येन स्वयं ज्ञानतोऽन्येषां च कथनतो निर्गमना निर्यापणा 4, 5 / मतिसम्पत् अवग्रहेहापायधारणारूपा चतुर्द्धा, अवग्रहादयश्च तत्र तत्र प्रपञ्चिता एवेति न Page #42 -------------------------------------------------------------------------- ________________ अध्ययनं 1, [ नि. 58 ] विव्रियन्ते 6 | प्रयोगमतिसम्पच्चतुर्धा - आत्मपुरुषक्षेत्रवस्तुविज्ञानात्मिका, तत्राऽऽत्मज्ञानंवादादिव्यापारकाले किममुं प्रतिवादिनं जेतुं मम शक्तिरस्ति नवा ? इत्यालोचनं ?, पुरुषज्ञानंकिमयं प्रतिवादि पुरुष: सांख्य: सौगतोऽन्यो वा ?, तथा प्रतिभादिमानितरो वेति परिभावनं 2, क्षेत्रज्ञानंकिमिदं मायाबहुलमन्यथा वा ?, तथा साधुभिरभावितं भावितं वा नगरादीति विमर्शनं 3, वस्तुज्ञानं किमिदं राजाऽमात्यादि सभासदादि वा वस्तु दारुण्यमदारुणं भद्रकमभद्रकं वेति निरूपणं 4, 7 संग्रहपरिज्ञा तु बालदुर्बलग्ला निर्वाहबहुजनयोग्यक्षेत्रग्रहणलक्षणैका 1 निषद्यादिमालिन्यपरिहाराय फलकपीठोपादानाऽऽत्मिका द्वितीया 2 यथासमयमेव स्वाध्यायोपधिसमुत्पादनप्रत्युपेक्षणभिक्षादिकरणात्मिका तृतीया 3 प्रव्रजकाध्यापकरत्नाधिकादिगुरूणामुपधिवहनविश्रामसंपूजनाभ्युत्थानदण्डकोषादानादिरूपा चतुर्थीति 4, 8 / इत्युक्ता अष्टौ चतुर्गुणा आचारादिगणिसम्पदः, विनयस्तूत्तरत्राचार्यविनयप्रस्तावेऽभिधास्यते इति गतं प्रासङ्गिकं प्रकृतमुच्यते तत्राऽऽचार्यस्य स्वरूपमभिहितं शिष्यस्याहआचार्यस्य, अपिभिन्नक्रमः, ततः शिष्योऽपि, न केवलमाचार्यस्ताऽदृशा यादृशो नवरं स एवेति वचनादाचार्य इत्यपिशब्दार्थः, 'सदृशः ' तुल्यः, सर्वैरपि न कतिपयैरेव, कै: ?, 'गुणै: ' साधारणैः क्षान्त्यादिभिरिति गम्यते, यद्वा लक्षणे तृतीया, ततः सर्वैरपि स्वगुणैर्लक्षितः शिष्य आचार्यस्य सदृश इति योज्यं, सादृश्यं च स्वगुणमाहात्म्यविभूतित उभयोरपि यथोक्तान्वर्थमुक्तत्त्व ) मेव, अथवाऽऽचार्यस्यापीति अपेरेवकारार्थत्वात् स्वगुणोपलक्षितः शिष्यः सदृश एव - अनुरूप एव, अनुरूपार्थस्यापि सदृशशब्दस्य दर्शनात्, यथाऽऽत्मसदृशं कुर्याः, कुलानुरूपमित्यर्थः, अननुरूपस्तु तत्त्वतो' शिष्य एवेति भावः, अथ के अमी शिष्यगुणाः, ? उच्यन्ते, 'भाववियानानमनुयत्तणा उ भत्ती गुरूण बहुमानो । दक्खत्तं दक्खिनं सीलं कुलमुज्जमो लज्जा ॥ 1 ॥ सुस्सूसा पडिपुच्छा सुननं गहणं च ईह्न्न्म्वाओ। धरणं करणं सम्मं एमाई होंति सी सगुणा ॥ 2 ॥ " इति गाथार्थः ॥ इत्थमनुयोगोपयोगित्वादाचार्यशिष्ययोः स्वरूपक्तं, प्रकारान्तरेणोभयसम्बन्धनसंयोगमाह नि. [59] एवं नाणे चरणे सामित्ते अप्पणो उ (य) पिउनोत्ति । मज्झं कुलेस्यमस्स य अहयं अभितरी मित्ति ॥ 39 वृ. 'एवम्' अनन्तरोक्तबाह्यसंयोगवदाक्षेप्याक्षेपकभावेन 'ज्ञाने' ज्ञानविषय: 'चरणे' चरणविषयः, आत्म न उभयसम्बन्धनसंयोगो ज्ञातव्य इति वृद्धा:, अत्र भावना - ज्ञानेनात्मभूतेन संयोगो, ज्ञानमित्युक्तिर्निराश्रयस्य निर्विषयस्य च ज्ञानस्यासम्भवादवश्यं ज्ञानिनं च चाऽऽक्षिपतीति, ज्ञानाक्षिप्तेन च ज्ञेयेन बाह्येन तद्द्द्वारकः संयोग इत्युभयसंयोगः । एवं चरणे - नाप्यात्मभूतेनोक्तवत्तदाक्षिप्तेन चर्यमाणेन च बाह्येन संयोग इत्युभयसम्बन्धनसंयोगः, अयमाक्षेप्याऽऽक्षेपकभावे उभयसम्बन्धनसंयोग उक्तः, अमुमेव प्रकारान्तरेणाह - 'स्वामित्वेन' स्वामित्वविषयः, उभयसम्बन्धनसंयोग इति प्रक्रमः, किंरूप ? इत्याह- 'आत्मनः ' मम 'चः ' Page #43 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/1 पूरणे, पितुः' जनकस्य, पुत्र इति गम्यते, एवंविधोल्लेखव्यङ्गये, अत्रात्मनः पित्रा सहात्मकद्वारकः स्वस्वामिभावलक्षणः सम्बन्धः, तत्पुत्रेण परद्वारकः, मम पितुरयं, पुत्र इति पितृद्धारेणासावितिकृत्वा तत उभयद्वारकत्वादुभयविषयसंयोग उभयसम्बन्धनसंयोगः, इतिशब्दो मम पितुः मम भ्रातुः मम दासस्य कम्बल इत्येवंप्रकारसम्बन्धान्तरव्यञ्जकान्योल्लेखसूचकः, ___ अनेन लौकिके स्वामित्व उभयसम्बन्धनसंयोग उक्तः, लोकोत्तरमेवाह-मम 'कुले' नागेन्द्रादावयं साध्वादिरिति गम्यते, यद्वा कुलमेव कुलकं तस्य, 'चः' समुच्चये योक्ष्यते, ततोऽहमेव अहकम् अभ्यन्तर: 'अस्मि' भवामि, चशब्दादयं च साध्वादिरित्येवंविधोल्लेखद्वयव्यङ्गय एषोऽप्युशयसम्बन्धनसंयोग इति वृद्धाः, अत्र हि मच्छब्दवाच्यस्य कुलेन सहात्मद्वारक: स्वस्वामिभावसम्बन्धः, कुलान्तर्वतिना च साध्वादिना परद्वारको, मम कुलेऽयमिति कुलद्वारकत्वादस्य, ततोऽयमपि प्राग्वदुभयसम्बन्धनसंयोगः, इहापि इतिशब्दोऽयं मम गुरोः साध्वादिरित्याद्येवंप्रकारसम्बन्धान्तरव्यञ्जकान्योल्लेखसूचकार्थः, इह चोल्लेस्वद्वयाभिधानमेकत्राप्यनेकोल्लेखसम्भवख्यानार्थमिति गाथार्थः । / पुनरन्यथा तमेवाहनि.[60] पच्चयओ य बहुविहो निम्वित्ती पच्चओ जिनस्सेव । देहा य बद्धमुक्का माइपीसुआइ अ हवंति !! व. प्रतीयतेऽनेनार्थ इति पत्ययः-ज्ञानकारणं घटादिः, सर्वथा निरालम्बनज्ञानाभावेन तदविनाभावित्वात ज्ञानस्य, ततस्तमाश्रित्य, चकारात् ज्ञानतश्च-ज्ञानं चाश्रित्य 'बहुविधः' बहुप्रकारः, प्रक्रमादात्मनो यः संयोगः स उभयसम्बन्धसंयोगः, तद्बहुत्वं च प्रत्ययानां तद्विशिष्टज्ञानानां च बहुविधत्वात्, तथा च वृद्धाः-घटंप्रतीत्य घटज्ञानं पटंप्रतीत्य पटज्ञानम् एवमादीनि प्रत्ययात् ज्ञानानि भवन्ति, तथा च सति ज्ञानेनात्मद्वारको, ममेदं ज्ञानमिति प्रत्ययेन परद्वारको, मम ज्ञानस्यायं विषय इति ज्ञानद्वारकत्वात्तस्य तत उभ्य्विस्स्य्त्वादुभ्य्स्म्ब्न्ध्न्स्ण्योग्ः। आह-एवं केवलिनोऽप्युभयसंयोग एवेति, अत्रोच्यते, 'निर्वत्तिः' इत्यत्तरत्रैवकारस्य भिन्नक्रमत्वानिवृत्तिरेव-सकलावरणक्षयादुत्पत्तिरेव प्रत्ययो जिनस्य, जिनसम्बन्धिज्ञानस्येति गम्यते, इदमाकूतम्-छद्मस्थानं हिमत्यादिकं लब्धिरूपतयोत्पन्नप्युपयोगरूपतायां बाह्यमति घटादिकमपेक्षते, तथाहि-घटं प्रतीत्य घटज्ञानं पटं प्रतीत्य पटज्ञानं, केवलिनस्तु ज्ञानं लब्धिरूपतयोत्पत्रां पुनरुपयोगरूपतां प्रति न बाह्यं घटादिकमपेक्षते-तज्ज्ञानस्योत्पत्तिसमकालमेव सकलातीतानागतदूरान्तरितस्थूलसूक्ष्मार्थयाथात्म्यवेदितयैवोपयोगभावात्, यदुक्तम् "उभयवरणाईतो kevlvrnaanndNsnnshaavo| जाणइ पासइ य जिनो सव्वं नेयं सयाकालं । / " ततः केवलज्ञानस्य सर्वत्र सततोपयोगेन नोपयोगं प्रति बाह्यापेक्षेति निर्वृत्तिरेव प्रत्ययः, ततो न छास्थज्ञानस्येव प्रत्ययत उभ्य्स्ण्योग्ः|आः-उक्त् एव ज्ञानस्योभयसंयोगः, तत् कि पुनरुच्यते?, सत्यम्, उक्तः स तत्राक्षेप्याक्षेपकभावेन, इह त्वेकस्यापि वस्तुन उपाधिभेदेनानेकसम्बन्धसम्मभवख्यापनाय जन्मजनकभावेनोच्यते इति न दोस्स्ः। उभयसम्बन्धनसंयोगमेव पुनः स्वस्वामिभावेनाह-'दिह्यन्ते-उपचीयन्ते पुद्गलैरिति देहा:-काया: तेच बद्धा-इह जन्मनि जीवेन सम्बद्धा मुक्ता अन्यजन्मनि तेनैवोज्झिता अनयो? Page #44 -------------------------------------------------------------------------- ________________ अध्ययनं -1, [ नि. 60] 41 न्द्वे बद्धमुक्ताः, 'माइपितिसुयाइ 'त्ति 'नो जसूशसोर्लोपे ' आर्षत्वाच्च 'लोपे दीर्घ' इति दीर्घत्वस्याभावे पितृमातृसुतादयः, आदिशब्दाद् भ्रातृभगिन्यादयो, बद्धमुक्ता इत्यत्रापि योज्यते, शब्दो ऽयं पूर्वश्च समुच्चये, एते च किमित्याह- 'भवंति 'त्ति जायन्ते, प्राग्वदुभयसम्बन्धनसंयोगः, जीवस्येति गम्यते, इयमत्र भावना - बद्धा देहा मात्रादयश्चात्मरूपाः, तत्र देहात्मनोः क्षीरनीरवदन्योऽन्यानुगतत्वेन मात्रादयश्चात्यन्तस्नेहविषयतयाऽऽत्मवद् दृश्यमानत्वेन, मुक्तास्तूभये बाह्याः, तत्र देहा आत्मनः पृथग्भूतत्वेन मात्रादयश्च तथाविधस्नेहाविषयतयाऽऽत्मवद्दृश्यमानत्वेन, अतो देहैर्मात्रादिभिश्च बद्धमुक्तैः स्वस्वाभिवालक्षणसम्बन्धो जीवस्यो भयसम्बन्धसुयोगः । आह-देहादयो मुक्ताश्च स्वस्वामिविषयाश्चेति विरुद्धमेतत् एवमेतद्, यदि भावतोऽपि मुक्ताः स्युः, अथ भावतो ऽप्यहमेषां स्वामी ममैते स्वमितिभावाभावान्मुक्ता एव ते, नन्वेवमैहिकेष्वप्यमीष्वपरापरोपयोगवत आत्मनो न सततमेवं भावोऽस्तीति कथं तेष्वपि तद्विषतया ?, अथ तेष्वेवं भावाभावेऽपि व्युत्सर्गाकरणतस्तद्विषयत्वम्, एतदिहापि समानं, व्युत्सर्गाकरणत एव तद्विषयत्वस्येहापि विवक्षितत्वादिति । इत्थमनेकधा सम्बन्धनसंयोग उक्तः, संबंधणसंजोगो कसायबहुल्लस होइ जीवस्स । पहुणो वा अपहुस्स व मज्झंति ममज्जमाणस्स ॥ नि. [ 61] वृ. 'सम्बन्धनसंयोगः' उक्तरूपः, कषाया: - क्रोधादयस्तेर्बहुलस्य-व्याप्तस्य, प्रभूतकषायस्येत्यर्थः, 'भवति' जायते, कस्य ? - जीवस्य पुनः कीदृशस्य ? - प्रभवति सम्बन्धिवस्तु तत्र तत्र स्वकृत्ये नियोक्तुं समर्थो भवतीति प्रभुस्तस्य वा 'अप्रभोर्वा' उक्तविपरीतस्य, वाशब्दौ समुच्चये, उभयोरपि संयोगसाम्यं प्रति कारणमाह-'मज्झंति ममज्जमानस्स' त्ति ममेदं नगरजनपदादीति ममत्वाचारतः, इदमुक्तं भवति-सत्यसति वा मत्सम्बन्धितया बाह्यवस्तुनि तत्त्वतोऽभिष्वङ्ग एव सम्बन्धनसंयोगः, अनेन च काक्वा कषायबहुलत्वे हेतुरुक्तः, कषायबहुलस्येति च ब्रुवता कषायद्वारेण सम्बन्धनसंयोगस्य कर्मबन्धहेतुत्वं ख्यापितं भवति, आहमिथ्यात्वादयो हि बन्धहेतवः, तत्कथं कषायसत्तामात्रेणैव तद्धेतुख्यापनम् ?, उच्यते, तेषामेव तत्र प्राधान्यात्, तत्प्राधान्यं च तत्तारतम्येनैव वत् कषायबहुलस्य जीवस्येत्युच्यते, ततोऽकषायहेतुकत्वेऽप्योपशमिकादिभावे नामादिसंयोगानामजीवविषयत्वेऽपि च शीतोष्णादिविरोधिसंयोगानां सम्बन्धनसंयोगत्वं न विरुध्यते । आह- एवमभिप्रेतानभिप्रेतसंयोगयोरपि तत्त्वतः सकषायजीवविषयत्वात् सम्बन्धनसंयोगत्वप्राप्तिः, सत्यं, तथापीन्द्रियमनसोः साक्षात्तावुक्तौ, अयं तु जीवस्येति न दोषः । अन्यस्त्वाह-संयुक्तकसंयोगोऽपि दिष्टत्वेनेतरेतरस्यैव तथेतरेतरसंयोगोऽपि स्वपरधर्मैः संयुक्तत्वात् सर्ववस्तुनः संयुक्तस्यैवेति नानयोः प्रतिविशेषः, एवमेतत्, तथाऽप्येकस्कन्धताऽऽपन्नद्रव्यविषयः संयुक्तसंयोगः, इतरेतरसंयोगस्तु तथाऽन्यथा च तत्र परमाणुसंयोगस्तथा प्रदेशादिसंयोगस्तु प्रायोऽन्यथेति युक्त एव तयोर्भेदः, एवं तर्हि परमाणु संयोगस्य संयुक्तसंयोगभेदोऽस्तूभयोरपिएकस्कन्धताऽऽपन्नद्रव्यविषयत्वात्, अयमपि न दोष:, यतो निष्पाद्यमानविषय इतरेतरसंयोगः, परिमण्डलादिसंस्थितद्रव्यस्य तेनैव (वि) निष्पाद्यमानत्वात्, Page #45 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/1 संयुक्तसंयोगस्तु प्रायो निष्पन्नद्रव्यविषयः, निष्पत्रं हि मूलादिरूपेण वृक्षादिद्रव्यं कन्दादिना युज्यते, इत्यस्त्यनयोविशेष इति गाथार्थः । / इत्थं सम्बन्धसंयोग: स्वरूपत उक्तः, सम्प्रति तस्यैव फलतः प्ररूपणापूर्वकं विप्रमुक्तस्येति प्रकृतसूत्रपदं व्याख्यानयन् यथा ततो विप्रमुक्ता भवन्ति यच्च तेषां फलं तदाहनि.[62] संबंधनसंजोगो संसारओ अनुत्त्र्न्न्वासो। तं छित्तु विप्पमुक्का माइपीसुआइ य ह्व्ण्ति॥ वृ. 'सम्बन्धसंयोगः' उक्तरूपः, संसरन्त्यस्मिन् कर्मवशवर्तिजन्तव इति संसारस्तस्मात्, न विद्यते उत्तरणं-पारगमनमस्मिन् सतीत्यनुत्तरणः,सचासौ वासश्च-अवस्थानमनुत्तरणवासः, अनुत्तरणवासहेतुत्वादायुश्रुतमित्यादिवदनुत्तरणवासः, अथवा 'अनुत्तरणवासोऽत्ति आत्मनः पारतन्त्रयहेतुतया पाशवत् पाशः, ततोऽनुत्तरणश्चासौ पाशश्च अनुत्तरणपाशः, उभयत्र च सापेक्षत्वेऽपिगमकत्वात् समासः, अनेन संसारावस्थितिः पारवश्यं वा सम्बन्धसंयोगस्यार्थतः फलमुक्तं, 'तम्' एवंविधं सम्बन्धसंयोगम्, अर्थादौदयिकभावविषयं मात्रादिविषयं च 'छित्त्वा' द्विधा विधाय निर्णश्येतियावत्, किमित्याह-विप्रमुक्ताः, श्रुतत्वादनन्तोक्तसम्बन्धनसंयोगादेव, के ते?,-'साधवः' अनगाराः, येनैवं तेन किमित्याह-मुक्ताः 'तत:' संसारात्, तद्धेतकत्वात्तस्य, 'तेन हेतुना, अनेन च गाथापश्चार्धन सम्बन्धच्छेदनलक्षणेन प्रकारेण विप्रमुक्ता भवन्ति, तेषां च फलं मुक्तिरित्यर्थत उक्तं भवति । यच्च विप्रमुक्तस्येत्येकत्वप्रक्रमेऽपि विप्रमुक्ता इतीह बहुवचनं तदेवंविधभिक्षोः पूज्यत्वख्यापनार्थमिति गाथार्थ्ः॥ ___ एवं 'संजोगे निक्खेवो' इत्यादिमूलगायोपक्षिप्तसंयुक्तकसंयोगेतरेतरसंयोगभेदतो द्विविधं द्रव्यसंयोगं निरूप्यं तत्र संयुक्तकसंयोगं सचित्तादिभेदतस्त्रिविधम् इतरेतरसंयोगं तं परमाणुप्रदेशाभिप्रेतानाभिप्रेताभिलापसम्बन्धनविधानतः षड्विधमभिधाय सम्बन्धसंयोग एव च साक्षात् कर्मसम्बनिबन्धनतया संसारहेतुरिति तत्त्याज्यतां च सम्प्रति तत्प्रतिपादनत एवान्यदुक्तप्रायमिति मन्वानः क्षेत्रादिनिक्षेपमविशिष्टमतिदेष्टुमाहनि.[63] संबंधणसंजोगे खित्ताईणं विभास जा भ्न्निया। खित्ताइसु संजोगो सो चेव विभासियव्वो a(u)॥ वृ. सम्बन्धसंयोगे क्षेत्रादीनाम्, आदिशब्दात् कालभावपरिग्रहः, विविध-आदेशानामदेशादिभेदादनेकभेदा भाषा विभाषा, या इति प्रस्तुतपरामर्शः, भणिता' अभिहिता, 'क्षेत्रादिषु' क्षेत्रादिविषयः संयोगः प्रथमद्वारगाथासूचितः, स चैव विभाषितव्यः, 'तुः पूरणे, संयोगत्वं चात्र विभाषाया वचनरूपत्वाद्वचनपर्यायाणां कथञ्चिद्वाच्यादभेदख्यापनार्थमुक्तं, ततोऽयमर्थःसम्बन्धनसंयोगविषयक्षेत्रादिविभाषायां यत्संयोगस्वरूपमुक्तम्, इहापि तदेव वक्तव्यं, चकारस्यानुक्तसमुच्चयार्थत्वात्, संयुक्तसंयोगः सम्भवन्त इतरेतरसंयोगशेषभेदाश्च वाच्याः, तत्र क्षेत्रस्य संयुक्तकसंयोगो यथा-जम्बूद्वीप: स्वप्रदेशसंयुक्तक एव लवणसमुद्रेण युज्यते, इतरेतरसंयोगः क्षेत्रप्रदेशानामेव परस्परं धर्मास्तिकायादिप्रदेशैर्वा संयोगः, एवं कालभावयोरपि नेयमिति गाथार्थ्ः॥ इह चोक्तनीत्या सम्बन्धसंयोग एव साक्षादुपयोगी, इतरेषां तु तदुपकारितया तेषामपि ___ Page #46 -------------------------------------------------------------------------- ________________ 43 अध्ययनं-1,[नि. 63] कथञ्चित्त्याज्यतया च शिष्यमतिव्युत्पादनाय चोपन्यास इति भावनीयम्, / उक्तः संयोगः, तदभिधानाच्च व्याख्यातं प्रथमसूत्रम् । / सम्प्रति यदुक्तं "विनयं prAduSkariSyAmI'ti, तत्र विनयो धर्मः, स च धर्मिणः, कथञ्चिदभिन्न इति धर्मिद्वारेण तत्स्वरूपमाहमू.(2) आणानिदेसयरे, गुरुन्न्मुव्वाय्कारे। इंगियागारसंपन्ने, से विनीएत्ति वुच्चि॥ वृ. आङिति स्वस्वभावावस्थानात्मिकया मयादयाऽभिव्याप्ता वा ज्ञायन्तेऽर्था अनयेत्याज्ञाभगवदभिहितागमरूपा तस्या निर्देश-उत्सर्गापवादाभ्यां प्रतिपादनमाज्ञानिर्देशः, इदमित्थं विधेयमिदमित्थं वेत्येवमात्मक: तत्करणशीलस्तदनुलोमानुष्टानो वा आज्ञानिर्देशकरः, यद्वा'5ज्ञा-सौम्य ! इदं करु इदं च मा कार्षीरिति गुरुवचनमेव, तस्या निर्देश-इदमित्थमेव करोमि इति निश्चयाभिधानं तत्करः, आज्ञानिर्देशेन वा तरति भवाम्भोधिमित्याज्ञानिर्देशतर इत्यादयोऽनन्तगमपर्यायात्वाद्भगवद्वचनस्य व्याख्याभेदाः, सम्भवन्तोऽपि मन्दमतीनां व्यामोहहेतुतया बालाबलादिबोधोत्पादनार्थत्वाच्चास्य प्रयासस्य न प्रतिसूत्रं प्रदर्शयिष्यन्ते, तथा 'गुरूणां' गौरवार्हाणामाचार्यादीनामुप-समीपे पतनं-स्थानमुपपात:-दृग्वचनविषयदेशावस्थानं तत्कारकः-तदनष्ठाता, न त गर्वादेशादिभीत्या तद्वयहितदेशस्थायीतियावत, तथेङ्गितंनिपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकमीषद्भूशिरः कम्पादिआकार:-स्थूलधीसंवेद्यः प्रस्थानादिभावाभिव्यञ्जको दिगवलोकनादिः, आह च "अवलोयणं दिसाणं वियंमणं साडयस्स sNtthvnnN। __ आसनसिढिलीकरणं पट्ठियलिंगाई एयाई । / " अनयोर्द्वन्द्वे इङ्गिताका तौ अर्थाद्गुरुगतौ सम्यक् प्रकर्षण जानाति इङ्गिताकारसम्प्रज्ञः, यद्वा-इङ्गिताकाराभ्यां गुरुगतभावपरिज्ञानमेव कारणे कार्योपचारादिङ्गिताकारशब्देनोक्तं, तेन सम्पन्नो-युक्तः, 'स' इत्युक्तविशेषणान्वितः 'विनीतः' विनयान्वितः, 'इति' सूत्रपरामर्श, उच्यते, तीर्थकृद्गुणधरादिभिरिति गम्यते, अनेन च स्वमनीषिकाऽपोहमाह इति सूत्रार्थः । / इह विनयोऽभिधित्सितः, स च विपर्ययाभिधान एवतद्विविक्ततया सुखेन ज्ञातुं शक्यत इत्यविनयं धर्मिद्वारेणाहम.(3) आणानिसकरे, गुरुन्न्म्नुव्वाय्कारे। पडिनीए असंबुद्धे, अविनीएत्ति वुच्चि॥ वृ.पादद्वयं प्राग्वत्, नवरं नयोजननाद्व्यतिरेकतो व्याख्येयं, 'प्रत्यनीकः' प्रतिकूलवर्ती शिलाऽऽक्षेपककूलवालकश्रमणवत्, दोषानीकं प्रति वर्तत इति प्रत्यनीकः, किमित्येवंविधोऽसावित्याह-'असम्बुद्धः' अनवगततत्त्वः 'अविनीतः' अविनयवान् 'इत्युच्यते' इति पूर्ववदिति सूत्रार्थः । साम्प्रतं दृष्टान्तपूर्वकमिहैवास्य सदोषतामाहमू.(4) जहा सुणी पुईकनी, निक्कासिज्जइ svvso। एवं दुसीलपडिनीए, मुहरि निश्कासिज्जइ । वृ.'यथा' इत्युपदर्शने, श्वसितीति शुनी, स्त्रीनिर्देशोऽत्यन्तकुत्सोपदर्शकः, पूती-परिपाकतः कुथितगन्धौ कृमिकुलाकुलत्वाद्युपलक्षणमेतत्, तथाविधौ कौ~-श्रुती यस्याः पक्वरक्तं वा Page #47 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/4 पूर्तिस्तद्व्याप्तौ कौ~ यस्याः सा पूतिकर्णा, सकलावयवकुत्सोपलक्षणं चैतत्, सा चेदृशी शुनी किमित्याह-'निष्काश्यते' निर्वास्यते वहिनिः सार्यत इतियावत्, कुतः?, 'सव्वसोऽत्ति सर्वतः सर्वेभ्यो गोपुरगृहाङ्गणादिभ्यः सर्वान् वा हतहतेत्यादिविरूक्षवचनलतालकुटलेष्टुघातादिकान् प्रकारानाश्रित्य 'छन्दोवत् सूत्राणि bhavantI'ti छान्दसत्वाच्च सूत्रे शस्तप्रत्ययः । उपनयमाह एवम्' अनेनैव प्रकारेण, दुष्टमिति-रागद्वेषादिदोषविकृतं शीलं-स्वभावः समाधिराचारो वा यस्यासौ दुःशीलः, प्रत्यनीकः प्राग्वत्, मुखेनारिमावहति मुखमेव वेहपरलोकापकारितया-'रिरस्य मुधैव वा कार्यु विनवारयो यस्यासौ मुखारिर्मुधारिर्वा-बहुविधासम्बद्धभाषी, सूत्रत्वाद्वा 'muhari'tti मुखरो-वाचाट निष्काश्यते 'सर्वतः' इतिहापि योज्यते, ततश्च सर्वतो निष्काश्यते, सर्वथा कुलगणसङ्घसमवायबहिर्वर्ती विधीयत इति सूत्रार्थ्ः॥आः-dauHshiilynimitt एवायमविनीतस्य दोषः, प्रत्यनोकतामुखरत्वयोरपि तत्प्रभवत्वात् तत्र चैवमनर्थहेतो किमसौ प्रवर्तत इति, अत्रोच्यते, पापोपहतमतित्वेन तत्रैवास्याभिरतिरितिकृत्वा, तामेवाह कणकुंडगं जहित्ता णं, विट्ठ भुंजइ सूय्रो। एवं सील जहिता णं, दुस्सिले रमै मिए। वृ. कणाः-तन्दुलास्तेषां तन्मिश्रो वा कुण्डकः-तत्क्षोदनोत्पन्नकुक्कुसः कणकुण्डकस्तं 'हित्वा' पाठान्तरतस्त्यक्त्वा वा 'विष्ठां' पुरीषं 'भुंङ्के' अभ्यवहरति सूकर' इति गर्तासूकरो, यथेति गम्यते, एवं 'शीलम्' उक्तरूपं प्रस्तावाच्छोभनं 'हित्वा' प्राग्वत्यक्त्वा वा दुष्टं शीलं दुःशीलं तस्मिन् भावप्रधानत्वाद्वा निर्देशस्य दुष्टं शीलमस्येति दुःशीलस्तद्भावो दौःशील्यं तस्मिन्, उभयत्र दुराचारादौ 'रमते' धृतिमाधत्ते मृग इव मृगः अज्ञत्वादविनीत इति प्रक्रमः, इदमत्र हृदयं-यथा मृग उद्गीर्णासिपुत्रिकगौरिगायनपुरुषहेतुकमायतौ मृत्युरूपमपायमपश्यनज्ञः, एवमयमपि दौःशील्यहेतुकमागामिनं भवभ्रमणलक्षणमपायमनालोकयन्नज्ञ एव सन् गर्तासूकरोपमः सदा पुष्टिदायिकणकुण्डकसदृशं शीलमपहाय विवेकिजनगर्हिततया विष्ठोपमे दुःशीले दौःशील्ये वा रमते, इह च दृष्टान्तेऽपिविभुक्त्यभिरतिरेवार्थत उक्ता, तदविनाभावित्वात्तस्याः, यद्वा शुभपरिहारेणाशुभाश्रयणमुभयत्रापि सादृश्यनिमित्तस्तीति नोपमानोपमेयभावाविरोध इति सूत्रार्थः । उक्तोपसंहारपूर्वकं कृत्योपदेशमाहमू.(6) सुणियाभावं साणस्स, सूयरस्स नरस्स या विनए उविज्ज अप्पाणं, इच्छंतो हिय्म्प्पान्नो। वृ.'श्रुत्वा' आकर्ण्य अभावं' नञः कुत्सायामपि दर्शनादशोभनं भावं-सर्वतो निष्काशनलक्षणं पर्यायं sAnassa'tti प्राकृतत्वादिवेत्यस्य गम्यमानत्वात् शून्या एव सूकरस्य' उक्तन्यायेन शूकरोपमस्य नरस्य 'चः' पूरणे, यद्वा शून्याः शूकरस्य च दृष्टान्तस्य नरस्य च दान्तिकस्याशोभनं भावं त्रयाणामप्युक्तरूपं श्रुत्वा, किमित्याह-'विनये' वक्ष्यमाणस्वरूपे, स्थापयेदात्मानम्, आत्मनैवेति गम्यते, 'इच्छन्' वाञ्छन् 'हितम्' ऐहिकमामुष्मिकं च पथ्यम् 'आत्मनः' स्वस्य, इहच पुनदृष्टान्ताभिधानमुपसंहारत्वेनाविनये शिष्यस्याशुभभावस्योत्पादनार्थत्वेन वा नाप्रकृतमिति सूत्रार्थः । / यतश्चैवं ततः किमित्याहमू. (7) विनयमेसिज्जा, सौलं पडीलभे जो। Page #48 -------------------------------------------------------------------------- ________________ अध्ययनं-1, नि. 63] बुद्धौत्ते नियागट्टी, न निक्कसिज्जइ क्न्न्हुइ। वृ.'तस्माद्' इति यस्मादविनयदोषदर्शनादात्मा विनये स्थापनीयस्तस्मात् विनयम् 'एषयेत्' अनेकार्थत्वेन धातूनां पर्यवसितवृत्त्या वा कुर्यात्, एवं ह्यात्मा विनये स्थाप्यत इति, किं पुनरस्य विनयस्य फलं?, येनैवमत्रात्मनोऽवस्थापनमुद्दिश्यत इत्याशंक्याह-'शीलम्' उक्तरूपं 'प्रतिलभेत' प्राप्नुयात् 'यत' इति विनयात्, अनेन विनयस्य शीलावाप्तिः फलमुक्तम्, अस्यापि किं फलमित्याह-बुद्धैः-अवगततत्त्वैस्तीर्थकरादिभिरुक्तम्-अभिहितं, तच्च तन्निजमेव निजकं च-ज्ञानादि तस्यैव बुद्धरात्मीयत्वेन तत्त्वत उक्तत्वात, बुद्धोक्तनिजकं, तदर्थयतेअभिलषतीत्येवंशील: बुद्धोक्तनिजकार्थी सन्, पठन्ति च-'बुद्धवुत्ते नियागट्ठित्ति' उक्तरूपैर्युक्तो-विशेषेणाभिहितः, स च द्वादशाङ्गरूप आगमस्तस्मिन् स्थित इति गम्यते, यद्वा बुद्धानाम्-आचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः, 'पुत्ता य सीसा य समं विहित्ताऽइति वचनात्, स्वरूपविशेषणमेतत्, नितरां यजनं याग:-पूजा यस्मिन् सोऽयं नियोगो-मोक्षः, तत्रैव नितरां पूजासम्भवात्, तदर्थी सन्, किमित्याह-'न निष्काश्यते' न बहिष्क्रियते, कुतश्चिद् गच्छगणादेः, किन्तु विनीतत्वेन सर्वगुणाधारतया सर्वत्र मुख्य एव क्रियते इति भावः, इति सूत्रार्थः । / मू.(8) . निसंते सिया अमुहरि, बुद्घाणमंतिए स्या। अट्ठजुत्ताणि सिक्खिज्जा, निरहाणि उव्ज्जे। वृ.नितराम्-अतिशयेन शान्तः-उपशमवान् अन्तः क्रोधपरिहारेण बहिश्च प्रशान्ताकारतया निःशान्तः 'स्याद' भवेत, तथा 'अमुखारि:' प्राग्वत् अमुखरो वा सन् 'बुद्धानाम्' आचार्यादीनाम् 'अन्तिके' समीपे, न तु विनयभीत्याऽन्यथैव 'सदा' सर्वकालमर्यते-गम्यत इति अर्थः, अर्ते - णादिकस्थन् स च हेय upAdeyazcobhayasyApyaya'mANatvAt, तेन युक्तानि-अन्वितानि अर्थयुक्तानि, तानि च हेयोपादेय याभिधायकानि, अर्थादागमवचांसि, यद्वा-मुमुक्षुभिरर्थ्यमानत्वादर्थो-मोक्षस्तत्र युक्तानि-उपायतया सङ्गतानि अर्थ वा-अभिधेयमाश्रित्य युक्तानियतियोजनोचितानि 'शिक्षेत' अभ्यस्येत्, प्रपञ्चितज्ञविनेयानुग्रहाय व्यतिरेकत आह-'निरर्थकानि' उक्तविपरीतानि डित्थडवित्थादीनि, यद्वा वैश्यिकवात्स्यायनादीनि स्त्रीकथादीनि वा 'तुः पुनरर्थे वर्जयेत्' परिहरेत्, इह च निशान्त इत्यनेन प्रशमादीनामुपलक्षितत्वात् तेषां च दर्शनाविनाभावित्वाद् दर्शनस्य च जिनोक्तभावश्रद्धानरूपत्वात् तस्यैव दर्शनविनयत्वात्, अर्थतो दर्शनविनयो दर्शितः, उक्तं हि प्राक्- . "दव्वाण सव्वभावा उवइट्ठा जे जहा जिणिंदेहि । ___तंतह सद्दहै नरो दंसणविनओ हवति तम्हा । / " / शेषेण तु श्रुतज्ञानशिक्षाऽभिधायिना ज्ञानदर्शन(ज्ञान)विनय उक्तः, तत्स्वरूपमाह-"नाणं सिक्खइ नाणं गुणेइ नाणेन" त्ति सूत्रार्थः । / कथं पुनरर्थयुक्तानि शिक्षेतेत्याहमू. (9) अनुसासिओ न कुप्पिज्जा, खंति सेवेज्ज प्ण्द्दिए। ___ बालेहि सह संसरिंग, हासं कोडंच व्ज्जे। वृ. 'अनुशिष्ट' इति अर्थयुक्तानि शिक्ष्यमाण: कथञ्चित् स्खलितादिषु गुरुभिः, परुषोक्त्याऽपि शिक्षितः 'न कुप्येत्' न कोपं गच्छेत्, किं तर्हि कुर्यादित्याह-'क्षान्ति' परुषभाषणादि Page #49 -------------------------------------------------------------------------- ________________ 46 उत्तराध्ययन-मूलसूत्रम्-1-1/9 सहनात्मिका 'सेवेत' भजेत, पण्डाबुद्धिः सा सञ्जाताऽस्येति पण्डितः, तथा 'क्षद्वैः' बालैः शीलहीनैर्वा पार्श्वस्थादिभिः 'सह' समं संसिगं' ति प्राकृततत्वात्संसर्ग, हसनं हासस्तं, क्रीडां च अन्ताक्षरिकाप्रहेलिकादानादिजनितां च वर्जयेत्' परिहरेत् सर्वेषामप्येषा विशिष्टशिक्षाक्षितिहेतुत्वात् लोकागमविरुद्धत्वाच्चेति सूत्रार्थः । / पुनरन्यथा विनयमाहमू. (10) मा य चंडालियं कासी, बहुयं मा य आल्वे। कालेन य अहिग्जित्ता, तत्तो झाइज्ज इक्को। 7.'मा' निषेधे ऽच:' समुच्चये, चण्ड:-क्रोधस्तद्वशादलीकम्-अनृतभाषणं चण्डालीकं, भयालीकाद्युपलक्षणमेतत्, यद्वा-चण्डेनाऽऽलमस्य चण्डेन वा कलितश्चण्डालः, स चातिक्रूरत्वाच्चडालजातिस्तस्मिन् भवं चाण्डालिकं कर्मेति गम्यते, अथवा अचण्ड ! सौम्य ! अलीकम्-अन्यथात्वविधानादिभिरसत्यं, गुरुवचनमागमं चेति गम्यते,'मा कार्षीः' मा विधाः, भगवदुद्दिष्टतिलोत्पाटकस्वेच्छालापिगोशालकवत्, बढेव बहुकम्-अपरिमित मालजालरूपं 'मा च' इति प्राग्वत्, आङिति-स्त्र्यादिकथाऽभिव्याप्त्या लपेत्-भाषेत, बह्वालापनात् ध्यानाध्ययन क्षितिवातक्षोभादिसम्भवात्, किं पुनः कुर्यादित्याह-काल: अध्ययनाद्यवसरः प्रथमपौरुष्यादिस्तेन, 'च:' पुनरर्थे, 'अधीत्य' पठित्वा, प्रच्छनाधुपलक्षणमेतत्, 'ततः' अध्ययनात्, अनन्तरमिति गम्यते, 'ध्यायेत्' चिन्तयेत्, 'एकक' इति भावतो रागद्वेषादिसाहित्यरहितः, द्रव्यतस्तु विविक्तशय्यादिसंस्थः, इत्थं हि चाण्डालिककरणाद्यनुत्थानमधीतार्थस्थिरीकरणं च कृतं भवतीति भाव्ः। इह च पादत्रयेण साक्षाद्वाग्गुप्तिरुक्ता, ध्यायेदित्यनेन मनोगुप्तिः, आद्यपादोत्तरव्याख्यानद्वयेन तु कायगुप्तिरपि, एताश्च चारित्रान्तर्गता एव, यदुक्तम् "पणिहाणजोगजुत्तो पंचहि समितीहि तिहिं गुत्तीहिण्। एस चरित्तायारो अट्ठविहो होइ नाय्व्वो|" नच चारित्राचारस्तत्त्वतश्चरित्रविनयादतिरिच्यते इति देशतस्तस्याप्यनेनाभिधानमिति सूत्रार्थः इत्थमकृत्यनिषेधः कृत्यविधिश्चोपदिष्टः, कदाचिदेतद्विपर्ययसम्भवे च किं करणीयमित्याहमू.(11) आहच्च चंडालियं कट्ट, na ninhavijja knnhui| कडंकडंति भासिज्जा, अकडं नो क्द्द्ति॥ वृ. 'आहत्य' कदाचित् चण्डालीकं च चाण्डालिकं चोक्तरूपं यद्वा चण्डश्चालीकं च चण्डालीकं कृत्वा vidhAya'na निन्हुवीत' न कृतमेवेति नापलपेत्, कदाचिदपि, यदा परैरुपलक्षितो यदावा नोपलक्षितस्तदापीत्यर्थः, किं तर्हि कुर्यादित्याह-'कृतं' विहितं चाण्डालिकादि 'कृतमिति' इति कृतमेव, न भयलज्जादिभिरकृतमपि 'भाषेत' ब्रूयात्, 'अकृतं' तदेवाविहितं 'नो कृतमिति' अकृतामेव भाषेत, न तु मायोपरोधादिना कृतमपि, अन्यथा मृषावादादिदोषासम्भवात्, उपलक्षणत्वाच्चास्य बनालपनकालाध्ययनादिविपर्यसम्भवेऽप्येतदेवकृत्यम्, इदं चात्राकृत-कथञ्चिदतिचारसम्भवे लज्जाद्यकुर्वन् स्वयं गुरुसमीपमागत्य "जह बालो जंपतो कज्जम कज्जं च उज्जुयं भणति । तं तह आलोएज्जा मायामयविप्पमुक्को u॥" Page #50 -------------------------------------------------------------------------- ________________ अध्ययनं-1,[नि. 63] 47 इत्याद्यागममनुस्मरन् कथञ्चित् परैः प्रतीतमप्रतीतं वा मनःशल्यं यथावदालोचयेत्, ततश्चानेन्तरतपोऽन्तर्गताऽऽलोचनाख्याप्रायश्चित्तभेदाभिधानम्, अनेन चशेषतपोभेदानामप्युलक्षितत्वात् तपोविनयमाह इति सूत्रार्थः । / इहैवं पुनः पुनरुपदेशश्रवणाद् यदैव गुरोरुपदेशस्तदैव प्रवर्तितव्यं निवर्तयितव्यं चेति स्यादाशङ्का, तदपनोदायाहमू.(12) मा गलियस्सेव कसं, वयणमिच्छे पुनो पुनो। कसं व दगुमाइन्ने, पावगं प्रिव्ज्जे। वृ. 'मा' निषेधे, गलि:-अविनीतः, स चासावश्वश्च गल्यश्चः स इव, कशतीति कशस्तम्, उपलक्षणत्वात् कशप्रहारं, 'वचनं' प्रवृत्तिनिवृत्तिविषयमुपदेशं, प्रस्तावाद्गुरूणाम्, 'इच्छेत्' अभिलषेत्, 'पुन: पुन:' वारं वारं, कोऽभिप्राय: ?-यथा गल्यश्चो दुविनीततया न पुनः पुनः कशप्रहारु विना प्रवर्तते निवर्तते वा, नैवं भवताऽपि प्रवृत्तिनिवृत्त्योः पुनः पुनर्गुरुवचनमपेक्षणीयं, किन्तु 'कसं व दट्टमाइनेऽत्ति इवशब्दस्य भिन्नक्रमत्वात् कशं-चर्मयष्टि दष्ट्वाऽऽकीर्णो-विनीतः, स चेह प्रस्तावादश्चः, स इव, सूचकत्वात् सूत्रस्य, सुशिष्यो गुरोराकारादि दृष्टवा, पापमेव पापकं,गम्यनमानत्वादनुष्ठानं परिवर्जयेत्' सर्वप्रकारं परिहरेत्, उपलक्षणत्वादितरच्चानुतिष्ठेत, पठन्ति च-पावगं पडिवज्जइ' त्ति तत्र च पुनातीति पावकं-शुभमनुष्ठानं 'प्रतिपद्येत' अङ्गीकुर्यात्, इहापि प्राग्वदितरत्, परिहरेत्, किमुक्तं भवति ?, यथाऽऽकीर्णोऽश्च: कशग्रहणादिनाऽऽरोहकाभिप्रायमुपलभ्य कशेनाताडित एव तदभिप्रायानुरूपं प्रवर्तते निवर्तते वा, तथा सुशिष्येणा(ष्यो')प्याकारादिभिराचार्याशियमवगम्य, वचनेनाप्रेरित एव प्रवर्तते, मा भूदन्यथाऽऽरोहकस्येवगुरोरायास इति सूत्रार्थः । अत्र च नियुक्तिकृत् गल्याकीर्णो व्याचिख्यासुः 'तत्त्वभेदपर्यायइआख्या' इति तत्पर्यायानाहनि.[64] गंडी गली मराली अस्से गोणे य हुंति एग्त्त्त्था। आइन्ने य विनीए य भद्दए वावि एगट्ठा । / व.गच्छति प्रेरितः प्रतिपथादिना डीयते च कर्दमानो विहायोगमनेनेति गण्डिः, गिलत्येव केवलं न तु वहति गच्छति वेति गलिः, नियत इव शकटादौ योजितो राति च-ददाति लत्तादि लीयते च भुवि पतनेनेति मरालिः, अमी च अश्वे' तुरगे 'गोणे च' बलीवर्दै भवन्ति एकार्थाः' एकोऽर्थो-दष्टतालक्षणः अनन्तरोक्तनीत्या प्र्वृत्तिनिमित्त्भेदेऽप्य्मीस्सामितिकृत्वा। आकीर्यते' व्याप्यते विनयादिभिर्गुणैरिति आकीर्णः, 'च:' पूरणे, विशेषेणनीत:-प्रापितः प्रेरकचित्तानुवर्तनादिभिः, श्लाघादीति विनीतः, भाति-शोभते स्वगुणैर्ददाति च प्रेरयितुश्चित्तनिर्वृतिमिति भद्रः स एव भद्रकः, चशब्द इहाप्यश्वे गोणे चेति विषयानुवृत्त्यर्थः, अपिशब्द इह पूर्वत्र चानुक्तपर्यायान्तरसमुच्चयार्थः, एकार्था' इति प्राग्वदिति गाथार्थ्ः॥n चैवंगल्याकीर्णतुल्यशिष्ययोर्गुरोण्यासजननाजनने एव गुणदोषौ, किन्तु गलिसदृशस्यानाश्रवत्वादेराकीर्णतुल्यस्य चित्तानुगतत्वादेः सम्भव इति तद्वशतः कोपनप्रसादने अपि, अत एवाहमू. (13) अनासवा धूलवया कुसीला मिपि चंडं पकरंति सीसा। चित्तानुया लहु दक्खोववेया पसायए ते हु दुरास्य्ण्पि॥ वृ. 'anAsava'tti A-समन्तात् शृण्वन्ति-गुरुवचनमार्णयन्तीत्याश्रवान तथा प्रतिभासा Page #51 -------------------------------------------------------------------------- ________________ 48 उत्तराध्ययन- मूलसूत्रम् - 1-1 / 13 विषयस्य तस्याश्रवणादनाश्रवाः, पठयते च-' -'anAsuNa'tti अस्यार्थः, स एव, स्थूलम् - अनिपुणं यतस्ततो भाषितया वचो येषां ते स्थूलवचसः 'कुशीला' इति दुःशीलाः, 'मृदुमपि' अकोपनमपि कोमलालापिनमपि वा 'चण्ड' कोपनं परुषभाषिणं वा 'प्रकुर्वन्ति' प्रकर्षेण विदधति 'शिष्याः ' विनेयाः, सम्भवति ह्येवंविधशिष्यानुशासनाय पुनः पुनर्वचनात्मकं खेदमनुभवतो मुदोरपि गुरोः कोप इति । इत्थं गलितुल्यस्य दोषमभिधायेतरस्य गुणमाह- 'चित्तं - हृदयं प्रक्रमात् प्रेरकस्यानुगच्छन्ति- कसपाताननपेक्ष्य जात्याश्ववदनुवर्तयन्तीति चित्तानुगाः, 'लघु' शीघ्रमेव दक्षस्य भावो दाक्ष्यम् अविलम्बितकारित्वं तेन 'uvaveya'tti उपपेता-युक्त दाक्ष्योपपेताः 'प्रसादयेयुः ' सप्रसादं कुर्युः 'ते' इति शिष्याः, 'हुः' पुनरर्थः, दुःखेना'' श्रयन्ति तमतिकोपनत्वादिभिरिति दुराश्रयस्तमपि, प्रक्रमाद्गुरुं किं पुनरनुत्कटकषायमित्यपिशब्दार्थः । अत्रोदाहरणं चण्डरुद्राचार्यशिष्यः, तत्र च सम्प्रदायः - अवंतीजनवए उज्जेनीनयरीए न्हवणुज्जाणे साहुणो समोसरिया, तेसिं, सगासं एगो जवा उदत्तवेसो वयंससहिओ उवागतो, सो ते वंदिऊण भणति - भयवं ! अम्हे संसाराउ उत्तारेह, पव्वयामित्ति, एस एमेव पवंचतित्ति काऊण 'घृष्यतां कलिना kaliri'tti चंडरुद्दं आयरियं उवदिसंति, एस ते नित्थारेहित्ति, सोऽवि य सभावेण फरुसो, तओ सो वंदिऊण भणइ-भगवं ! पव्वावेह (हि) ममंति, तेण भणितोछारं आनेहत्ति, आनिए लोयं काऊण पव्वाविओ, वयंसगा से अद्धीइं काऊण पडिगया, तेऽवि उवस्सयं नियगं गया, विलंबिए सूरे पंथं पडिलेहेइ, परं पच्चूसे वच्चामित्ति विसज्जिओ, पडिले हिउमागओ, पच्चूसे निग्गया, पुरतो वच्चति (त्ति) भणितो, वच्चंतो पंथातो फिडितो चंडरुद्द खाणुए क्खलितो, रुसिएण हा दुट्ठसेहत्ति दंडएण मत्थए आहतो, सिरं फोडितं, तहावि सम्मं सहै, विमले पहाए चंडरुद्देण रुहिरोग्गलंतमुद्धाणो दिट्ठो, हा ! दुट्टु कयंति संवेगमावणेण खामिओ । एवं गुरुप्रसादात् चण्डरुद्राचार्यशिष्यस्येव सकलसमीहितावाप्तिरिति मत्वा मनोवाक्कायैर्गुरुचित्तानुवृत्तिपरैर्भाव्यमिति, अनेनान्तरेण च सूत्रेण प्रतिरूपयोगजनात्मक औपचारिको विनय उक्त इति सूत्रार्थः ॥ कथं पुनर्गुरुचित्तमनुगमनीयमित्याहनापुट्ठो वागरे किंचि, पुट्ठो वा नालियं वे। मू. ( 14 ) कोहं असच्चं कुव्विज्जा, धारिज्जा पियमप्पयं ॥ वृ.'नापृष्टः' कथमिदम्? इत्याद्यजल्पितः, गुरुणेति गम्यते, 'व्यागृणीयात्' वदेत्, तथाविधं कारणं विना, 'किञ्चित्' स्तोकमपि, पृष्टो वा न 'अलीकम्' अनृतं वदेत्' कारणान्तरेण च गुरुभिरतिनिर्भर्तित्सतोऽपि न तावत् क्रुध्येत्, कथञ्चिदुत्पन्नं वा क्रोधम्' असत्यं' तदोत्पन्नकुविकल्पविफलीकरणेन 'कुर्वीत' विदध्यात् कथम् ? - 'धारयेत्' स्थापयेत्, मनसीति शेषः, 'पियमप्पियं' ति इवाप्योर्गम्यमानत्वात् प्रियमिवेष्टमिव सदा गुणकारणतया अप्रियमपि कर्णकटुकतया तदाऽनिष्टमपि, गुरुवचनमिति गम्यते, अत्र श्लोकपूर्वार्धेन वाचा यथा गुरुरनुवर्तनीयः तथोक्तमुत्तरार्धेन तु मनसेति, अथवा नापृष्ट इति न गुरुणैव किन्तु येन केनचिदपीत्यादिक्रमेण पादत्रयं सामान्येन प्राग्वन्नेयं, नवरं क्रोधम् उपलक्षणत्वान्मानादिकषायं चोत्पन्नमसत्यं कुर्वीत, क्रोधासत्यतायामुदाहरणसम्प्रदायः - कस्सवि कुलपुत्तयस्स भाया - वेरिएण वावाइओ, तओ सो जननीए भन्नै पुत्त ! पुत्तधाययं घायसुत्ति, तओ सो तेन जीवग्गहो - Page #52 -------------------------------------------------------------------------- ________________ अध्ययनं-1,[नि. 64] 49 गिहिऊण जननीसमीवमुवणीओ, भणिओ अनेन-भावघायय ! कहि ते आहणामित्ति, तेन भणिओ-जहिं सरणागया आहम्मंति, तेण जननी अवलोकिया, ताए भण्णइ-ण पुत्त ! सरणागया आहम्मंति, तेण भण्णइ-कहं रोसं सफलं करेमित्ति, तेण भण्णइ-न पुन ! सव्वत्थ रोसो सफलो कज्जइ, पच्छा सो तेन विस्ज्जिओ। एवं क्रोधमसत्यं कुर्वीत, मानादिविफलीकरणे उदाहरणान्यागमादवधारणीयानि, इत्थमुदितानां क्रोधादीनां विफलीकरणमुपदिष्टं, सम्प्रति यथैपामुदय एव न स्यात् tathopadeSTumAha'dhArayet' स्वरूपेणावधारयेत्. न तद्वशतो रागं द्वेषं वा कुर्यात्, 'प्रियं' प्रीत्युत्पादकं शेषजनापेक्षया स्तुत्यादि, 'अप्रियं' तद्विपरीतं निन्दादि, तत्रोदाहरणसम्प्रदाय:-असिवोवदुए नयरे तिन्नि भूयवाईया रायाणमुत्रगया भणंति-अम्हे असिव उत्रसमेमोत्ति, राइणा भणियं-सणिमो कणोवाएणंति, तत्थेगो भणइ-अस्थि महेगं भूयं, तं सुरूवं विऊण विऊणं गोपुररत्थाइस परियडै, तं न निहालेयव्वं, तं निहालियं रुसइ, जो पुण तं निहालेति सो विनस्सइ, जो पुण पिच्छिऊण अहोमुहो ठाइ सो रोगाओ मुच्चै, राया भणति-अलाहि एएण ऐरोसणेणंति । वीओ भणति-महच्चयं भूयं महतिमहालयं रूवं विउव्वति, लंबोयरं विवृतकुक्षि पंचशिरं एगपादं विसिहं विस्सरुवं अट्टहासं मुयंतं गायंतं पणच्चंतं, तं विकृतरूपं दट्टणं जो पहसति पवंचेति वा तस्स सत्तहा सिरं फुट्टै, जो पुण तं सुहाहि वायाहिं अभिणंदति धूवपुप्फाईहिं पूएइ सो सव्वहाऽमयातो मुच्चै, राया भ्न्नि-अल्मेएन्न्ण्पि। ततितो भणइ-ममवि एवंविहमेव नातिविसेसकरं भयमत्थि, प्रियाप्रियकारिणं रिसणादेव रोगेहितो मोचयति, एवं हउत्ति, तेन तहाकए असिवं उवसंतं । एवं साधूवि असारूप्यत्वे सति शब्दादिप्रतिकूलत्वे च परेहिं परिभूयमाणो पवंचिजमाणो हसिज्जमाणो वा तथा थुव्वमाणो वा पूइज्जमाणो वा तं प्रियाप्रियं shet। अनेन च मनोगुप्त्यभिधानाच्चारित्रविनय उक्तः, इति सूत्रार्थ: / / आह-क्रोधासत्यताकरणादिभिरात्मदमनोपाय उक्तः, तत्र च बाह्येष्वपि दमनीयेषु सत्स किमिति तस्यैव दमनोपाय उद्दिश्यते? किंवा तद्दमने फलमिति, मू. (15) अप्पामेव दमेयव्वो. अप्पा हु खलु दुद्द्मो। अप्पा दंतो सुही होइअस्सि लोए परत्थ y॥ व. अतति-सन्ततं गच्छति शद्धिसंक्लेशात्मकपरिणामान्तराणीत्यात्मा तमेव 'दमयेत' इन्द्रियानोइन्द्रियदमेन मनोज्ञेतरविपयेषुरागद्वेपवशतो दुष्टगजभिवोन्मार्गगामिनं स्वयं विवेकांकुशेनोपशमनं नयेत्, पठन्ति च-'अप्पा चेव दमेयव्योऽत्ति स्पष्टं, किमेवमुपदिश्यत इत्याहआत्मैव, हुशब्दस्यैवकारार्थत्वात् 'खलु' इति यस्मात् 'दुर्दमः' दुर्जयः, ततस्तद्दमने दमिता एव बाह्यदमनीया इति, न तद्दमनमुपदिश्यत इति भावः, उक्तं हि-"सव्वमप्पे जिए जियं", कः पुनरेवं गुण इत्याह-आत्मा 'दान्त' उपशममानीतः, सुखमस्यास्तीति सुखी, भवति, क्व?'अस्मिन्' इत्यनुभूयमानायुषि विनेयाध्यक्षे 'लोके' भवे 'परत्र च' इत्यागामिनि भवान्तरे, दान्ताऽऽत्मानो हि परमर्पय इहैव सुरैरपि पूज्यन्ते, अदान्ताऽऽत्मानस्तु चौरपारदारिकादयो विनश्यन्ति, तथा[28/4 Page #53 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/15 "सद्देण मओ रूवेण पयंगो महुयरो(य) गंधेणं । आहारेण य मच्छो बज्झइ फरिसेण य गिण्दो॥" तद्विपर्ययतस्तु- इह परत्र च नन्दन्ति, तत्र चोदाहरणम् -दो भायरो चोरा, तेसिं उवस्सए साहुणो वासावासं उवागया, तेहिं वासारत्तपरिसमत्तीए गच्छंतेहिं तेसिं चोराणं अन्नं वयं किंचि अपडिवज्जमाणाणं रत्ति न भोत्तव्वंति वयं दिण्णि । अन्नया तेहिं उद्दाइएहि सुबहुयं गोमाहिसं नियं, तत्थ अन्न महसिं मारेउं पइउमारद्धा, अन् मज्जस्स गया, मंसइत्ता संपहारेन्ति-अद्धगे मंस विसं पक्खिवामो तो मज्जइत्ताणं दाहामो, तओ अम्हं सुबहंगोमाहिसं भागेण आगमिस्सइ, मज्जइत्तावि एवं चेव सामथेहिति, एवं तहि विसं पक्खित्तं, आइच्चो य गत्थं गतो, ते भायरी न भुत्ता, इयरे परोप्परं विससंजुत्तेण मज्जमसेण उवभुनंण मया, मरिऊण य कुगैं गया, इयरे इह परलोए य सुहभागिणा जाया, एवं ताव जिभिदियदमे, एवं सेसेसुवि इंदिएसु, 'अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य' इति सूत्रार्थः । / कि पुनः परिभावयन्नात्मानंदमयेदित्याह.. मू.(16) वरं मे अप्पा दंतो, संजमेन तवेन y। माऽहं परहि दम्मता, बंधनेहि वहेहि y॥ व.'वर' प्रधानं 'मे' मया 'आत्मा' अभिहितरूपस्तदाधाररूपो वा देहः, 'दान्त' इति दम ग्राहितः असमञ्जसचेष्टातो व्यावर्तितः, केन हेतुना?- 'संयमेन' पञ्चाश्रवविरमणादिना, 'तपसा च' अनशनादिना, चशब्दो द्वयोरप्यनपक्षितायां मुक्तिहेतुताविरहात् परस्परसापेक्षतासूचनार्थः सम्यगज्ञानसमुच्चायार्थो वा, विपर्यये दोपदर्शनाह. 'मा' प्राग्वत्. 'अहम्' इत्यात्मनिर्देशः, 'paraiH'Atmavyatirikta: 'दम्मंता ति आपत्वामतः कः?. 'बन्धेनः' वादिविरचितैर्मयरवन्धादिभिः 'वधैश्च' लतालकुटादिताडनैः, अत्रोदाहरणं संयणाओगंधहत्थी-अडवीए हथिजूहं महल्लं परिवसइ, तत्थ जूहवती जाए जाए गयकलभए विणासह, तत्थेगा करिणी आवण्णसत्ता चितेइ-जै कहंचि गयकलभता जायै, सोऽवि एतेन विणासिज्जित्तिकाउं लंगंती ओसरट्, जहाहिवेण हे छुब्भइ, पुणो ओसरै. ताहे चितियतिदिवसे हेण मिलै, ताहे एग रिसिआसमपयं दिटुं, सा तत्थ अल्लीणा संविणया य अणाए रिसओ, सा पसूया गयकलहं, सो तेहिं रिसिकुमारहिं सहिओ पुप्फारमं सिंचा, संयणउत्ति से नाम कयं, वयत्था जातोअ, जूहं दट्टण जूहपति हतूणं जूहं णेण पडिवण्णं, गंतृण य अणेण सो आसमो विनासिता, नो अन्नावि कावि एवं काहितित्ति। ताहे ते रिसितो रुसिया, पुप्फफलगहियपाणी संणियस्स रनो सयासं उवगया, कहियं ca'nehi-एरिसो सव्वलक्खणसंपुण्णो गंधहत्थी सेयणतो नाम, सेणिओ हथिगहणाय गतो, सो य हत्थी देवयाए परिगाहितो, ताहे(e) ओहिणा आभाइयं-जहा अवस्सं एसो घंप्पति. ताहे ताए सो भण्णए-पुत्त ! वरं ते अप्पा दंतो, न ya'si परेहिं दंभंतो बंधनेहिं वहेहि य, सो एवं भणिओ सयमेव रत्तीए गंतृण आलाणखंभं अस्सितो । यथा हि अस्य स्वयंदमनान्महागुण: तथा मुक्त्यथिनोऽपि विशिष्टनिर्जरातः, इतरथा त्वकामनिर्जरातो न तथेति सूत्रार्थः । / मू.(17) पडिनीयं च बुद्धाणं, वाया अदुव क्म्म्न्ना। आवी वा जैवा रहस्से, नंव कज्जा क्याइवि॥ Page #54 -------------------------------------------------------------------------- ________________ अध्ययनं - 1, [ नि. 64] 51 वृ. 'प्रत्यनीकम्' इति प्रतिकूलं चः पूरणे, चेष्टितमित्युपरस्कारः, भावप्रधानत्वाद्वा निर्देशस्य प्रत्यनीकत्वं, केपाम् ? -'बुद्धानाम्' अवगतवस्तुतत्त्वानां गुरूणामितियावत् कया ? - वाचा, कि त्वमपि किञ्चिज्जानीषे ? इत्येवंरूपया विपरीतप्ररूपणायां प्रेरितस्त्वयैवेतदित्थमस्माकं प्ररूपितमित्याद्यात्मिकया वा, अथवा 'कर्मणा' संस्तारकातिक्रमणकरचरणसंस्पर्शनादिना 'आवि: ' जनसमक्षं प्रकाशदेश इतियावत्, यदिवा 'रहस्ये' विविक्तोपाश्रयादी 'न' इति निषेधे ऽएव:' अवधारणे, स च 'शत्रोरपि गुणा ग्राह्याः, दोपा वाच्या गुरोरपि' ति कुमतनिराकरणार्थः, 'कुर्यात्' इति विदध्यात्. 'कदाचित् ' परुपभाषणादावपि इति । पुनः शुश्रूषणात्मकं तमेवाहमू. ( 18 ) न पक्खओ न पुरओ, नेव किच्चाण पिटुओ । न जुंजे उरुणा ऊरं, सयणे न पडिस्सुणे ॥ वृ. 'न पक्षतः ' दक्षिणादिपक्षमाश्रित्य, उपविशेदिति सर्वत्रोपस्कारः, तथोपवेशने तत्पंक्तिसमावेशतः तत्माम्यापादनेनाविनयभावात्, गुरोरपि वक्रावलोकने स्कन्धकन्धरादिबाधासम्भवात्, न 'पुरत: ' अग्रतः, तत्र वन्दकजनस्य गुरुवदनानलोकनादिनाऽप्रीतिभावात्, 'नैव' इति पूर्ववत्, कृतिः - वन्दकं तदर्हन्ति कृत्या: 'दण्डादित्वाद् यप्रत्ययः ' ते चार्थादाचार्यादयस्तेपां पृष्ठत:' पृष्ठदेशमाश्रित्य द्वयोरपि मुखादर्शने तथाविधरसवत्ताऽभावादिदोषसंभवात्, 'न युज्यात्' न संघट्टयेद् अत्यासत्रापवेशादिभिः, 'उरुणा' आत्मीयेन, 'उरुं' कृत्यसम्बन्धिनं, तथाकरणेऽत्यन्ताविनयसम्भवात् उपलक्षणं चैतत् शेषाङ्गस्पर्शपरिहास्य, 'शयने' शय्यायां शयित आसीनो वेति शेषः, किमित्याह-न प्रतिशृणुयात्, किमुक्तं भवति ? - कदाचिच्छय्यागतो गुरुणाऽऽकारित उक्तो वा कृत्यं प्रति न तथास्थित एवावज्ञया कुर्म एवमित्यादिवचनतः प्रतिजानीयत्, किन्तु गुरवचनसमनन्तरमेव सम्भ्रान्तचेता विनयविरचितकराञ्जालिः समीपमागत्य पादपतनपुरस्सरमनुगृहीतोऽहमिति मन्यमानो भगवन्निच्छामोऽनुशिष्टिमिति वदेदिति सूत्रार्थः ॥ नेव पहृत्थियं कुज्जा, पक्खपिंडं व स्ण्जे। मू. (19) पाए पसारिए वावि, न चिट्टे गुरुनंतिए । वृ. नैव 'पर्यस्तिकां' जानुजंघोपरिवस्त्रवेष्टनाऽऽत्मिकां कुर्यात् 'पक्षपिण्डं वा' वाहुद्वयकायपिण्डात्मकं, 'संयतः' साधुः, तथा पादौ प्रसारयेत् वाऽपि नैव, वा समुच्चयार्थः, अपिः किं पुनरित इतो विक्षिपेदिति निदर्शनार्थः, अन्यच्च - 'न तिष्ठेत्' नाऽऽसीत, का?, गुरूणामन्तिके इति, प्रक्रमादतिसन्निधौ, किन्तूचितदेश एव, अन्यथाऽविनयदोषसम्भवात्, अथवा 'पाए पसारिए वावि 'त्ति पाठात्, पादौ प्रसारितो वाऽपि कृत्वेति शेषः, एकारस्यालाक्षाणिकत्वात् प्रसार्य वा न तिष्ठेद्गुरुणामन्तिके उचितप्रदेशेऽपीति, उपलक्षणं चैतद्दण्डपादिकाऽवष्टम्भादीनामिति सूत्रार्थ: ॥ पुनः प्रतिश्रवणविधिमेव सविशेषमाह मू. ( 20 ) " - आयरिएहिं वार्हितो, तुसिणीओ न कयाइवि । पसायट्ठी नियागट्टी, उवचिद्वे गुरुं सय ॥ वृ. 'आचार्यै: ' उपलक्षणत्वादुपाध्यायादिभिः 'वाहितो ऽत्ति व्याहृतः - शब्दितः 'तुसिणीओ' - त्ति तृष्णीकः तूष्णीशील:, 'न कदाचिकपि' ग्लानाद्यावस्थायामपि भवेदिति गम्यते, kintu"dhanyasyopari निपतत्यहितसमान्त्ररणधर्मनिर्वापी । Page #55 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/20 गुरुवदनमलयनिसृतो vcnrsshcndnsprshH||" इति प्रसादोऽयं यदन्यसद्भावेऽपि मामादिशन्ति गुरव इति प्रेक्षितुम्-आलोचित्तुं शीलमस्येति प्रसादप्रेक्षी, पाठान्तरतः 'प्रसादार्थी' वा guruparitoSAbhilASI'niyAgaTThI'tti पूर्ववत्, 'उपतिष्ठेत' मस्तकेनाभिवन्द इत्यादि वदन् सविनयमुपसपेत्, गुरुं 'सदा' सर्वकालमिति । मू. ( 21) आलवंते लवंते वा, न निसीज्जा क्याइवि। चैत्ता आसनं धीरो, जओ जत्तं प्द्दिस्सुन्ने। वृ.आईत ईषल्लपति-वदति 'लपति वा' वारं वारमनेकधा वाऽभिदधति 'न निधीदेत्' ननिषत्रो भवेत्, 'कदाचिदपि' व्याख्यानादिना व्याकुलतायामपि, किन्तु? -'त्यक्त्वा' अपहाय 'आसनं' पादपुञ्छनादि, धिया राजते धीरः, अक्षोभयो वा परीपहादिभिः, 'यत' इति यतो यत्नवान् 'जतं' ति प्राकृतत्वाद्विन्दुलेपि तस्य च द्वित्वे यद्गुरव आदिशन्ति तत् 'प्रतिशृणुयात्' अवश्यविधेयतया अभ्युपगच्छेदितियावत्, यद्वा यत इति यत्र गुरवः, तत्र गत्वेति गम्यते, 'यात्रां' संयमायात्रां प्रस्तावाद् गुरूपदिष्टां प्रतिशृणुयादिति सूत्रार्थः । / पुनः प्रतिरूपविनयमेवाऽऽहमू. (22) आसनगओ न पुच्छिज्जा, नेव सिज्जागओ क्या। आगम्मुक्कडओ संतो, पुच्छिज्जा प्ण्ज्लीग्द्दे। वृ. 'आसनगतः' इति आसनासीतो न पृच्छेत्, सूत्रादिकमिति गम्यते, नैव 'शय्यागत' इति संस्तारकस्थितः, तथाविधावस्थां विनेत्युपस्कारः, कदाचिदपि' बहुश्रुतत्वेऽपि, किमुक्तं भवति? -बहुश्रुतेनापि संशये सति न न प्रष्टव्यं, पृच्छताऽपि नावज्ञया, सदा गुरुविनयस्यानतिक्रमणीयत्वात्, तथा चाऽऽगमः "जहाहिअग्गी जलणं नमसे, नानाहईमंतपयाहिसित्तं । एवायरियं उवचिट्ठएज्जा, अनंतनाणोवगओऽवि sNto॥" किं तर्हि कुर्यादित्याह-'आगम्य' गुर्वन्तिकमेत्य 'उत्कुटुक' इति मुक्तासनः, कारणतो वा पादपुञ्छनादिगतः सन् शान्तो वा 'पृच्छेत्' पर्यनुयुञ्जीत, सूत्रादिकमितीहापि गम्यते, प्रकपेण-अन्तःप्रीत्यात्मकेन कृतो-विहितोऽञ्जलिः-उभयकरमीलनात्मकोऽनेनेति प्रकृताञ्जलि:, प्राकृतत्वाच्च कृतशब्दस्य परनिपातः, 'paMjaliuDa'tti पाठे च प्रकृष्टं-भावान्विततयाऽअलिपुटमस्येति प्राञ्जलिपुट इप्ति सूत्रार्थः । ईदृशस्य शिष्यस्य गुरुणा यत् कृत्यं तदाहमू. (23) एवं विनयजुत्तस्स, सुत्तं अत्थं त्दुभ्य्ण्। पुच्छमाणस्स सिस्सस्स, वागरिज्ज झासुय्ण्। वृ. एवम्' इत्युक्तप्रकारेण 'विनययुक्तस्य' विनयान्वितस्य् 'सूत्रं' कालिकोत्कालिकादि 'अर्थं च' तस्यैवाभिधेयं तदुभयं' सूत्रार्थोभयं 'पृच्छतः' जीप्सतः 'शिष्यस्य' स्वयंदीक्षितस्योपसम्पन्नस्य वा व्यागृणीयात्' विविधमभिव्याप्त्याऽभिदध्यात् व्याकुर्याद्वा प्रकटयेत्, यथा-- येन प्रकारेण श्रुतम्-आकर्णितं, गुरुभ्य इति गम्यते, न तु स्वबुद्धैवोत्प्रेक्षितमित्यभिप्रायः, "आयारे सुयविनए विक्खिवणे चेव होइ वोद्धव्वे । दोसस्स य निग्घाए विनए चौहेस प्द्दिव्त्ती॥" इत्यागमाभिहितचतुर्विधाचार्यविनयान्तर्गतस्य - Page #56 -------------------------------------------------------------------------- ________________ अध्ययनं - 9, [ नि. 64 ] "सुत्तं अत्थ च तहा हियकर निस्सेसयं च वाएइ । एसो चउव्विहो खलु सुयविनओ होइ नायव्वो । सुत्तं गार्हति उज्जुती अत्थं च सुणावर पयत्तेणं । जं जस्स होइ जोगं परिणामगमाइ तं तु सुयं ॥ निस्सेसमपरिसेसं जाव समत्तं च ताव वाएइ । एसो सुर्यविनओ खलु निद्दिट्टो पुव्वसूरीहिं । / " इत्याद्यागमाभिहितस्य श्रुतविनयस्य साक्षादभिधानं यच्च विनयं प्रादुष्करिष्यामीति प्रतिज्ञाय ' अब्भुद्वाणं अंजलि' तथा 'दंसणनाणचरिते' इत्यादिना ग्रन्थेनेव न तस्य शुद्धस्वरूपाभिधानं, किन्तु 'निसंते सिया अमुहरी' इत्यादि लिङन्तादिपदैरुपदेशरूपतया तदपि प्रसङ्गत एव यथायोगमाचार्यविनयोपदर्शनपरमिति भावनीयमिति सूत्रार्थः ॥ पुनः शिष्यस्य वाग्विनयमाहपू. ( 24 ) मुसं परिहरे भिक्खू न य ओहारिणीं वे। भासादोसं परिहरे, मायं च वज्जए सया ॥ वृ. 'मृपा' इत्यसत्यं भूतनिह्नवादि 'परिहरेत्' सर्वप्रकारमपि त्यजेत्, भिक्षुः, 'न च' नैव 'अवधारणीं' गम्यमानत्वाद् वाचं गमिष्याम एव वक्ष्याम एव इत्येवमाद्यवधारणात्मिकां 'वदेत्' भाषेत्, किंबहुना ?, 'भाषादोपम्' अशेषमपि वाग्दूषणं सावद्यानुमोदनादिकं परिहरेत्, न च कारणोच्छेदं विना कार्योच्छेद इत्याह- 'मायां चशब्दात् क्रोधादश्च तद्धेतून् वर्जयेत् 'सदा' सर्वकालमिति सूत्रार्थः ॥ किञ्चमू. (25) न लविज्ज पुट्ठो सावज्जं, न निरदुं न मम्मयं । अप्पणट्टा परट्ठा वा, उभयस्संतरेण वा ॥ वृ. 'न लपेत्' न वदेत् 'पृष्ट' इति पर्यनुयुक्तः 'सावद्यं' सपापं न 'निरर्थम्' अर्थविरहितं दशदाडिमादि एष वन्ध्यासुतो यातीत्यादि वा 'न' नैव, म्रियतेऽनेन राजादिविरुद्धेनोचारितेनेति मर्म तद्गच्छति वाचकतयेति मर्मगं, वचनमिति सर्वत्र शेष:, अतिसंक्लेशोत्पादकत्वात् तस्याः, "तहेब काणं काणत्ति, पंडगं पंडगत्ति वा । वाहियं वावि रोगित्ति, तेनं चोरोत्ति नो वए ॥ 1 ॥ eeNa'treNa अट्ठेनं, परो जेनुवहम्मई । आयारभावदोसन्नू न तं भासेज्ज पन्नवं ॥ 2 ॥ " 'आत्मार्थम् ' आत्मप्रयोजनं 'परार्थं वा' परप्रयोजनम् 'ubhayassa'tti आत्मनः परस्य च, प्रयोजनमिति गम्यते, 'अंतरेण va'tti विना वा प्रयोजनमित्युपस्कारः, भाषादोषं परिहरेदित्यनेनैव गते पृष्टविषयत्वादस्यापौनरुक्त्वं, यद्वा भाषादोषो जकारमकारदिरेव तत्र गृह्यत इति न दोषः, सूत्रद्वयेन चानेन वाग्गप्त्यभिधानतश्चारित्रविनय उक्त इति सूत्रार्थः ॥ इत्थं स्वगतदोषपरिहार- मभिधायोपाधिकृतदोषपरिहारमाह मू. ( 26 ) 1 53 समरेसु अगारेसुं, गिहसंधिसु अ महापहेसु । एगो एगित्थीए सद्धि, नेव चिट्टे न संलवे ॥ वृ. 'समरेषु' स्वरकुटीषु, तथा च चूर्णिकृत् - 'समरं नाम जत्थ हेट्ठा लोयारा कम्मं करेंति' Page #57 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/26 उपलक्षणत्यादस्यान्यप्वपि नीचास्पदेषु अगारेषु' गृहेषु गृहसन्धिषु च' गृहद्वयान्तरालेषु च 'महापथेषु' राजमार्गादों, किमित्याह-'एकः' असहाय: एका-असहाया सा चासों स्त्री च एकस्त्री तथा 'सार्द्ध' सह नैव तिष्ठेत्' असंलपन्नेव चोर्वस्थानस्थो न भवेत्, 'न संलपेत्' न तयैव सह संभाषं कुर्यात, अत्यन्तदुष्टतोद्भावनपरंचैकग्रहणम्, अन्यथा ससहायास्यापि ससहा-- यया अपि च स्त्रिया सहावस्थानं सम्भापणं चैवंविधास्तदेषु दोषायैव, प्रवचनमालिन्यादिदोषसम्भवात्, अथवा सममरिभिर्वर्तन्त इति समरा द्रव्यतो जनसंहारकारिणः संग्रामाः भावात्तु स्त्रीणामरिभूतत्वात् ज्ञानादिजीवस्वतत्त्वघातिनः तासामेव दृष्ट्वा दृष्टिसम्बन्धाः, तत्रेह भावसमरेरधिकारः, सप्तमी चेयं, ततोऽयं भावार्थ:-द्रव्यसमरा हि न स्युरपि प्राणापहारिणः, भावसमरास्तु ज्ञानादिभावप्राणापहारिण एव, विशेषतस्त्वेकाकितायां, तत एवमेतेप्वपि दारुणेषु भावसमरेषु सत्सु नैक एकस्त्रिया सार्द्धमगारादिपु तिष्ठेत् संलपेद्वा, अनेनापि चारित्रविनय एवोक्तः, उपदेशाधिकाराच्च न पौनरुक्त्यम्, एवमन्यत्रापि भावनीयमिति सूत्रार्थः । कदाचित् स्खलिते च गुरुभिः, शिक्षितो यत्कुर्यात् तदेवाहमू.(27) जं मे बुद्धानुसासंति, सीएण फरुसेण वा। मम लाभुत्ति पेहाए, payao ya(ta) pddissnno|| vR. यन्मां बुद्धा 'अनुशासन्ति' शिक्षा ग्राहयन्ति शीतेन' सोपचारावचसा, 'शीलेन वेऽति पाठः, तत्र शीलं-महाव्रतादि उपचारात्तजनकं वचोऽपिशीलं तेन, यद्वा 'शील समाधौ' ततः शीलेन-समाधानकारिणा-भद्र ! भवादृशामिदमनुचितमित्यादिना, 'परुषेण' कर्कशेन, उभयत्र वचसेति गम्यते, तत् 'प्रतिशृणुयात्' विधेयतया अङ्गोकुर्यादित्युत्तरेण सम्बन्धः, किमभिसन्धायेत्याह-मम 'लाभः' अप्राप्तार्थप्राप्तिरूपः, यन्मामनाचारकारिणममी शासन्तीति 'पेहाएत्ति' एकारस्यालाक्षणिकत्वात्प्रेक्ष्य-आलोच्य प्रेक्षया वा एवंविधबुद्धया पयतोऽत्ति प्रयतः-प्रयलवान्, पदतो वा-तथाविधानुस्मर्यमाणसूत्रालापकादिति सूत्रार्थः । / किमिह परत्र चात्यन्तोपकारि गुरुवचनमपि कस्यचिदन्यथा सम्भवति?, येनैवमुपदिश्यते इत्याहमू. ( 28) अनुसासणमोवायं, दुक्कडस्स य पेर्न्न्ण्। / हियं तं मन्त्रए पन्नो, वेस्सं भवै असाहुन्नो। वृ. 'अनुशासनम्' उक्तरूपम् 'ovAya'ti उपाये-मृदुपरुपभाषणादौ भवमौपायं, यद्वा 'ओवायंति' सूत्रत्वात् उपपतनमुपपात:-समीपभवनं तत्र भवमोपपातं-गुरुसंस्तारास्तरणविश्रामणादिकृत्यं 'दुष्कृतस्य च' कुत्सिताचरितस्य प्रेरणं-हा! किमिदमित्थमाचरितमित्याद्यात्मकं, गुरुविहितमिति गम्यते, 'हितम्' इहपरलोकोपकारि, 'tadi'tyanuzAsanAdi मन्यते 'प्राज्ञः' प्रज्ञावान् 'द्वेष्यं' द्वेपोत्पादकं भवति' जायते, कस्य?, 'असाधोः' अपगतभावसाधुत्वस्य, तदनेनासाधोर्गुरुवचनस्याप्यन्यथात्वसम्भव उक्त इति सूत्रार्थः । / अमुमेवार्थं व्यक्तीकर्तुमाह-- मू.(29) हियं विगयभया बुद्धा, फ्रुस्म्प्प्नुसास्न्ण्। वेस्संतं होइ मूढाणं, खंतिसुद्धिकरं pyN। vR. 'हितं' पथ्यं विगतभया:' सप्तभयरहिताः 'बुद्धाः' अवगततत्त्वाः, मन्यन्त इति शेपः, 'परुषमपि' कर्कशमपि, अनुशासनं शिष्याणां गुरुविहितमिति प्रक्रमः, 'द्वेष्यं' द्वेषोत्पादि Page #58 -------------------------------------------------------------------------- ________________ अध्ययनं - नं-1, [ नि. 64 ] 55 'तद्' इत्यनुशासनं भवति 'मृर्3हानाम्' अज्ञानानां क्षान्तिः क्षमा शुद्धिः- आशयविशुद्धता तत्करणं, यद्वा- क्षान्तेः शुद्धिः-निर्मलता श्रान्तिशुद्धिस्तत्करम्, अमूढानां विशेषतः क्षान्तिहेतुत्वाद् गुर्वनुशासनस्य, मार्दवादिशुद्धिकरत्वीपलक्षणं चैतद्, अत एव पद्यते गम्यते गुणैर्ज्ञानादिभिरिति पदं - ज्ञानादिगुणस्थानमित्यर्थः, अथवा परुषमपीत्यपिशब्दो भिन्नक्रम:, ततश्च हितमप्यायत्यां विगतभयाद् 'बुद्धाद्' आचार्यादेः, उत्पन्नमिति शेषः, परुपं यच्छ्रुत्यसुखदमनुशासनं, तत्किमित्याह-द्वेष्यं तद्भवति मूढानां शेषं प्राग्वदिति सूत्रार्थ: / / पुनविनयमेवाहआसने उवचिद्विज्जा, अनुच्चेऽकुक्कुए थिरे । अयुत्थाई निरुत्थाई, निसीज्जा अप्पकुक्कुई । } मू. ( 30 ) वृ. 'आसनं' पीटादि वर्षां ऋतुवद्धं तु पादपुञ्छनं तत्र पीठादौ 'उपतिष्ठेत्' उपविशेत्, 'अनुच्चे' द्रव्यतो नीचे भावतस्त्वल्पमूल्यादी, गुर्वासनात् इति गम्यते, 'अकुक्कुचे' अस्पन्दमाने, न तु तिनिशफलकवत् किञ्चिच्चलति, तस्य शृङ्गाराङ्गत्वात्, 'स्थिरे' समपादप्रतिष्ठिततया निश्चले, अन्यथा सत्त्वविराधनासम्भवात्, ईदृश्यप्यासने अल्पमुत्थातुं शीलमस्येति अल्पोत्थायी, प्रयोजनेऽपि न पुनः पुनरुत्थानशील:, 'निरुत्थायी' न निमित्तं विनोत्थानशील:, उभयत्रान्यथाऽनवस्थितत्वसम्भवात्, एवंविधश्च किमित्याह- 'निपीदेत्' आसीत, 'अप्पकुक्कुइ 'ति अल्पस्पन्दनः, करादिभिरल्पमेव चलन्, यद्वा- अल्पशब्दोऽभावाभिधायी, ततश्चाल्पम्-असत्, kukkuyaM'ti कौत्कुचं-करचरणभूभ्रमणाद्यसच्चेष्टात्मकमस्येत्यल्पकौत्कुचः, अनेनाप्यौपचारिक विनयः प्रकारान्तरेणोक्तं इति सूत्रार्थः ॥ सम्प्रति चरणकरणविनयात्मिकामेपणासमितिमाहमू. ( 31 ) - - कालेन निक्खमे भिक्खू, कालेन य पडिक्कमे । अकालं च विवज्जित्ता, काले कालं समायरे ॥ वृ. ' कालेन 'त्ति सप्तम्यर्थे तृतीया, काले प्रस्ताव 'निष्क्रामेत्' गच्छंत् भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोपसम्भवात्, तथा कालेन च 'प्रतिक्रामेत्' प्रतिनिर्वत्तेत, भिक्षाटनादिति शेपः, इदमुक्तं भवति अलाभेऽपि 'अलाभोत्ति न सोइज्जा, तवोत्ति अहियासए' इति समयमनुस्मरन्, अल्पं मया लब्धं न लब्धं वेति लाभार्थी नाटत्रेव तिष्ठेत् किमित्येवमत Aha'akAlaM' तत्तत्क्रियाया असमयं चेति, यस्माद्विपर्ययकाले प्रस्तावे प्रत्युप्रेक्षणादिसम्बन्धिनि 'कालमि 'ति तत्तत्कालोचितं क्रियाकाण्डं' समाचरेत्' कुर्यात्, अन्यथा कृषीबलकृपीक्रियाया इवाभिमतफलोपलम्भासम्भव इति गर्भार्थः, अनेन च कालनिष्क्रमणादौ हेतुरुक्त:, प्रसङ्गात् शेपक्रियाविपयतया वा नेयं, समुच्चयार्थश्च तदा चशब्द इति सूत्रार्थ: / / निर्गतश्च यत्कुर्यात्तदाहमू. ( 32 ) परिवाडिए न चिट्टिज्जा, भिक्खू दत्तेसनं चरे । पडिरूवेण एसित्ता, मियं कालेण भ्क्खे। - वृ. 'परिपाटी' गृहपंक्तिः, तस्यां 'न तिष्ठेत्' न पंक्तिस्थगृहभिक्षोपादानायैकत्रावस्थितो भवति, तत्र दायकदांपाऽनवगमप्रसङ्गात्, यद्वा-पंक्तयां भोक्तुमुपविष्टपुरुपादिसम्बन्धिन्यां न तिष्ठेत्, अप्रीत्यदृष्टकल्याणतादिदोपसम्भवात् किञ्च ? 'भिक्षुः ' यतिः, दत्तं दानं तस्मिन् गृहिणा दीयमाने 'एषणां' तद्गतदोपान्वेषणात्मिकां 'चरेत्' आसेवेत, 'चरति: आसेवायामपि Page #59 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/32 वर्तते' इति वचनात्, अनेन ग्रहणेपणोक्ता, किं विधाय दत्तैपणां चरन? -'प्रतिरूपेण' प्रधानन रूपेणेति गम्यते, 'यद्वा- प्रतिप्रतिबिम्ब चिरन्तनमुनीनां यद् पं तेन, उभयत्र पतद्ग्रहादिधारणात्मकन सकलान्यधामिकविलक्षणेन, न तु - ___ 'वस्त्रं छत्रं छात्रं पात्रं यष्टिं च वर्जयेद् भिक्षुः । - वपेण परिकरेण च कियताऽपि विना न भिक्षाऽपि । ' इत्यादिवचनाकर्णनाद् विभूषणात्मकेनैपयित्वा, अनेन च गवेषणा विधिरुक्तः, ग्रासैषणाविधिमाह-'मितं' परिमितमतिभोजनात् स्वाध्यायविधातादिबहुदोषसंभवात्, 'कालेन' इति - __ 'नमोकारेण पारिता, करिता जिनसंथवं । सज्झायं पट्टवित्ता णं, वीसमेज्ज खणं मनी । ' इत्याद्यागमोक्तप्रस्तावेनाद्रुताविलम्बितरूपेण वा 'भक्षयेत्' भुञ्जीतेति सूत्रार्थः । / यत्रान्यभिक्षुकासंभवस्तत्र विधिरुक्तः, यत्र त पुराऽऽयातान्यभिक्षुकसम्भवस्तत्र विधिमाहमू. (33) नाइदूरे अनासन्ने, नन्नेसिं च्क्खुफासो। एगो चिट्टेज्ज भत्तटुं, लंघित्ता तं निक्क्मे। वृ. 'नातिदूरं' सुब्व्यत्ययात् नातिदूरे-अतिविप्रकर्षति देशे, तिष्ठेदिति सम्बन्धः, तत्र च तत्रिर्गमावस्थानानवगमप्रसङ्गाद् एपणाशुद्ध्यसम्भवाच्च, तथा अनासन्ने ऽत्ति प्रस्ज्यप्रतिपेधार्थत्वात् नोऽनासन्ने प्रस्तावानातिनिकटवर्तिनि भूभागे तिष्ठेत्, तत्र पुराप्रविष्टापरभिक्षुकाप्रीतिप्रसक्तेः 'नान्येषां' भिक्षुकापेक्षया परेपां गृहस्थानां 'चक्षुःस्पर्शत' इति सप्तम्यर्थे तसिः, ततः चक्षुःस्पर्शे-दग्गोचरे चक्षुःस्पर्शगो वा दृग्गोचरगतः 'तिष्ठेत्' आसोत, किन्तु विविक्तप्रदेशस्थो यथा न गृहिणो विदन्ति, यदुत-एप भिक्षुको निष्क्रमणं प्रतीक्षतं इति, तथा 'एगोऽत्ति किम मी मम पुरतः प्रविष्टा इति तदुपरि द्वेषरहित: 'भक्तार्थं' भोजननिमित्तं, न च 'laMghitta'tti उल्लंघ्य, 'तम्' इति भिक्षुकम्, 'अतिक्रामेत्' प्रविशेत्, तत्रापि तदप्रीत्यपवादादिसम्भवाद् । इह च मितं कालेन भक्षयेदिति भोजनमभिधाय यत्पुनाभिक्षाटनाभिधानं तत् ग्लानादिनिमित्तं स्वयं वा बुभुक्षावेदनीयमसहिष्णोः पुनर्भमणमपि न दोषायेति ज्ञापनार्थम्, उक्तं ca-"jai tena na sNthre| tao kAraNamuppaNNe, bhattapANaM gvNse||"punstdgtvidhimevaabhidhitsuraahmuu. (34) नाइउच्चं नाइनीए, नासन्ने नाइदूरो। फासुयं परकडंपिंडं, पडिगाहिज्ज स्ण्जे। वृ. 'नात्युच्चे' प्रासादोपरिभूमिकादौ नीचे वा-भूमिगृहादौ, तत्र तदूत्क्षेपनिक्षेपनिरीक्षणासम्भवादायकापायसम्भवाच्च, यद्वा नात्युच्च:' उच्चस्थानस्थितत्वेन ऊर्वीकृतकन्धरतया वा द्रव्यतो भावतस्त्वहो ! अहं लब्धिमानिति मदाध्यातमानस:, नीचाऽत्यन्तावनतकन्धरो निम्नस्थानस्थितो वाद्रव्यत: भावतस्तु न मयाऽद्य किञ्जित् कुतोऽप्यवाप्तमिति दैन्यवान्, उभयत्र वा समुच्चये, तथा 'नासन्ने' समीपवतिनि 'नातिदूरे' अतिविप्रकर्षवति प्रदेश, स्थित इति गम्यते, यथायोगं जुगुप्साशंकैषणाशुद्धयसम्भवादयो दोषाः, अथवा अत एव नासन्नो नातिदूरगः, प्रगता असव इति सूत्रत्वेन मतुब्लोपादसुमन्तः-सहजसंसक्तिजन्मानो यस्मात् तत् प्रासुकं, परेण-गृहिणाऽऽत्माई परार्थं वा कृतं-निर्वर्तितं परकृतं-किं तत् ? -'पिण्डम्' आहारं Page #60 -------------------------------------------------------------------------- ________________ अध्ययनं-1,[ नि. 64] 57 'प्रतिगृह्णीयात्' स्वीकुर्यात्, 'संयतः' यतिरिति सूत्रार्थः । इत्थं सूत्रद्वयन गवेषणाग्रहणेपणाविपयं विधिमुक्त्वा ग्रासैषणाविधिमाहमू.( 35) अप्पपानेऽप्पबीए वा. पडिच्छन्ने य स्ण्वुद्दे। समयं संजओ भुंजे, जयं अप्परिसाडियं । / वृ. अल्पशब्दोऽभावाभिधायी, तथेहापि सूत्रत्वेन मत्वर्थीलोपात् प्राणा:-प्राणिनस्ततचाल्पा- अविद्यमानाः प्राणा:-प्राणिनो यस्मिस्तदल्पप्राणां तस्मिन्-अवस्थितागन्तुकजन्तु-- विरहिते, उपाश्रयादाविति गम्यते, तथा अल्पानि-अविद्यमानानि बीजानि-शाल्यादीनि यस्मिस्तदल्पचीजं तस्मिन्, उपलक्षणत्वाच्चास्य सकलंकेन्द्रियविरहिते, ननु चाल्पप्रमाण इत्युक्ते अल्पवीज इति गतार्थं, बीजानामपि प्राणत्वाद, उच्यते. मुखनासिकाभ्यां यो निर्गच्छति वायुः स एवेह लोके रूढित: प्राणां गृह्यते, अयं च द्वन्द्रियादीनामेव संभवति, न बीजायेकेन्द्रियाणामिति कथं गतार्थता?, तत्रापि 'प्रतिच्छन्ने' उपरिप्रावरणान्विते, अन्यथा सम्पातिमसत्त्वसम्पात - सम्भवात्, 'संवृत्ते' पार्श्वत: कटकुट्यादिना सङ्कटद्वारे, अटव्यां कुडङ्गादिपु वा, अन्यथा दीनादियाचने दानादानयोः पुण्यबन्धप्रतपादिदर्शनात्, संवृतो वा सकलाश्रववरिमणात्, 'समकम्' अन्यैः सह, न त्वेकाक्येव रसलम्पटतया समूहासहिष्णुतया वा, अत्राह च "साहवो तो चियत्तेणं, निमंतिज्ज झ्क्क्म्। जै तत्थ कोइ इच्छेज्जा, तेहिं सद्धिं तु भुंजए ॥"त्ति, गच्छास्थितसामाचारी चेयं गच्छस्यैव जिनकल्पिकादीनामपी मूलत्वख्यापनायोक्ता, उक्तं हि-'गच्छेच्चिय निम्माओ' इत्यादि, यद्वा 'samaya'ti सममेव समकं-सरसविरसादिप्वभिप्वङ्गादिविशेपरहितं, सम्यग् यतः संयतः यतिरित्यर्थः, 'भुञ्जीत' अश्नीयात् 'jaya'ti यतमानः 'अप्परिसाडियंति परिसाटविरहितमिति सूत्रार्थ: / / यदुक्तं yatamAnaM'iti, तत्र वाग्यतनामाहमू. (36) सुकडंति सुपक्कंति, सुछिन्नं सुहडे म्द्दे। सुनिटिए सुलद्वित्ति, सावजं वज्जए मुनी॥ वृ.'sukRtaM'suSThu निर्वर्तितमन्नादि 'सुपक्वं 'घृतपूर्णादि, 'इति;' उभयत्र प्रदर्शने, 'सुच्छिन्नं' शाकपत्रादि 'सुहूर्त' शाकपत्रादेस्तिक्तत्त्वादि घृतादि वा सुपविलेपिकादीनां, तथा 'मर्3एऽत्ति प्रक्रमात् सुष्ठ मृतं घृताद्येव सक्तुसुपादौ, तथा सुष्टु निष्ठितमित्यतिशयेन निष्ठां-रसप्रकर्पपर्यन्तात्मिकां गतं, 'सुलट्टित्ति सर्वैरपि रसादिभिः प्रकार: शोभनमिति, 'इति' एवंप्रकारार्थः, एवंप्रकारामन्यदपि सावधं प्रक्रमाद्वचो, व्र्ज्येन्मुनिः॥ यद्वा-सुठुकृतं यदनेनारातेः प्रतिकृतं, सुष्ठ पक्वं मांसाशनादि, सुच्छिन्नोऽयं न्यग्रोधपादपादिः, सुहतं कदर्यादर्थजातं, सुहतो वा चौरादिः, सुमृतोऽयं प्रत्याकधिग्वर्णादिः, सुनिष्ठितोऽयंप्रासादकृपादिः, 'sulaTTi'tti शोभनोऽयं करितुरगादिरिति सामान्येनैव सावद्यं व्चोव्र्ज्येन्मुनिः। निरवद्यं तं सुकृतमनेन धर्मध्यानादि, सुपक्वमस्य वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहतमुपकरणमशिवोपशान्तये, सुहतं वा कानीकादि, सुमृतस्य पण्डितमरणमर्तुः, तथा सुनिष्ठितोऽसौ साध्वाचारविषये., 'सुलट्टित्ति शोभनमस्य तपोऽनुष्ठानमित्यादिरूपं, कारणतो वा "पयत्तपक्वेत्ति व पक्कमालवे, पयत्तछिन्नत्ति व छिन्न्माल्वे। Page #61 -------------------------------------------------------------------------- ________________ उत्त्राध्य्य्। मृलमृत्रम्-1-1/36 ___ पयत्तलटेत्ति व कम्महेउयं, पहारगादेत्ति व गाद्ध्माल्वे|" इत्याप्तोपदेशात् प्रयत्नकृतपक्वादिरूपं वदेदसुविनीतेतरोपदेशदानतो यद्गुरोर्भवति तदुपदेशयितुमाहमू.(37) स्मए पंडिए सासं, हयं भदं व वाहे। बालं सम्मै सासंतो, गलिअस्समिव वाहे। वृ. 'रमते' अभिरतिमान् भवति, 'पण्डितान्' विनीतविनेयान्, 'शासत्' इत्याज्ञापयन् कथञ्चित प्रमादस्खलिते शिक्षयित्वा, गरुरिति शेषः, कमिव कः?, इत्याह-'हयमिव' अश्वमिव, कीदृशम्?.. भाति भन्दते वा भद्रस्तं-कल्याणावह वाहक: अश्वन्दमः' 'बालम्' अज्ञं 'श्राम्यति' खिद्यते शासत्, स हि सकृदुक्त एव न कृत्येषु प्रवर्तते, तत इदं कुरु इदं च मा काईरित्यादि पुनः पुनस्तमाज्ञापयन् शिक्षयित्वा, कमिव का?, इत्याह-'गलिम्' उक्तरूपमश्वमिव वाहक इति सूत्रार्थः । / गुरोः श्रमहेतुत्वमुद्भावयन् बालस्याभिसन्धिमाहमू. (38) खड्डयाहि चवेडाहिं, अक्कोसेहि वहेहि y। कल्लाणमनुसासंतं. पावदिद्वित्ति मन्त्रै । / वृ. 'खड्डकाभिः' टक्कराभिः 'चपेटाभिः' करतलाघातेः 'आक्रोशैः' असत्यभाषणः 'वधैश्च: ' दण्डिकादिघातैः, चशब्दादन्यैश्चैवंप्रकारैर्दु:खहेतुभिरनुशासनप्रकारेस्तमाचार्य 'कल्याणम्' इहपरलोकहितम् 'अनुसासन्तं' शिक्षयन्तं, पापा दृष्टि:-बुद्धिरस्येति पापदृष्टिः, अयमाचार्य इति मन्यते, यथा- पापोऽयं मां हन्ति निपुणत्वात्, चारकपालकवत्, पठन्ति ca'khaDDayA मे' इत्यादि, अत्र व्यवच्छेदफलत्वाद्, वाक्यस्य खड्डुकादय एव मम नापरं किञ्चित् समीहितमस्तीत्यभिसन्धिना कल्याणमनुशानस(त)माचार्या पापदृष्टिं मन्यते, यद्वावाग्भिरप्यनुशास्यमानोऽसौ खड्डकादिरूपा वाचो मन्यत इति सूत्रार्थः । / गुरोरतिहितत्वं प्रचिकाशयिपुविनीताभिसन्धिमाहमू. (39) पुत्तो मे भाय नाइत्ति, साहू कलाण मन्नै । पावदिष्टि उ अप्पाणं, सासं दास व मन्नै । / वृ. पुत्रो मे भ्राता ज्ञातरिति, अवार्थस्य गम्यमानत्वात् पुत्र इवेत्यादिवुद्धाऽऽचार्यो मामनुशास्तीति साधुः सुशिष्यः 'कल्याणं' कल्याणहेतुमाचार्यमनुशासनं वा मन्यते, स हि विवेचयति शिष्यः-सौहार्दादसौ मां शास्ति, दुविनीतत्वे हि मम किमस्य परिहीयते?, ममैव त्वर्थभ्रंश इति। वालोऽप्येवं किं न मन्यत इत्याह-'पापदृष्टिस्तु' कुशिष्यः पुनरात्मानं सासंति प्राकृतत्वाद्धितानुशासनेनापि शास्यमानं दासमिव मन्यते, यथा असौ दासवन्मामाज्ञापयति, ततोऽस्य शास्तरि पापदृष्टिताऽभिसन्धिरेव सम्भवतीति सूत्रार्थः । विनयसर्वस्वमुपदेष्टुमाहमू. (40) न कोवए आयरियं, अप्पाणपि न कोवे। बुद्धोवघाई न सिया, न सिया तोत्त्ग्वेसे॥ वृ. 'न कोपयेत्' न कोपोपेपं कुर्यात्, आचार्यम्, उपलक्षणत्वादपमपि विनयाहम्, 'आत्मानमपि' गुरुभिरतिपरुपभाषणादिनाऽनुशिष्यमाणं नकोपयेत्, कञ्चित् सकोपतायामपि 'बुद्धोपघाती' आचार्योपधातकृत् न स्यात्' न भवेत्, तथा न स्यात् तुद्यते -व्यथ्यतेऽनेनेति Page #62 -------------------------------------------------------------------------- ________________ 59 अध्ययनं-1,[नि. 64] तोत्रं-द्रव्यतः प्राजनको भावतस्तु तद्दोपोद्भावकतया व्यथोपजनकं वचनमेव, तद् गवेषयति किमहममीपां जात्यादिदूषकु वच्मि ?, इत्यन्त्रेपयतीति तोत्रगवेपकः, प्रक्रमाद्गुरूणां, न स्यादिति चादरख्यापनार्थत्वात्रं पुनरुक्तं-वुद्धोपघाती न स्यात्तत्रोदाहरणं-कश्चिदाचायांदिगणिगुणसम्पत्समन्यितो युगपधान: pakSINaprAyakAM''cAryo'niyatavihAritayA विहर्तुमिच्छन्नपि परिक्षीणजंघाबलः क्वचिदेकस्थान एवावतस्थे, तत्रत्य श्रावकजनेन चैतेषु भगवत्सु सत्सु तीर्थ सनाथमिति विचिन्तयता तद्वयोऽवस्थासमुचितस्निग्धमधुराहारादिभिः प्रतिदिवसमुपचर्यते स्म, तच्छिप्याश्च गुरुकर्मतया कदाचिदचिन्तयन्, यथा-कियच्चिरमयमजङ्गमोऽस्माभिरनुपालनीयः, ततस्तमनशनमादापयितुमिच्छवोऽतिभक्तश्रावकजनानुदिनदीयमानमुचितमशनादि तस्मै न समर्पयामासुः, अन्तप्रान्तादि च समुपनीय सविपादमिव तत्पुरत उक्तवन्तः-किमिह कुर्मः ?, यदीडशामपि भवतामुचितमशनादि नामी विवेकविकलतया सदपि सम्पादयितुमीशते, श्राद्धानभिदधति च, यथा-अत्यन्तनि:स्पृहतया शरीरयापनामपि प्रत्यनपेक्षिणः प्रणीतं भक्तपानमाचार्या नेच्छन्ति, किन्तु संलेखनामेव विधातुम्ध्य्व्स्य्न्तीति। ततस्तद्चनमाकर्ण्य मन्युभरनिभृतचेतसस्तमुपसृत्य सगद्गहं जगदुः- भगवन् ! भुवनभवभावस्वभावावभासिप्वर्हत्सुचिरतरातीतेष्वपि प्रतपत्सु भवत्सु भुवनमवभासवदिवाभाति, तत्किमयमत्र भवद्भिरकाल एव संलेखनाविधिराब्धः?, न च वयममीषां निर्वेदहेतव इति मन्तव्यं, यतः-शिरः स्थिता अपि भवन्तो न भारमस्माकममीषां वा शिप्याणां कदाचिदादधति, ततस्तैरिङ्गितज्ञैरवगतं-यथाऽस्मन्शिप्यमति विजृम्भितमेतत्, किममीपामप्रीतिहेतुना प्राणधारणेन?, न खलु धर्मार्थिनां कस्यचिदप्रीतिरुपादयितुमुचितेति चेतसि विचिन्त्य मुकुलितमेव तत्पुरत उक्तं-कियच्चिरमजङ्गमैरस्माभिरुपरांधनीयास्तपस्विनो भवन्तश्च, तद्वरमुत्तमांचरितमुत्तमार्थमेव च प्रतिपद्यामहे इति तानसौ संस्थाप्यभक्तमेव प्रत्याचचक्षे । इत्येवं बुद्धोपघाती नस्यादिति सूत्रार्थः । / एवं तावदाचार्य न कोपयेदित्युक्तं, कञ्चित् मू. (41) आयरिय कुवियं नच्चा, पत्तिएणं प्साये। विज्झविज्जा पंजलिउडे, वएज्जा न पुन्नोत्ति। वृ. 'आचार्यम्' उक्तस्वरूपम्, उपलक्षणत्वादुपाध्यायादिकमपि 'कुपितम्' इति सकोपमनुशासनोदासीनताभिः, "पुरिसजाएवि तहा विनीयविनयम्मि नत्थि अभिओगो । सेसंमि उ अभिओगो जनवयजाए जहा आसे|" इत्यागमात्, कृतबहिष्कोपं वा दृष्टप्रदानादिना 'ज्ञात्वा' अवगम्य 'pattieNaM'ti आपत्वात् प्रतीतिः, प्रयोजनमस्येति प्रातीतिकं-शपथादि, अपिशब्दस्य चेह लुसनिर्दिष्टत्वात् तेनापि प्रसादयेत् इदमुक्तं भवति-गुरुकोपहेतुकमबोध्याशातनामुक्त्वभावादिकं विगणयन् यया तया गत्याम तत्प्रसादनमेवोत्पादयेत. सर्वमपि वा प्रतीत्युत्पादकं वचः प्रातीतिकं तेन प्रसादयेत्, यद्वा 'pattieNaM'tiprItyA साम्नैव, न भेददण्डाद्युपदर्शनेन, एतदेवाह-'vidhyApayet'kathaJcidudIritakopAnalAnapyuzamaye, प्रकर्षण-अन्तःप्रोत्यात्मकेन कृतो-विहितोऽज्जलिः-उभयकरमीलनात्मकोऽनेनेति प्रकृताज्जलिः, प्राकृतत्वाच्च कृतशब्दस्य परनिताः, प्रकृष्टं वा- भावन्वि Page #63 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- मूलसूत्रम् - 1-1 / 41 ततयाऽज्जलिपुटमस्येति प्राज्जलिपुटः, इत्थं कायिकं मानसं च विध्यापनोपायमभिधाय वाचिकं वक्तुमाह- 'वदेत्' ब्रूयात् न पुनरिति चशब्दो भिन्नकम्:, वेददित्यस्यानन्तरं दृष्टव्यः, ततो ऽयमर्थ:- कथञ्चित कृतकोपानपि गुरून् विधयापयन् वदेत् यथा -भगवन् ! प्रमादाचरितमिदं मम क्षमितव्यं, न पुनरित्थमाचरिष्यामीति सूत्रार्थः ॥ साम्प्रतं यथा निरपवादतयाऽऽचार्यकोप एव न स्यात् तथाऽऽहमू. (42) 60 S धम्मज्जियं च ववहारं, बुद्धोहाऽऽयरियं सया । तमायरंतो ववहारं, गरहं नाभिगच्छइ । / वृ. धर्मेण-क्षान्त्यादिरूपेणार्जितम् उपार्जितं धर्जितं, न हि क्षान्त्यादिधर्मविरहितं इमं प्राप्नोतीति, 'च: ' पुरणे, विविधं विधिअवद्वाऽवहरणमनेकार्थत्वादाचारणं व्यहारस्तंयतिकर्तव्यतारूपं, 'बुद्धेः' अवगततत्त्वैः आचरितं, 'सदा' सर्वकालं, 'ta'miti सदावस्थिततया प्रतीतमेव 'आचरन्' व्यवहरन्, यद्वा-यत्तदोर्नित्याभिसम्बन्धात् सुब्व्यत्ययाच्च धर्मार्जिता वृद्धैराचतिरश्च यो व्यवहारस्तमाचरन- कुर्वन्, विशेषेणापहरति पापकर्मेति व्यवहारस्तं, व्यवहारविशेषणमेतत् एवं च किमित्याह-'गर्हाम्' अविनीतोऽयमित्येवंविधां निन्दा 'नाभिगच्छति' न प्राप्नोति, यतिरिति गम्यते । यद्वा-आचार्यविनयमनेनाह, तत्र धर्मादनोपेतो धर्म्यान धर्मातिक्रान्तः, 'जियं च ववहारं 'ति पाकृतत्वाच्चस्य भिन्नक्रमत्वाज्जीतव्यवहारश्च, अनेन चागमादिव्यवहारव्ययच्छेदमाह, अत एव 'बद्धै: ' आचार्यैराचरितः सदा सर्वकालं त्रिकालविषयत्वत् जीवव्यवहारस्य य एवंविधो व्यवहास्तं व्यवहारं प्रमादात् स्खलितादौ प्रायश्चित्तदानरूपमाचरन् 'गर्हां' दण्डरुचिरयं निर्घृणो वेत्येवंरूपां जुगुप्सां नाभिगच्छति, आचार्य इति 'शेप:, न चायं निजक उपकारी वा मम विनेय इति न द्णडनीय इति ज्ञापनार्थं च धर्म्यजीतविशेषणं, पठन्ति च- 'तमायरंतो mehAvi'tti सुगममेवेति सूत्रार्थः ॥ किं बहुना ? - मनोगयं वक्कगयं, जाणित्ताऽऽयरियस्स उ । तं परिगिज्झ वायाए, कम्मुणा उववायए । / मू. (43) वृ. मनसि - चेतसि गतं स्थितं मनोगतं तथा वाक्ये - वचनरचनात्मनि गतं वाक्यगतं, कृत्यमिति शेषः, वाक्यग्रहणं तु पदस्यापरिसमाप्तार्थाभिधायित्वेन क्वचिदप्रयोजकत्वात्, 'ज्ञात्वा' अवबुध्य 'आचार्यस्य' विनयार्हस्य गुरोः तुशब्दः कायगतकृत्यपरिग्रहार्थः, 'तत्' मनोगतादि 'परिगृह्य' अङ्गीकृत्य 'वाचा' वचसा इदमित्थं करोमीत्यात्मकेन 'कर्मणा' क्रियया तन्निर्वर्तनात्मिकया तदुपपादयेत्-विदधीत, पठन्ति च - 'मनोरुइं वक्करुई, जाणित्ताऽऽयरियस्स u' अत्र चमनसि रुचि:- अभिलाषस्तामाचार्यस्य ज्ञात्वा इदममीषां भगवतामभिमतमित्यवगम्य, वाक्ये रुचि:-पर्यवसितकार्यवाञ्छा तां च, शेषं प्रागवत्, अनेन सूक्ष्मो विनय उक्त इति सूत्रार्थः ॥ स चैवं विनीताविनयतथा यादृक् स्यात्तदाह मू. ( 44 ) वित्ते अचोइए निच्चं, खिप्पं हवै सुचोयए । जहोवइटुं सुकडं, किच्चाई कुव्वई सया । वृ. 'वित्ते' विनीतविनयतयैव सकलगुणाश्रयतया प्रतीतः प्रसिद्ध इतियावत् 'अचोइए ऽति यथा हि बलवद्विनीतधुर्यः प्रतादोत्क्षेपमपि न सहते, कुस्तत्रिपतनम्, एवमयमप्यचोदित एव - Page #64 -------------------------------------------------------------------------- ________________ अध्ययनं-1,[नि. 64] प्रतिप्रस्तावं गुरुकृत्यपं प्रवर्तत इति कुतः प्रेरितत्वमस्य?. 'नित्यं' सदा, न कदाचिदेव, स्वयं प्रवर्तमानोऽपि प्रेरिताऽनुशयवानपि स्यादिति कदाशङ्कापनोदाहायाह-'क्षिप्रम्' इति शीघ्रं भवति 'सुचोयएऽत्ति शोभने प्रेरयितरि, गुराविति गम्यते, सोपस्कारत्वाच्च क्षिप्रमेव प्रेरक सति कृत्येपं वर्तते, नातशयतो विलम्बितमेव, पठ्यते च --'वित्ते अचोइए खिप्पं, पसो थामवं करे' इति, अत्र च प्रसन्नः' प्रसत्तिमान, नाहमाज्ञपित इत्यप्रसन्नो भवति, किन्तु ममायमनुग्रह इति मन्यते, क्षिप्रमेव च तत्कुरुते, 'thAmavaM'ti स्थाम-बलं तद्वान्, किमुक्तं भवति?, सति बले करोति, असति च सद्भावमेवाऽऽख्याति, यथाऽहमनने कारणेन न शक्नोमीति । क्षिप्रमपि कुर्वन् कदाचिद्विपरीतमर्धविहितं वा विदध्यात्तद्वययच्छेदायाह-'यथोपदिष्टम् उपदिष्टानतिक्रमेण, 'सुकृतं सुष्ठ परिपूर्ण कृतं यथा भवत्येवं कृत्यानि करोति' निर्वर्तयति, सदा सता वा शोभनेन प्रकारेणेति सूत्रार्थः । / साम्प्रत्युपसंहर्तुमाहमू.(45) नच्चा नमै मेहावी, लोए कित्ती य जायि। किच्चाणं सरणं होई, भूयाणं जगई झा॥ वृ. 'ज्ञात्वा' अनन्तरमखिलमध्ययनार्थमवगम्य 'नमति' तत्कृत्यकरणं पति प्रह्रीभवति 'मेधावी' एतदध्ययनार्थावधारणशक्तिमान मर्यादावर्ती वा, तद्गुणं वक्तुमाह-लोके कीर्ति:सुलब्भमस्य जन्म निस्तीर्णरूपो भवोदधिरनेनेत्यादिका श्लाघा चशब्द:-'एकदिग्व्यापिनी कोतिः, सर्वदिग्व्यापकं यशः' इति प्रसिद्धेर्यशश्चेति समुच्चिनोति, उभयमपि प्रक्रमानन्तुरेव 'जायते' प्रादुर्भवति, स एव भवति कृत्यानाम्' उचितानुष्ठानामना कलुषान्त:करणवृत्तिभिरविनीताविनयैरतिदूरमुत्सादिताना 'शरणम्' आश्रय इत्यर्थः, केपां केव?, 'भूतानां' प्राणिनां 'जगती' पृथ्वी यथेति सूत्रार्थः । / ननु विनयः पूज्यप्रसादनफलः, ततोऽपिच किमवाप्यत इत्याहमू.(46) पूज्जा जस्स पसीयंति, संबुद्धा पुव्व्स्ण्थुया। पसन्ना लंभैस्संति, विउलं अद्वियं सुयं । वृ. पूजयितुमर्हाः पूज्या-आचार्यादयः यस्य' इति विवक्षितशिष्योपदर्शकं सर्वनाम 'प्रसीदन्ति' तुष्यन्ति सम्बुद्धाः' सम्यगवगतवस्तुतत्त्वाः, पूर्व-वाचनादिकालादारतो न तु वाचनादिकाल एव, तत्कालविनयस्स कृतप्रतिक्रियारूपत्वेन तथाविधप्रसादाजनकत्वात्, संस्तुताविनयविपयत्वेन परिचिताः सम्यक्स्तुता वा सद्भुतगुणोत्कीर्तनादिभिः पूर्वसंस्तुताः, शेषविनयोपलक्षणमेतत्, 'प्रसन्ना' इति सप्रसादाः, पठ्यते च-'सम्पनाः' ज्ञानादिगुणपरिपूर्णाः सम्यगविपरीता प्रज्ञा येषां ते सत्प्रज्ञा वा, 'लम्भयिप्यन्ति' प्राययिष्यन्ति, किमित्याह-'vipulaM'vistIrNam, अर्यत इत्यर्थो-मोक्षः स प्रयोजनमस्येत्याथिकं, तदस्य 'प्रयोजन' मिति ठक्, अथवा अर्थः स एव प्रयोजनरूपोऽस्यास्तीत्यार्थिकः, अत इनिठना विति ठन् 'श्रुतम्' अङ्गोपाङ्गप्रकीर्णकादिभेदमागम, न तु हरहरिहिरण्यगर्भादिवत् साक्षात् स्वर्गादिकम्, अनेन पूज्यप्रसादस्यानन्तरफलं श्रुतमुक्त, व्यवहहितफलं तु मुक्तिरिति सूत्रार्थः । / सम्प्रति श्रुतवासौ तस्यैहिकफलमाहमू.(47) स पुज्जसत्थे सुविनीयसंसए, मनोरुई चिट्ठइ क्म्म्स्ण्प्या। तबोसमायारीसमाहिसंवुडे, महज्जुई पंच वयाइं पालिया । / For Privat Page #65 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/47 वृ.'स' इति शिष्यः प्रसादितगुरोरधिगतश्रुतः पूज्यं-सकलजनश्लाघादिना पूजार्ह शास्त्रमस्येति पूज्यशास्त्रः, विनीतस्य हि शास्त्रं सर्वत्र विशेषेण पूज्यते, यदि वा प्राकृतत्वात्पूज्य: शास्ता गुरुरस्येति पृजाशास्तुकः, विनीतो हिविनेयः शास्तारं पूज्यमपि विशेषतः पूजां प्रापयति, अथवा पूज्यश्चासौ शस्तश्च सर्वत्र प्रशंसास्पदत्वेन पूज्यशस्त:, सुष्टु-अतिशयन विनीत,अपनीतः प्रसादितगुरुणैव शास्त्रपरमार्थसमर्पणन संशयो-दोलायमानमानसात्मकोऽस्येति सुविनीतसंशयः, सुविनीता वा संसत्, परिषदस्येति सुविनीतसंसत्कः, विनीतस्य हि स्वयमतिशयविनीतैव परिषद्भवति, 'manoruI'tti मनसः चेतसः प्रस्तावद् गुरुसम्बन्धिनी रुचिःप्रतिभासोऽस्मिन्निति मनोरुचिः, 'तिष्ठति' आस्ते, विनयाधिगतशास्त्रो हिन कथञ्चिद्गुरूणामप्रीतिहेतुरिति, तथा 'kammasaMpaya'tti कर्म-क्रिया दशविधचक्रवालसामाचारीप्रभृतिरितिकर्तव्यता तस्याः सम्पत-सम्पन्नता तया, लक्षणे तुताया, ततः कर्मसम्पदोपलक्षितस्तिष्ठतीति सम्बन्धः, हेतौ वा तृतीया, मनोरुचित्वापेक्षया च हत्त्वम्, अथवा मनोरुचितवे मनोरुचिता तिष्ठति --आस्ते कर्मणां-ज्ञानावरणादीनां सम्पद उदयादीरणादिरूपा विभूतिः कर्मसम्पद, अस्येति गम्यते, तदुच्छेदशक्तियुक्तयाऽस्य प्रतिभाममानतयेव तत्स्थितेरुपलक्ष्यमाणत्वात्, पठ्यते च-'manoruI'tti तत्र मनसो रुचिः - अभिलाषो यस्मिस्तन्मनोरुचि-स्वप्रतिभासानुरूपं यथा भवत्येवं तिष्ठति, कया?, 'कर्मयम्पदा' यत्यनुष्ठानमाहात्म्यसमुत्पन्नपुलाकादिलब्धिसम्पत्त्या, पठन्ति च - 'मनोरुई चिद्रड कम्मसंपयं' तत्र च मनोरुचितफलसम्पादकत्वेन मनोरुचितां कर्मसम्पदं-शुभप्रकृतिम् पाम्, अनुभवन्निति शेषः, नागार्जुनीयास्तु पठन्ति-'मनिच्छियं संपयमुत्तमं gaya'tti इह च सम्पदं- यथाख्यातचारित्रसम्पदं, अन्यत सुगममेव, तपसः-अनशनाद्यात्मकस्य सामाचार्गति समाचरणं, यद्वा-तपश्च सामाचारी चन्यक्षतो वक्ष्यमाणस्वरूपा समाधिश्च-चेतसः स्वास्थ्य तः संवृत्तः निरुद्धाश्रव: तप:सामाचारीसमाधिसंवत्तः, यद्वा-तप:सामाचारीसमाधिभिः संवनं -संवरणं यस्य स तथाविधः, महती द्युतिः- तपोदीप्तिस्तेजोलेश्या वाऽस्येति महाद्युतिः, भवतीति गम्यते, किं कुत्वेत्याह-'पञ्च व्रतानि' प्राणातिपाविरमणादीनि, 'पालयित्वाऽनिरतिचारं संस्पृश्येति सूत्रार्थः । / पुनरस्यैवैहिकमामुष्मिकं च फलं विशेषेणाहमू.(48) स देवगंधव्वमनुस्सपूइए, चैत्तं देहं mlpNkpuvvyN। siddhe vA havai सासए, देवे वाऽप्परए महिडिए । / तिबेमि वृ.'स' तादृश विनीतविनयः, देवैः-वैमानिकज्योतिपकै: गन्धर्वेश्च-gandharvanikAyopalakSitaiya'ntarabhuvanapatibhi: मनुष्यैश्च-महाराजाधिराजप्रभृतिभिः पूजितः-अर्चितो देवगन्धर्वमनुष्यपूजितः, 'त्यक्त्वा' अपहाय देहं zarIraM'malapaMkapuvvaM'ti जीवशुद्धयपहारितया मलवन्मलः स चासौ 'पावे वज्जे वेरे पंके पणए यत्ति वचनात् पङ्कश्च कर्ममलपङ्कः स पूर्वकार्यात् प्रथमभावितया कारणमस्येति मलपङ्कपूर्वकं, यद्वा-'माअउयं पिऊसुक्कं 'त्ति वचनात रक्तशुक्रे एव मलपङ्कौ तत्पूर्वकं, 'सिद्धो वा' निष्ठितार्थो वा 'भवति' जायते 'शाश्वतः' सर्वकालवस्थायी, न तु परपरिकल्पिततीर्थनिकारादिकारणत: पुनरिहागमवानशाश्वतः, सावशेषकर्मवांस्तु देवो वा भवति, 'अप्परएऽत्ति अल्पमितिअविद्यमानं रतमिति-क्रीडितं Page #66 -------------------------------------------------------------------------- ________________ अध्ययनं 1, [ नि. 64] - 63 मोहनीयकर्मोदयजनितमस्येति अल्परती - लवसप्तमादि:, अल्परजा वा प्रतनुबध्यमानकर्मा, महती - महाप्रमाणा प्रशस्या वा ऋद्धिः चक्रवर्तिनमपि योधयेत् इत्यादिका विकरणशक्तिः तृणाग्रादपि हिरण्यकोटिरित्यादिरूपा वा समुद्धिरस्येति मदर्द्धिकः. देवविशेषणं वा, 'इति : ' परिसमाप्तावेवमर्थे वा, एतावद्वनयश्रुतमनेन वा प्रकारण 'ब्रवीमि' इति गणभृदादिगुरूपदेशतः, न तु स्वोलो क्षया इति । उक्तोऽनुगमः, सम्प्रति चतुर्थमनुयोगद्वारं नया इति, नयति- अनेकांशात्मकं वस्त्वेकांशावलम्बनेन प्रतीतिपथमारोपयति नीयते वा तेन तस्मिंस्ततो वा नयनं वा नयः - प्रमाणप्रवृत्त्युत्तरकालभावी परामर्श इत्यर्थः, उक्तं च "स नगइ तेन तर्हि वा ततोऽहवा वत्थुणो व जं नयनं । बहुपज्जायणं संभवओ सो नतो नामं ॥ ननु सन्त्वमी नयाः, एषां तु क इहोपयोगः ?, उच्यते, उपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्य अनुगमेनानुगतस्य चास्यैवाध्ययनस्य विचारणा, उक्तं ca"saMbaMdhIvakkamato समीवमाणीय नत्थनिक्खेजं । - सत्थं तओऽनुगम्मै नएहि नानाविहाणेहिं । " अस्तु न विचारणा, साऽपि प्रतिसूत्रं समस्ताध्ययनस्य वा ? न तावत् प्रतिसूत्रं, प्रतिसूत्रं, नयावतारनिषेधस्यात्रैवाभिधानात्, अथ समस्ताध्ययनस्य तदपि न, सूत्रव्यतिरिक्तस्य तस्मासम्भवाद्, उच्यते, यदुक्तंप्रतिसूत्रं नयावतारनिषेध इति, तदित्थमेव, यत्तु सूत्रव्यतिरिक्तस्याध्ययनस्यैवासम्भव इति, तदसत्, कथञ्चित् समुदायस्य समुदायिभ्योऽन्यत्वात्, शिबिकावाहकपुरुषसमूहवत्, इतरथा प्रत्येकावस्थाविलक्षणकार्यानुदयप्रसङ्गाद्, अस्त्वेवं तथाऽपि किंमस्य समस्तनयैर्विचार उत कियद्भिरेव ?, न तावत् समस्तैरिति पक्षः क्षमः तेपामसंख्यत्वेन तैर्विचारस्य कर्तुमशक्यत्वात्, तथाहि यावन्तो वचनमार्गास्तावन्त एव नया:, yathoktaM'jAvaiyA वयणपहा तावैया चेव होंति न्य्वाया। जावैया नयवाया तावैया चेव परसमया ॥ " न च निजनिजाभिप्रायविरचितानां वचनमार्गाणां सङ्ख्याऽस्ति प्रतिप्राणिभिन्नत्वादभिप्रायाणां, नापि कियद्भि रिति वक्तु शक्यम् अनवस्था प्रसङ्गात् संङ्ख्यातीतेषु हि तेषु यावदेभिर्विचारणा क्रियते तावदेभिरपि किं नेत्यनवस्थाप्रेरणायां न नैयत्यावस्थापकं हेतुमुत्पश्यामः, अथापि स्याद्-सङ्ख्येयत्वेऽप्येषां सकलनयासंग्राहिभिर्नयैविचारः, ननु तेषामप्यनेकविधत्वात् पुन - स्वस्थैव, तथाहि - पूर्वविद्भिः सकलनयसंग्राहीणि सप्त नयशतानि विहितानि यत् प्रतिबद्धं सप्तशतारं नयचक्राध्ययनमासीत्, तत्संग्रहाहिणः पुनर्द्वादश विध्यादयो, यत्प्रतिपादकमिदानीमपि नयचक्रमास्ते, तत्संग्राहिणोऽपि सप्त नैगमादयो, यावत् तत्संग्रहेऽपि द्वयमेवेति संग्राहिनयानामपि तेषामनेकविधत्वात् पूर्ववदनवस्थय, अथ संक्षिप्तरुचित्वादैदयुगीनजनानामनेकविधैत्वेऽपि संग्राहिनयानां द्वयेनैव विचारो न शेपैरिति नानवस्था, ननु द्वयमपि द्रव्यपर्यायार्थशब्दव्यवहारनिश्चयज्ञानक्रियादिभेदेनानेकधैवेति तत्रापि स एवानवस्थालक्षणो दोष इति, अत्र प्रतिविधीयते - इहाध्ययने विनयो विचार्यते, स च मुक्तिफलः, ततो यदेवास्य मुक्तिप्राप्तिनिबन्धनं रूपं तदेव विचारणीयं तच्च ज्ञानक्रियात्मकमेवेति ज्ञानक्रियानयाभ्यामेव Page #67 -------------------------------------------------------------------------- ________________ 64 विचारी न पुनरन्यैरिति । तत्र ज्ञाननय आह-ज्ञानमेव मुक्त्यवाप्तिनिबन्धनं, तथा च तल्लक्षणाभिधायिनी niryuktigAthA"nAyaMmi गिहियव्वे अगिहियव्वंमि चेव अत्यंमि । उत्तराध्ययन- मूलसूत्रम् - 1-1/48 जइयव्वमेत्र इह जो उवएसो सो नमो नाम । / " अस्याश्चार्थ:-'ज्ञाते' बुद्धे ऽगिण्डियव्वि 'त्ति गृह्यते--उपादीयते कार्यार्थिभिरिति ग्रहीतव्यः, कार्यसाधकं इत्युक्तं भवति, उक्तं हि - 'गेज्झो सो कज्जसाहतो होइ' तस्मिन्, अग्रहीतव्यःतद्विपरीत:, स च य उपेक्षणीयश्च उभयोरपि कार्यासाधकत्वात्, तस्मिंश्च, 'चः' समुच्चये, 'एव' इति पूरणे, कस्मिन् पुनर्ग्राह्येऽग्राह वेत्याह- ' atyaMmi'tti अर्थ्यत इत्यर्थः तस्मिन् - द्रव्यं गुणे वा, यत आह- "अत्थो दव्वं गुणो वावि" 'यतितव्य' मिति यत्त्रः कार्यः, किमुक्तं भवति ? - ग्राह्यः ग्रहीतव्यः इतरश्च परिहर्तव्यः, 'एवः' अवधारणे, स च व्यवहितसम्बन्धः, ततोऽयमर्थः - ज्ञात एव ग्रहीतव्येऽग्रहीतव्ये वाऽर्थे यतितव्यम्, अन्यथा प्रवर्तमानस्य फलविसंवाददर्शनात्, तथा चान्यैरप्युच्यते--"सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धि" रिति, अज्ञानस्यैव च वहुदोषत्वदर्शनात्, यतो बालैरप्युदृघुप्यते 14 'अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थं हितमहितं वा न वेत्ति येनाऽऽवृत्तो लोकः II" आगमोऽप्येवमेवावस्थितः, यतस्तत्र कर्मनिर्जरणाधीना मुक्तिरुक्त, कर्मनिर्जरणे च ज्ञानमेवाऽऽत्यन्तिको हेतु:, तद्विरहितानां तामलिप्रभृतीनां कष्टानुष्ठायिनामपि अल्पफलत्वाभिधानात् उक्तं हि "जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । नाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेणं ॥ " यदपि दर्शनसत्तायां चारित्ररहितस्यापि 'सिज्झति चरणरहिया दंसणरहिया न सिज्झंति' इत्यागमेन मुक्तिप्रतिपादनं तदपि ज्ञानप्राधान्यख्यापनपरं, दर्शनरहितस्य हि द्वादशाङ्गमप्यज्ञानमेवेति न तत्र कष्टक्रियासम्भवेऽपि मुक्तिः, दर्शनोत्पत्तौ तु क्रियां विनाऽपि मरुदेव्यादीनामिव सम्यग्ज्ञानमात्रादेव मुक्त्यवाप्तिरित्यर्थप्रतिपादकत्वादस्य, अत एव बहुश्रुतपूजाध्ययने बहुश्रुतस्यैव तथा तथा पूज्यताभिधानं, तथा च प्रयोगः - यद् येन विना न भवति तत् तन्निबन्धनमेव, यथा बीजाद्यविनाभावी तन्निबन्धन एवांकुरः, ज्ञानाविनाभाविनी च मुक्त्यवाप्तिः, 'इति' त्येवं यः 'उपदेश: ' सर्वस्य ज्ञाननिबन्धन्त्वाभिधानरूपः स किमित्याह - 'नय' इति प्रस्तावात् ज्ञाननयः, नामेति वाक्यालङ्कारे, उक्तं हि - 'इति जो ऽत्ति एवमिह जो उवएसो जाणतो सोति । अयं च ज्ञानदर्शनचारित्रतपपौपचारात्मनि पञ्चविधे विनये ज्ञानदर्शनविनयावेवेच्छति, चारित्रतपौपचारविनयांस्तु तत्कार्यत्वात् तदायत्तत्वाच्च गुणभूतानेवेति गाथार्थः । क्रियानयस्त्वाह + - "सव्वेसिंपि नयाणं बहुविहवत्तव्वयं निसामेत्ता । तं सव्वयविसुद्ध जं चरणगुणओइ साहू । / " 'sarveSAmapI'ti नैगमादिनयोत्तरोत्तरभेदानामविशुद्धानां विशुद्धानां च किं पुनर्मूलनयानां Page #68 -------------------------------------------------------------------------- ________________ 65 अध्ययनं-1,[नि. 64] विशुद्धानामेवेत्यपिशब्दार्थः, 'नयानाम्' उक्तरूपाणां बहवो विधा:-प्रकारा यस्यां सा बहुविधा तां, 'वक्तव्यता' सामान्यमेव विशेषा एव उभयनिरपेक्षं चो(वो) भयं, यदिवा द्रव्यं पर्यायाः प्रकृतिः पुरुषो विज्ञानं शून्यमित्यादिस्वस्वाभिप्रायानुरूपार्थप्रतिपादनपरां निशम्य-आकर्ण्य, किमित्याह-'तदिति वक्ष्यमाणं सर्वे निरवशेषास्ते च ते नयाश्च सर्वनयास्तेषां, विशुद्ध-निर्दोषतया सम्मतं, यत् किमित्याह-चर्यत इति चरणं-चारित्रं, गुणः साधनमुपकारकमित्यनर्थान्तरं, ततश्चरणं चासौ गुणश्च निर्वाणात्यन्तोपकारितया चरणगुणस्तस्मिन् स्थित:-तदासेवितया निविष्टः, 'sAdhu'riti साधयति पौरुषेयीभिः क्रियाभिरपवर्गमित्यन्वर्थनामतयोच्य ते, अस्यायमाशयःबहुविधायामपि वक्तव्यतायां क्रियात एव फलप्राप्तिः, तथाहि-तृप्त्यर्थी जल्लादिकमवलोकयनपि न यावत् पानादिक्रियायां प्रवृत्तस्तावत्तृप्तिलक्षणफलमवाप्नोति, अत एव सम्यग्ज्ञानमपि तदुपयोगितयैव विचार्यते, तथा च तद्विचारप्रवृत्तैरुक्तम्-"न ह्याभ्यामर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियानां विसंवाद्यत" इति, आगमोऽप्येवमेवावस्थितः, यतस्तत्रापिक्रियाविकलं विफलमेव ज्ञानम्, उक्तं हि "जहा खरो चंदनभारवाही, भारस्स भागी न हु चंदनस्स! एवं खु नाणी चरणेन हीनो, नाणस्स भागी न हु सुग्गी॥" यदि च ज्ञानमेव मुक्तिसाधनं ज्ञानाविनाभाव्यनुत्तरदर्शनसम्पत्समन्वितानां दशार्हसिंहादीनामपी स्यात्, अथ चाधोगतिगामिन एवैते श्रूयन्ते, यत आह "दसारसीहस्स य सेणियस्स, पेढालपुत्तस्स ya scciss। अनुत्तरा दंसणसंपया तया, विना caritteNa'haraM गई ग्या|" किञ्च-यदि ज्ञानमेव मुक्तिकारणमिष्यते, तदा यदुच्यते, 'विहरति मुहूर्तकालं, देशोनां पूर्वकोटिच' इत्येतदपि विरुध्येत, ज्ञानेषु निखिलवस्तुविस्तरपरिच्छेदकरूपतां बिभ्रत केवलज्ञानमेवोत्तममिति तत्समनन्तरमेव मुक्त्यवाप्तौ कथं विहरणसम्भवः ?, अतः सत्यपि ज्ञाने शैलेश्यवस्थाऽवाप्तौ सर्वसंवररूपक्रियाऽनन्तरमेव मुक्त्यवाप्तिरिति क्रियाया एव मुक्तिकारणत्वं, प्रयोगश्चात्र-यद्यत्समनन्तरभावितत् तत्कारणं, यथा पृथिव्यादिसामग्यनन्तरभावी पृथिव्यादिकारणोऽकुर:, क्रियाऽनन्तरभाविनी च मुक्तिरिति, अयं च पञ्चविधेऽपि विनये चारित्रतपौपचारविनयानेवेच्छति, ज्ञानदर्शानविनयौ तु तत्कारणत्वाद् गुन्न्भूतावेवेति॥ - आह-एवं सति किं ज्ञान तत्त्वमस्तु, आहोस्वित् क्रिया?, उच्यते, परस्परव्यपेक्षमुभयमिदं मुक्तिकारणं, निरपेक्षतं न कारणमिति तत्त्वम्, एतदर्थाभिधायिका चेयमेव गाथा 'सव्वेसिपि नयाणं' इत्यादि, इह च गुणशब्देन ज्ञानमुच्यते, 'बहुविधवक्तव्यात्म्' उक्तरूपां नामादीनां क: कं साधुमिच्छतीत्येवंरूपां वा, निशम्य-श्रुत्वा 'तत् सर्वनयविशुद्धं तत् सर्वनयसम्मतं यच्चरणगुणस्थितः, साधुरिति, अयमभिप्रायः-यत्तावद् ज्ञानवादिनोक्तम्-यद् येन विना न भवति ततत्रिबन्धनमेव, यथा बीजाधाविनाभावि तन्निबन्धन एवांकुरः, ज्ञानाविनाभाविनीच मुक्तिरिति, अत्राविनाभावित्यमनेकान्तितको हेतुः, तथाहि-यथाऽनेन ज्ञाननिबन्धनत्वं मुक्तेः साध्यते, तथा क्रियानिबन्धनत्वमपि, यथा हि ज्ञानं विना नास्ति मुक्तिरिति ज्ञानविनाभाविनी 28/5 Page #69 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-1/48 एवं क्रियामपि विना नासौं भवतीति तदविनाभावित्वमपि समानमेवेति कथं नोभयनिबन्धनत्वसिद्धिः?, तथा चाह "नाणं सविसयनिययं न नाणमितेण क्ज्ज्ञिस्स्फ्त्ती। ____ मग्गन्नू दिटुंतो होइ सचिट्ठो अचिट्ठी y॥" जाणंतोऽवि य तरिउं काइयजोगं न जुंजइ जो u। सो बुज्झइ सोएणं एवं नाणी च्र्न्न्हीनो॥" नच मरुदेव्यादीनामपि सर्वसंवररूपा क्रिया नास्ति, एवं क्रियावादिनाऽपि-'यद् यत्समनन्तरभावितत् तत्कारणं, यथा पृथिव्यादिसामग्रयनन्तरजन्मा तत्कारणोऽकुरः, तथा च क्रियानन्तरभाविनी मुक्तिरिति यो हेतुरुपन्यस्तः सोऽप्यनेकान्तिकः, यतः स एवं वाच्यः- यदा शैलेश्यवस्थायां सर्वसंवररूपा क्रिया यदनन्तरं मुक्त्यवाप्तिस्तदा ज्ञानमस्ति वा न वेति ?, नास्ति चेच्छैलेश्यवस्थाऽपि कथम्, न हीयं केवलज्ञानं विनाऽवाप्यते, अथास्त्येव तदा सकलभावस्वभावावभासि केवलज्ञानम्, एवं च सति कथमुभयाविनाभावित्वेऽपि नोभयफलत्वं मुक्तेः, उक्तं च-"सहचारित्तेऽवि कहं कारणमेगं न उण एगं" आह-एवं ज्ञानक्रिययोः प्रत्येकं मुक्तेरवापिका शक्तिरसती कथं समुदायेऽपि भवति ?, न हि यद् येषु प्रत्येकं नास्ति तत्तेषां समुदायेऽपि भवति, तथा प्रत्येकमसत् समुदितास्वपि सिकतासु तैलं, प्रत्येकमसती च ज्ञानक्रिययोः मुक्तेरवापिका शक्तिः, तदुक्तम् 'पत्तेयमभावाओ निव्वाणं समुदियासुविन सुत्तं । नानकिरियासु वुत्तुं सिकयासमुदाय तिल्लं व ॥ " उच्यते, स्यादेवं यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारितोच्येत, यदा तु तयोः प्रत्येक देशोपकारिता समुदाये तु सम्पूर्णहेतुतोच्यते तदा न कश्चिदोषः, आह च "वीसु न सव्वहु च्चिय सिकयातिल्लं व साह्न्नाभावो। देसोवकारिया जा सा समवायमि संपुण्णा । / " अतः स्थितमेतत्-ज्ञानक्रिये समुदिते एव मुक्तिकारणु न तु प्रत्येकमिति तत्त्वं, तथा च पूज्या: "नाणाहीनं सव्वं नाणनओ भणति किं च किरियाए ? | किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥ " क्वचित् सौत्र्या शैल्या क्वचिदधिकृतप्राकृतभुवा क्वचिच्चार्थापत्त्या क्वचिदपि स्मारोप्विधिना। क्वचिच्चाध्याहारात् क्वचिदविकलप्रक्रमबलादियं व्याख्या ज्ञेया क्वचिदपि तथाऽऽम्नायवशतः ॥ 1 ॥ अध्ययनं 1 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे प्रथम अध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्ति एवं शान्त्याचार्यविरचिता टीका प्रिस्माप्ता। Page #70 -------------------------------------------------------------------------- ________________ अध्ययनं-1,[नि. 64] (अध्ययन -2 परीषह विभक्तिः ) v.॥ श्रीजिनाय नमः । नमः स्र्व्विदे। व्याख्यातं विनयश्रुताख्यं प्रथमाध्ययनम्, इदानी द्वितीयं व्याख्यायते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने विनयः सप्रपञ्चः पञ्चप्रकार: उक्तः, स च किं स्वस्थावस्थैरेव समाचरितव्य उत परीषहमहासैन्यसमरसमाकुलितमनोभिरपि?, उभयावस्थैरपीति ब्रूमः । ननु तर्हि केऽमी परीषहाः?, किंरूपा:?, किञ्चालम्बनमुररीकृत्यैतेषु सत्स्वपिन विनयविलङ्घनमित्याशङ्कापोहाय परिषहास्तत्स्वरूपादि चाभिधेयमित्यनेन सम्बन्धेनायातस्यास्य महार्थस्य महापुरस्येव चतुरनुयोगद्वारस्वरूपमुपवर्णनीयं, तत्र च नामनिष्पन्ननिक्षेपस्य परीषह इति नाम, अतस्तन्निक्षेपदर्शनायाह भगवानियुक्तिकार:नि. [65] नासो परीसहाणं चउव्विहो दुव्विहो य(u) दव्वंमि । आगमनोआगमतो नोआंगमओ य सो तिविहो । वृ.नियतं निश्चितं वाऽऽसनं-नामादिरचनात्मकं क्षेपणं न्यासो-निक्षेप इत्यर्थः, अयं च केषामित्याह-परीति-समन्तात् स्वहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थं साध्वादिभिः, सह्यन्त इति परीषहास्तेषां, चत्वारो विधाः-प्रकारा अस्येति चतुर्विधो, नामस्थापनाद्रव्यभावभेदात्, तत्र नामस्थापने क्षुण्णे इत्यनादृत्य द्रव्यपरीषहमाह- "द्विविधो' द्विभेदः, तुः पूरणे, भवति 'द्रव्य' इति द्रव्यविषयः, प्रक्रमात्परिषहः, saca'AgamanoAgamato'tti आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता तत्र चानुपयुक्त इत्यागमस्वरूपमतिपरिचितमिति परिहृत्य नोआगमत Aha'noAgamatastu' नोआगमं पुनराश्रित्य 'स' इति परीषहः 'त्रिविधः' त्रिप्रकार इति गाथार्थ्ः॥ नि.[66] जाणगसरीर भविए तव्वैरित्ते य से भवे दुविहे। कम्मे नोकम्मे या कम्ममि य अनुदओ भ्न्निओ॥ वृ. 'jANagasarIra'tti ज्ञायको ज्ञो वा तस्य शरीरं ज्ञायकशरीरं ज्ञशरीरं वा जीवरहितं सिद्धशिलातलगतं निषीधिकागतं वा अहो ! अमुना शरीरसमुच्छ्रयेणोपात्तेन परीषह इति पदं शिक्षितम्, अयं घृतघटोऽभूदितिवत्संभाव्यमानं, तथा bhaviya'tti शरीरशब्दस्य काकाक्षिगोलकन्यायेनोभयत्र सम्बन्धात् भव्यशरीरं, तत्र भविष्यति-तेन तेनावस्थात्मना सत्तां प्राप्स्यति यः स भव्यो जीवस्तस्य शरीरं यदद्यापि परीषह इति पदं न शिक्षते एष्यति तु शिक्षिष्यते तदयं घृतघटो भविष्यतीतिवत्संभाव्यमानं नोआगमतो द्रव्यपरीषहः, 'तव्वतिरित्ते ya'tti ताभ्यांज्ञशरीरभव्यशरीराभ्यां व्यतिरिक्तः-पृथग्भूतः तद्व्यतिरिक्तः, स च प्रकृतत्वाद् द्रव्यपरीषहो भवेत्, 'द्विविध:' द्विभेदः, कथमित्याह-क्रियते-मिथ्यात्वाविरतिकषाययोगानुगतेनात्मना निर्वर्त्यत इति कर्म तत्र-ज्ञानावरणादिरूपे, 'नोकर्मणि च तद्विपरितरूपे, चः समुच्चये, दीर्घत्वं च 'हस्वदीर्धी मिथ' इति प्राकृतलक्षणात्, तत्राद्यमाह-कर्मणि विचार्ये, चः पूरणे, द्रव्यपरीषहः 'अनुदयः' उदयाभावः, प्रक्रमात् परीषहवेदनीयकर्मणामेव, भणितः' उक्त इति गाथार्थ्ः॥ नि.[67] नोकम्ममि य तिविहो सच्चित्ताचित्तमीसओ चेव्। भावे कम्मस्सुदओ तस्स उ दारानिमे हुंति । / वृ. नोकर्मणि पुनर्विचार्ये: चस्य पुनरर्थत्वाद्रव्यपरीषह: 'त्रिविधः' त्रिभेदः, 'सचित्ता Page #71 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-2/48 चित्तमीसओऽत्ति लुप्तनिर्दिष्टत्वाद्विभक्तेः सचित्तोऽचित्तो मिश्रक इति, समाहारो वा सचित्ताचित्तमिश्रकमिति, प्राकृतत्वाच्च पुंल्लिङ्गता; च: स्वगतानेकभेदसमुच्चये, एवोऽवधारणे इयन्त एवामी भेदाः, तत्र नोकर्मणि सचित्तद्रव्यपरीषहो गिरिनिर्झरजलादि: अचित्तद्रव्यपरीषहश्चित्रकचूर्णादिमिश्रद्रव्यपरीषहो गुडाकादि, त्रयस्यापि कर्माभावरूपत्वात् क्षुत्परीषहजनकत्वाच्च, इत्थं पिपासादिजनकं लवणजलाद्यप्यनेकधा नोकर्मद्रव्यपरीषह इति स्वधिया भावनीयं, भावपरीषह आगमतो ज्ञाता तब चोपयुक्तो, नोआगमतस्तु नोशब्दस्यैकदेशवाचित्वे आगमैकदेशभूतमिदमेवाध्ययनं, निषेधवाचित्वे तु तदभावरूपः परीषहवेदनीयस्य कर्मण उदयः, तथा चाह-'भावे कम्मस्स उदओऽत्ति कर्मणैति परीषहवेदनीयकर्मणां बहुत्वेऽपि जात्यपेक्षयैकवचननिर्देशः 'तस्य च' भावपरीषहस्य द्वाराणि' व्याख्यानमुखानि 'इमानि' अनन्तरवक्ष्यमाणानि भवन्तीति गाथार्थः ॥ तान्येवाहनि.[68] कत्तो कस्स व दव्वे समोआर अहिंसास नए य वत्तणा कालो। खित्तुद्देसे पुच्छा निद्देसे सुत्तफासे य! वृ.'कुत' इति कुतोऽङ्गादेरिदमुद्धतं 1, 'कस्य' इति कस्य संयतादेरमी परीषहाः 2, 'द्रव्यम्' इति किममीषामुत्पादकं द्रव्यं 3, 'समवतर' इति क्व कर्मप्रकृतौ पुरुषविशेषे वाऽमीषां सम्भवः?,4,'अध्यास' इति कथममीषामध्यासना सहनात्मिका? 5, 'नय' इति को नयः कं परिषहमिच्छति?,6 चः समुच्चये, 'वर्तना' इति कति क्षुदादय: एककैस्मिन् स्वामिनिवर्तन्ते 7, 'काल' इति कियन्तं कालं यावत् परीषहास्तित्वं 8, 'खेत्तेऽत्ति कतरस्मिन्कियति वा क्षेत्रे 9, 'उद्देशो' गुरोः सामान्याभिधायि वचनं 10, 'पृच्छा' तज्जिज्ञासोः शिष्यस्य प्रश्नः 11, 'निर्देशः' गुरुणा पृष्टार्थविशेषभाषणं 12, 'sUtrasparzaH'sUtrasUcitArthavacanaM 13, 'च: समुच्चये, इति गाथासमासार्थः । तत्र कुत इति प्रश्नप्रतिवचनमाहनि.[69] कम्मप्पवायपुव्वे सत्तरसे पाहुडंमि जं सुत्तं । सणयं सोदाहरणं तं चेव इहंपि नायव्वं । / वृ. कर्मणः प्रवाद:-प्रकर्षेण प्रतिपादनमस्मिन्निति कर्मप्रवादं तच्च तत् पूर्वं च तस्मिन, तत्र बहूनि प्राभृतानीति कतिथे प्राभृते इत्याह-सप्तदेशे प्राभूते-प्रतिनियतार्थाधिकाराभिधायिनि, यत् 'सूत्रं' गणधरप्रणीतश्रुतरूपं 'सनयं' नैगमादिनयान्वितं, 'सोदाहरणं' सदृष्टान्तं, 'तं ceva'tti च: पूरणे एवोऽवधारणे, ततस्तदेव 'इहापि' परीषहाध्ययने 'ज्ञातत्वम्' अवगन्तव्यं, न त्वधिकं, किमुक्तं भवति? निरवशेषं तत एवेदमुद्धत् न पुनरन्यत इति। कस्येति यदुक्तं तदुत्तरमाहनि.[70] तिण्डंपि नेगममनओ परीसहो जाव उज्जुसुत्ताओ। तिण्हं सद्दनयाणं परीसहो संजए होइ। वृ. 'त्रयाणामपि' अविरतविरताविरतानां न तु विरतस्यैव नैगमनय: 'परिषहः' क्षुदादिरिति, मन्यत इति शेषः, त्रयाणामपि परीषहवेदनीयासातादिकर्मोदयजनितस्य क्षुधादेस्तत्सहनस्य चयथायोगं सकामाकामनिर्जराहेतोः सम्भवाद्, अनेकगमत्वेन चास्य सर्वप्रकारसंग्रहाहित्वात्, 'जाव ujjusuttAu'tti सोपस्कारत्वादस्यैवं यावदृजुसूत्रः, कोऽर्थः ?, संग्रहव्यहारऋजुसूत्रा अपि त्रयाणामपि परीषहं मन्यन्ते, एकैकनयस्य शतभेदत्वेनैत दानामपि केषाञ्चित् परीषहं Page #72 -------------------------------------------------------------------------- ________________ अध्ययनं-2,[नि. 70] प्रति नैगमेन तुल्यमतत्वात्, 'त्रयापाआं' त्रिसङ्घयानां, केषाम्?-शब्दप्रधाना नया: शब्दनयाः, शाकपार्थिवादिवत् समासः, तेषां-शब्दसमभिरूद्वैवम्भूतानां, मतेनेति शेषः, परीषहः 'संयते' विरते भवति 'मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहा" इति लक्षणोपेतनिरुपचरितपरीषहशब्दवृत्तेस्तत्रैव सम्भवादिति गाथार्थः । / द्रव्यद्वारमधिकृत्य नयमतमाहनि.[71] पढमंमि अट्ठ भंगा संगहि जीवो व अहव नोजीवो। ववहारे नोजीवो जीवदव्वं तु सेसान्न्ण्॥ वृ.'प्रथमे' प्रक्रमानैगमनये अष्टौ भङ्गाः, सहि 'णेऽगेहिं मानेहिं मिणइत्ती नेगमस्स नेरुत्ती" इतिलक्षणादनेकधा कारणमिच्छन् यदैकेन पुरुषादिना चपेनदिना परीषह उदीर्यते तदा परीषहवेदनीयकर्मोदयनिमित्तत्वेऽपि तस्य तदविवक्षया जीवेनासौ परीषह उदोरित इति वक्ति 1, यदा बहुभिस्तदा जीवै: 2, यदा अचेतनेनैकेन दृषदादिना जीवप्रयोगरहितेन तदाऽजीवेन 3, यदा तैरेव बहुभिस्तदा अजीवैः 4, यदैकेन लुब्धकादिना बाणादिनैकेन तदा जीवेनाजीवेन च 5, यदा तेनैकेनैव बहुभिः वाणादिभिस्तदा जीवेनाजीवैश्च 6, यदा बहुभिः पुरुषादिभिरे शिलादिकमुत्क्षिप्य क्षिपद्भिस्तदा जीवैरजीवने च 7, यदा तु तैरेव मुद्गरादीन् बहून् मुञ्चद्भिस्तदा जीवैश्चाजीवैश्चेति 8 'संग्रहे' संग्रहनाम्नि नये विचार्यमाणे जीवो 'वा' अथवा नोजीवो हेतुरिति प्रक्रमः, किमुक्तं भवति? - जीवद्रव्येणाजीवद्रव्येण वा परीषह उदीर्यते, सहि "संगहियपिडियत्थं संगहवयणं समासतो veMtI"ti वचनात् सामान्यग्राहित्वनैकत्वमेवेच्छति न पुनर्द्वित्वबहुत्वे, अस्यापि च शतभेदत्वाद्यदा चिद्रूपतया सर्वं गृह्णाति तदा जीवद्रव्येण, यदा त्वचिद्रूपतया तदा अजीवद्रव्येण, 'व्यवहारे' व्यवहारनये 'नोजीव' इति अजीवो हेतुः, कोऽर्थः?, अजीवद्रव्येण परीषह उदीर्यत इत्येकमेव भङ्गमयमिच्छति, तथाहि- वच्चै विणिच्छियत्थं ववहारो सव्वदव्वेसुं" इति तल्लक्षणं, तत्र च 'vinizcitaM'mityenakarUpatve'pi वस्तुनः सांव्यवहारिकजनप्रतीतमेव रूपमुच्यते, तद्ग्राहकोऽयम्, उक्तं च "भमराइ पंचवण्णाई निच्छिए जम्मि वा जनवयस्स! अत्थे विनिच्छओ जो विनिच्छयत्थुत्ति सो गेज्झो ॥ 1 ॥ बहुयरौत्ति व तं चिय गमेइ संतेऽवि सेसए मुयि। संववहारपरतया ववहारो लोग्मिच्छ्ण्तो॥2॥"त्ति, (ततोऽयमाशय:-) 'कालो सभाव नियई पुवकयं पुरिस्कार्न्नेग्ण्ता। मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं । " इत्यागमवचनतः सर्वस्यानेककारणत्वेऽपि कर्मकृतं लोकवैचित्र्यमिति प्रायः प्रसिद्धर्यत् कर्मकारयिष्यति तत्करिष्याम इत्युक्तेश्च कर्मैव कारणमित्याह, तच्चाचेतनत्वेनाजीव एवेति। 'jIvadavvaM'tuzabdasyaivakArArthatvAt जीवद्रव्यमेव 'शेषणाम्' ऋजुसूत्रशब्दसमभिरूद्वैवम्भूतानां पर्यायनयानां मतेन, हेतरिति गम्यते, अयमर्थ:-जीवद्रव्येण परीषह उदीर्यत इत्येष एवैषां भङ्गोऽभिमतः, ते हि पर्यायास्तिकत्वेन परीषह्यमाणमेव परीषहमिच्छन्ति, परीषहणं चोपयोगात्मकम्, उपयोगस्य च जीवस्वाभाव्यात् जीवद्रव्यमेव सनिहितमव्यभिचारिच कारणं, Page #73 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- मूलसूत्रम् - 1-2 / 48 तद्विपरीतं तु अजीवद्रव्यं दण्डादीत्यकारणं, जीवद्रव्यमिति तु द्रव्यग्रहणं पर्यायनयस्यापि गुणसंहतिरूपस्य द्रव्यस्येष्टत्वात्, तदुक्तम्- "पर्यायनयोऽपि द्रव्यमिच्छति guNasantAnarUpa"miti गाथार्थः ॥ सम्प्रति समवतारद्वारमाह नि. [ 72] 70 समोयारो खलु दुविहो पयडिपुरिसेसु चेव नायव्वो । एएसि नाणत्तं वृच्छामि अहानुपुब्बीए ॥ वृ. 'समवतारः खलु द्विविध:' इति खलुशब्दस्यैवकारार्थत्वात् द्विविध एव, द्वैविध्यं च विषयभेदत इति तमाह--प्रकृतयश्च पुरुषाश्च प्रकृतिपुरुषास्तेषु, कोऽर्थः ? - प्रकृतिषु ज्ञानावरणादिरूपासु पुरुषेषु चशब्दात् स्त्रीपण्डकेषु च तत्तद्गुणस्थानविशेषवर्तिषु 'एवे ऽति पूरणे, 'ज्ञातव्यः' अवबोद्धव्यः, 'एतेषां' प्रकृत्यादीनां 'नानात्वं' भेदं वक्ष्ये 'अथ' अनन्तरम् 'आनुपूर्व्या' क्रमेणेति गाथार्थ: / / तत्र प्रकृतिनानात्वमाह नि. [ 73] नाणावरणे वेए मोहंमिय अंतराइए चेव । एएसुं बावीसं परीसहा हुंति नायव्वा ॥ वृ. ज्ञानावरणे वेद्ये मोहे चान्तरायिके चैव एतेषु चर्तुर्षु कर्मसु वक्ष्यमाणस्वरूपेषु द्वाविंशतिः परीषा भवन्ति । अनेन प्रकृतिभेद उक्तः, सम्प्रति यस्य यत्रावतारस्तमाहपन्नान्नाणपरिसहा नाणावरणंमि हुति दुन्नेए । नि. [ 74] इक्को य अंतराए अलाहपरीसहो होइ ॥ वृ. प्रज्ञा चाज्ञानं च प्रज्ञाज्ञाने ते एवोत्सेकवैक्लव्याकरणतः परीषह्यमाणे परीषहौ, 'ज्ञानावरणे' कर्मणि भवतो 'द्वौ' एतौ, तदुदयक्षयोपशमाभ्यामनयोः सद्भावाद्, एकश्च 'अन्तराये' अन्तरायकर्मण्यलाभपरीषहो भवति, तदुदयनिबन्धनत्वादलाभस्येति गाथार्थः । नि. [ 75 ] मोहनीयं द्विधेति यत्र तभेदे वेदनीये च यत्परिषहावतारस्तमाहारई अचेल इत्थी निसीहिया जायगा य अक्कोसे। सक्कारपुरक्कारे चरित्तमोहंमि सत्तेए ॥ नि. [ 76 ] नि. [ 77] अरईइ दुगंछाए पुंवेय भयस्स चेव मानस्स । कोहस् य लोहस्स य उदएण परीसहा सत्त । दंसणमोहे दंसणपरीसहो नियमसो भवे इक्को । सेसा परीसहा खलु इक्कारस वेयणीज्जमि ॥ वृ. 'अरति:' इति अरतिपरीषहः, एवमुत्तरेष्वपि परीषहशब्दः सम्बन्धनीयः, 'अचेल 'त्ति प्राकृतत्वाद्विन्दुलोपः, अचेलं, 'स्त्री नैषेधिकी याचना चाक्रोशः सत्कारपुरस्कारः' सप्तैते वक्ष्यमाणरूपाः परीषहाः, 'चरित्रमोहे' चरित्रमोहनाम्नि मोहनीयभेदे, भवन्तीति गम्यते, तदुदयभावित्यादेषां ॥ चारित्रमोहनीयस्यापि बहुभेदत्वाद्यस्य तद्भेदस्योदयेन यत्परीषहसद्भावस्तमाह-'अरतेः' अरतिनाम्नश्चारित्रमोहनीयभेदस्य, अचेलस्य जुगुप्सायाः, 'puMveya'tti सुपोलोपात् पुंवेदस्य, भयस्य चैवं मानस्य क्रोधस्य लोभस्य च उदयेन परीषहाः सप्त, इह चारत्युदयेनारतिपरीषहः जुगुप्सोदयेनाचेलपरीषह इत्यादि यथाक्रमं योजना कार्येति, तथा दर्शनमोहे 'दर्शनपरीषहः' वक्ष्यमाणरूपो, 'नियमसोऽत्ति आर्षत्वेन नियमात् भवेद् 'एकः ' अद्वितीयः, Page #74 -------------------------------------------------------------------------- ________________ अध्ययनं-2,[ नि. 77] 'शेषाः' एतदुद्धरिताः, परीयहा: पुन: एकादश वेदनीय' वेदनीयनाम्नि कर्मणि संभवन्तीत्ति गाथात्रयार्थः । / के पुनस्ते एकादशेत्याहनि.[78] पंचेव आनुपुची चरिया सिज्जा वहे व(य) रोगे y। तणफासजल्लमेव य इक्कारस वेयणीज्जंमि । / वृ. 'पञ्चैव' पञ्चसंख्या एव, ते च प्रकारान्तरेणापि स्युरित्याह-'आनुपूर्त्या' परिपाट्य, क्षुत्पिपासाशीतोष्णदंशमशकाख्या इति भावः, चर्या शय्या वधश्च रोगश्च तृणस्पर्शे जल्ल एव च इत्यमी एकादश वेदनीयकर्मण्युदयवति परीषहा भवन्तीति शेष इति गाथार्थः !! सम्प्रति पुरुषसमवतारमाहनि.[79] बावीसं बायरसंपराए चौदस य सुहुम्राग्ण्मि। छउमत्थवीयराए चौदस इक्कारस जिनंमि । वृ. 'द्वाविंशतिः' द्वाविंशतिसंङ्ख्याः प्रक्रमात्परीषहाः 'बादरसंपराये' बादरसम्परायनाम्नि गुणस्थाने, किमुक्तं भवति?, बादरसम्परायं यावत्सर्वेऽपि परीषहाः सम्वन्ति, 'चतुर्दश' चतुदशसङ्ख्याः , चः पूरणे, 'सूक्ष्मसंपराये' सूक्ष्मसम्परायनाम्नि गुणस्थाने, 'सप्तानां' चारित्रमोहनीयप्रतिबद्धानां दर्शनमोहनीयप्रतिबद्धस्य चैकस्य तत्रासम्भवादिति भावः, 'छद्मस्थवीतरागे' छद्मस्थवीतरागनाम्नि गुणस्थाने, 'चतुर्दश' उक्तरूपा एव, एकादश' एकादशसङ्ख्याः 'जिने' केवलिनि, वेदनीयप्रतिबद्धानां क्षुदादीनामेव तत्र भावादिति गाथार्थः 11 नि.[80] एसणमनेसणीजं तिण्हं aggahaNa'bhoyaNa न्यान्न्ण्। अहिआसण बोद्धव्वा फासुय सहुज्जुसुत्ताणं ॥ वृ. एष्यत इत्येषणम्-एषणाशुद्धं, अनेषणीयं-तद्विपरीतं, सोपस्कारत्वाद्यदन्नादि तस्य, यद्वा 'सुपां संपो bhavantI'ti न्यायादेषणीयस्य अनेषणीयस्य च, aggahaNa'bhoyaNa'tti अग्रहणम्-अनुपादानं, कथञ्चिद्ग्रहणे वा अभोजनम्-अपरिभोगात्मकं त्रयाणाम्' अर्थान्नैगमसंग्रहव्यवहाराणां नयानां मतेनाध्यासना बोद्धव्येति सम्बन्धः, अभीहि स्थूलदर्शिनः बुभुक्षादिसहनमन्नादिपरिहारात्मकमेवेच्छन्ति, 'फासुग sadgujjusuttANaM'ti शब्दनयानां त्रयाणामृजुसूत्रस्य च मतेन प्रासुकमन्त्रादि उपलक्षणत्वात् कल्प्यं च गृह्णतो भुञ्जानस्याप्यध्यासनेति प्रक्रमः; ते हि भावप्रधानतया भावाध्यासनामेव मन्यन्ते, सा च नाभुञ्जानस्यैव, किन्तु शास्त्रानुसारिप्रवृत्त्या समतावस्थितस्य प्रासुकमेषणीयं च धर्माधूर्वहनार्थं भुञ्जनस्यापीति गाथार्थ्ः। सम्प्रति नयद्वारमाहनि.[81] जं पप्पं नेगमनओ परीसहो वेयणा य दुण्हं तं । वेयण पडुच्च जीवे उज्जुसुओ सद्दस्स पुण आया। वृ.'yad'vastugirinirjharajalAdi प्राप्य आसाद्य क्षुदादिपरीषहा उत्पद्यन्ते नैगमो-नैगमनयो यत्तदोनित्याभिसम्बन्धात् तत्परीषह इति वक्तीति शेषः, स ह्येवं मन्यते-यदि तत् क्षुदाधुत्पादकं वस्तु न भवेत्तदा क्षुदादय एव न स्युः, तदभावाश्च किं केन सह्यत इति परीषहाभाव एव स्यात्, ततस्तद्भावभावित्यात् परीषहस्य तत् प्रधानमिति तदेव परीषहः, प्रस्थकोत्पादककाष्ठप्रस्थकवत, आह-नैकगमत्वान्नैगमस्य कथमेकरूपतैव परीषहाणामिहोक्ता?, उच्यते, शतशाखत्वादस्य न सर्वभेदाभिधानं शक्यमिति कश्चिदेव क्वचिदुच्यते, एवं शेषनेष्वपि यथोक्ताशङ्कायां Page #75 -------------------------------------------------------------------------- ________________ 72 उत्तराध्ययन-मूलसूत्रम्-1-2/48 वाच्य्मिति। वेदना' क्षुदादिजनिता असातवेदना, चशब्दात्तदुत्पादकं च परीषहः, 'द्वयोस्तु' पारिशेषयात् संग्रहव्यवहारयोः पुनर्मतेनेति गम्यते, अयं चानयोरभिप्राय:-यदि तावद्गिरिनि झरजलादि क्षुदादिवेदनाजनकत्वेन परीषहः, कथमिव क्षुदादिवेदनान परीषहो, निरुपचरितं परीषात इति परीषहलक्षणं वेदनाया एव सम्भवति, उपचरितं तु गिरिनिर्झरजलादौ, तात्त्विकवस्तुनिबन्धन-श्चोपचार इति तदभावे तस्याप्यभाव एव स्यात्, 'वेदना' क्षुदाद्यनुभवात्मिकां 'प्रतीत्य' आश्रित्य जीवे परीषह इति ऋजुसूत्रः मन्यत इतीहापि गम्यते, अयमस्याशयः-सति हि निरुपचरितलक्षणान्वितेऽपि परीषहे स एव परीषहोऽस्तु, किमुपचरितकल्पनया?, ततो निरुपचरितलक्षणयोगाद्वेदनैव परीषहः, सा च जीवधर्मत्वानीचे नाजीव इति वेदनां प्रतीत्य जीवे परीषह उच्यते, न तु पूर्वेषामिवाजीवेऽपीति, 'zabdasya'ti शब्दाख्यनयस्य साम्प्रतसमभिरूद्वैवम्भूत-भेदतस्त्रिरूपस्य मतेनात्मा-जीवः, परीषह इति प्रक्रमः, पुनः-शब्दो विशेष द्योतयति, विशेषश्च परीषहोपयुक्तत्वम्, अयं छुपयोगप्रधानः, उपयोगश्चात्मन एवेति परीषहोपयुक्त आत्मैव परीषह इति मन्यते इति गाथार्थः । इदानीं वर्तनाद्वारमाहनि.[82] वीसं उक्कोसपए वटुंति जहन्नओ हवै एगो। सीउसिण चरियं निसीहिया य जुगवं न वटुंति ॥ वृ. विंशतिः उत्कृष्टपदे चिन्त्यमाने परीषहाः वर्तन्ते, युगपदेकत्र प्राणिनीति गम्यते 'जघन्यतः' जघन्यपदमाश्रित्य भवेदेकः परीषहः, ननूत्कृष्टपदे द्वाविंशतिरपि किं नैकत्र वर्तन्त इत्याह-'sIusiNa'tti शीतोष्णे चर्यानषेधिक्यौ च 'युगपद्' ekakAlaM'na वर्तते' न भवतः, परस्परं परिहारस्थितिलक्षणत्वादमीषां, तथाहि-न शीतमुष्णे नचोष्णं शीते न चर्यायां नैषेधिकी नैषेधिक्यां वा चर्येत्यतो योगपद्येनामीषाकत्रासम्भवान्नोत्कृष्टतोऽपि द्वाविंशतिरिति, आहनैषैधिकीवत्कथं शय्याऽपि न चर्यया विरुध्यते?, उच्यते, निरोधबाधादितस्त्वङ्गनिकादेरपि तत्र सम्भवानषेधिकी तु स्वाध्यायादीनां भूमिः, ते च प्रायः स्थिरतायामेवानुज्ञाता इति तस्या एव चर्यया विरोध इति गाथार्थः । / कालद्वारमाहनि.[83] वासग्गसो अतिण्हं मुहुत्तमंतं च होइ उज्जुसुए। सद्दस्स एगसमयं परीषहो होइ नाय्व्वो॥ वृ. 'वासग्गसो ya'tti आर्षत्वाद्वर्षाग्रतः, कोऽर्थ: ?-वर्षलक्षणं कालपरिमाणमाश्रित्य, परीषहो भवति इति गम्यते, चः पूरणे, 'त्रयाणां' नैगमसंग्रहव्यवहारनयानां मतेन, ते ह्यनन्तरोक्तन्यायतस्तदुत्पादकं वस्त्वपि परीषहमिच्छन्ति, तच्चैतावत्कालस्थितिकमपि सम्भवत्येवेति, मुहुत्तमंतंच' इति प्राकृतत्वादन्तर्मुहूर्तं पुनर्भवति, प्रक्रमात्परीषहः, ऋजुसूत्रे ऋजुश्रुते वा-विचार्यमाणे, स हि प्रागुक्तनीतितो वेदना परीषह इति वक्ति, सा चोपयोगात्मिका, उपयोगश्च 'अंतुमुहुत्ताउ परं जोगुवओगा न saMtI'ti वचनात् आन्तर्मुहूर्तिक एव, 'शब्दस्य' साम्प्रतादित्रिभेदस्य मतेनैकसमयं परीषहो भवति 'ज्ञातव्यः' अवबोद्धव्यः, सयुक्तनीतितो वेदनोपयुक्तमात्मानमेव परीषहं मनुते, स चैतस्य पर्यायात्मकतया प्रतिसमयमन्यान्य एव भवतीति समयमेवैतन्मतेन परीषहो युक्त इति गाथार्थः । वर्षाग्रतः त्रयाणां परीषह' इति यदुक्तं, तदेव दृष्टान्तेन दृढयितुमाह Page #76 -------------------------------------------------------------------------- ________________ अध्ययनं-2,[ नि. 84] नि.[84] कंडू अभत्तच्छंदो अच्छीणं वेयणा तहा कुच्छी। कासं सासं च जरं अहिआसे सत्त वास्से। वृ. 'कंडूं' कण्डूतिम्, 'अभक्तच्छन्दं' भक्तारुचिरूपम् 'अक्ष्णोः' लोचनयोः, 'वेदनां' दुःखानुभवं, सर्वत्र द्वितीयार्थे प्रथमा, 'तथे ति समुच्चये, 'kucchi'tti सुब्व्यत्ययात् कुक्ष्योवेदना-शूलादिरूपं 'काशं श्वासं च ज्वरं' त्रयमपि प्रतीतमेव 'अध्यास्त' इति अधिसहते, सप्त वर्षशतानि याव्त्। __ अनेन तु सनत्कुमारचक्रवयुदाहरणं सूचितं, स हि महात्मा सनत्कुमारचक्रवर्ती शक्रप्रशंसाऽसहनसमायातामरद्धयनिवेदितशरीरविकृतिरुत्पन्नवैराग्यवासनः पटप्रान्तावलग्नतृणवदखिलमपि राज्यमपहायाभ्युपगतदीक्षः प्रतिक्षणमभिनवाभिनवप्रवर्द्धमानसंवेगो मधुकरवृत्त्यैव यथोपलब्धानपानोपरचितप्राणवृत्तिरनन्तरोक्तसप्तोद्दण्डकण्ड्वदिवेदनाविधुरितशरीरोऽपि संयमान्न मनागपि सञ्चचाल, पुनस्तत्सत्त्वपरीक्षणायातभिषग्वेषामरोपदर्शितद्वादशांशुमालिसमांगुल्यवयवश्च तत्पुरतः 'पुब्धि' कडाणं कम्माणं वेइत्ता' इत्यादि संवेगोत्पादकमागमवचः प्ररूपयन् स्वयमागत्य शक्रेणाभिवन्दित उपबृंहितश्चेति गाथार्थः । / सम्प्रति क्व परीषह इति क्षेत्रविषयप्रश्नप्रतिवचनमाहनि.[85] लोए संथारंमि य परीषहा जाव उज्जुसुत्ताओ। तिण्हं सद्दनयाणं परीसहा होइ अत्ताणे । / वृ. लोके संस्तारके च परीषहः 'जाव उज्जुसुत्ताउत्ति सूत्रत्वात् ऋजुसूत्रं यावद्, अस्य च पूर्वार्द्धस्य सूचकत्वादविशुद्धनैगमस्य मतेन लोके परीषहाः, तत्सहिष्णुयतिनिवासभूतक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकलोकानान्तरत्वात्, इत्थमपि च व्यवहारदर्शनाद्, एवमुत्तरोत्तरादिविशुद्धविशुद्धतरतभेदापेक्षया तिर्यग्लोकजम्बूद्वीपभरतदक्षिणार्द्धपाटलीपुत्रोपाश्रयादिषु भावनीयं, यावदत्यन्तविशुद्धतमनैगमस्य यत्रोपाश्रयैकदेशे अमीषां सोढा यतिस्तत्रामी इति, एवं व्यवहार-- स्यापि, लोकव्यवहारपरत्वादस्य, लोके च नेह वसति प्रोषित इति व्यवहारदर्शनात्, संग्रहस्य संस्तारके परीषहाः, स हि संगृह्णातीति संग्रह इति निरुक्तिवशात् संग्रहोपलक्षितमेवाधारं मन्यते, संस्तारक एव च यतिशरीरप्रदेशैः संगृह्यते न पुनरुपाश्रयैकदेशादिरिति संस्तारक एवास्य परीषहाः, ऋजुसूत्रस्य तु येष्वाकाशप्रदेशेष्वात्माऽवगाढस्तेष्वेव परीषहाः, संस्तारकादिप्रदेशानां तदणुभिरेव व्याप्तत्वात्, तत्रावस्थानाभावात्, त्रयाणां शब्दनयानां परीषहो भवति आत्मनि, स्वात्मनि व्यवस्थितत्वात्सर्वस्य, तथाहि-सर्व वस्तु स्वात्मनि व्यवतिष्ठते सत्त्वाद् यथा चैतन्य जीवे, आह-किमेवं नयैर्व्याख्या?, निषिद्धा ह्यसौ, यदुक्तम्-'नत्थि पुहुत्ते समोयारेऽत्ति, उच्यते, दृष्टिवादोद्धृतत्वादस्य न दोषः, तथा च प्रागुक्तम्-'कम्मप्पवायपुव्वेऽत्यादि, दृष्टिवादे हि नयैर्व्याख्येत्यत्रापि तथैवाभिधानमिति गाथार्थः । इदानीमुद्देशादिद्वारत्रयमल्पवक्तव्यमित्येकगाथया गदितुमाहनि.[86] . उद्देसो गुरुवयणं पुच्छा सीसस्स उ मुणेयव्वा । निद्देसो पुणिमे खलु बावीसं सुत्तफासे y॥ वृ. उद्दिश्यत इति उद्देशः, क इत्याह-'गुरुवचनं' गुरोः विवक्षितार्थसामान्यभिधायकं वचो, Page #77 -------------------------------------------------------------------------- ________________ 74 उत्तराध्ययन-मूलसूत्रम्-1-2/48 यथा प्रस्तुतमेव इह खलु बावीसं parIsaha'tti पृच्छा शिष्यस्य तु' गुरूद्दिष्टार्थविशेषजिज्ञासोविनेयस्य, तुः पुनः प्रक्रमाद्वचनं 'मुणितव्या' ज्ञातव्या, यथा 'कयरे खलु ते बावीसं परीसहा?' इति, निर्दशश्चेति निर्देश:-पुनः इमे खलु द्वाविंशतिः, परीषहा इति गम्यते, अनेन च शिष्यप्रश्नानन्तरं गुरोनिर्वचनं निर्देश इत्यादुक्तं भवति, अत्र चैवमुदाहरणद्वारेणाभिधानं पूर्वयोरप्युक्तोदाहरणद्वयसूचनार्थं वैचित्र्यख्यापनार्थं चेति किञ्चिन्यूनगाथार्थः । इत्थं 'कुत' इत्यादिद्वादशद्वारवर्णनादवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति 'सूत्रस्पर्श' इति चरमद्वारस्य सूत्रालापकनिष्पन्ननिक्षेपस्य चावसरः, तच्चोभयं सूत्रे सति भवतीति सूत्रानुगमे सुत्रमुच्चारणीयं, मू.(49/1) 'सुयं मे आउसंतेणं भगवया एवमक्वायं-इह खलु बावीसं परीसहा समणेण भगवया महावीरेणं कासवेणं पवेइया जे भिक्खू सुच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयंतो पुट्ठो नो विनिह्न्नेजा। वृ. श्रुतम् आकर्णितमवधारितमितियावत् 'मे' मया AyuSmanni'ti शिष्यामन्त्रणं, क; कमेववाह ?, सुधर्मस्वामी जम्बूस्वामिनं, किं तत् श्रुतमित्याह-'तेनेऽति त्रिजगत्प्रतीतेन 'भगवता' अष्टमहाप्रातिहार्यरूपसमग्रेश्वर्यादियुक्तेन, 'eva'mityamunA वक्ष्यमाणन्यायेन 'आख्यातं' सकलजन्तुभाषाभिव्याप्त्या कथितम्, उक्तं च "देवा दैवीं नरा नारी, शबराश्चापि shaabriim। तिर्यञ्चोऽपि हि तेरची, मेनिरे भ्ग्व्द्गिर्म्॥" किमत आह-'इहेऽति लोके प्रवचने वा 'खलुः' वाक्यालङ्कारे अवधारणे वा, तत इहैव अन्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात्, उक्तं च __ "कि एत्तो पावयरं सम्मं anhigydhmmsbbhaavo| अन्नं कुदेसणाए ककृतरायमि पाद्देइ॥"त्ति, 'मयेऽत्येननार्थतोऽनन्तरागमत्वमाह, भगवतेऽत्यनेन च वक्तुः केवलज्ञानादिगुणत्त्वसूचकेन प्रकृतवचसः प्रामाण्यं ख्यापयितुं वक्तुः प्रामाण्यमाह, वक्तुप्रामाण्यमेव हि वचनप्रामाण्ये निमित्तं, यदुक्तम्-'पुरुषप्रामाण्यमेवशब्दे दर्पणसंक्रान्तं मुखभिवोपचारादभिधीयते" 'tena'ti च गुणवत्त्वप्रसिद्धयभिधानेन प्रस्तुताध्ययनस्य प्रामाण्यनिश्चयमाह, संदिग्धे हि वक्तुर्गुणवत्त्वे वचसोऽपि प्रामाण्ये संदिह्येतेति, समुदायेन तु आत्मौद्धत्यपरिहारेण गुरुगुणप्रभावनापरेव विनेयेभ्यो देशना विधेया, एतद्भक्तिपरिणामे च विद्यादेरपि फलसिद्धिः, यदुक्तम्-"आयरिभत्तिराएण विज्जा मन्ता य सिझंति" अथवा-'AusaMtenaM'ti भगवद्विशेषणम्, आयुष्मता भगवता, चीरजीविनेत्यर्थो, मङ्गलवचनमेतत्, यद्वा-'आयुष्मतेऽति परार्थप्रवृत्त्यादिना प्रशस्तमायुर्धारयता, न तु मुक्तिमवाप्यपि तीर्थनिकारादिदर्शनात्पुनरिहायातेन, यथोच्यते कैश्चित् "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं प्द्म्॥ गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थ्निकार्त्ः|" एवं हि अनुन्मूलितनि:शेषरागादिदोषत्वात्तद्धचसोऽप्रामाण्यमेव स्यात्, निःशेषोन्मूलने हि रागादीनां कुतः पुनरिहागमनसम्भव इति । यदिवा-'AvasaMtenaM'ti मयेत्यस्य विशेषणं, तत आडिति-गुरुदर्शितमर्यादया वसता, अनेन तत्त्वतो गुरुमर्यादावर्तित्वरूपत्वाद्गुरुकुलवा Page #78 -------------------------------------------------------------------------- ________________ अध्ययनं-2,[नि. 86] सस्य तद्विधानमर्थत उक्तं, ज्ञानादिहेतुत्वात्तस्य, उक्तं च ___ "नाणस्स होइ भागी थिरयरतो दंसणे चरित्ते y। धन्ना आवकहाए गुरुकुलवासं न मुंचंति । " अथवा 'आमुसंतेन' आमृशता भगवत्पादारविन्दं भक्तिः करतलयुगादिना स्पृशता, अनेनैतदाह-अधिगतसमस्तशास्त्रेणापि गुरुविश्रामणादिविनयकृत्यं न मोक्तव्यम, उक्तं हि "जहाहिअग्गी जलणं नमसे, नानाईम्ण्त्प्याहिसित्त्ण्। एवायरियं उवचिट्ठएज्जाअ, अनंतनानोवगतोऽवि संतो!"त्ति, यद्वा-'AusaMtenaM'ti प्राकृतत्वेन तिङव्यत्ययादाजुषमाणेन- श्रवणविधिमर्यादया गुरून् सेवमानेन, अनेनाप्येतदाह-विधिनैवोचितदेशस्थेन गुरुसकाशात् श्रोतव्यं, न तु यथाकथञ्चिद्, गुरुविनयभीत्या गुरुपर्षदुत्थितेभ्य् वा सकाशात्, यथोच्यते-"परिसुट्ठियाण पासे सुणेइ सो vinayaparibhaMsi"tti यदुक्तं भगवता आख्यातं द्वाविंशतिः परीषहाः' सन्तीति, तत्र किं भगवता अन्यतः पुरुषविशेषादपौरुषेयोगमात् स्वतो वा अमी अवगता इत्याह-श्रमणेन भगवता महावीरेण काश्यपेन 'paveiya'tti सूत्रत्वात् प्रविदिताः, तत्र श्राम्यतीति श्रमणः तपस्वी तेन, न तु "ज्ञानमप्रतिघं यस्य, वैराग्यं च ज्ग्त्प्तेः। ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम् । / " इतिकणादादिपरकल्पितसदाशिववदनादिसंसिद्धेन, तस्य देहादिविरहात् तथाविधप्रयत्नाभावेनाऽऽख्यानायोगाद्, उक्तं च "वयणं न कायजोगाभावे न य सो अनादिसुद्ध्स्स्। गहणम्मि य नो हेतू सत्थं अत्तागमो कहनु । / " 'भगवंतेऽति च समग्रज्ञानैश्वर्यादिसूचकेन सर्वज्ञतागुणयोगित्वमाह, तथा च यत् कैश्चिदुच्यते _ 'हेयोपादेयतत्त्वस्य, साध्योपायस्य वेद्क्ः। यः प्रमाणमसाविष्टो, न तु सर्वस्य वेदकः । / ' इति, तद्व्युदस्तं भवति, असर्वज्ञो हि न यथावत्सोपायहेयोपादेयतत्त्वविद्भवति, प्रतिपाणि भिन्ना हि भावनामुपयोगशक्त्यः, तत्र कोऽपि कस्यापि कथमपि क्वाप्युपयोगीति कथं सोपायहेयोपादेयतत्त्ववेदनं सर्वज्ञतां विना सम्भवतीति, महावीरेण ति शक्रकृतनाम्ना चरमतीर्थकरेण, 'काश्यपेन' काश्यपगोत्रेण, अनेन नियतदेशकालकुलाभिधायिना सकलदेशकालकलाव्यापिपुरुषाद्वैतनिराकरणं कृतं भवति, तत्र हि सर्वस्यैकत्वादयमाख्याताऽस्मै व्याख्येयमित्यादिविभागाभावत आख्यानस्यैयसम्भव इति, प्रविदिताः' प्रकर्षेणा-स्वयंसाक्षात्कारित्वलक्षणेन ज्ञाताः, अनेन बुद्धिव्यवहितार्थपरिच्छेदवादः परिक्षिप्तो भवति, स्वयसाक्षात्कारी हि प्रदीपहस्तान्धपुरुषवद्वयतिरिक्तिबुद्धियोगोऽपि कथं कञ्चनार्थं परिच्छेत्तु क्षमः स्याद् ?, एवं चैतदुक्तं भवति-नान्यतः पुरुषविशेषादेतेऽवगताः, स्वयंसम्बुद्धत्वाद्भगवतः, नाप्यपौरुषेयागमात्, तस्यैवासम्भवाद्, अपौरुषेयत्वं ह्यागमस्स्य स्वरूपापेक्षमर्थप्रत्यायनापेक्षं वा ?, तत्र यदि स्वरूपापेक्षं तदा ताल्वादिकरणव्यापारं विनैवास्य सदोपलम्भप्रसङ्गः, न चावृतत्वात् नोपलम्भ इति वाच्यं, तस्य सर्वथा नित्यत्वे आवरणस्याकिञ्चित्करत्वात्, किञ्चिकरत्वे वा Page #79 -------------------------------------------------------------------------- ________________ 76 उत्तराध्ययन-मूलसूत्रम्-1-2/49 कथञ्चिदनित्यत्वप्रसङ्गाद्, अर्थाथप्रत्यायनापेक्षम्, एवं कृतसङ्केता बालादयोऽपि ततोऽर्थप्रतिपद्येरनिति नापोरुषेयागमसम्भव इति। ते च कीदृशा इत्याह-'yAni'ti परीषहान् 'भिक्षुः' उक्तनिरुक्तम्, 'श्रुत्वा' आकर्ण्य, गुर्वन्तिक इति गम्यते, 'ज्ञात्वा' यथावदवबुद्ध, 'जित्वा' पुनः पुनरभ्यासेन परिचितान् कृत्वा 'अभिभूय' सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षोश्चर्या-विहितक्रियासेवनं भिक्षुचर्या तथा परिव्रजन्' समन्ताद्विहरन् 'स्पृष्टः' आश्लिष्टः, प्रक्रमात्परीषहैरेव, 'नो' नैव विनिहन्येत' विविधैः प्रकारैः संयमशरीरोपघातेन विनाशं प्राप्नुयात्, पठन्ति च 'भिक्खायरियाए परिव्वयंतोऽत्ति भिक्षाचर्यायां-भिक्षाटने परिव्रजन्, उदीर्यन्ते हि भिक्षाटने प्रायः परीषहाः, उक्तं हि-"भिक्खाय-, रियाए बावीसं पिसहा udIrijjaMti"tti, शेषं प्राग्वत् । / इत्युक्तः उद्देशः पृच्छामाह मू. (49-2) कयरे तु खलु बावीसं pa0 je0 वृ. 'कयरे' किंनामानः 'ते' अनन्तरसूत्रोद्दिष्टाः 'खलुः' वाक्यालङ्कारे, शेषं प्राग्वदिति । मू.(49-3) इमे खलु ते बावीसं pa0 je0 / वृ. 'इमे' अनन्तरं वक्ष्यमाणत्वात् हृदि विपरिवर्तमानतया प्रत्यक्षाः इमे 'ते' इति ये त्यया पुष्टाः, शेषं पूर्व्व्त्। मू.(49-4) तंजहा दिगिंछापरिसहे 1 पिवासापरीसहे 2 सीयपरीसहे 3 उसिणपरीसहे 4 दसमसगपरीसहे 5 अचेलपरीसहे6 अरैपरीसहे7 इत्थीपरीसहे8 चरियापरीसहेर निसीहियापरीसहे 10 सिज्जापरीसहे 11 अक्कोसपरीसह 12 वहपरीसहे 13 जायणापरीसहे 14 अलाभपरीसहे 15 रोगपरीसहे 16 तणफासपरीसहे 17 जलपरीसहे 18 सक्कारपुरकारपरीसहे 19 पन्नापरीसहे 20 अन्नाणपरीसहे 21 सम्मत्तपरीसहे 22 वृ. 'तद्यथेऽत्युदाहरणोपन्यासार्थ: दिगिञ्छापरीषहः 1, पिपासापरीषह: 2, शीतपरीषहः 3, उष्णपरीषहः 4,दंशमशकपरोषहः5, अचेलपरीषहः 6, अरतिपरीषह:7, स्त्रीपरीषहः 8, चर्यापरीषहः 9, नैषेधिकीपरीषहः 10, शय्यापरीषहः 11, आक्रोशपरीषहः 12, वधपरीषहः 13, याचनापरीषहः 14, अलाभपरीषह: 15, रोगपरीषहः 16, तृणस्पर्शपरीषहः 17, जल्लपरीषहः 18, सत्कारपुरस्कारपरीषहः 19, प्रज्ञापरीषहः 20, अज्ञानपरीषहः 21, दर्शनपरीषहः 221 इह च 'दिगिछत्ति देशवचनेन बुभुक्षोच्यते, सैवात्यन्तव्याकुलत्वहेतुरप्यसंयमभीरुतया आहारपरिपाकादिवाञ्छाविनिवर्त्तनेन परीति-सर्वप्रकारं सह्यत इति परीषहः दिगिछापरीषहः?, एवं पातुमिच्छा पिपासा सैव परीषहः पिपासापरीषहः 2, 'श्यैडस्पर्शे' इति नत्वाभावे शीतंशिशिर: स्पर्शस्तदेव परीषहः शीतपरीषहः 3, 'उघ दाह' इत्यस्यउणादिकनक्प्रत्ययान्तस्य उष्णं-निदाघादितापात्मकं तदेव परीषहः उष्णपरीषह: 4, दशन्तीति दंशाः पचादित्वादच्, मारयितुं शक्नुवन्ति मशकाः, दंशाश्च मशकाश्च दंशमशकाः, यूकाधुपलक्षणं चैतत्, त एव परीषहो दंशमशकपरीषह: 5, चेलाभावो जिनकल्पिकादीनाम् अन्येषां तु भिन्नमल्पमूल्यं च चेलमप्यचेलमेव, अवस्त्राशीलादिवत्, तदेव परीषहोऽचेलपरीषह: 6, रमणं रतिः-संयमविषया धृतिः तद्विपरीता त्वरतिः, सैव परीषह: अरतिपरीषह: 7, स्त्यायतेः स्तृणोतेर्वा टि टित्त्वाच्च Page #80 -------------------------------------------------------------------------- ________________ अध्ययनं - 2, [ नि. 86 ] डीप स्त्री सैव (तथा) तद्गतरागहेतुगतिविभ्रमेङ्गिताकारविलोकनेऽपि - त्वगुरुधिरमांसभेदत्रय्वस्थिरावणैः सुदुर्गन्धम् । कुचनयनजघनवदनोरुमूच्छितो मन्यते रूपम् ॥ 1 ॥ निष्ठिवितं जुगुपसत्यधरस्थं पिबति मोहितः prsbhm। कुचजघनपरिश्रावं नेच्छति तम्मोहितो भजने ॥ 2 ॥ 77 इत्यादि भावनातोऽपिभिधास्यमाननीतितश्च परिषह्यमाणत्वात्परीषहः स्त्रीपरीषहः 8, चरणं चर्या - ग्रामानुग्रामं विहरणात्मिका सैव परीषहः चर्यापरीषहः 9, निषेधनं निषेधः पापकर्म्मणां गमनादिक्रियायाश्च स प्रयोजनमस्या नैषेधिकी- स्मशानादिका स्वाध्यायादिभूमिः निषेद्येतियावत् सैव परीषहो नैषेधिकीपरीषहः 10, तथा शेरतेऽस्यमिति शय्या- उपाश्रयः सैव परीषहः शय्यापरीषहः 11, आक्रोशनमाक्रोशः -असत्य भाषात्मकः स एव परोषहः आक्रोशपरीषहः 12, हननं वध:-ताडनं स एव परीषहो वधपरीषहः 13, याचनं याज्वा प्रार्थनेत्यर्थः, सैव परी : याञ्चापषो 14, लभनं लाभो न लाभोऽलाभः - अभिलषितविषयाप्राप्तिः स एव परीषहः अलाभपरीषहः 15, रोग: - कुष्ठादिरूपः स परीषहो रोगपरीषहः 16, तरन्तीति तृणानि, औणादिको नक् ह्रस्वत्वं च तेषां स्पर्शः तृणस्पर्शः स एव परीषहस्तृणस्पर्शपरीषहः 17, जल्ल इति मलः स एव परीषहो जल्लपरीषहः 18, सत्कारोवस्त्रादिभिः पूजनं पुरस्कार:- अभ्युत्थानासनादिसम्पादनं, यद्वा सकलैवाभ्युत्थानाभिवादनदानादिरूपा प्रतिपत्तिरिहसत्कारस्तेन पुरस्करणं सत्कारपुरस्कारः ततास्तावेव स एव वा परीषहः सत्कारपुरस्कारपरीषहः 19, प्रज्ञापरीषहः अज्ञानपरीषहञ्च प्राग्भावितार्थी, नवरं प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा- स्वयंविमर्शपूर्वको वस्तुपरिच्छेदः तथा ज्ञायते वस्तुतत्त्वमनेनेति ज्ञानं - सामान्येन मत्यादि तदभावोऽज्ञानं 20 - 21, दर्शनं सम्यग्दर्शनं तदेव क्रियादिवादिना विचित्रतम श्रवणेऽपि सम्यक् परीषह्यमाणं-निश्चलचित्ततया धार्यमाणं परीषहो दर्शनपरीषहः, यद्वा दर्शनशब्देन दर्शनव्यामोहहेतुरैहिकामुष्मिकफलानुपलम्भादिरिह गृह्यते, ततः स एव परीषहो दर्शन परीषहः 22 / / इत्थं नामतः परीषहानभिधाय तानेव स्वरूपतोऽवक्ष्यतेमू. (50) परीसहाणं पविभत्ती, कासवेण पवेइया । तं भे उदाहरिस्स्मि, आनुपुव्वि सुणेह मे ॥ वृ. 'परीषहाणाम्' अनन्तरोक्तनाम्नां 'प्रविभक्तिः ' प्रकर्षेण-स्वरूपसम्मोहाभावलक्षणेन विभागः पृथक्ता 'काश्यपेन' काश्यपगोत्रेण महावीरेणेतियावत्, 'प्रवेदिता' प्ररूपिता 'ता' मिति काश्यप प्ररूपितां परीषहप्रविभक्तिं 'भे' इति भवताम् 'उदाहरिष्यामि' प्रतिपादयिष्वामि' 'आनुपूर्व्या' क्रमेण शृणुत 'मे' मम प्रक्रमादुदाहरतः, शिष्यादरख्यापनार्थं च काश्यपेन प्रवेदितेति वचनमिति सूत्रार्थ: ॥ इह चाशेषपरीषहाणां क्षुत्परीषह एव दुःसह इत्यादितस्तमाहमू. (51) दिगिंछापरियावेण, तवस्सी भिक्खु थामवं । न छिंदे न छिंदावए, न पए न पयावए । वृ. दिगिञ्छा - उक्तरूपा तया परिताप:- सर्वाङ्गीणसन्तापो दिगिञ्छापरितापस्तेन, छिदादिक्रियापेक्षा हेतौ तृतीया, पाठान्तरं 'दिगिछापरिगते' बुभुक्षाव्यासे 'देहे' शरीर सति, तपोऽस्या Page #81 -------------------------------------------------------------------------- ________________ 78 उत्तराध्ययन-मूलसूत्रम्-1-2/51 स्तीति अतिशायने विनिस्तपस्वीविकृष्टाष्टमादितपोऽनुष्ठानवान्, स च गृहस्थादिरपि स्यादत आह-'भिक्षुः' यतिः, सोऽपि कीदृक्-स्थाम-बलं तदस्य संयमविषयमस्तीति स्थामवान्, भूम्नि प्रशंसायां वा मतुप्प्रत्ययः,अयं च किमित्याह-'न छिन्द्यात्न द्विधा विदध्यात्, स्वयमिति गम्यते, न छेदयेद्वा अन्यैः, फलादिकमिति शेषः, तथा न पचेत् स्वयं, न चान्यैः पाचयेत, उपलक्षत्वाच्च नान्यं छिन्दन्तं वा पचन्तं वाऽनुमन्येत, तत एव च स्वयं क्रीणीयात्, नापि क्रापयेत् न च परं क्रीणन्तमनुमन्येत, छेदस्य हननोपलक्षणत्वात् क्षुत्पपीडितोऽपिन नवकोटीशुद्धिबाधां विधत्ते इति गाथार्थः । / मू. (52) कालीपव्वंगसंकासे, किसे ध्म्न्निस्ण्ते। मत्तन्नोऽसनपानस्स, अदीनमनसो च्रे॥ वृ.काली-काकजङ्घा तस्याः पर्वाणि स्थूराणि मध्यानि च तनूनि भवन्ति ततः कालीपर्वाणीव पर्वाणिजानुकूर्परादीनि येषु तानि कालीपर्वाणि, उष्ट्रामुखीवन्मध्यपदलोपी समासः, तथाविधैरङ्गैः-शरीरवायवैः सम्यक्काशते-तप:श्रिया दीप्यत इति कालीपर्वाङ्गसङ्काशः, यद्वा प्राकृते पूर्वापरनिपातस्यातन्त्रवाद्ग्रामो दग्ध इत्यादिवत् अवयवधर्मेणाप्यवयविनि व्यपदेशदर्शनाच्चाङ्गसन्धीनामपि कालीपर्वसदृशतायां कालीभिः सङ्काशानि सदृशान्यङ्गानि यस्य स तथा, स हि विकृष्टतपोऽनुष्ठानतोऽपचितपिशितशोणित इत्यस्थिचर्मावशेष एवंविध एव भवति, अत एव च 'कृशः' कृशरीरः, धमनयः-शिरास्ताभिः सन्ततो-व्याप्तो धमनिसंततः, एवंविधावस्थोऽपि मात्रां-परिमाणरूपां जानाति इति मात्राज्ञो-नातिलौल्यतोऽतिमात्रोपयोगी, कस्येत्याहाश्यत इत्यशनम्-ओदनादि पीयत इति पानं-सौवीरादि अनयोः समाहारेऽशनपानं तस्य, तथा 'अदीनमनसोऽत्ति सूत्रत्वाददीनमनाः अदीनमानसो वा-अनाकुलचित्तः 'चरेत्त' संयमाध्वनि यायात्, किमुक्तं भवति ?, अतिबाधितोऽपि क्षुधा नवकोटीशुद्धमप्याहारमवाप्य न लौल्यतोऽतिमात्रोपयोगी तदप्राप्तौ वा दैन्यवान् इत्येवं क्षुत्परिषह्यमाणा क्षुत्परोषहः सोढो भवतीति सूत्रार्थः । सम्प्रति प्रागद्वारगाथोपक्षिप्तं सूत्रस्पर्श इति त्रयोदशद्वारंव्याचिख्यासुः सूत्रस्पर्शिकनियुक्तिमाह-'सुत्तफासे ya'tti । तथानि.[87] कुमारए नई लेणे, सिला पंथे म्ह्ल्ले। तावस पडिमा सीसे, अगनि निव्वेअ मुग्ग्रे॥ नि.[88] वने रामे पुरे भिक्खे, संथारे म्ल्ल्धार्न्न्ण्। अंगविज्जा सुए भोमे, सीसस्सागमने इय्॥ वृ.तत्र सूत्रस्पर्शश्चेति द्वारोपक्षेपः, कुमारैत्यादिना च तद्वर्णनं स्पष्टमेव, नवरंकुमारकादिभिः, प्रत्येकं द्वाविंशतेरपि परीपहाणामुदाहरणोपदर्शनं, तथाहि-'कुमारकः क्षुल्लकः, 'leNaM'tilayanaM गुहा 'महल्लएऽत्ति आर्यरक्षितपिता, सूत्रस्पर्शित्वं चास्य सूत्रसूचितोदाहरणप्रदर्शकत्वादिति किञ्चिदधिकगाथाद्वयार्थः । इदानीं नियुक्तिकारएव 'न छिन्दे' इत्यादिसूत्रावयवसूचितं कुमारकेत्यादिद्वारोपक्षिप्तं च क्षुत्परिषहोदाहरणमाहनि.[89] उज्जेनी हस्थिमित्तो भोगपुरे हत्थिभूइखुड्डो a। अडवीड वेयणट्टो पाओवगओ य सादिव्वं । / Page #82 -------------------------------------------------------------------------- ________________ अध्ययनं-2,[नि. 86] 79 वृ. उज्जयिनी हस्तिमित्रो भोगकटकपुरं हस्तिभूतिक्षुल्लकश्चाटव्यां वेदनातः पादपोपगतश्च सादिव्यं-देवसन्निधानमिति गाथाक्षरार्थ: / / भावार्थो वृद्धसम्प्रदायादवसेयः, स चायम् - तेणं कालेणं तेणं समएणं उज्जेनीए नगरीए हथिमित्तो नाम गाहावई, सो मतभज्जिओ, तस्स पुत्तो हथिभूइ नाम दारगो, सो तंगहाय पव्वइओ । तें अन्नया कयाइ उज्जेनीओ भोगकडं पत्थिया, अडविमज्झे सो खंते पाए खयक्काए विद्धो, सो असमत्थो जातो, तेन साहुणो वुत्तावच्चह तुब्भेऽपि ताव नित्थरह कंतारं, अहं महया कद्वेण अभिभूतो, जै ममं तुब्भे वहह तो भज्जिहिह, अहं भत्तं पच्चक्खामि, निब्बंधेण ट्ठितो एगपासे गिरिकंदराए भत्तं प्च्च्क्खाउण्। साधू पट्ठिया, सो खुडतो भणति-अहंपि इच्छामि, सो तेहिं बला नीतो, जाहे दुरं गतो ताहे वीसंभेऊण पव्वइए नियत्तो, आमतो खंतस्स सगासं, खंतएण भणियं-तुमं कीस आगआ?, इहं मरिहिसि, सोऽपि थेरो वेयणत्तो तद्दिवसं चेव कालगतो, खुड्डगो न चेव जाणइ जहा काल्ग्तो। सो देवलोएसु उववन्नो, पच्छा तेन ओही पौत्ता-किं मया दत्तं तत्तं वा?, जाव तं सरीरयं पेच्छइ खुड्डगं च, सो तस्स खुड्डगस्स अनुकंपाए तहेव सरीरगं अनुपविसित्ता खुड्डएण सद्धि उल्लावितो अच्छइ, तेन भणिओ-वच्चह पुत्त! भिक्खाए, सो भणइ-कहिं?, तेन भण्णइ-एए धवनिग्गोहादि पायवा, एएसु तन्निवासी पागवंतो, जे तव भिक्खं देहिति, तहत्ति भणिउंगतो, धम्मलाभेति रुक्खहेट्टेसु, ततो सालंकारो हत्थो निग्गच्छिउं भिक्खं देइ, एवं दिवसे भिक्खं गिण्हंतो अच्छितो जाव ते साहुणो तंभि देसे दुब्भिक्खे जाए पुणोवि उज्जेणिगं देसं आगच्छंता तेनेव मग्गेण आगया बितिए संवच्छरे, जाव तं गया पएसं, खुड्डगं पेच्छंति वरिसस्स अंते, पुच्छितो भणइ-खंतोऽपि अच्छइ, गया जाव सुक्कं सरीरयं पेच्छंति, तेहिं नायं-देवेन होऊणमनुकंपा कैल्लिया होहित्ति। खंतेन अहियासितो परीसहो न खुड्डण्ण, अहवा खुड्डएणवि अहियासितो, न तस्स एवं भावो भवै-जहाऽहं न लभिस्सामि भिक्खं, पच्छा सो खुड्डगो साहूहि नीओ। यथा च ताभ्यामयं परीषहः सोढस्तथा साम्प्रतस्थमुनिभिरपि सोढव्य इत्यैदम्पयर्थः । उक्तः क्षुत्परीषहः, एवं चाधिसहमानस्य न्यूनकुक्षितयैषणीयाहारार्थ वा पर्यटतः श्रमादिभिरवश्यंभाविनी पिपासा, सा च सम्यक् सोढव्येति तत्परीषहमाहमू.(53) तओ पुट्ठो पिवासाए, दुगुंछी ल्द्ध्स्ण्ज्मे। सीओदगंन सेवेज्जा, वियडस्सेसणं च्रे। वृ. 'तत' इति क्षुत्परीषहात्तको वा उक्तविशेषणो भिक्षुः 'स्पृष्टः' अभिद्रुतः 'पिपासया' अभिहितस्वरूपया 'doguMchI'ti जुगुपसी, सामर्थ्यादनाचारस्येति गम्यते, अत एव लब्भ:अवाप्त: संयमः-पञ्चाश्रवादिविरमणात्मको येन स तथा, पाठान्तरं वा 'लज्जसंजमेत्ति' लज्जाप्रतीता संयम:-उक्तरूप: एताभ्यां स्वभ्यस्ततया सात्मीभावसमुपगताभ्यामनन्य इति स एव लज्जासंयमः, पठ्यते च 'लज्जासंजएऽत्ति तत्र लज्जया सम्यग्यतते-कृत्यं प्रत्यादृतो भवतीति लज्जासंयतः, सर्वधातूनां पचादिषु दर्शनात्, स एवंविधः किमित्याह-शीतं-शीतलं,स्वरूपस्थतोयोपलक्षणमेतत्, ततः स्वकीयादिशस्त्रानुपहतम्, अप्रासुकमित्यर्थः, तच्च तदुदकं च शीतोदकं, 'न सेवेत' न पानादिना भजेत, किन्तु viDassa'tti विकृतस्य-वह्रयादिना विकारं प्रापितस्य प्रासुकस्येतियावत्, प्रक्रमादुद Page #83 -------------------------------------------------------------------------- ________________ 80 उत्तराध्ययन-मूलसूत्रम्-1-2/53 कस्य 'esaNaM'ti चतुर्येर्थे द्वितीया, ततश्चैषणाय-गवेषणार्थं 'चरेत्, तथाविधकुलेषु पर्यटेत् . अथवा एषणाम्-एषणासमिति चरेत्, चरतेरासेवायामपि दर्शनात्, पुन: पुन: सेवेत, किमुक्तं भवति?-एकवारमेषणाया अशुद्धावपि न पिपासातिरेकतोऽनेषणीयमपिगृह्यस्तामुल्लङ्घयेदिति सूत्रार्थः । / कदाचिज्जनाकुल एव निकेतनादौ लज्जातः स्वस्थ एव चैवं विदधीतेत्यत आहमू.(54) छिनावाएसु पंथेसुं, आउरे सुपिवासिए । परिसुक्कमुहे दीने, तं तितिक्खे priishN॥ वृ.छिन्त्रः-अपगतः आपात:- अन्यतोऽन्यत आगमनात्मक: अर्थाज्जनस्य येषु ते छिनापाताः, विविक्ता इत्यर्थः, तेषु, 'पथिषु' मार्गेषु, गच्छन्निति गम्यते, कीदृशः समित्याह-'उपतुरः' अत्यन्ताकुलतनुः, किमिति?, यतः सुष्टु-अतिशयेन पिपासितः-तृषितः सुपिपासितः, अत एवच परिशुष्कं-विगतनिष्ठीवनतयाऽनार्द्रतामुपगतं मुखमस्येति परिशुष्कमुखः सचासौ अदीनश्च-दैन्याभावेन परिशुष्कमुखादीन: 'ta'miti तृट्परीषहं तितिक्षेत' सहेत पठ्यते च-'सव्वतो य परिवएत्ति' सर्वत इति सर्वान्-मनोयोगादीनाश्रित्य, चः पूरणे 'परिव्रजेत्' सर्वप्रकारसंयमाध्वनि यायात्, उभयत्रायमर्थो-विवक्तदेशस्थोऽप्यत्यन्तं पिपासितोऽस्वास्थ्यमुपगतोऽपि च नोक्तविधि मुल्लङ्घयेत्, ततः पिपासापरीषहोऽध्यासितो भवतीति सूत्रार्थः । इदानीं नदीद्वारमनुसरन् 'सीओदगं न सेवेज्जा' इत्यादिसूत्रावयवसूचितं नियुक्तिकृत् दृष्टान्तमाहनि. [ 90] उज्जेनी धनमित्तो पुत्तो से खुड्डओ अ ध्न्स्म्मो। तण्हाइत्तोऽपीओ कालगओ elgcchphe॥ vR. उज्जयिन्यां धनमित्र: 'से' इति तस्य पुत्रः क्षुल्लकश्च धनपुत्रशम्मा तण्हाएत्तोऽत्ति तृषितोऽपीत: कालगत एडकाक्षपथ इत्यक्षरार्थः । / भावार्थस्तु सम्पदायादवसेयः, स चायम् - एत्थ उदाहरणं किंचि पडिवखेण किंचि अनुलोमेन्न्। उज्जेनी नाम नयरी, तत्थ धनमित्तो नाम वाणियतो, तस्स पुत्तो धनसम्मो नाम दारतो, सो धणमित्तो तेन पुत्तेण सह प्व्विओ। अन्नया ते साहू मज्झण्हवेलाए एलगच्छपहे पट्ठिया, सोऽवि खुड्डुगो तण्हाइतो एति, सोऽपि से खंतो सिनेहानुरागेण पच्छओ एति, साहुणोऽपि पुरतो वच्चंति, अन्तरावि नदी समावडिया, पच्छा तेन वुच्चै-एहि पुत्त? इमं पाणियं पियाहि, सोऽवि खंतो नई उत्तिनो चिंतेति य-मणागं ओसरामि, जावेस खुड्डओ पाणियं पियै, मा मे संकाए न पाहित्ति एगते पडिच्छइ, जाव खुड्डतो पत्तो नई न पिय्ति। केइ भणंति-अंजलीए उक्खित्ताए अह से चिंता जाया-पियामित्ति, पच्छा चितेई-कहमहं एए हालाहले जीवे पिविस्सं?, न पीयं, आसाए छिनाए कालगतो, देवेसु उववण्णो, ओहिं पौत्तो, जाव खुड्डगसरीरंपासति, तहिं अनुपविट्ठो, खंतं ओलग्गति, खंतोऽपि एतित्ति पत्थितो, पच्छा तेन तेसिं देवेनं साहूणं गौलाणि विउव्वियाणि, साहूवितासुवैयासुतक्काईणि गिण्हन्ति, एवं वईयापरंपरेण जाव जनवयं संपत्ता, पच्छिल्लाए वईयाए तेना देवेन विटिया पम्हसाविया जाणणनिमित्तं, एगो साहू नियत्तो, पेच्छति विटियं, नत्थि वैया, पच्छा तेहिं नायं-सादिव्वंति, पच्छा तेन देवेन साहुणो वंदिया, खंतो न वंदिओ, तओ सव्वं परिकहेइ, भणइ-एएण अहं परिचत्तो-तुमं णं पाणियं पियाहित्ति, जदि मे तं पाणियं पियं होन्तं तो संसारं भमंतो, pddigto। Page #84 -------------------------------------------------------------------------- ________________ अध्ययनं-2,[नि. 90] एवं अहियासेयध्वं । इत्यवसितः पिपासपरीषह:, क्षुत्पिपासासहनकर्शितशरीरस्य च नितरां शीतकाले शीतसम्बन्ध इति तत्परीषहमाहमू.(55) चरंतं विरयं लूह, सीयं फुसइ एग्या। नाइवेलं विहन्निज्जा, पावदिट्टी विह्न्त्र्ह्। वृ. 'चरन्तम्' इति ग्रामानुग्राम मुक्तिपथे वा व्रजन्तं, धर्ममासेवमानं वा, "विरतम्' अग्निसमारम्भादेनिवृत्तं विगतरतं वा 'lUha'ti स्नानस्निग्धभोजनपरिहारेण रूक्षं, किमित्याहशृणाति इति शीतं, 'स्पृशति' अभिद्रवति, चरदादिविशेषणविशिष्टो हि सुतरां शीतेन बाध्यते, 'एकदेऽति शीतकालादौ प्रतिमाप्रतिपत्त्यादौ वा, ततः किम् ? - 'न' नैव वेला-सीमा मर्यादा सेतुरित्यनर्थान्तरु, ततश्चातीति शेषसमयेभ्यः स्थविरकल्पिकापेक्षया जिनकल्पिकापेक्षया च स्थविरकल्पाच्चातिशायिनी वेला शक्त्यपेक्षतया च सर्वथानपेक्षतया च शीतसहनलक्षणा मर्यादा तां विहन्यात्, कोऽर्थः-अपध्यानस्थानान्तरसर्पणादिभिरतिक्रामेत्, किमेवमुपदिश्यत इत्याहपासयति पातयति वा भवावर्त इति पापा तादृशी दृष्टि:-बुद्धिरस्येति पाददृष्टिः 'विहन्नाइ' इति सूत्रत्वाद्विहन्ति-अतिक्रामत्यतिवेलामिति प्रक्रमः, __ अयमत्र भावार्थ:-पापदृष्टिरेवोक्तरूपमर्यादातिक्रमकारी, ततः पापबुद्धिकृतत्वादस्य सद्गुरुपदेशात् परिहारो विधेयः, पठ्यते च-'नाइवेलं मुणी गच्छे, सुच्चा णं जिनसासनं' तत्र वेला-स्वाध्यायादिसमयात्मिका तामतिक्रम्य शीतेनाभिहतोऽहमिति 'मुनिः' तपस्वी न 'गच्छेत्' स्थानान्तरमभिसपेत्, 'सोच्चे ऽति श्रुत्वा णमिति वाक्यालङ्कारे ऽजीनशासनं जिनागमम्-अन्यो जीवोऽन्यश्च देहस्तीव्रतराश्च नरकादिषु शीतवेदनाः प्राणिभिरनुभूतपूर्वा इत्यादिकम् मू.(56) न मे निवारणं अस्थि, छवित्ताणं न विज्जि। अहंतु अगि सेवामि, ई भिक्खू न चिण्ते॥ वृ. न 'मे' मम नितरां वार्यते-निषिध्यतेऽनेन शीतवातादीति निवारणं-सौधादि अस्ति' विद्यते, तथा छवि:-त्वक्त्रायते-शीतादिभ्यो रक्ष्यतेऽनेनेति छवित्राणं-वस्त्रकम्बलादिन विद्यते, वृद्धस्तु शरणं-वस्त्रादि तथा छवि:-त्वक् त्राणं न विद्यते-न भवति, असौ हि शीतोष्णादीनां ग्राहिकेति व्याचक्षते, अतः 'aha'mityAtmanirdezaH तुः पुनरर्थः, तद्भावना च येषां निवारणं छवित्राणं वा समस्ति ते किमिति अग्नि सेवेयुः?, अहं तं तदभावादत्राणः तत्किमन्यत्कोरमीत्यग्नि सेवे 'itI'tyevaM 'भिक्षुः' यतिः 'न चिन्तयेत्' न ध्यायेत्, चिन्तानिषेधे च सेवनं दूरापास्त्मिति। इदानीं लयनद्वारं, तत्र च 'नातिवेलं munirgacchedi'tyAdisUtrAvayavasUcittamAhani.[91] रायगिहमि वयंसा सीसा चौरो उ भ्द्द्बाहुस्स्। वेभारगिरिगुहाए सीयपरिगया स्माहिग्या॥ वृ.राजगृहे नगरे वयस्याः शिष्याश्चत्वारस्तु भद्रबाहोर्वैभारगिरिगुहायां शीतपरिगताः समाधिगता इत्यक्षरार्थः । / भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम् रायगिहे नयरे चत्तारि वयंसा वाणियगा सहवड्डियया, ते भद्दबाहुस्स अंतिए धम्म सोच्चा पव्वैया, ते सुयं बहुं अहिज्जित्ता अन्नया कयाइ एगल्लविहारपडियं पडिवन्ना, ते समावत्तीए 28/6] Page #85 -------------------------------------------------------------------------- ________________ 82 उत्तराध्ययन-मूलसूत्रम्-1-2/56 विहरता पुणोवि रायगिहं नयरं सपत्ता, हेमंतो य वदृति, ते य भिक्खं काउं तैयाए पोरिसीए पडिनियत्ता, तेसिं च वैभारगिरितेनं गंतव्वं, तत्थ पढमस्स गिरिगुहादारे चरिमा पोरिसी ओगाढा, सो तत्थेव ठिओ, बिययस्स उज्जाने, ततियस्स उज्जानसमीवे, चउत्थस्स नगरब्भासे चेव, तत्थ जो गिरिगुहब्भासे तस्स निरागं सीयं सोसम्म सहतो खमंतो अपढमजामे चेव कालगतो, एवं जो नगरसमीवे so cautthe जामे कालगतो, तेसिं जो नगरब्भासे तस्स नगरुण्हार न तहा सीअं तेन पच्छा कालगतो, ते सम्म कालगया, एवं सम्म अहियासियव्वं जहा तेहिं चौहिं अहियासिय्ण्। इदानीं शीतविपक्षभूतमुष्णमिति यदिवा शीतकाले शीतं तदनन्तरं ग्रीष्मे उष्णमिति तत्परीषहमाहमू.(57) उसिणपरितावेण, परिदाहेन त्ज्जिओ। प्रिंसु वा परितावेणं, सायं न प्रिदेवे॥ वृ.उष्णम्-उष्णस्पर्शवत् भूशिलादि तेन परितापः तेन, तथा परिदाहेन' बहिः स्वेदमलाभ्यां वह्निना वा अन्तश्च तृष्णया जनितदाहस्वरूपेण 'तर्जितः' भत्सितोऽत्यन्तपीडित इतियावत्, तथा 'ग्रीष्मे' वाशब्दात् शरदि वा 'परितापेन' रविकिरणादिजनितेन तर्जित इति सम्बन्धः, किमित्याह-'सातं' सुखं, प्रतीति शेषः, न परिदेवेत्, किमुक्तं भवति?-'नारीकुचोरुकरपल्लवोपगूढः क्वचित्सुखं प्राप्ताः । क्वचिदङ्गारैलितैस्तीक्ष्णैः पक्वाः स्म न्र्केस्सु॥' इत्यादि परिभावयन् हा ! कथं मम मन्दभाग्यस्य सुखं स्यादिति प्रलपेत्, यद्वा-'सात मिति सातहेतुं प्रति, यथा हा! कथं कदा वा शीतकाल: शीतांशुकरकलापादयो वा मम सुखोत्पादकाः सम्पत्स्यन्त इति न परिदेवेतेति सूत्रार्थः । / उपदेशान्तरमाहमू.(58) उण्हाहितत्तो मेहावी, सिनाणं नाभिप्त्थे। गायं न परिसिंचेज्जा, न विजिज्जा य अप्पयं । / वृ. 'उष्णाभितप्तः' उष्णेनात्यन्तं पीडितो 'मेधावी' मर्यादानतिवर्ती 'नानं' शौचं देश-- सर्वभिदभिन्नं 'नाभिप्रार्थयेत्' नैवाभिलषेत् पठन्ति च-'णोऽवि पत्थएऽत्ति अपेभिन्नक्रमत्वात् प्रार्थयेदपि न, किं पुनः कुर्यादिति?, तथा 'गात्रं' शरीरं 'न परिषिञ्चेत्' न सूक्ष्मोदकबिन्दुभिरार्दीकुर्यात्, 'न वीजयेच्च' तालवृन्तादिना अप्पयंति आत्मानम्, अथवाऽल्पमेवाल्पकं, किं पुनर्बहिति सूत्रार्थः ॥ साम्प्रतं शिलाद्वारमनुस्मरन् 'उसिणपरितावेणे' त्यादिसूत्रावयवसूचितमुदाहरणमाहनि.[92] तगराइ अरिहमित्तो दत्तो अरहनओ य भद्दा य । वणियमहिलं चैत्ता तत्तंमि सिलायले विह्रे॥ वृ.तगरायामर्हन्मित्रो दत्तोऽर्हन्नकश्च भद्रा च वणिग्महेलां त्यक्त्वा तप्ते शिलातले ऽविहरेऽत्ति व्यहार्षीदिति गाथाक्षरार्थः । भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्-अरहन्नएण सद्धि पव्वइओ, सो तं खुड्डगं न कयाइ भिक्खाए हिंडावेइ, पढमालियाईहिं किमिच्छएहिं पोसेति, सो सुकुमालो, साहूण अप्पत्तियं, न तरंति किंचि भ्न्निउण्। अन्नया सो खंतो कालगतो, साहहिं दो तिन्नि वा दिवसे दाउं भिक्खस्स ओयारिओ, सो सुकुमालसरीरो गिम्हे उवरि हिट्ठा य डज्झति पासे य, तिहाभिभूतो छायाए वीसमंतो पउत्थ Page #86 -------------------------------------------------------------------------- ________________ 83 अध्ययनं-2,[नि. 92] वतियाए वणियमहिलाए दिट्ठो, ओरालसुकुमालसरीरोत्तिकाउंतीसे तहिं अज्झोववाओ जाओ, चेडीए सद्दावितो, किं मग्गसि?, भिक्खं, दिन्ना से मोयगा, पुच्छितो-कीस तुमं धम्मं करेसि?, भणइ-सुहनिमित्तं, सा भणइ-तो मए चेव समं भोगे भुंजाहि, सो य उण्हेण तज्जिओ उवसग्गिज्जंतो य पडिभग्गो भोगे भुंजति । सो साहहि सव्वहिं मग्गितो न दिट्ठो अप्पसागरियं पविट्ठो, पच्छा से माया उम्मत्तिया जाया पुत्तसोगेण, नयरं परिभमंती अरहन्नायं विलवंती जं जहिं पासइ तं तहिं सव्वं भणति-अस्थि ते कोइ अरहन्नाओ दिट्ठो?, एवं विलवमाणी भमै, जाव अत्रया तेन पुत्तेण ओलोयणगएण दिट्ठा, पच्चभिन्नाया, तहेव ओयरित्ता पाएसु पडिओ, तं पिच्छिऊण तहेव सत्थचित्ता जाया, ताहे भण्णइ-गुत्त ! पव्वयाहि, मा दुग्गई जाहिसि, सो भणइ-न तरामि काउं संजमं, जदि परं अणसणं करेमि, एवं करेहि, मा य असंजओ भवाहि, मा संसारं भमिहिसि, पच्छा सो तहेव तत्ताए सिलाए पाओवगमनं करेइ, मुहुत्तेण सुकुमालसरीरो उण्हेण विलाओ, पुव्वि तेन नाहियासिओ पच्छा ten'hiyaasito। एवं अहियासियव्वं । उष्णं च ग्रीष्मे तदनन्तरं वर्षासमयः, तत्र च दशमशकसम्भव इति तत्परीषहमाहमू.(59) पुट्ठो य दंसमसएहिं, समरे व म्हामुनी। नागो संगामसीसे व, सूरे अभिभवे प्र्ण्॥ वृ.'स्पृष्टः' अभिद्रुतः 'चः' पूरणे दंशमशकैः, उपलक्षणत्वात् यूकादिभिश्च 'samareva'tti 'एदोदुरलोपाविसर्जनीयस्येति रेफात्, ततः सम एव-तदगणनया स्पृष्टास्पृष्टावस्थयोस्तुल्य एव, यद्वा समन्तादरयः-शत्रवो यस्मिंस्तत्समरं तस्मिन्निति संग्रामशिरोविशेषणं, वेति पूरणे, 'महामुनिः' प्रशस्तयतिः, किमित्याह-'नागो संगामसीसे वेऽति इवार्थस्य वाशब्दस्य भिन्नक्रमत्वानाग इव-हस्तीव संग्रामस्य शिर इव शिर:-प्रकर्षावस्था संग्रामशिरस्तस्मिन् 'शूरः' पराक्रमवान्, यद्वा शूरो-योधः ततोऽन्तर्भावितोपमार्थत्वाद्वाशब्दस्य च गम्यमानत्वात् शूरवद्वाऽभिहन्यात्, कोऽर्थः?-अभिभवेत् 'परं' शत्रुम्, अयमभिप्रायः-यथा शूरः करी यद्वा यथा वा योधः शरैस्तद्यमानोऽपि तदगणनया रणशिरसि शत्रून् जयति, एवमयमपि दंशादिभिरभिद्रूयमानोऽपि भावशत्रु-क्रोधादिकं जयेदिति सूत्रार्थः ॥ यथा च भावशत्रुर्जेतव्यस्तथोपदेष्टुमाहमू.(60) न संतते न वारिज्जा, मनपि नो पउस्सए । उवेहे नो हणे पाणे, भुंजते मंससोणिए । वृ.'नसंत्रसेत् नोद्विजेत्, दंशादिभ्य इति गम्यते, यद्वाऽनेकार्थत्वाद्धातूनां न कम्पयेत्तैस्तुद्यमानोऽपि, अङ्गानीति शेषः, 'न निवारयेत्' न निषेधयेत्, प्रक्रमाइंशादीनेव तुदतो, मा भूदन्तराय इति, मन:-चित्तं तदपि, आस्तां वचनादि, 'न प्रदूषयेत्' न प्रदुष्टं कुर्यात्, किन्तु 'उवेहेऽत्ति उपेक्षेत-औदासीन्येन पश्येद्, अत एव न हन्यात् 'प्राणान्' प्राणिनो 'भुञ्जानान्' आहारयतो मांसशोणितम्, अयमिहाशयः-अत्यन्तबाधकेष्वपि दंशकादिषु शृगालवृकरूपैश्च, न्द्भि?र्निस्स्त्थुर्म्। , आक्षेपत्रोटितस्नायु, भक्ष्यन्ते रुधिरोक्स्सिताः॥1॥ स्वरूपैः श्यामशबलैर्वालपुच्छर्भयान्वितैः । Page #87 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-2/60 परस्परं विरुध्यद्भिविलुप्यन्ते दिशोदिशम् ॥ 2 ॥ काकगृध्रादिरूपैश्च, लोह्तुन्न्द्दैर्ब्लान्वितैः। विनिकृष्टाक्षिजिह्वान्त्रा, विचेष्टन्ते महीतले । / 3 / / प्राणोपक्रमणैओरैर्दुःखैरेवंविधैरपि । आयुष्यक्षपिते नैव, म्रियन्ते दुःखभागिनः ॥ 41 इत्यादि, तथा असंज्ञिन एते आहार्थिनश्च भोज्यमेतेषां मच्छरीरंबहुसाधारणंच यदि भक्षयन्ति किमत्र प्रद्वेषेणेति च विचिन्तयन् तदुपेक्षणपरो न तदुपघातं विदध्वादिति सूत्रार्थः । / इदानीं पथिद्वारं, तत्र 'स्पृष्टो दंशमशकै 'रित्यादिसूत्रसूचितमुदाहरणमाहनि.[13] चंपाए सुमणुभद्दो जुवराया धम्मघोससीयो y। पंथंमि मसगपरिपीयसोणिओ सोऽवि काल्गो॥ वृ. चम्पायां सुमनोभद्रो युवराजो धर्मघोषशिष्यश्च पथि मशकपरिपीतशोणितः सोऽपि कालगत इति गाथाक्षरार्थः । / भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्___चंपाए नयरीए जियसत्तुस्स स्नो पुत्तो सुमणभद्दो जुवराया, धम्मघोसस्स अंतिए धम्म सोऊण निविण्णकामभोगो पव्वैतो, ताहे चेव एगल्लविहारपडिमं पडिवनो, पच्छा हेट्ठाभूमीए विहरन्तो सरयकाले अडवीए पडिमागतो रत्तिं मसएहिं खज्जइ, सो ते न पमज्जइ, सम्म सहै, रत्तीए पोयसोणितो काल्ग्तो। एवं अहियासेयव्वं । इत्यवसितो दंशमशकपरीषहः । अधुना अचेल: संस्तैस्तुद्यमानो वस्त्रकम्बलाद्यन्वेषणपरो न स्यादित्यचेलपरीषहमाहमू.(61) परिजुन्नेहि वत्थेहि, होक्खामित्ति अचेले। अदुवा सचेलए होक्खं, इह भिक्खं न चिण्ते। वृ. परिजीर्णैः' समन्तात् हानिमुपगतैः वस्त्रैः' शाटकादिभिः, 'होक्खामित्ति' इतिभिन्नक्रमः ततो भविष्यामि 'अचेलकः' चेलविकल: अल्पदिनभावित्वादेषामिति भिक्षुर्न विचिन्तयेत्, अथवा 'सचेलकः' चेलान्वितो भविष्यामि, परिजीर्णवस्त्रं, हि मा दृष्ट्वा कश्चित् श्राद्धः सुन्दरतराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत्, इदमुक्तं भवति-जीर्णवस्त्रः सन्न मम प्राक्परिगृहीतमपरं वस्त्रमस्ति न च तथाविधो दातेति न दैन्यं गच्छेत्, न चान्यलाभसम्भावनया प्रमुदितमानसो भवेदिति सूत्रार्थः । इत्थं जीर्णादिवस्त्रतया अचेलं स्थविरकल्पिकमाश्रित्याचेलपरीषह उक्तः, सम्प्रति तमेव सामान्येनाहमू.(62) एगया अचेलए होइ, सचेले यावि एग्या। एयं धम्महियं नच्चा, नाणी नो प्रिदेवे। वृ. एकदा' एकस्मिन् काले जिनकल्पप्रतिपत्तौ स्थविरकल्पेऽपिदुर्लभवस्त्रादौ वा सर्वथा चेलाभावेन सति वा चेले विना वर्षादिनिमित्तप्रावरणेन जीर्णादिवत्रतया वा 'अचेलक' इति अवस्त्रोऽपि भवति, पठ्यते च 'अचेलए सयं hoi'tti तत्र स्वयम्-आत्मनैव न पराभियोगतः, 'सचेलः' सवस्त्रश्चाप्येकदा स्थविरकल्पिकत्वे तथाविधालम्बनेनावरणे सति, यद्येवं ततः किमित्याह- etadi'tyavasthaucityena सचेलत्वमचेलत्वं च धर्मो-यतिधर्मः तस्मै हितमुपकारकं धर्महितं 'ज्ञात्वा' अवबुद्धय, तत्राचेलकत्वस्य धर्माहितत्वमल्पप्रत्युपेक्षादिभिः, Page #88 -------------------------------------------------------------------------- ________________ अध्ययनं-2,[नि. 93] "पंचहि ठाणेहिं पुरिमपच्छिमाणं अरहंताणं भगवंताणं अचेलए पसत्थे भवै, तं जहाअप्पा पडिलेहा 1, वेसासिए रूवे 2, तवे अनुमए 3, लाघवे पसत्थे 4, विउले इंदियनिग्गहे 5"त्ति, सचेलत्वस्य तु धर्मोपकारित्वमन्याद्यारम्भनिवारकत्वेन संयमफलत्वात्, 'ज्ञानी' नग्ना एव प्रायस्तिर्यग्नारकाः तद्भवभयादेव च मया सन्त्यपि वासांस्यपास्यन्त इत्येवं बोधवानो परिदेवयेत्, किमुक्तं भवति?,-अचेल: सन् किमिदानीं शीतादिपीडितस्य मम शरणमिति न दैन्यमालम्बेत इति सूत्रार्थः । / इह च केचिन्मिथ्यात्वाकुलितचेतस इदमित्थं महार्थकर्मप्रवादपूर्वोद्धृतप्रस्तुताध्ययनाधीतमपि सचेलत्वं तथा सम्यक्त्वज्ञग्नशीलानि, ततश्चेतीह सिद्ध्ये। तेषामुपग्रहार्थाय, स्मृतं चीवरधारणम् ॥ 1 ॥ जटी कूर्ची शिखी मुण्डी, चीवरी नग्न एव च । तप्यन्नपि तपः कष्टं, मौढ्यद्धिंस्त्रो न सिद्धयति ॥ 2 ॥ सम्यग्ज्ञानी दयावांस्तु, ध्यानी yastapyate tpH। नग्नश्चीवरधारी वा, स सिद्धयति महामुनिः । / 3 / / इति वाचकवचनानूदितं चानुचितमित्याहुः, तान् प्रति वक्तुमुपक्रम्यते-इह यो यदर्थी न स तनिमित्तोपादानं प्रत्यनाहतो, यथा घटार्थी मृत्पिण्डोपादानं प्रति, चारित्रार्थिनश्च यतयस्तन्निमित्तं च चीवरमिति, न चास्यासिद्धत्वं, तद्धि तस्य तदनिमित्ततया स्यात्, सा च तवास्य बाधाविधायितयौदासीन्येनवा?, न तावद्वाधाविधायितया, यतोऽसौ पञ्चमव्रतविघातकत्वेन संसक्तिविषयतया कषायकारणत्वेन वा?, यदि पञ्चमव्रतविघातकत्वेन, तदपि कुतः?, युक्ति इति चेत्, नन्वियं स्वतन्त्रा सिद्धान्ताधीना वा?, यदि स्वतन्त्रा ततः सलोमा मण्डूकश्चतुष्पात्त्वे सत्युत्प्लुत्य गमनात्, मृगवत्, अलोमा वा हरिणः, चतुष्पात्त्वे सत्युप्लुत्य गमनात्, मण्डूकवदित्यादिवन्न निर्मूलयुक्तेः साध्यसाधकत्वम्, उक्तं हि "यत्नेनानुमितोऽप्यर्थः, कुशलैरनुमातृभिः । ____ अभियुक्त्रैर्न्यैर्न्य्थैवोप्पाद्य्ते॥" सिद्धान्ताधीनयुक्तिस्तु तथाविधसिद्धान्ताभावादसम्भविनी, अथास्त्यसौ 'गामे वा नगरे वा अप्पं वा बहंवा जाव नो परिगिण्हेज्जा' इत्यादिः,तदनुगृहीता युक्तिश्च-यद्यत्परिग्रहस्वरूपं तत्तदुपादीयमानं पञ्चमव्रतविघाति, यथा धनधान्यादि, परिग्रहस्वरूपं चचीवरमिति, नन्वसिद्धोऽयं हेतुः, तथाहि-परिग्रहस्वरूपत्वमस्य किं मूर्छा हेतुत्वेन धारणादिमात्रेण वा ?, यदि मूहेइतुत्वेन, शरीरमपि मूर्छाया हेतुर्न वा?, न तावदहेतुः, तस्यान्तरङ्गत्वेन दुर्लभतरतया च विशेषतस्तद्धेतुत्वाद्, उक्तं च "अह कुणसिं थुल्लवत्थाइएसु मुच्छ धुवं स्रीरेऽवि। __ अक्केज्जदुल्लभरते काहिसि मुच्छं विसेसेण ॥ " अथास्तु तन्निमित्तमेतत्, तर्हि चीवरवत्तस्यापिकिं दुस्त्यजत्वेन मुक्त्यङ्गतया वा न प्रथमत एव परिहार:?, दुस्त्यजत्वेन चेत् तदपि किमशेषपुरुषाणामुत केषाञ्चिदेव?, न तावदशेषपुरुषाणां, दृश्यन्ते हि बहवो वह्निप्रवेशादिभिः शरीरं परित्यजन्तः, अथ केषाञ्चित्, तदा वस्त्रमपि Page #89 -------------------------------------------------------------------------- ________________ 86 उत्तराध्ययन- मूलसूत्रम् - 1-2/62 केषाञ्चित् दुस्त्यजमिति तदपि न परिहार्यं, मुक्त्यङ्गतापक्षाश्रयणे च किं चीवरेणापराद्धम् ?, तस्यापि तथाविधशक्तिविकलानां शीतकालादिषु स्वाध्यायाद्युपष्टम्भकत्वेन मुक्त्यङ्गत्वाद्, अभ्युपगम्य च मूच्छहितुत्वमुच्यते न हि निगृहीतात्मनां क्वचिन्मूर्च्छाऽस्ति taduktam"savvatthuvahiNA बुद्धा, संरक्खणपरिग्गहे । अवि अप्पणोऽवि देहम्मि, नायरंति (यं) / " ति, नापि धारणादिमात्रेण, एवं हि शीतकालादौ प्रतिमापप्रतिपत्त्यादिषु केनचिद्भक्त्यादिनोपरि क्षिप्तस्यापि चीवरस्य परिग्रहताप्रसङ्गः, अथ तत्र स्वयंग्रहाभावाददोष:, तर्हि स्वयंग्रह: परिग्रहत्वे हेतु:, तथा च कुण्डिकाद्यपि नोपादेयं, दृष्टेष्टविरोधि चेदम्, अथ तत्र मूर्च्छाया अभावादपरिग्रहत्वम् एवं सति संयमरक्षणायोपादीयमाने चीवरे तदभावात्तदस्तु उक्तं च "जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । तंपि संजमलज्जट्ठा, धरंति परिहरति य । / ' अथ संसक्तिविषयतया, यद्येवमाहारेऽपि सा किमस्ति नास्ति वा?, न तावन्नास्ति, कृमिकण्डूपदाद्युत्पातस्य तत्र प्रतिपाणि प्रतीतत्वात्, अथास्ति परं यतनया न दोष:, तदितरत्रापि तुल्यं । कषायकारणत्वेन चेत्, तत्किमात्मनः परेषां वा ?, यद्यात्मनस्तदा श्रुतमपि केषाञ्चिदहङ्कारहेतुत्वेन कषायकारणमिति तदपि नोपादेयं स्यात्, अथ विवेकिनां त तदहंकृतिहेतु:, "प्रथमं ज्ञानं ततो दये" ति नीतितो धर्मोपकारि चेति तदुपादानं, चीवरेऽपि समानमेतत्, अथ चीवरस्य धर्मानुपकारित्वादतुल्यता, ननु कुत एतदवसितं किमचीवरास्तीर्थकृत इति श्रुतेरुत जिनकल्पांकर्णनात्, 'जिताचेलपरीषहो मुनि' रिति वचनतो वा ?, न तावदाद्यो विकल्प:, सूत्रे हि तीर्थकृतामचीवरत्वं कदाचित्सर्वदा वा ?, कदाचिच्चेत्को वा किमाह ?, कदाचिदस्माकमप्यस्याभिमतत्वात्, अथ सर्वदा, तन्न, 'सव्वेऽपि एवगदूसेन निग्गया जिनवरा उचौवीस' मिति वचनात्, अथ तत्र 'एगदोसेणं' तिपाठः, सर्वेऽपि संसारदोषेण एकेन निर्गता इतिकृत्वा, नन्वेवमनवस्था, सर्वत्र सर्वैरपि स्वेच्छारचितपाठानां सुकरत्वात्, किं च-तीर्थकृतामचीवरत्वे तेषामेव तद्धर्मोपकारीति निश्चयोऽस्तु, नापरेषां न हि यदेव तेषां धर्मोपकारी तदेवेतरेषामपि, अन्यथा यथा न ते परोपदेशतः प्रवर्त्तन्ते यथा च छद्मस्थावस्थायां परोपदेशं दीक्षां वा न प्रयच्छन्ति, तथाऽन्यैरपि विधेयमिति मूलच्छेद एव तीर्थस्य्, उक्तं च " न परोवएसविसया न य छउमत्था परोवएसंपि । देति न य सिस्सवग्गं दिक्खति जिना जहा सव्वे ॥ 1 ॥ तह सेसेहि य सव्वं कज्जं jar3a तेहि सव्वसाहम्मं । एवं च कओ तित्थं ? न चेदचेलत्ति कोगाहो ? ॥ 2 ॥ " अथ जिनकल्पाकर्णनात्, तत्र हि न किञ्चिदुपकरणमिति चीवरस्याप्यभाव:, तथा च न तस्य धर्मोपकारिता, ननु जिनकल्पिकानामुपकरणाभावः, प्रवादतः आगमतो वा ?, न तावदाद्यपक्षो, न हि वसति किलात्र वटवृक्षे रक्ष इत्यादिनिर्मूलप्रवादानां प्रमाणता, नाप्यागमतः, , तेषामपि तत्र शक्त्यपेक्षयोपकरणप्रतिपादनात्, तदुक्तम् "जिनकप्पियादओ पुण सोवहओ सव्वकालमेगंतो । Page #90 -------------------------------------------------------------------------- ________________ अध्ययनं-2,[ नि. 93] उवगरणमामेसिं पुरिसावेक्खाए बहुभेयं । / " अथवा अस्तु जिनकल्पिकानामुपकरणाभावः, तथापि धृतिशक्तिसंहननश्रुतातिशययुक्तानामेव तत्प्रतिपत्तिः अथ रथ्यापुरुषाणामपि?, यद्याद्यो विकल्पस्तत्किमेवंविधाः सम्प्रत्यपि सन्ति न वा ?, सन्ति चेदुपलब्धिलक्षणप्राप्ता उपलभ्येरन्, अनुपलब्धिलक्षणप्राप्ताश्च कुतः सत्त्वेन निश्चीयन्ते?, अथ न सन्ति, तादृशामेव जिनकल्पप्रतिपत्तिः, तर्हि वृथैव - ___ "मनपरमोहिपुलाए आहारग खवग उवसमे कप्पे । संजमतिय केवलि सिज्झणा य जंबुम्मि वोच्छिन्ना|" इत्याप्तवचनानाश्रयणं, यदि रथ्यापुरुषाणामपोति कल्प्यते, तिरश्चामपि तत्कल्पना स्तु, अथ देशविरतिभाज एव त इति न तेषां तत्प्रतिपत्तिः, तर्हि सर्वविरतिस्तत्कारणं, तथा च तद्वता एकेन यत्कृतं तत्किमखिलैरपी तद्वद्भिराचरणीयमथ तथाविधशक्तियुक्तैरेव ?, यद्याद्यो विकल्पस्तदैकस्मिन् मासषण्मासादिकं तपश्चरत्नन्यैरपि तच्चरणीयं स्याद्, अथ द्वितीयः पक्षस्तर्हि जिनकल्पोऽपि तथाविधशक्तियुक्तरैव प्रतिपत्तव्यः, अथ तथाविधशक्तिविकलानां तत्तपश्चरतां बहुतरदोषसम्भव इति न तच्चरणं, तदिहापि तुल्यं, तथाहि-सम्भवत्येवेदानीन्तनयतीनां तथाविधशक्तिसंहननविकलतया हिमकणानुषक्तशीतादिषु बहुतरदोषहेतुकमनग्यारम्भादिकं तथा तथाविधाच्छादनाभावात: शीतादिखेदितानां शुभध्यानाभावेन सम्यक्त्वादिविचलनम्, उक्तं च वाचकैः "शीतवातातपैर्दशैर्मशकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यानं, न सम्यक् स्ण्विधास्य्ति॥" यच्च 'जिताचेलपरीषहो मुनि' रिति वचनतो न चीवरं धर्मोपकारीति, तत्र जिताचेलपरीषहत्वं चेलाभावनैवाहोश्चिदेषणाशुद्धतत्परिभोगेनापि?, यदि चेलाभावेनैव, ततः क्षुत्परीषहजयनमप्याहाराभावेनैवेति व्रतग्रहणकाल एवानशनमायातम्, एतच्च भवतोऽपि नाभिमतं, ततः परिशुद्धोपभोगितया जिताचेलपरीषहत्वमिति द्वितीय एव पक्षः, स चास्मत्पथवत्येवेति न कुतोऽपि चीवरस्य धर्मानुपकारित्वनिश्चयः, अथ परेषां कषायकारणत्वेन चारित्रबाधकत्वं चीवरस्य, तहि धर्मादयोऽपि कस्यचित् कषायकारणं नवा?, न तावत्र, तेऽपि कस्यचित्कषायहेतव इति चोवरवत्तेऽपि हातव्याः, आह च "अस्थि य किं किंचिजए जस्स व कस्स व कसायबीजं तं । वत्थु न होज्ज? एवं धम्मोऽवि तुमे न घेतव्यो । / 1 / / जेन कसायनिमित्तं जिनोऽवि गोसालसंगमाईणं । धम्मो धम्मपरावि य पडिनीयाणं जिनमयं च ॥ 2 ॥ अथैषां मुक्त्यङ्गतया कषायहेतुत्वेऽपि न हेयता, तदिहापि समानम्, उक्तंच वाचकसिद्धसेने "मोक्षाय धर्मसिद्धयर्थं, शरीरं धार्यते यथा । शरीरधारणार्थं च, भैक्षग्रहणमिष्यते । / 1 / / तथैवोपग्रहार्थाय, पात्रं चीव्र्मिस्स्य्ते। जिनैरुपग्रह: साधोरिष्यते न परिग्रहः । / 2 / / " इत्यादि, Page #91 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- मूलसूत्रम् - 1-2 / 62 औदासीन्येनापि न चीवरस्य चारित्रं प्रत्यनिमित्तता, तस्य तदुपकारित्वात् यच्च यत्रोपकारि न तत्तस्मिन्नुदासीनं यथा तत्वादयः पटे, चारित्रोपकारि च चीवरं, तथाहि संयमात्मकं चारित्रं, न च तस्य तत्पारिहेण शुद्धिरिति, आगमश्च " किं सञ्जमोवयारं करेइ वत्थाइ जै मई सुणसु । सीयत्ताणं ताणं जलणतणगयाण सत्ताणं ॥ 1 ॥ तह निसि चाउक्कालं सज्झायज्झाणसाहणमिसीणं । हिममहियावासो सारयाइरक्खाणिमित्तं तु ॥ 2 ॥ " इत्यतः स्थितमेतत् - चारित्रनिमित्तं चीवरमिति नासिद्धता हेतोः, विरुद्धत्वानैकान्तिकत्वे तूक्तानुसारतः परिहर्तव्ये । ततश्च 88 "निर्ग्रन्थानाममलज्ञानयुतैस्तीर्थकृद्भिरुक्तानि । सम्यग्व्रतानि यस्मान्नैर्ग्रन्थ्यमतः प्रशंसन्ति ॥ 1 ॥ रागाद्यपचयहेतुं नैर्ग्रन्थ्यं स्वप्रवृत्तितस्तेषाम् । तद्वृद्धिरतोऽवश्यं वस्त्रादिपरिग्रहयुतानाम् ॥ 2 ॥ इत्यादि दुर्मतिपरिस्पन्दितमपकर्णनीयम् । सम्प्रति 'महल्लेत्तिद्वारं, तत्र च 'एयं धम्महियं नच्चे' त्यादिसूत्रसूचितं दृष्टान्तमाह नि. [14] नि. [15] नि. [ 96 ] नि. [17] वृ. वीतभये देवदत्ता गन्धारं श्रावकं प्रतिजागर्य लभते शतं गुलिकानां प्रद्योतेनानीतोज्जयिनीं, दृष्ट्वा चेटीमरणं प्रभावती प्रव्रज्या कालगता पुष्करकरणं ग्रहणं दशपुरप्रद्योतमोचनं च, माता च रुद्रसोमा पिता च नाम्ना सोमदेव इति भ्राता च फल्गुरक्षितः तोसलिपुत्राश्चाचार्याः सिंहगिरिभद्रगुप्ताभ्यां च वज्रक्षमणात्पठित्वा पूर्वगतं प्रव्रजितश्च भ्राता रक्षितक्षमणैर्जनकश्चेति गाथाचतुष्टयाक्षरार्थः ॥ वीयभय देवदत्ता गंधारं सावयं पडियरित्ता । लहै सयं गुलियाणं पज्जोएण नी (नानि) ओज्जेनि ॥ मरणं भाई पव्वैत्तु कालगया । क्खरकरणं गहणं दसौरपज्जोयमुयणं च । माया म रुद्दसोमा पिया य नामेन सोमदेवत्ति । भाया य फग्गुरक्खिय तोसलिपुत्ता य आयरिया । सिंहगिरि भगुत्ते वयरक्खमणा पढित्तु पुव्वगयं । पव्वाविओ य भाया रक्खियखमणेहि जनओ य ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्- जीवसामिपडिमावत्तव्वयं दसपुरुप्पत्ति च भाणिऊणं ताव भाणियव्वं जाव अज्जवयरसामिनो सयासे नव पुव्वाणि दसमस्स य पुव्वस्स किंचि अहिज्जिऊण अज्जरक्खिया दसपुरमेव गया, तत्थ सव्वो सयणवग्गो पव्वावितोमाया भाया भगिनी, जो सो तस्स खंतो सोऽवि तेसिं अनुरागेणं तेहि चेव सम्मं अच्छइ, नो पुण लिंगं गेण्हइ लज्जाए, किह समणतो पव्वैस्सं ?, इत्थं मम धूयातो सुण्हातो णत्तुगीतो, तासिं पुरतो न तरामि नग्गो अच्छिहं, एवं सो तत्थ अच्छइ, बहुसो आयरिया भणंति, ताहे सो भणति Page #92 -------------------------------------------------------------------------- ________________ अध्ययनं-2,[नि. 97] 89 जै मम जुबलएणं कुंडियाए छत्तेणं उवहणाहि जन्नोवइएण य समं पव्वावेह तो पव्वयामि, पव्वैतो सो पुण चरणकरणसज्झायं अनुयत्तंतेहि गिण्हावियव्वो, ताहे ते भणंति-अच्छह तुब्भे कठिपट्टएणं, सोऽवि थेरो भणइ-छत्तएणं विना न तरामि अच्छिउं, छत्तयंपि, करगेण विना दुक्खं उच्चारपासवणं वोसिरिउं, बंभसुत्तगंपि अच्छउत्ति, अवसेसं सव्वं प्रिह्रि। अत्रया य चेइयाई वंदिउं गया, आयरिया चेडगरूवाणि गाहंति, भणह-सव्वे वंदामो एगं छत्तैल्लं मोत्तुं, एवं भणितो, ताहे सो जाणति-इमे मम पुत्ता णत्तुया य वन्दिजंति, अहं कोस नवंदिज्जामि?. ताहे भणति-किमहं अपव्वइओत्ति?, ताणि भणंति-किं पव्वैयगाणोवाणहकरगभगुत्तछत्तगाणि भवंति?, ताहे सो जाणति-एयाणिवि ममं पडिचोएंति, ता छड्डेमि, ताहे पुत्तं भनति-अलाहि पुत्तगा ! छत्तेणं, ताहे ते भनंति-अलाहि, जाहे उण्हं होहिति ताहे कप्पो उवरि करेहत्ति, एवं ताणि मोत्तुं करैल्लु, तत्थ से पुत्तो भणति-मत्तएणं चेव सन्नाभूमि गम्मै, एवं जत्रोवैयं च मुयै, ताहे आयरिया भणंति-को वा अम्हे न जाणइ जहा बंभणा, एवं ताणि तेन मुक्काणि, पच्छा ताणि पुणो भणंति सव्वे वंदामो मोत्तूण कडिपट्टइल्लं, ताहे सो रुट्ठो भणति-सह अज्जयपज्जएहि मा वन्दह, अन्ने वंदिहंति ममं, एयं कडिपट्टयं न छड्डेमि, तत्थ य साहू भत्तपच्चक्खायतो, ताहे तस्स निमित्तं कडिपुट्टवोसिरणट्ठयाए आयरिया भणंति-एयं महाफलं हवै जो साधुं, वहै, तत्थ य पढमपव्वैया सन्निया-तुमे भणिज्जह-अम्हे एयं वहामो, एवं ते उवट्ठिया, तत्थ य आयरिया भणंति-अम्हं सयणवग्गो मा निज्जरं पावौ?, भो तुब्भे चेव सव्वे भणह अम्हे च्चेव वहामो, ताहे सो थेरो भणति-किं पुत्ता! एत्थ बहुतरया निज्जरा?, आयरिया-भणंतिबादं, कि एत्थ भणियव्वं?, ताहे सो भणति-तो खाइ खहंपि वहामि, आयरिया भणंति-एत्थ उवसग्गा उप्पजंति, चेडरूवाणि लग्गेति, यदि तरसि अहियासिउं, अह नाहियासेसि ताहे अम्हं न सुंदरं ताहे अम्हं न सुंदरं भवति, एवं सो थिरो कओ, जाहे सो उक्खित्तो साहू मग्गओ वच्चै, पच्छओ संजईओ ठिआतो, ताहे खुड्डगा भणिआ-एत्ताहे कडिपट्टयं मुयह, ताहे सो मुत्तुमारद्धो, ताहे अन्नेहि भणिओ-मा मोच्चिहि, तत्थ से अन्नेण कडिपट्टओ पुरओ काऊण दोरेण बद्धो, ताहे सो लज्जिओ तं वहै, मग्गतो मम पिच्छंति सुण्हाओ a, एवं तेनवि उवसग्गो उट्टिओत्तिकाऊण वूढं, पच्छा आगतो तहेव, ताहे आयरिया भणंति-किं अज्ज खंता ! इमं?, ताहे सो भणइ-सो एस अज्ज पुत्त ! उवसग्गो उवढिओ, आनेह साडयं, ताहे भणइ-किं व साडएणंति ?, जं दट्टवं तं दिटुं, चोलपट्टओ चेव मे भवौ, एवं ता सो चोलपट्टपि गिन्न्हाविओ। तेन पुव्वं अचेलपरिसहो नाहियासितो प्च्छाऽहियासिओत्ति। अचेलस्य चाप्रतिबद्धविहारिणः शीतादिभिरभिभूयमानत्वेनारतिरप्युत्पद्येतातस्तत्परीषहमाहमू.(63) गामानुगामं रीयंतं, angaarmkiNcnN। अरई अनुप्पविसे, तं तितिक्खे परीसह । / वृ. ग्रसते बुझ्यादीन् गुणान् इति ग्रामः स च जिगमिषतः अनुग्रामश्च-तन्मार्गानुकूलः अननुकूलगमने प्रयोजनाभावाद् ग्रामानुग्राम, यद्वा ग्रामश्च महान् अनुग्रामश्च स एव लघुर्गामाणुग्रामम्, अथवा-ग्राममिति रूढिशब्दत्वादेकस्माद्ग्रमादन्यो ग्राम: ततोऽपि चान्यो ग्रामानुग्राम Page #93 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-2/63 मुच्यते, नगरोपलक्षणमेतत्, ततो नगरादींश्च, किमित्याह-'rIyaMta'ti तिव्यत्ययाद्रीयमाणंविहरन्तम् 'अनगारम्' उक्तस्वरूपम् 'अकिञ्चनं' नास्य किञ्चन प्रतिबन्धास्पदं धनकनकाद्यस्तीत्य-किञ्चनो-निष्परिग्रहः, तथाभूतम् 'अरति:' उक्तरूपा 'अनुप्रविशेत्' मनसि लब्धास्पदा भवेत्, 'ta'mityaratisvarUpaM तितिक्षेत' सहेत परीषहमिति सूत्रार्थः । / तत्सहनोपायमेवाहमू. (64) अरई पिट्ठओ किच्चा, विरओ आय्रिक्खे। ___ धम्मारामे निरारंभे, उवसंते मुनी च्रे॥ वृ.'अरति' संयमविषयां मोहनीयकर्मप्रकृतिरूपां पृष्ठतः कृत्वा कोऽर्थ:?, धर्मविघ्नहेतुरियमितिमत्या तिरस्कृत्य, किमित्याह-'विरतः' हिंसादिभ्य उपरतः, आत्मा रक्षितः, दुर्गतिहेतोरपध्यानादेरनेनत्यात्मरक्षितः, आहिताग्न्यादिषु दर्शनात् क्तान्तस्य परनिपातः, आयो वाज्ञानादिलाभो रक्षितोऽनेनेत्यायरक्षितः धर्मे-श्रुतधर्मादौ आडित्यभिव्याप्त्या रमते-रतिमान् भवतीति धर्मारामः, यद्वा-धर्म एव सततमानन्दहेतुतया प्रतिपाल्यतया वा आरामो धर्मारामस्तत्र, स्थित इति गम्यते, निर्गत आरम्भाद्-असक्रियाप्रवर्तनलक्षणणात् निरारम्भः 'उपशान्तः' क्रोधाद्युपशमात् 'मुनिः' सर्वविरतिप्रतिज्ञाता चरेत्, 'पलिओवमं झिज्जइ सागरोवमं, किमंग पुन मज्झ इमं manoduhaM'ti विचिन्तयन्संयमाध्वनि यायात्, न पुनरुत्पन्नारतिरपि अवधावनानुप्रेक्षी भवेद् । इह च विरतादिविशेषणानि अरतितिरस्करणफलतया, यद्वा यत एव विरतोऽत एवात्मरक्षित इत्यादिहेतुफलतया नेयानोति सूत्रार्थः । / इदानीं तापसद्वारमनुस्मरन् 'अरई अनुप्पवेसे' इत्यादि-सूत्रसूचितमुदाहरणमाहनि.[98] अयलपुरे जुवराया सीसो राहस्स न्ग्रीमुज्जेनि। अज्जा राहक्खमणा पुरोहिए रायपुत्तो y॥ नि.[ 99] कोसंबीए सिट्ठी आसी नामेन तावसो तहियं । मरिऊण सूयरोरग जाओ पुत्तस्स पुत्तोत्ति ॥ वृ. अचलपुरे युवराजः शिष्यो राधस्य नगरीमुज्जयिनीम् आर्या राधक्षमणाः पुरोहितो राजपुत्रश्च कौशाम्ब्यां श्रेष्ठी आसीन्चाम्ना तापसः तत्र मृत्वा 'सूयरोरगो' त्ति सुपो लापः शूकर उरगो जातः पुत्रस्य पुत्र इति गाथाद्वयाक्षरार्थः । / एतदर्थस्तु सम्प्रदायादवसेयः, स चायम__ अचलपुरं नाम पतिट्ठाणं, तत्थ जियसत्तू राया, तस्स पुत्तो जुवराया, सो राहायरियाण अंतिए प्व्विओ|सोय् अत्रया विहरंतो गतो तगरंनगरि, तस्स य राहायरियस्स सझंतेवासी अज्जराहस्वमणा नाम उज्जेनीए विहरंति, तओ आगया साहुणो तगरं, गया रासमीवं, ते पुच्छियानिरुवस्सगंति, भणंती-रायपुत्तो पुरोहियपुत्तो य वाहिति, तस्स जुवरायपव्वतियगस्स सो रायपुत्तो भत्तिज्जतो, मा संसारं भमिहितित्ति आपुच्छिऊण आयरिए गओ उज्जेणि, भिक्खवेलाए उग्गा-- हेऊण पट्टितो, आयरिएहि भणिओ-अच्छाहि, सो भणइ-न अच्छामि, नवरं दाएहतं पंडनीयघर, चेल्लगो भणिओ-बच्चदाएहि, तेन दाइयं, सो तत्थ गतो, वीसत्थोपविट्ठो, तत्थते दोऽवि अच्छंति, तेतं पिच्छिऊण उट्ठिया, तेनवि महया सद्देणं धम्मलाभियं, ते भणंति-अहो! लट्ठ पव्वैयगो अम्हंतेन गतो, वंदामोत्ति, भणंति ते आयरिया ! तुब्भे गाइडं जाणह?, तेन भणियं-आमं जाणामो, तुब्भेवाएह, ते आढत्ता, जाव न जाणंति, तेन भण्णइ-एरिसगा चेव तुब्भे कोलियगा, Page #94 -------------------------------------------------------------------------- ________________ अध्ययनं-2,[नि. 99] 91 न किंचि जाणह, ते रुट्ठा उद्धाइया, तेन घेत्तुं तेसिं निजुद्धं जाणंतएण सव्वे संधी खोइया, पढम ताव पिडिया, ते हम्मंता राडि करेंति, परियणो जाणइ-सो एस पव्वइओ हम्मतो राडि करेइ, सोऽवि गतो. पच्छा तेहिं दिट्टा, नवि जीवंति, नवि मरंति, नवरं निरिक्खंति एक्ककं दिट्ठीए, पच्छा सो सिटुं पुरोहियस्स य-जहा कोऽवि पव्वैयगो, तेन दोऽवि जणा संखलेत्तुण मुक्का, पच्छा राया सव्वबलेनागतो पव्वैगाण मूले, सोऽवि साहू एक्कपासे अच्छइ परियतो, राया आयरियाणं पाए पडिओ, पसायमावज्जह, आयरिओ भणइ-अहं न याणामि, महाराय ! इत्थ एगो साहू पाहुणो, जै परं तेन होज्जा, राया तस्स मूलमागतो, पच्चभित्राओ य, ततो तेन साहुणा भणितो-धिरत्थु ते र यत्तणस्स, जो तुम अप्पणो पुत्तमंडाणवि निग्गहं न करेसि, पछा राया भणइ-पसायं करेह, भणइ - जै परंपव्वयंति तो णं मोक्खो, अन्नहा नत्थि, राइणा पुरोहिएण य भण्णइ-एवं हौ, पव्वयंतु, पुच्छिआ भणंति-पव्वयामो, पुव्वं लोओ कतो, पच्छा मुक्का, पव्वैया । सो य रायपुत्तो निस्संकिओ चेव धम्मं करेइ, पुरोहियपुत्तस्स पुण जाइमओ, अम्हे मड्डाए पव्वाविया, एवं ते दोऽवि कालं काऊण देवलोगेसु उव्व्ना। इओअ य कोसंबीए नयरीए तावसो नाम सेट्ठी, सो मरिऊण नियघरे सूयरो जाओ, जातिस्सरो, ततो तस्स चेव दिवसगे पुत्तेहि मारितो, पच्छा तहिं चेव घरे उरगो जाओ, तहिंपि जाइस्सरो जातो, tattha'vi अंतो घरे मा स्वाहितित्ति मारितो, पच्छा पुणोऽपि पुत्तस्स पुत्तो जातो, तत्थवि जाई सरमाणो चितेइकिहमहं अप्पणो सुण्डं अंमंति वाहरिहामि, पुत्तं वा तायंति, पच्छा मूयत्तणं करेइ, पच्छा महंतीभूओ साहूणं अल्लीणो, धम्मोऽनेन सुतो॥ इतो य सो धिज्जाइयदेवो महाविदेहे तित्थयरं पुच्छइ-किमहं सुलहबोहिओ दुल्लभबोहिओत्ति?, ततो सामिणा भणितो-दुल्लभबोहिओऽसि, पुणोऽवि पुच्छइ-kattha'ha उववज्जिउकामो?, भगवया भण्णइ-कोसंबीए मूयस्स भाया भविस्ससि, सो य मूओ पव्वइस्सइ, सो देवो भगवंतं वंदिऊण गओ मयगस्सगासं,तस्स सो बहयं दव्वजायं दाऊण भणइ-अहं तुज्झ पिउधरे उववज्जिस्सामि, तीसे य दोहलओ अंबएहिं भविस्सइ, अमुगे पव्वए अंबगो सयापुप्फफलो कओमए तमंताए परओ नामगं लिहिज्जासि, जहा-तब्भं पत्तो भविस्सइ, जै तं मम देसि तो ते आनेमि अंबफलाणित्ति, तओ ममं जायं संतंतहा करिज्जासि जहा धम्मे संबुज्झामित्ति, तेन पडिवने गतो देवो। ___ अन्नया कतिवयदिवसेसु चउऊण तीए गब्भे उववन्नो, अकाले अंबदोहलो जाओ, समूयगो नामगंलिहति-जै मम गम्भं देसि ता आनेमि अंबगाणि, ताए भण्णइ-दिज्जत्ति, तेन आनिआणि अंबफलाणि, अवनीओ दोहलो, कालेन दारगो जाओ, सो तं खुड्डगं चेव होतं साहूण पाएसु पाडेइ, सो धाहातो, करेति, न य वंदति, पच्छा संतपरितंतो मूगो पव्वैतो, सामन्नं काऊण मतो, तेन ओही पौत्ता, जाव नेण सो दिवो, पच्छा नेन तस्स जलोयरं कयं, जेन न सक्केति उट्टिउं, सव्वेवेज्जेहिं पच्चक्खातो, सो देवो डोंबरूवंकाऊणघोसंतोहिंडइ-अहं vez2जो सव्वगाही उवसमेमि, सो भणइ-मज्झं पोट्टं सज्जवेहि, तेन मणियं-तुभं असज्झो वाही, यदि परं तुम ममं चेव ओलग्गसि तो ते सिज्झावेमि, सो भणति-वच्चामि, तेन सज्झवितो, गतो तेन सद्धि, तेन तस्स सत्थकोसगो अल्लवितो, सो ताए देवमायाए अतीव भारितो, जाव पव्वैया एगंमि Page #95 -------------------------------------------------------------------------- ________________ 92 उत्तराध्ययन-मूलसूत्रम्-1-2/64 पएसे पढंति, विज्जेण भण्णइ-जै पव्वयसि तो मुयामि, सो तेन भारेण अतीव परिताविजंतो चितेइ-वरंमे पव्वइउं, भणइ-पव्वयामि, pavvaio, deve गतेनाचिरस्स उप्पव्व-इओ, तेन देवेन ओहिणा पिच्छिऊण सो चेव से पुणाऽवि वाही कओ, तेनेव उवाएण पुणोऽवि पव्वाविओ, एवं एक्कसिं दो तिन्नि वारा उप्पव्वैतो, तैया वाराए गच्छइ देवोऽवि तेनेव समं, तणभारं गहाय पलित्तयं गामं पविसति, तेन भण्णइ-किं तणभारएण पलित्तं गामं पविससि ?, तेन भण्णइ-कहं तमं कोहमानमायालोभसंपलित्तं गिहिवासं पविससि ?, तहावि न संबुज्झइ, पच्छा दोऽवि गच्छंति, नवरं देवो अडविए उप्पहेणं संपट्ठितो, तेन भण्णइ-कहं एत्तो तं पंथं मोत्तूण पविससि?, देवेण भण्णइ-कहं मं मोक्खपहं मोत्तूणं संसाराडवि पविससि?, तहावि न संबुज्झइ, पुणो एगंमि देवकुले वाणमंतरो अच्चितो हिट्ठाहुत्तो पडै, सो भणइ-अहो वाणमंतरो ! अधन्नो अपुण्णो य जो उवरिहत्तो कओ अच्चियओ य हेटाहुत्तो पडै, तेन देवेन भण्णइ-अहो ! तुमंपि अधन्नो जो उप्पराहुत्तो ठविओ अच्चणिज्जे य ठाणे पुनो पुनो उप्पव्वयसि, तेन भण्णइ-कोऽसि तुमं?, तेन मूयगरूवं दंसियं, पुव्वभवो से कहितो, तो सो भणैको पच्चओ?, जहाऽहं देवो आसि, पच्छा सो देवो तंगहाय गओ वेयड्डपव्वयं, सिद्धाययानं कूडंच, तत्थ तेन पुव्वं चेव संगारो कतिल्लओ जहा-यदि अहं न संबुज्झेज्ज तो एयं ममच्चयं कुंडलजुयलं नामयंकियं सिद्धाययनपुक्खरिणीए दरिसिज्जासि, तेन से दंसियं, सो तं कुंडलं सनामकियं पिच्छिऊण जाइस्स जातो, संबद्धो पव्वैतो जाओ,संजमे य से रती जाया, पव्वं अरती आसि, पच्छा रति जाया। उत्पन्नसंयमारतेश्च स्त्रीभिरुपनिन्त्र्यमाणस्य तदभिलाष प्रादुःष्यादतस्तत्परीषहमाहमू. (65) संगो एस मनुस्साणं, जाओ लोगसि इथिओ। जस्स एया परिचाया, सुकडं तस्स सामन्नं । / वृ. सजन्ति-आसक्तिमनुभवन्ति रागादिवशगा जन्तवोऽत्रेति सङ्गः "एषः' अनन्तरं वक्ष्यमाणो 'मनुष्याणां' पुरुषाणां, तमेवाह-'या' इत्यविशेषाभिधानं ततो याः काश्चन मानुष्यो देव्यस्तिरश्चयो वा, 'logaMsi'tti लोके तिर्यग्लोकादौ 'स्त्रियो' नार्यश्च, एताश्च हावभावादिभिः अत्यन्तमासक्तिहेतवो मनुष्याणामित्येवमुक्तम्, अन्यथा हि गीतादिष्वपि सजन्त्येव मनुष्याः, मनुष्योपादानं च तेषामेव मैथुनसंज्ञातिरेक: प्रज्ञापनादौ प्ररूपित इति, अतः किमित्याह-'यस्य' इति यते: 'एताः' स्त्रियः परीति-सर्वप्रकारं ज्ञाताः परिज्ञाताः, तत्र ज्ञपरिज्ञयेह परत्र च महानर्थहेतुतया विदिताः, तथा चागमः "विभसा इत्थिसंसग्गी. पणीयं रसभोयणं । - narassa'ttagavesissa, विसं तालौडं झा|" प्रत्याख्यानपरिज्ञय च, तत एव च प्रत्याख्याताः, 'sukaDaM'ti सुकृतं सुष्ठवनुष्ठितं, पाठान्तरत:-'सुकरं' वा सुखेनैवानुष्ठातुं शक्यं तस्स' त्ति सुब्ब्यत्ययात्तेन 'सामण्णं ति श्रामण्यंव्रतं, किमुक्तं भवति?-अवद्यहेतुत्यागो हि व्रतं, रागद्वेषावेव च तत्त्वतस्तद्धेतू; उक्तनीतितश्च न स्त्रीभ्यः परं तन्मूलमिति तत्प्रत्याख्यानत एव सुकृतत्वं श्रामण्यस्य, यथोक्तनीतितः स्त्रिय एव दुस्त्यजाः ततस्तत्त्यागे त्यक्तमेवापरमिति तत्प्रत्याख्यानतः सुकृतत्वं श्रामण्यस्योच्यते, Page #96 -------------------------------------------------------------------------- ________________ अध्ययनं - 2, [ नि. 99] वक्ष्यति हि "एए उ संगे समैक्कमित्ता, सुहुत्तरा चेव हवंति सेसा । जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥ " इति सूत्रार्थः । अतः किं विधेयमित्याहमू. ( 66 ) एवमाणाय मेहावी, पंकभूयाउ इत्थीओ। नो ताहिं विनिहनिज्जा, चरे अत्तगवेसए ॥ वृ. 'एवम्' इत्यनन्तरोक्तेन प्रकारेणात्यन्तासक्तिहेतुत्वलक्षणेन 'आज्ञाय' स्वरूपाभिव्यासा अवगम्य 'मेधावी' अवधारणशक्तिमान् पङ्कः- कर्दमः तद्भूताः - मुक्तिपथप्रवृत्तानां विबन्धकत्वेन मालिन्यहेतुत्वेन च तदुपमाः, तुरवधारणार्थ:, ततः पङ्कभूता एव स्त्रियः, पठ्यते ca'evamAdAya मेहावी जहा एया lahussaga'tti 'एवम्', अनन्तर एव वक्ष्यमाणमर्थम् 'आदाय' बुद्धा गृहीत्वा मेधावी, तमेवाह - 'यथे' त्युपदर्शने, 'एता: 'स्त्रियः 'लहुस्सग 'त्ति तुच्छाशयत्वादिना लध्व्यः, ततः किमित्याह- 'नो' नैव 'ताभिः ' 'स्त्रीभिः ' 'विनिहन्यात्' विशेषेणसंयमजीवितव्यव्यपरोपणात्मकेनातिशयेन च सामस्त्यतदुच्छेदरूपेणतिपातयेत्, आत्मानमिति गम्यते, कृत्यमाह-'चरेत्' धर्मानुष्ठानमासेवेत, आत्मानं गवेषयते-कथं मयाऽऽत्मा भवान्निस्तारणीय इत्यन्वेषयते आत्मगवेषकः, 'सिद्धिः स्वरूपापत्ति' रिति वचनात् सिद्धिर्वा आत्मा, ततः कथं ममासौ स्यादित्यन्वेषक: आत्मवगेषको, यद्वा आत्मानमेव गवेषयते इत्यात्मगवेषकः, किमुक्तं भवति ? - चित्रालङ्कारशालिनीरपि स्त्रियोऽवलोक्य तद्दृष्टिन्यासस्य दुष्टतावगमात् झगिति ताभ्यो दृगुपसंहारत आत्माऽन्वेष्टैव भवति, उक्तं हि "चित्तभित्ति न निज्झाए, नारिं वा सुअलंकियं । 93 भक्खरं पिव दट्ठूणं दिट्ठि पडिसमाहरे । / " इति सूत्रार्थः ॥ सम्प्रति प्रतिमाद्वारं विवृण्वन् 'यस्यैताः परिज्ञाता' इत्यादिसूत्रसूचितं चैदंयुगीनजनदाढर्योत्पादकं दृष्टान्तमाह नि. [100] नि. [ 101 ] नि. [102 ] नि. [ 103] नि. [ 104 ] नि. [105 ] उसभपुरं रायगिहं पाडलिपुत्तस्स होइ उप्पत्ती । नंदे सगडाले थूलभद्द सिरिए वररुई y॥ तिण्हं अनगाराणं अभिग्गहो आसि चउण्ह मासाणं । वसहीमित्तनिमित्तं को कहि वुत्थो ? निसामेह ॥ गणियाघरम्मि इक्को वुत्थो बीओ उ वग्घवसहीए । सप्प सही तइओ को दुक्करकारओ इत्थं ? | वग्घों वा सप्पो वा सरीरपीडाकारा उ भइयव्वा । नाणं व दंसणं वा चरितं (यं) व न पच्चला भित्तुं ॥ भयकंपि थूलभद्दो तिक्खे चकम्मिओ न उण छिन्नो । अग्गिसिहाए वुत्थो चाउम्मासे न उण दड्डो ॥ अन्नोऽवि य अनगारो भणमाणोऽहंपि थूलभद्दसमो । कंबलओ चंदनयाइ मैलिओ एगराईए । Page #97 -------------------------------------------------------------------------- ________________ 94 उत्तराध्ययन- मूलसूत्रम् - 1-2 / 65 वृ. वृषभपुरं राजगृहं पाटलिपुत्रस्य भवत्युत्पत्तिः, नन्द: शकडाल: स्थूलभद्र: सिरियको वररुचिश्च, त्रयानामनगाराणां अभिग्रह आसीत् 'चउण्हं मासाणं' सुब्व्यत्ययाच्चतुर्षु मासेषु वसतिमात्रनिमित्तं, कः कुत्रोषित: ?, निशामयत-गणिकागृह एको, द्वितीय उषितस्तु व्याघ्रवसतौं, सर्पवसतौ तृतीयः, को दुष्करकारको ऽत्र ?, तेषु मध्ये व्याघ्रो वा सप्प वा शरीरपीडाकरौ तु भक्तव्य, ज्ञानं वा दर्शनं वा चारित्रं वा न प्रत्यलौ भेत्तुं भगवानपि स्थूलभद्रः तीक्ष्णेनिशितासिभारादौ चंक्रमितो न पुनश्छिन्नः, अग्निशिखायामुषितश्चातुर्मास्यां न पुनर्दग्धः, अन्योऽपि चानगारो भणन्त्रहमपि स्थूलभद्रसमः कम्बलश्चन्दनिकायाम् - उच्चाभूमौ मलिनित इति गाथाषट्कार्थः । एतदर्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् पुव्विं खीप्पइट्टियं नाम नयरं, तत्थ वत्थुमि खीणे चणगपुरं निविट्टं, ततो उसहपुरं, ततो रायगिहं, ततो चंपा, ततो पाडलिपुत्रं इच्चाइ भाणियव्वं जाव सगडाले पंचत्तमुवगते नंदेन सिरितो भणितो - कुमारामच्चत्तणं पडिवज्जाहि, सो भणइ-मम भाया जेट्टो थूलभद्दो बारसमं वरिसं गणियाघरं पविट्ठस्स, सो सद्दावितो भणइ - चितेमि, राया भणइ - असोगवणियाए चितेहि, सो तत्थ अतिगतो चिंतेति-केरिसं भोगकज्जं वक्खित्ताणं ?, पुनरवि नरगं जातियव्वं होहित्ति, एए नाम परिनामदुस्सहा भोगति पंचमुट्ठियं लोयं काऊण पाऊयं कंबलरयणं छिंदित्ता रओहरणं काउंनो मूलं गतो, एवं चिंतिय, राया भणइ - सुचिंति, विनिग्गतो, राया चिंतेइ - पिच्छामि किं हसण गणियाघरं पविस्सइ न वत्ति ? पासायतलगओ पेच्छइ, नवरं मयगकलेवरस्स जनो ओसरै, मुहाणि य ठवए, सो मज्झेण गतो, राया भणइ - निव्विण्णकामभोगो भगवंति सिरिओ ठावितो । सो संभूयगविजयस्स मूले पव्वतितो, थूलभद्दसामीवि संभूयविजयाणं मूले घोरागारं तवं करेइ, विहरंता पाडलिपुत्रं आगया, तिण्णि अनगारा अभिग्गहे गिण्हंतिएक्को सीहगुहाए, तु पेहंतओ सीहो उवसंतो, अन्नो सप्पगुहाए, सोऽवि दिट्ठीविसो उवसंतो, थूलभद्दो कोसाघरे, सा तुट्ठा, परीसहपराजिओ आगओत्ति, भणइ-किं करेमि ?, उज्जाणघरे ठाणं देहि, दिन्नं, रतिं सव्वालङ्कारविभूसिया आगया, चाडुयं पकया, सो मंदरोपमो अकंपो, ताहे सब्भावेण पडणे, धम्मो कहितो, साविगा जाया, भणति-जति रायवसेणं अत्रेणं समं वसेज्जा, इयरहा बंभचारिणीवयं गिण्हति । ताहे सोहगुहाओ आगओ चत्तारि मासे उववासं काऊणं, आइरिएहिं ईसत्ति अब्भुट्टिओ, भणिओ य-सागयं दुक्करकारगस्सत्ति, एवं सप्पईत्तोऽवि, थूलभद्दसामी तत्थेव गणियाघरे भिक्खं गिण्हइ, सोऽवि चउमासेसु पुन्नेसु आगतो, आयरिया संभ्रमेण उठ्ठिया, भणिओ य-सागयं ते ऐदुक्करदुक्करकारगस्सत्ति, ते भांति दोण्णिवि-पेच्छह आयरिया रागं वहति अमच्चपुत्तोत्ति, वितियए वरिसारत्ते सिहगुहाखमनो भणति - गणियाघरं वच्चामित्ति अभिग्गहं गिण्हइ, आयरिया उवउत्ता, वारिओ, अप्पडिसुणतो गतो, वसही मग्गिया, दिण्णा, सा सब्भावेण ओरालियसरीरा विभूसिया अविभूसियआ वा, सुणति धम्मं, सो तीसे सरीरे अज्झोववन्नो, ओभासइ, सा न इच्छति, भणति - जति नवरि किंचि देसि किं देमि ?, सयसहस्सं, सो मग्गउमारद्धो, नेवालविसये सावतो, जो तर्हि जाइ तस्स सयसहस्समुल्लं कंबलं देइ, तहिं गतो, तेन दिन्नं सड्डरायाणएणत्ति, एगत्थ चोरेहिं पंथो बद्धो, सउणो वासति-सयसहस्संति, चोरसेनावई जाणइ, Page #98 -------------------------------------------------------------------------- ________________ अध्ययनं-2,[नि. 105] नवरि संजयं पेच्छइ, वोलीणो, पुणो वासति-सयहसहस्संगतं, तेन सेनावइणा गंतूण पलोइओ, सब्भावं पुच्छिओ भणति-अत्थि कंबलो, गणिकाए नेमि, मुक्को गतो, तोसे दिनो, ताए चंदनिकाए छूढो, सो भणइ-मा विनासेहि, सा भणइ-तुमंपि एरिसओ चेव होहिसि, उवसामेति लद्धबुद्धी, इच्छामि अनुसद्धि, गतो, पुणो आलोएत्ता विह्रि। / ___ आयरिएणं भणिओ-एवं दुक्करदुक्करकारओ थूलभद्दो पुव्वि खरीका(दुअक्खरिया)इच्छइ, इदानीं सड्ढी जाया, अदिट्ठदोसा तुमे पत्थियत्ति उवालद्धो, एवं चेव विहरति । सा गणिका रहियस्स स्ना दिना, तं अक्खाणं जहा नमोक्कारे । जहा थूलभद्देणित्थीपरीसहो अहियासितो तहा अहियासिराल्वो, न उजहा तेन नो अहियासितोत्ति। अयं चैकत्र वसतस्तथा स्त्रीजनसंसर्गतो मन्दसत्त्वस्य भवति अतो नैकस्थेन भाव्यं, किन्तु चर्यापरीषह: सोढव्य इति तमाहम.(67) एग एव चरे लाडे, अभिभूय priishe। गामे वा नगरे वावि, निगमे वा राय्हानीए॥ वृ. 'एक एवेऽति रागद्वेषविरहितः 'चरेत्' अप्रतिबद्धविहारेण विहरेत्, सहायवैकल्यतो वैकस्तथाविधगीतार्थो, यथोक्तम् "न या लभिज्जा निउणं सहायं, गुणाहियं वा गुणतो समं वा। एक्कोऽपि पावाई विवज्जयंतो, विहरेज्ज कामेसु अस्ज्ज्मान्नो॥" 'लाढेऽत्ति लाढयति प्रासुकैषणीयाहारेण साधुगुणैर्वाऽऽत्मानं यापयतीति लाढः, प्रशंसाभिधायि वा देशीपदमेतत्, पठ्यते च-'एग एगे चरे lAda'ti तत्र चैक:-असहायः प्रतिमाप्रतिपन्नादिः स चैको रागादिवैकल्याद् 'अभिभूय' निर्जित्य परिषहान्' क्षुदादीन्, क्व पुनश्चरेदित्याह-'ग्रामे' चोक्तरूपे 'नगरे वा' करविरहितसन्निवेशे ऽअपि:' पूरणे 'निगमे वा' वणिग्निवासे राजधान्यां' वा प्रसिद्धायाम्, उभयत्र वाशब्दानुवृत्तेः, मडम्बाधुपलक्षणं चैतद्, आग्रहाभावं चानेनाहेति सूत्रार्थः । / पुनः प्रस्तुतमेवाहमू.(68) असमाणो चरे भिक्खू, नेव कुज्जा प्रिग्घ्। असंसत्तो गिहत्थेहिं अनिकेओ प्रिव्वे। वृ. न विद्यते समानोऽस्य गृहिण्याश्रयामूच्छितत्वेन अन्यतीर्थकेषु वाऽनियतविहारादिनेत्यसमानः-असदृशो, यद्वा समानः-साहङ्कारो न तथेत्यसमानः, अथवा '(a)समाणोऽत्ति प्राकृतत्वादसनिवासन्, यत्रास्ते तत्राप्यसंनिहित एवेति हृदयं, सन्निहितो हि सर्वः स्वाश्रयस्योदन्तमावहति अयं तु न तथेत्येवंविधः सन् 'चरेत्' अप्रतिबद्धविहारतया विहरेत्, "भिक्षुः' यतिः, कथमेतत् स्यादित्याह-नैव कुर्यात् 'परिग्रह' प्रामादिषु ममत्वबुद्धात्मकम्, अत्राह ca"gAme कुले वा नगरेव देसे, ममत्तभावं न कर्हिचि कुज्जा", इदमपि यथा स्यात्तथाह-'असंसक्तः' असम्बद्धो 'गृहस्थैः' गृहिभिः 'अनिकतः' अविद्यमानगृहो, नैकत्र बद्धास्पदः, 'परिव्रजेत्' सर्वतो विहरेत्, न (ना) नियतदेशादौ गृहिसम्पर्कः, एकत्र बद्धास्पदत्वे नियतदेशादिविहारितायां वा स्यादपि ममत्वबुद्धिः, तदभावे तु निरवकाशैवेयमिति भाव इति सूत्रार्थः । / अत्र च शिष्यद्वारमनुसरन् 'असमानो चरे' इत्यादि-सूत्रसूचितमुदाहरणमाहनि.[106] कोल्लयरे वत्थव्वो दत्तो सीसो अ हिंडओ tss। Page #99 -------------------------------------------------------------------------- ________________ 96 उत्तराध्ययन-मूलसूत्रम्-1-2/68 उवहरै धाइपिंडं अंगुलिजलणा य सादिव्वं । / वृ. 'कोल्लयरे' कुल्लयरनाम्नि नगरे वास्तव्यः, आचार्य इति शेषः, दत्तः शिष्यश्च हिण्डकः तस्य उपहरति धात्रीपिण्डमंगुलिज्वलनाच्च सादेव्यमिति गाथाक्षरार्थः । / भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्-कोल्लयरे नयरे वत्थब्बा सङ्गमथेरा आयरिया, दुब्भिक्खे तेहिं संजया विसज्जिया, तं नगरं नवभागे काऊण जंधाबलपरिहीणा विहरन्ति, नगरदेवया य तेसि किर उवसंता, तेसिं सीसो दत्तो नाम आहिंडितो, चिरेणं कालेणं उदंतवाहतो आगतो, सो तेसिं पडिस्सयं न पविट्ठो निययावासत्ति, भिक्खवेलाए उवग्गाहियं हिंडंताणं संकिलिस्सति, कुंढो सडकुलाई न दावेइत्ति, तेहि गाय, एगत्थ सिटिकुले रेवतियाए गहियतो दारतो, छम्मासा रोवंतस्स, आइरिएहिं चप्पुडिया कया, मा रोवत्ति, वाणमंतरीए मुक्को, तेहिं तुट्टेहिं पडिलाहिया जहिच्छिएणं, सो विसज्जितो, एयाणि कुलाणित्ति, आयरिया सुचिरं हिंडिऊण अंतपतंगहाय आगया, समुद्दिठ्ठा, आवस्सए आलोयणाए आलोएहि, भणतितुब्भेहिं सभं हिंडिओ मि, धाईपिंडो ते भुत्तो, भणति-अह सुहमाई पिच्छहत्ति पदुट्ठो, देवयाए अड्डरते वासं अंधकारो य विगुव्वितो, एसो हीलेइत्ति, आयरिएहि भणिओ-अतीहित्ति, सो भणइ-अंधकारोत्ति, आयरिएहिं अंगुली दाइया, सा पज्जलिया, आउट्टो आलोएइ, आयरियावि से नवभागे कहेंति । ततश्च यथा महात्मभिरमीभिः सङ्गमस्थविरैश्चर्यापरीषहोऽध्यासितः तथान्यैरपि अध्यासितव्य इति । यथा चायं ग्रामादिष्वप्रतिबद्धनानिसह्यते एवं नैषेधिकीपरीषहोऽपि शरीरादिष्वप्रतिबद्धनाधिसहनीय इति तमाहमू.(69) सुसाणे सुनगारे वा, रुक्खमूले य एगो। अकुक्कुए निसीएज्जा, न य वित्तासए प्र्ण्॥ वृ.शबानांशयनमस्मिन्निति श्मशानं तस्मिन्-पितृवने, श्वभ्यो हितमिति वाक्ये ऽउगवादिभ्यो yadi'tyatra 'शुनः संप्रासरणं वा dIrghatva'miti वचनतो यति संप्रसारणे दीर्घत्वे च शून्यमुद्वसं तच्च तत् अगारं च शून्यागारं तस्मिन्वा, वृश्च्यत इति वृक्ष: तस्य मूलं-अधोभूभागो वृक्षमूलं तस्मिन्वा, एक:' उक्तरूपः स एवैककः, एको वा प्रतिमाप्रतिपत्त्यादौ गच्छतीत्येकगः, एकं वा कर्मसाहित्यविगमतो मोक्षं गच्छति-तत्प्राप्तियोग्यानुष्ठानप्रवृत्तेर्यातीत्येकगः, 'अकुक्कुचः' अशिष्टचेष्टारहितो ऽनिषोदेत् तिष्ठेत्, 'नच' नैव वित्रासयेत् 'परम्' अन्यं, किमुक्तं भवति?-- 'पडिमं पडिवज्जया मसाणे, नो भायए भवभेरवाई दिस्स । विविहगुणतवोरए य निच्चं, न सरीरं चाभिकंखए सभिक्खू । ' इत्यागममनुस्मरन् श्मशानादावप्येककोऽप्यनेकभयानकोपलम्भेऽपि नस्वयं संबिभीयात्, न च विकृतस्वरमुखिकारादिभिरन्येषां भयमृत्पादयेत्, यद्वा अकुक्कुए' त्ति अकुत्कुचः कुन्थ्वादिविराधनाभयात्कर्मबन्धहेतुत्वेन कुत्सितं हस्तपादादिभिरस्पन्दमानो निषीदेत्, न च 'वित्रासयेत्' विक्षोभयेत् 'परम्' उन्दूरादि, मा भूदसंयम इति सूत्रार्थः । / तत्र च तिष्ठतः कदाचिदुपसग्र्गोत्पत्तौ यत् कृत्यं तदाहमू. (70) तत्थ से चिट्ठमाणस्स, उव्स्ग्गेऽभिधारे। Page #100 -------------------------------------------------------------------------- ________________ अध्ययनं - 2, [ नि. 106] संकाभीओ न गच्छेज्जा, उट्टित्ता अन्नमासणं ॥ वृ. 'तत्र' इति श्मशानादौ 'से' तस्य तिष्ठतः, पठ्यते च ' अच्छमाणस्स' त्ति आसीनस्य उप-सामीप्येन सृज्यन्ते तिर्यग्मनुष्यामरैः कर्म्मवशगेनात्माना क्रियन्त इत्युपसर्गाः ते 'अभिधारयेषुः' अन्तर्भावितेवार्थत्वादभिधारयेयुवि, कोऽर्थः ?, उत्कटतयाऽत्यन्तोत्सिक्तरिपुवत् अभिमुखीकुर्युरिव यथैते सज्जा वयं तत् प्रगुणीभूयाभिमुखैः स्थेयमिति, यद्वा सोपस्कारत्वात् सूत्रानामुपसर्गाः सम्भवेयुः ततस्तानभिधारयेत् किमेते ममाचलितचेतसः कर्तुमलमिति चिन्तयेत्, पठ्यते च-'उवसग्गभयं भवे' इति सुगमं, 'शङ्कामीत इति' तत्कृतापकारशङ्कातो भीतः - त्रप्तो 'न गच्छेत्' न यायादुत्थाय, कोऽर्थः ?, तत् स्थानमपहाय अन्यदपरं आस्यते अस्मिन्नति आसनं-स्थानमिति सूत्रार्थ: ॥ अग्निद्वारमधुना, तत्र च 'शङ्काभीतो न गच्छेज्ज' त्ति सूत्रावयवमर्थतः, स्पृशन् उदाहरणमाह नि. [ 107 ] * निक्खतो गयौराओ कुरुतसुओ गओ य साकेयं । पडिमाट्ठियस्स कुडिआ आगया अग्गि जालिति । / वृ. 'निष्क्रान्तः' प्रव्रजितो गजपुरात् कुरुदत्तसुतो गतश्च साकेतं प्रतिमास्थितस्य 'kuDiya'tti हृतगवेषका (आगता) अग्नि शिरसि ज्वलायन्ति इति गाथाक्षरार्थः ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् हत्थिणाउरे नयरे कुरुदत्तसुत्तो नाम इब्भपुतो तहारूवाणं थेराणमंतिए पव्वतितो, सो कयाइ एगलविहारपडिमं पडिवन्नो, साएयस्स नयरस्स अदूरसामंते चरिमा ओगाढा, तत्थेव पडिमं ठिओ चच्चरे, तओ एगाता गामातो गावितो हिरियातो, तेन ओगासेण नीयातो, जाव मग्गमाणा कुढिया आगया, जाव साहू दिट्ठो, तत्थ दुवे पंथा, पच्छा ते न जाणंति कयरेण मग्गेण नीयातो ?, ते साहुं पुच्छंति- कयरेण मग्गेण नीयाओ ?, ताहे सो भगवं न वाहरति, तेहि रुट्ठेहिं न वाहरतित्तिकाऊण सीसे मट्टियाए पार्लि बंधिऊण चियागते अंगारे घेत्तूण सीसे छूढा, गया य, सो भगवं सम्मं सहै । तेन स यथा सम्यक् सोढो नैषिधिकीपरीषहः तथाऽन्यैरपि साधुभिः सहनीय इति ॥ नैषेधिकीतश्च स्वाध्यायादि कृत्वा शय्यां प्रति निर्वर्तेतातस्तत्परीषहमाहउच्चावयाहिं सिज्जाहिं, तवस्सी थामवं । ॥ मू. (71) 97 - नाइवेलं विहन्निज्जा, पावदिट्ठी विहन्नै ॥ वृ. ऊर्ध्वं चिता उच्चा, उपलिप्ततलाद्युपलक्षणमेतत्, यद्वा शीतातपनिवारकत्वादिगुणैः शय्यान्तरोपरिस्थितत्वेनोच्चाः तद्विपरीतास्त्ववचाः, अनयोर्द्वन्द्वे उच्चावचाः, नानाप्रकारा वोच्चावचास्ताभिः, 'शय्याभिः ' वसतिभिः, 'तपस्वी' प्रशस्यतपोऽन्वितो, भिक्षुः प्राग्वत्, 'स्थामवान्' शीतातपादिसहनं प्रति सामर्थ्यवान्, 'नातिवेलं' स्वाध्यायादिवेलातिक्रमेण 'विहन्यात्' हनेर्गतावपि वृत्तेरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत्, यद्रा 'अतिवेलाम्' अन्यसमयातिशायिनीं मर्यादां समतारूपामुच्चां शय्यामवाप्याहा ! सभाग्योऽहं यस्येदृशी सकल सुखोत्पादिनी मम शय्येति अवचावाप्तौ वा अहो ! मम मन्दभाग्यता येन शय्यामपि शीतादिनिवारिकां न लभे इति हर्षविषादादिना ' न विहन्यात्' नोल्लङ्घयेत्, किमित्येवमुपदिश्यत 28/7 Page #101 -------------------------------------------------------------------------- ________________ 98 उत्तराध्ययन-मूलसूत्रम्-1-2/71 इत्याह-'पावदिट्ठी विहन्नैऽत्ति प्राग्वदिति सूत्रार्थः ॥ किं पुनः कुर्यादित्याहमू.(72) परिक्कमुवस्सयं लद्धं, कल्लाणं अदुव पाव्र्ग्। किमेगरायं करिस्सइ?, एवं ttth'hiyaase। 7. 'पैरिकं स्यादिविरहितत्वेन विविक्तमव्याबाधं वा उपाश्रयं वसति लब्ध्वा' प्राप्य 'कल्याणं' शोभनम् 'aduva'tti अथवा 'पापं' पांशूत्कराकीर्णत्वादिभिरशोभनं, किं?, न किञ्चित्, सुखं दुःखं चेति गम्यते, एका रात्रिर्यत्र तदेकरात्रं करिष्यति' विधास्यति?, कल्याण: पापको वोपाश्रय इति प्रक्रमः, कोऽभिप्राय:?-केचित् पुरोपचितसुकृता विविधर्माणकिरणोद्योतितासु महाधसमृद्धासु महारजतरजतोपचितभित्तिषु मणिनिमितोरुस्तम्भासु तदितरे तु जीर्णविशीर्ण भग्नकटकस्थूणापटलसंवृत्तद्वारासु तृणकचवरतुषपूषकोत्करपांशुबुसभस्मविन्मूत्रावसङ्कीर्णासु श्वनकुलमार्जारमूत्रप्रसेकदुर्गन्धिष्वाजन्म वसतिषु वसन्ति, मम त्वद्यैवेयमीदृशी श्वोऽन्या भविष्यतीति किमत्र हर्षेण विषादेन वा?, मया हि धर्मनिर्वाहाय विविक्तत्वमेवाश्रयस्यान्वेष्यं, किमपरेण ?, 'एवमि' त्यमुना प्रकारेण 'तो' ति कल्याणे पापके वाऽऽश्रये 'अध्यासीत' सुखं दुःखं वाऽधिसहेत, प्रतिमाकल्पिकापेक्षं चैकरात्रमिति, स्थविरकल्पिकापेक्षया तु कतिपया रात्रयः, दिवसोपलक्षणं च रात्रिग्रहणमिति सूत्रार्थः ॥अत्र् निर्वेदद्वारम् इह च 'अदुव पावगं' ति सूत्रावयमर्थतः स्पृशन् उदाहरणमाह नियुक्तिकार:नि.[108] कोसंबी जन्नदत्तो सोमदत्तो य सोमदेवो य! आयरिय सोमभूई दुण्हंपि य होइ नायव्वं ॥ नि.[109] सन्नाइगमण वियडवेरग्गा दोवि ते नीतीरे। पाओवगया नईपूरएण उदहिं तु उवनीया ॥ वृ. कौशाम्बी यज्ञदत्तः सोमदत्तश्च सोमदेवश्च आचार्य: सोमभूतिर्द्वयोरपि च भवति ज्ञातव्यः, स्वज्ञातिगमनं विकटवैराग्यात् द्वावपि तौ नदीतीरे पादपोपगतौ नदीपूरकेणोदधिं तूपनीतौ इति गाथाद्वयाक्षरार्थः ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् - ___ कोसंबीए नयरीए जन्नदत्तो धिज्जाइओ, तस्स दो पुत्ता, सोमदत्तो सोमदेवो य, ते दोऽवि निविण्णकामभोगा पव्वतिया सोमभूई अणगारस्स अंतिए, बहुस्सुया बहुआगमा य जाया, ते अन्नया य सन्चायपल्लिमागया, तेसिंमायापियरो उज्जेणि गतेल्लिया, तहिं च विसए धिज्जाइणो वियडं आवियंति, तेहिं तेसिं वियडं अन्नेण दव्वेण मेलेऊण दिन्न, केऽवि भणंति-वियडं चेव अयाणताण दिन्नं, तेहिवि यतं विसेसं अयाणमाणेहिं पीयं, पच्छा वियडत्ता जाया, तेचिंतेतिअम्हेहिं अंजतं कयं, पमाओ एस, वरं भत्तं पच्चक्खायंति ते एगाए नदीए तीरे तीसे कट्ठाण उवरि पाओवगया, तत्थ अकाले वरिसं जायं, पूरो य आगतो, हरिया, वुज्झमाणा य उदएण समुदं नीया। तेहिं संमं अहियासियं, अहाउयं पालियं, सेज्जापरीसहो अहियासतो समविसमाहिं सेज्जाहिण्। एवं एसो अहियासियव्वोत्ति । शय्यास्थितस्य तदुपद्रवेऽप्युदासीनस्य तथाविधशय्यातरोऽन्यो वा कश्चिदाक्रोशेदतस्तत्परीषहमाहमू.(73) अक्कोसेज्ज परो भिक्खु, न तेसिं पइ स्ण्ज्ले। सरिसो होई बालाणं, तम्हा भिक्खू न संजले । / Page #102 -------------------------------------------------------------------------- ________________ 99 अध्ययनं-2,[ नि. 109] वृ.'अक्कोसेज्ज' त्ति आक्रोशेत-तिरस्कुर्यात् 'परः' अन्यो धर्मापेक्षया धर्मबाह्य आत्मव्यतिरिक्तो वा 'भिक्षु' यति, यथा धिग्मुण्ड ! किमिह त्वमागतोऽसीति?, 'न तेसिं' ति सुपो वचनस्य च व्यत्ययान तस्मै 'प्रतिसज्ज्वलेत्' निर्यातने प्रतिभूतश्चाक्रोशदानतः सज्वलते, तनिर्यातनाथ देहदाहलौहित्यप्रत्याक्रोशाभिधातादिभिरग्निवन्न दीप्येत, सज्ज्वलनकोपमपि न कर्यादिति सज्ज्वले दित्युपादानं, किमेवमुपदिश्यत इत्याह-'सदृशः' समानो भवति, सज्ज्वलनिति प्रक्रमः, केषां! 'बालानाम्' अज्ञानां, तथाविधक्षपकवत्, यथा-कश्चित् क्षपको देवतया गुणैरावर्जितया सततमभिवन्द्यते, उच्यते च-मम कार्यमावेदनीयम्, अन्यदैकेन धिगजातिना सह योद्धमारब्धः, तेन च बलवता क्षुत्क्षामशरीरो भुवि पातित: ताडितश्च, रात्रौ देवता वन्दितुमायाता, क्षपकस्तूष्णीमास्ते, ततश्चासौ देवतयाऽभिहितो-भगवन् ! किं मयाऽपराद्धं ?, स प्राह-न तस्य त्वया दुरात्मनो ममापकारिणः किञ्चित्कृतं, सा चावादीत्- मया विशेषः कोऽप्युपलब्धो यथाऽयं श्रवणोऽयं चधिरजातिरिति, यत: कोपाविष्टौ द्वावपि समानौ सम्पत्राविति, ततः सति प्रेरणेति प्रतिपन्न क्षपकेणेति । उक्तमेवार्थं निगमयितुमाह-'tamha'tti यस्मात्सदृशो भवति बालानां तस्माभिक्षुर्न सज्ज्वलेदिति सूत्रार्थ: 14 कृत्योपदेशमाहमू. (74) सोच्चा णं फरुसा भासा, दारुणे गाम्क्ण्त्ते। तुसिणीओ उवेक्खिज्जा, न ताओ मनसी क्रे। वृ. 'श्रुत्वा' आकर्ण्य, णमिति वाक्यालङ्कारे 'परुषाः' कर्कशाः 'भाषा' गिरो दारयन्ति नन्दसत्त्वानां संयमविषयां धृतमिति दारुणा: ताः, ग्रामः- इन्द्रियग्रामस्तस्य कण्टका इव ग्रामकण्टका:- प्रतिकूलशब्दादयः, कण्टकत्वं चैषां दुःखोत्पादकत्वेन मुक्तिमार्गप्रवृत्तिविघ्नहेतुतया च, तदेकदेशत्वेन परुषभाषा अपि तथोक्ताः, भाषाविशेषणत्वेऽपि चात्राविष्टलिङ्गत्वात्पुंल्लिङ्गता, 'तूष्णीक:' तूष्णीशीलो न कोपात् प्रतिपरुषभाषी, एवंविधश्च जो सहै हु गामकंटए अक्कोसपहारतज्जणाओ ya'tti इत्यागमं परिभावयन् 'उपेक्षेत' अवधीरयेत्, प्रक्रमात्परुषभाषा एव, कथमित्याह-न ता मनसि कुर्यात्, तद्भाषिणि द्वेषाकरणेनेति भाव इति सूत्रार्थः । इदानीं मुद्गरद्वारं व्याचिख्यासुः 'सुच्चा Na'nti सूत्रसूचितमुदाहरणमाहनि.[110] रायगिहि मालगारो अज्जुणओ तस्स भज्ज खंदसिरी । मुग्गरपाणी गोट्ठी सुदंसणो वंदओ नीइ॥ वृ. राजगृहे मालाकारोऽर्जुनकस्तस्य भार्या स्कन्दश्रीः मुद्गरपाणिर्यक्षो गोष्ठी सुदर्शनो वन्दको 'निरेति' वन्दनार्थं निर्गच्छतीति गाथाक्षरार्थः । / भावार्थस्तु सम्प्रदायादवगम्यः, स चायम्-रायगिहे नयरे अज्जुनगो नाम मालागारो परिवसति, तस्स भज्जा खंदसिरी नामा, तस्स रायगिहस्स नयरस्स बहिया मोग्गरपाणी नाम जक्खे अज्जुनगस्स कुलदेवयं, तस्स मालागारस्स आरामस्स पन्थे चेव जक्खो । अन्नया खंदसिरि भत्तं तस्स भत्तारस्स नेउं गया, अग्गाई पुप्फाई घेत्तुं घरंगच्छति, मोग्गरपाणिघरए य ट्ठियाए दुल्ललियाए गोट्ठीएहिं छहिंजणेहिं दिट्ठा, ते भणंतिएसा अज्जुनमालागारस्स भज्जाऽपडिरूवा, गिण्हामो णं, तेहिं सा गहिया, छवि जना तस्स जक्खस्स पुरतो भोगे भुंजंति, सोऽवि मालागारो निच्चकालमेव अग्गेहिवरेहिं पुष्फेहिंजक्खं अच्चेइ, अच्चिउकामो ततो आगच्छइ, ताए ते भणिया-एसो मालागारो Agacchati to tubbhe Page #103 -------------------------------------------------------------------------- ________________ 100 उत्तराध्ययन- मूलसूत्रम् - 1-2/74 म किं विसज्जेहिह ?, तेहि नायं - एयाए पियं, तेहिं भणियं - मालागारं बंधामो, तेहिं सो बद्धो अवहोडेण, जक्खस्स पुरतो बंधिऊण पुरतो चेव से भारियं भुजति, साय तस्स भत्तारस्स मोहुप्पाइयाई इत्थिसद्दाई करेइ, पच्छा सो मालागारो चितेति एयं अहं जक्खं निच्चकालमेव अग्गेहिं वरेहिं पुप्फेहिं अच्चेमि, तहावि अहं एयस्स पुरतो चेव एवं कीरामि, जै एत्थ कोइ जक्खो होंतो तो अहं न कीरतो, एवं सुव्वत्तं एवं कटुं नत्थि एत्थ कोइ मोग्गरपाणी जक्खो, ताहे सो जक्खो अनुकंपतो मालागारस्स सरीरमनुपविट्ठो, तडतडस्स बंधे छेत्तूण लोहमयं पलसहस्सनिप्पन्नं मोग्गरं गहाय अण्णाइट्ठो समाणो ते छप्पि इत्थिसत्तमे पुरिसे घाएति, एवं दिने छ इत्थिसत्तमे पुरिसे घाएमाणे विहरै, जनवतोऽवि रायगिहातो नगरातो न ताव निग्गच्छइ जाव सत्त घातियाई । तेणं कालेणं तेणं समएणं भगवं महावीरे समोसरिए, जाव सुंदसनो सेट्ठी बंदतो नीइ, अज्जुनएण दिट्ठो, सागारपडिमं ठिओ, न तरह अक्कमिउं, परिपेरंतेहि भमित्ता परिसंतो, अज्जुनतो सुदंसणं अनामिसाए दिट्ठीए अवलोएइ, जक्खोऽवि मोग्गरं गहाय पडिगओ, पडितो अज्जुनतो, उडिओ य तं पुच्छइ कहिं गच्छसि ?, भणइ - सामि वंदिउं, सोऽवि गतो, धम्मं सोच्चा पव्वतितो । रायगि भिक्खं हिंडतो सयणमारगोत्ति लोएणं अक्कोसिज्जइ नानापगारेहिं अक्कोसेहिं, सो सम्म सहै, सहतस्स केवलनाणं समुप्पन्नं ॥ एवमन्यैरपि साधुभिः आक्रोशपरीषहः सोढव्यः ॥ कश्चिदाक्रोशमात्रेणातुष्यन्नं धमाधमो वधमपि विदध्यादिति वधपरीषहमाह मू. (75) हओ न संजले भिक्खू, मनंपि नो पउस्सए । तितिक्खं परमं नच्चा, भिक्खुधम्मंमि चिंतए ॥ वृ. 'हत: ' यष्ट्यादिभिः ताडितो 'न सञ्चलेत्' कायतः कम्पनप्रत्याहननादिना वचनतश्च प्रत्याक्रोशदानादिना भृशं ज्वलन्तमिवात्मानं नोपदर्शयेत्, भिक्षुः 'मनः' चित्तं तदपि 'न प्रदूषयेत्' न कोपतो विकृतं कुर्वीतं, किन्तु 'तितिक्षा' क्षमां 'धर्मस्य दया मूलं न चाक्षमावान् दयां समाधत्ते । तस्माद्यः क्षान्तिपरः स साधयत्युत्तमं धर्मम् ॥ ' इत्यादिवचनतः 'परमां' धर्मसाधनं प्रति प्रकर्षवतीं 'ज्ञात्वा' अवगम्य 'भिक्षुधर्मे' यतिधर्मे, यद्वा भिक्षुधर्मं क्षान्त्यादिकं वस्तुस्वरूपं वा चिन्तयेत्, यथा- क्षमामूल एव मुनिधर्मः, अयं चास्मत्रिमित्तं कर्मोपचिनोति, अस्मद्दोष एवायम्, अतो नेमं प्रति कोप उचित इति सूत्रार्थः ॥ समणं संजयं दंतं, हनिज्जा कोऽवि कत्थवि । मू. (76) नत्थि जीवस्स नासुत्ति, न तं पेहे असाहुवं ॥ वृ.'समणं' श्रमणं सममनसं वा- तथाविधवधेऽपि धर्मं प्रति प्रहितचेतसं, श्रमणश्च शाक्यादिरपि स्यादित्याह - 'संयतं' पृथ्व्यादिव्यापादननिवृत्तं, सोऽपि कदाचिल्लाभादिनिमित्तं बाह्यवृत्त्यैव सम्भवेदत आह- 'दान्तम्' इन्द्रियनोइन्द्रियदमेन 'हन्यात्' ताडयेत्, 'कोऽपि' इति तथाविधोऽनार्यः 'कुत्रापि ग्रामादौ तत्र किं विधेयमित्याह - नास्ति 'जीवस्य' आत्मन उपयोगरूपस्य 'नाशः' अभाव:, तत्पर्यायविनाशरूपत्वेन हिंसाया अपि तत्र तत्राभिधानाद्, 'itI'tyasmAddhetoH न 'ta'miti घातकं प्रेक्षेत असाधुमर्हति यत्प्रेक्षणं भ्रुकुटिभङ्गादियुक्तं Page #104 -------------------------------------------------------------------------- ________________ अध्ययनं - 2, [ नि. 110] तदसाधुवत्, किन्तु रिपुजयं प्रति सहायोऽयमितिधिया साधुवदेव प्रेक्षेतेति भावः, अपेर्गम्यमानत्वान्न तं प्रेक्षेतापि असाधुना तुल्यं वर्तते इति असाधुवत्, किं पुनरपकारायोपतिष्ठेत् संक्लिश्नाति वा?, असाधुर्हि सत्यां शक्तौ प्रत्यपकारायोपतिष्ठते असत्यां तु विकृतया दृशा पश्यति संक्लेशं वा कुरुत इत्येवमभिधानं, पठ्यते च 'न य पेहे असाधुयं' ति चकारस्यापिशब्दार्थस्य भिन्नक्रमत्वात् प्रेक्षेतापि न चिन्तयेदपि न, काम् ?, 'असाधुतां' तदुपरि द्रोहस्वभावतां, पठन्ति च - 'एवं पेहिज्ज संजतो' इति सूत्रार्थः । अधुना वणेत्ति द्वारं, तत्र 'हतो न सज्ज्वलेदि' त्यादि सूत्रमर्थतः स्पृशत्रुदाहरणमाह नि. [ 111 ] नि. [ 112] नि. [113] वृ. श्रावस्ती जितशत्रुर्धारिणी देवी च स्कन्दकः पुत्रो दुहिता पुरन्दरयशा दत्ता सा दण्डकिराजाय, मुनिसुव्रतान्तेवासिनः स्कन्दकप्रमुखाश्च कुम्भकारकटे देवी पुरन्दरयशा दण्डकिः पालक: मरुकश्च पञ्च शतानि यन्त्रेण घातितानि तुः पूरणे पुरोहितेन रुष्टेन पालकेन रागद्वेषयोस्तुलाग्रमीव-तदनभिभाव्यत्वेन रागद्वेषतुलाग्रं 'समकरणं' माध्यस्थ्यपरिनामं भावयद्भिः, स्वकार्यं साधितमिति शेष:, इति गाथात्रयाक्षरार्थः ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम् सावत्थीए नयरीए जियसत्तू राया, धारिणी देवी, तीसे पुत्तो खंदओ नाम कुमारी, तस्स भगिनी पुरंदरजसा, सा कुंभकारकडे नयरे दंडगी नाम राया तस्स दिन्ना, तस्स य दंडकिस्स रन्नो पालगो नाम मरुतो पुरोहितो। अन्नया सावत्थीए मुनिसुव्वयसामी तित्थयरो समोसरिओ, परिसा निग्गया, खंदतोऽवि निग्गतो, धम्मं सोच्चा सावगो जाओ । J सावत्थी जियसत्तू धारणि देवी य खंदओ पुत्तो । धूआ पुरंदरजसा दत्ता सा दंडईस्त्रो । मुनिसुव्वयंतेवासी खंदगपमुहा य कुंभकारकडे । देवी पुरंदरजसा दंडजा पालग मरूए य ॥ पंचसया जंतेणं वहिआ उ पुरोहिएण रुट्टेणं । रागद्दोसतुलग्गं समकरणं चितयंतेहि ॥ -- 101 अथवा अन्नया सो पालकमरुतो दूयत्ताए आगतो सावस्थि नयरिं, अत्थाणिमज्झे साहूणं अवणं वयमाणो खंदणं निप्पिदुपसिणवागरणो कतो, पोतसमावण्णो, तप्पभिदं चेव खंदगस्स छिद्दाणि चारपुरिसेहिं मग्गावितो विहरै, जाव खंदगो पंचजनसएहिं कुमारोलग्गएहिं सद्धि मुनिसुव्वसामिसगासे पव्वतितो, बहुसुतो जातो, ताणी चेव से पंच सयाणि सीसत्ताए अणुन्नायाणि । अन्नया खंदओ सामिमापुच्छइ - वच्चामि भगिनीसगासं, सामिणा भणियं-उवसग्गो मारणंतितो, भणइ-आराहगा विराहगा वा ?, सामिणा भणियं सव्वे आराहगा तुमं मोत्तुं, सो भणइ - लठ्ठे, जदि एत्तिया आराहगा, गओ कुंभकारकडं, मरुएण जहिं उज्जाने ठिओ तर्हि आउहाणि नूमियाणि, राया वग्गाहिओ जहा एस कुमारो परीसहपराइतो एएण उवाएण तुमं मारिता रज्जं गिहिहित्ति, जदि ते विपच्चतो उज्जानं पलोएहि, आउहाणि ओलैयाणि दिट्ठाणि, ते बंधिऊण तस्स चेव पुरोहियस्स समप्पिया, तेन सव्वे पुरिसजंतेन पीलिया, तेहिं सम्मं अहियासिय, तेसि केवलनाणं उप्पन्नं सिद्धाय । खंदतो ऽवि पासे धरिओ, लोहियचिक्कीआहिं भरिज्जतो सव्वतो पच्छा जंते पीलितो निदानं काऊण अग्गिकुमारेसु उववनो । Page #105 -------------------------------------------------------------------------- ________________ 102 उत्तराध्ययन-मूलसूत्रम्-1-2/76 तंपि से रयहरणं रुहिरलित्तं पुरिसहत्थेत्ति काउं गिद्धेहिं पुरंदरजसाते पुरतो पाडियं, सावि तद्दिवसं अधिति करेइ जहा साधू नदीसंति,तंच नाए दिटुं, पच्चभित्राओ य कंवलो, निसिज्जातो छिनातो, ताए चेव दिन्नो, ताए नायं-जहा ते मारिया, ताए खिंसितो राया-पाव! विनट्ठोऽसि, ताए चिंतिय-पव्वयामि, देवेहि मुनिसुव्वयसगासं नीया, तेनवि देवेन नगरं दटुं सजनव्वयं, अज्जवि दंडगारण्णयंति भन्नै ! अरनस्स य वणाख्या भवति, तेन द्वारगाथायां vnmityuktm। ettha तेहिं साहहिं वहपरीसहो अहियासितो सम्मं, एवं अहियासेयव्वं, न जहा संधएण नाहियासियं । परैरमभिहतस्य च तथाविधौषादि ग्रासादि च सदोपयोगि यतेचितमेव भवतीति याच्यापरीषहमाहमू.(77) दुकरंखलु भो ! निच्चं, अनगारस्स भिक्खुन्नो। सव्वं से जाइयं होइ, नत्थि किंचि अजाइयं । / वृ.दुःखेन क्रियत इति दुष्कर-दुरनुष्ठानं, खलुर्विशेषणे निरुपकारिण इति विशेषं द्योतयति, 'भो' इत्यामन्त्रणे नित्यं' सर्वकालं, यावज्जीवमित्यर्थः, अनगारस्स भिक्षोरिति च प्राग्वत्, कि तत् दुष्करमित्याह-यत् 'सर्वम्' आहारोपकरणादि 'से' तस्य याचितं भवति. नास्ति 'किञ्चिद्' दन्तशोधनाद्यपि अयाचित्तं, तत: सर्वस्यापि वस्तुनो याचनमिति गम्यमानेन विशेष्येण दुष्करमित्यस्य सम्बन्ध इति सूत्रार्थः । / ततश्चमू. (78) गोयरंगपविट्ठस्स, हत्थे नो सुप्प्सारे। सेओ अगारवासोत्ति, ई भिक्खू न चिण्ते। वृ.गोरिव चरणं गोचरो, यथाऽसौ परिचितापरिचितविशेषमपहायैव प्रवर्तते तथा साधुरपि भिक्षार्थ, तस्याग्य-प्रधानं यतोऽसौ एषणायुक्तौ गुह्णाति न पुनर्गौरिव यथा कथञ्चित्, तस्मिन् प्रविष्टो गोचराग्रप्रविष्टः तस्य, 'पाणिः' हस्तो 'नो' नैव सुखेन प्रसार्यते पिण्डादिग्रहणार्थं प्रवर्त्यत इति सुप्रसारः स एव सुप्रासरकः, कथं हि निरुपकारिणा परः प्रतिदिनं प्रणयितुं शक्यः, उत्तरत्रेतिशब्दस्य भित्रक्रमत्वाद्, 'itI'tyasmAddhetoH, श्रेयान्' अतिशयप्रशस्यः अगारवासो' गार्हस्थ्यं, तत्र हि न कश्चिद्याच्यते, स्वभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते, 'ItI'tyetadbhikSuH न चिन्तयेद्, यतो गृहवासो बहुसावद्यो निरवद्यवृत्त्यर्थं च तत्परित्यागः, ततः स्वयंपचनादिप्रवृत्तेभ्यो गृहिभ्यः पिण्डादिग्रहणं न्याय्यमिति भाव इति सूत्रार्थः । / साम्प्रतं रामद्वारं, तत्र 'दुक्करं खलु भो! निच्चं' इति सूत्रमर्थतः स्पृशत्रुदाहरणमाहनि.[114-1] जायणपरीसहमि बलदेवो इत्थ होइ आहरणं । वृ. याञ्चापरीषहे बलदेवोऽत्र भवत्याहरणम्-उदाहरणम् । अत्र सम्प्रदायः-जया सो वासुदेवसबं वहतो सिद्धत्थेणं पडिबोहिओ कण्हस्स सरीरगं सक्कारेउं कयसामातितो लिंग पडिवज्जिउं तुंगोसिहरे तवं तप्पमाणो मानेन-कहिं भिच्चाण भिक्खटुं अल्लीसं?, तेन कट्ठाहाराईण भिक्खं गिण्हइ, न गामं नयरं वा अल्लियति । तेन सो नाहियासितो जायणापरीसहो, एवं न कायव्वं । अन्ने भणंति-बलदेवस्स भिक्खं भमंतस्स बहुओ जनो तस्स रूपेणावक्खित्तो न किति अन्नं जाणइ, तच्चित्तो चेव चिट्ठइ, तेन सो न हिंडइ गाभागरादि, जहागयपहियाहिंतो चेव भिक्खं जायतित्ति, एस जायणापरीसहो Page #106 -------------------------------------------------------------------------- ________________ अध्ययनं - 2, [ नि. 114 ] स्त्थो। एवं शेषसाधुभिरपि याञ्चापरीषहः सोढव्यः ॥ याञ्चाप्रवृत्तश्च कदाचिल्लाभान्तरायदोपतो न लभेतापीत्यलाभपरीषहमाहमू. (79) परेसु गासमेसिज्जा, भोयणे प्रिनित्त्त्थिए। लद्धे पिंडे आहरिज्जा, अलद्धे नाणुतप्पए । वृ. 'परेषु' इति गृहस्थेषु 'ग्रासं' कवलम्, अनेन च मधुकरवृत्तिमाह, 'एपयेद्' गवेषयेत् भुज्यत इति भोजनम् - ओदनादि तस्मिन् 'परिनिष्ठिते' सिद्धे, मा भूत्प्रथमगमनात्तदर्थं पाकादिप्रवृत्ति:, ततश्च 'लब्धे' गृहिभ्यः प्राप्ते 'पिण्डे' आहारे 'अलब्धे वा' अप्राप्ते वा नानुतप्येत संयतः, तद्यथा - अहो ! ममाधन्यता यदहं न किञ्चिल्लभे, उपलक्षणत्वाल्लब्धे वा लब्धिमानहमिति न हृष्येत, यद्वा लब्धेऽप्यल्पेऽनिष्टे वा सम्भवत्येवानुताप इति सूत्रार्थः ॥ किमालम्बनमालम्ब्य नानुतप्येतेत्याहमू. (80) 103 अज्जेवाहं न लब्धामि, अवि लाभो सुए सिया । जो एवं पडिसंविक्खे, अलाभो तं न तज्जए ॥ वृ.'अद्यैव' अस्मिन्नेवाहन्यहं 'न लभे' न प्राप्नोमि, 'अपि:' सम्भावने, सम्भाव्यत एतत् 'लाभ:' प्राप्तिः 'श्व:' आगामिनि दिने 'स्याद्' भवेत् उपलक्षणं श्व इत्यन्येद्युरन्यतरेद्युर्वा मा वा भूदित्यनास्थामाह, य 'एवम्' उक्तप्रकारेण 'पडिसंविक्खेऽत्ति प्रतिसमीक्षते ऽदीनमनाः अलाभमाश्रित्यालोचयति, 'अलाभ:' अलाभपरीषहाः तं 'न तर्ज्जयति' नाभिभवति, अन्यथाभूतस्त्वभिभूयत इति भावः । अत्र लौकिकमुदाहरणम् - वासुदेवबलदेवसच्चगदारुगा अस्सवहिया अडवीए नग्गोहपायवस्स अहे रतिं वासोवगया, जामग्गणं, दारुगस्स पढमो जामो, कोहो पिसायरूवं काऊण आगतो, दारुगं भणइ - AhAratthI'haM उवागओ, एए सुत्ते भक्खयामि युद्धं वा देहि, दारुगेण भणियं-बाढं, तेन सह संपलग्गो, दारुगो य तं पिसायं जहा जहा न सकेइ निहणिउं तहा तहा रुस्सति, जहा जहा रुस्सइ तहा तहा सो कोहो वढति, एवं सो दारुगो किच्छपाणो तं जामगं निव्वाहेइ, पच्छा सच्चगं उट्ठावेइ, सच्चगोऽवि तहेव पिसाएण किच्छपाणी कतो, ततिए जामे बलदेवं उट्ठवेइ, एवं बलदेवोऽवि उत्थे जामे वासुदेव उवेइ, वासुदेवो तेन पिसाएण तहेव भणितो, वासुदेवो भर्णात- मं अनिज्जिउं कहं मम सहाए खाहिसि ?, जुद्धं लग्गं, जहा जहा जुज्झइ पिसाओ तहा तहा वासुदेवो अहो बलसंपुत्रो अयं मल्लो इति तूसए, जहा जहा तूसए तहा तहा पिसाओ परिहायति, सो तेन एवं खविओ जेन धेत्तुं उयट्टीए छूढो, पभाए पस्सए ते भिन्नजानुकोप्परे, केणंति पुठ्ठा भणंति-पिसाएण, वासुदेवो भणति स एस कोवो पिसायरूवधारी मया पसंतयाए जितो, उयट्टिणीए नीणेऊण दरिसिओ । इति सूत्रार्थः ॥ सम्प्रति 'पुरेऽतिद्वारं, 'पुरा' इति पूर्वस्मिन् काले कृतं कर्मेति गम्यते, तत्र च 'नानुतप्येज्ज संजएत्ति' सूत्रावयवमर्थतः स्पृशत्रुदाहरणमाह नि. [ 114-2 ] किसिपारासरढंढो अलाभए होइ आहरणं । / वृ. कृषिप्रधान : पारासरः कृषिपारासरो जन्मान्तरनाम्ना 'ढण्ढ' इति ढण्ढणकुमार: 'अलाभके' अलाभपरीपहे भवत्याहरणमिति गाथापश्चार्द्धाक्षरार्थः । भावार्थस्तु वृद्धसम्प्रदायादवसेयः, Page #107 -------------------------------------------------------------------------- ________________ 104 उत्तराध्ययन-मूलसूत्रम्-1-2/80 ___ एगमि गामे एगो पारासरो नाम, तम्मि य अन्ने पारासरा अत्थि, सो पुन किसीए कुसलो सरीरेण किसो तेनं किसिपारासरो, सो य तम्मि गामे आउत्तियं राउलियं चरिं वाहेइ. ते य गोणादो दिवसं छाएल्लया भत्तवेलं पडिच्छति, पच्छा ते भत्तेवि आनीए मोएउकामे भणइएक्कक्कं हलबंभं देह, तो पच्छा भुंजह, तेहिं छहिवि हलसएहि बहुयं वाहियं, तेन तहिं बहुयं अंतराइयं बद्धं, मरिऊण अत्रेण सुकविसेसेण वासुदेवस्स पुत्तो जातो ढंढोत्ति, अरिटुनेमिसयासे पव्वैतो, अंतरायं कम्मं उदित्रं, फीयाए बारवईए हिंडंतो न लभति, कहिचिवि जया लभति तदा जं वा तं वा, तेन सामी पुच्छितो, तेहिं कहियं जहावत्तं, पच्छा तेन अभिग्गहो गहितो, जहा-परस्स लाभो न गिण्हियव्यो । अन्नया वासुदेवो पुच्छइ तित्थयरं- एएसि अट्ठारसण्हं समणसाहस्सीणं को दुक्करकारतो?, तेहिं भणियं, जहा-ढंढो अनगारो, __ अलाभपरीसहो कहिओ, सो कहिं ?, सामी भणइ-नगरि पविसंतो पेच्छिहिसि, दिट्ठो पविसंतेनं, हत्थिखंधाओ ओवरिऊण वंदिओ, सो य इक्केण इब्भेण दिट्ठो, जहा महप्पा एस जो वासुदेवेन वंदितो, सो य तं चेव घरंपविट्ठो, तेन परमाए सद्धाए मोयगेहिं पडिलाभितो, भमिऊण सामिस्स दावै पुच्छइ य-जहा मम अलाभपरीसहो खीणो?, पच्छा सामिणा भन्नति-न खीणो, एस वासुदेवस्स लाभो, तेन परलार्भ न उवजीवामित्तिकाउ अमुच्छियस्स परिढवितस्स केवलनाणं समुप्पन्नं । एवं अहियासियव्वो अलाभपरीसहो जहा ढंढेण अनगारेण । / अलाभाच्चान्तप्रान्ताशिनां कदाचिद्रोगाः समुत्पद्येरनिति रोगपरीषहमाहमू. (81) नच्चा उप्पइयं दुक्खं, वेदनाए दुह्त्त्त्तिए। अदीणों ठावए पन्नं, पुट्ठो tattha'hiyAsae । वृ. 'ज्ञात्वा' अधिगम्य उत्पत्तिकम्' उद्भूतं, दुःखयति इति दुःख प्रस्तावात् ज्वरादिरोगस्तं 'वेदनया' स्फोटपृष्ठग्रहाद्यनुभवरूपया दुःखेनातः-पीडितः क्रियते स्म दुःखार्त्तितः, एवंविधोऽपि अदीनः' अविक्लवः 'स्थापयेत्' दुःखार्त्तितत्वेन चलन्ती स्थिरीकुर्यात् 'प्रज्ञां' स्वकर्मफलमेवैतदिति तत्त्वधियं, स्पृष्ट' इत्यपेर्लुप्तनिर्दिष्टत्वात् व्याप्तोऽपि राजमन्दादिभिः, यद्वा पुष्ट इव पुष्टो व्याधिभिरविक्लवतया 'तत्रेति' प्रज्ञास्थापने सति रोगोत्पाते वा 'अध्यासीत' अधिसहेत, प्रक्रमाद्रोगजनितदःखमिति सत्रार्थः । / स्यादेतत्-चिकित्सया किं न तदपनोदः क्रियते? इत्याहमू.(82) तेगिच्छं नाभिनंदिज्जा, स्ण्चिक्खात्त्ग्वेसे। एयंसु तस्स सामन्त्रं, जं न कुज्जानकारवे । / वृ.'चिकित्सा' रोगप्रतिकाररूपां 'नाभिनन्देत्' अनुमतिनिषेधाच्च दूरापास्ते करणकारणे 'समीक्ष्य' स्वकर्मफलमेवैतत् भुज्यत इति पर्यालोच्य, यद्वा 'saMcikkha'tti अचां सन्धि लोपौ बहुलभि' त्येकारलोपे 'संचिक्खे' समाधिना तिष्ठेत, न कूजनकर्करायतादि कुर्यात्, आत्मानंचारित्रात्मानं गवेषयति-मार्गयति कथमयं मम स्यादित्यात्मगवेषक:, किमित्येवमत Aha'etad' अनन्तरमभिधास्यमानं 'खुत्ति खलु, स च यस्मादर्थः, ततो यस्मादेतत् तस्य' श्रमणस्य 'श्रामण्यं' श्रमणभावो यन्त्र कुर्यान्न कारयेत्, उपलक्षणत्वान्नानुमन्येत, प्रक्रमात् चिकित्सा, जिनकल्पिकाद्यपेक्षं चैतत्, स्थविरकल्पापेक्षया तु जं न कुज्जा' इत्यादौ सावधमिति गम्यते, Page #108 -------------------------------------------------------------------------- ________________ अध्ययनं-2,[नि. 114] अयमत्र भावः- यस्मात्करणादिभिः सावधपरिहार एव श्रामण्यं, सावद्य च प्रायश्चिकित्सा, ततस्तां नाभिनन्देद्, एतदप्यौत्सर्गिकम्, अपवादतस्तु सावद्याऽप्येषामियमनुमतैव, yaduktam"kAhaM अछित्ति अदुवा अहीहं, तवोविहाणेण य उज्जमिस्सं । गणं व नीतीइ वि सारविस्सं, सालंबसेवी समुवेति मोक्खं । / " इति सूत्रार्थः । / इदानी भिक्षेति द्वारं, तत्र च 'तिगिच्छं नाहिनंदिज्जा' इति सूत्रावयवमथतः स्पृशनुदाहरणमाहनि.[ 115] महुराइ कालवेसिय जंबुय अहिउत्थ मुग्गसेलपुरं! राया पडिसेहेइ जंबुयरूवेण उवसग्गं । वृ. मथुरायां कालवेसिको जम्बुकोऽभ्युषितो मुद्गसेलं पुरंराजा प्रतिषेधयति जम्बूकरूपेण उपसर्गमिति गाथाक्षरार्थः । भावार्थस्तु सम्प्रदायावगम्यः, स चायम् महुराए जियसत्तुणा स्ना काला नाम वेसाऽपडिरूवंति काउंओरोहेछूढा, तीसे पुत्तो कालाए कालवेसिओ कमारो, सो तहारूवाणं थेराणं अंतिए धम्मं सोऊण पव्वतितो, एगल्लविहारपडिम पडिवन्नो, गतो मुग्गसेलपुरं, तहिं तस्स भगिनी हयसुत्तस्स रनो महिला, तस्स साहुस्स अरसिया, ततो तीए भिक्खाए सह ओसह दिन्नं, सो य अहिगरणंति भत्तं पच्चकवति । तेन य कुमारत्ते सियालाणं सदं सोऊण पुच्छिया ओलग्गिया-केसि एस सद्दो सुच्चति?, ते भणंति-एए सियाला अडविवासिणो, तेन भण्णति-एएबंधिऊण मम आणेह, तेहिं सियालो बंधिऊण आनितो, सो तं हणइ, सो हम्मंतो खिखिएइ, ततो सो रति विंदै, सो सियालो हम्मंतो मतो, अकामनिज्जराए वाणमंतरो जाओ, तेन वाणमंतरेण सो भत्तपच्चक्खाययंतिकाउंरक्खावेति पुरिसेहिति, मा कोइ से उवसगं करिस्सइत्ति, जाव ते पुरिसा तं थाणं ऐंति ताव तीए सीआलीए खइतो, जाहे ते पुरिसा ओस्सरिआ ताहे सदं करेंती खाति, जाहे आगया ताहे न दीसति, सोऽवि उवसग्गं सम्मं सहति खमति, एवं अहियासेयध्वं । / रोगपीडितस्य शयनादिषु दुःसहतर(:)तुणस्पर्श इत्येतदनन्तरं तत्परीषहमाहमू.(83) . अचेलगस्स लूहस्स, संजयस्स त्व्स्सिन्नो। तणेसु सुयमाणस्स, हुज्जा गाय्विराह्न्ना॥ वृ. अचेलकस्य रूक्षस्य संयतस्य तपस्विन इति प्राग्वत्, तरन्तीति तृणानि-दर्भादीनि तेषु शयानस्योपलक्षणत्वात् आसीनस्य वा भवेत् गात्रस्य-शरीरस्य विराधना-विदारणा गात्रविराधना, अचेलकत्वादीनि तु तपस्विविशेषणानि मा भूत्सचेलस्य तृणस्पर्शासम्भवेनारूक्षस्य तत्सम्भवेऽपि स्निग्धत्वेनासंयतस्य च शुषिरहरिततृणोपादानेन तथाविधगात्रविराधनाया असम्भव इति ॥ ततः किमित्याहमू.( 84) आयवस्स निवाएणं, तिदुला हवै वेय्न्ना। एवं नच्चा न सेवंति, तंतुजं त्न्न्ज्जिया। व.'आतपस्य' धर्मस्य नितरां पातो निपातस्तेन 'tiula'tti सूत्रत्वात्तौदिक्ख, यद्वा त्रीन्प्रस्तावत् मनोवांकायान्, विभाषितण्यन्तत्वात् चुरादीनां दोलतीव स्वरूपचलनेन त्रिदुला, पाठान्तरन्तु-'अतुला विपुला वा' भवति वेदना, एवं च किमित्याह-'एतद्' अनन्तरोक्तं पाठान्तरतः 'एवं' ज्ञात्वा न सेवन्तेऽन भजन्ते, आस्तर नायेति गम्यते, तन्तुभ्यो जातु तन्तुजं, पठ्यते Page #109 -------------------------------------------------------------------------- ________________ 106 उत्तराध्ययन-मूलसूत्रम्-1-2/84 च-तंतयं 'ति तत्र तन्त्रं-वेमविलेखन्याञ्छनिकादि तस्माज्जातं तन्त्रजम्, उभयत्र वस्त्रं कम्बलो वा, तृणैस्तर्जिताः-निभित्सिताः तृणर्जिताः, किमुक्त भवति यद्यति तृणैरत्यन्तविलिखितशरीरस्य रविकिरणसम्पर्कसमुत्पत्रस्वेदवशतः क्षतक्षारनिक्षेपरूपैव पीडोपजायते तथाऽपि ___ 'प्रदीप्ताङ्गारकल्पेषु, वज्रकुण्डेष्वसन्धिषु । कूजन्तः करुणं केचित्, दह्यन्ते नरकाग्निना ॥ 1 ॥ अग्निभीताः प्रधावन्तो, गत्वा वैतरणी न्दीम्। शीततोयामिमां ज्ञात्वा, क्षाराम्भसि पतन्ति ते । / 2 / / क्षारदग्धशरीराश्च, मृगवेगोत्थिताः, पुनः । असिपत्रवनं यान्ति, च्छायायां कृतबुद्धयः । / 3 / / शक्त्यष्टिप्रासकुन्तैश्च, खङ्गतोमरपट्टिशैः । छिद्यन्ते कृपापास्तत्र पतद्भिर्वातकम्पितैः । / 4 / / ' इत्यादिका रौद्रतरा नरकेषु परवशेन मयाऽनुभूता वेदनास्तत्कियतीयं?, भूयांश्च लाभ: स्ववशस्य सम्यक् सहन इति परिभावनातो न तत्परिजिहीर्पया वस्त्रं कम्बलादिकमुपाददते, जिनकल्पिकापेतं चैतत, स्थविरकल्पिकाश्च सापेक्षसंयमत्वात्सेवन्ते ऽपीति सूत्रार्थः । / अत्र संस्थारद्वारमनुसरन् 'तिउला हवै veNa'tti सूत्रसूचितमुदाहरणमाहनि.[116] सावत्थीइ कमारो भद्दो सो चारिओत्ति वेरज्जे । खारेण तच्छियंगो तणफाससपरीसहं vishe॥ वृ. श्रावस्त्यां कुमारो भद्रः स 'चारिक:' चर इति वैराज्ये क्षारेण तक्षिताङ्गः तृणस्पर्शपरीषहं 'विसहेऽत्ति विपहते, स्मेति विशेष इति गाथार्थः । / भावार्थस्तु सम्प्रदायावसेय, स चायम् सावत्थीए नयरीए जियसत्तू रन्नो पुत्तो भद्दो नाम, सो निविण्णकामभोगो तहारूवाणं थेराणमंतिते पव्वतितो, कालेण य एगल्लविहारपडिम पडिवनो, सो विहरंतो वेरज्जे चारिउत्तिकाऊण गहिओ, सो य पंतावेऊण खारेण तच्छिओ, सो दब्भेहिं वेढिऊण मुक्को, सो दब्भेहिं लोहियसंमीलिएहिं दुक्खाविज्जतो सम्म shi॥ एवं शेषसाधुभिरपि सम्यक् सोढव्यः तृणस्पशपरीषह: / / तृणानि च मलिनान्यपि कानिचित् स्युरिति तत्सम्पात् स्वेदतो विशेषेण जल्लसम्भव इत्यनन्तरं तत्परीषहमाहमू. (85) किलिन्नगाए पंकेणं, मेहावी व रएण वा। प्रिंसु वा परितावेणं, सायं नो प्रिदेवे। वृ. क्लिनमनेकार्थत्वाद्धातूनां निचितं पाठान्तरत: क्लिष्टं वा-बाधितं गात्रं-शरीरमस्येति क्लिन्नगात्रः क्लिष्टगात्रो वा, मेधावी "वाहितो वा अरोगी वा, सिणाणं जो उ प्त्थि। वोकंतो होइ आयारो, जढो हवै स्ण्ज्मो॥" इत्यागममनुस्मरन् न स्नानरूपमर्यादानतिवर्ती, केन पुन: क्लिन्नगात्रः क्लिष्टगात्रो vetyAha'paGkena' वा स्वदाईमलरूपेण 'रजसा' वा तेनैव काठिन्यं गतेन पांशुना वा, भिन्नकालत्वाच्चानयोर्वा ग्रहणं, 'घिसुव' त्ति ग्रीष्मे, वाशब्दाच्छरदि वा, परिः-समन्तात्तापः परितापस्तेन, Page #110 -------------------------------------------------------------------------- ________________ अध्ययनं - 2. [ नि. 116] 107 तौ तृतीया किमुक्तं भवति ?, परितापात्प्रस्वेदः प्रस्वेदाच्चा पङ्करजसी ततः क्लिन्नगात्रता क्लिष्टगात्रता वा भवति, एवंविधश्च किमित्याह- 'सातं' सुखम्, आश्रित्येति शेषः 'नो परिदेवेत्' न प्रलपेत्-कथं सदा वा ममैवं मलदिग्धदेहस्य सुखानुभवः स्यात् ? इति सूत्रार्थः ॥ कि तर्हि कुर्यादित्याहमू. ( 86 ) वृ. 'वेदयेत्' सहेत, जल्लजनितं दुःखमिति प्रक्रमः कीदृशः सन् इत्याह-निर्जरणं निर्जराकर्मनामात्यन्तिकः क्षयस्तामपेक्षते-कथं ममासौअ स्यादित्यभिलषतीति निर्जरापेक्षी, क एवं कुर्यादित्याह- आराद्धेयधर्मेभ्यो यात इत्यार्यस्तं 'धर्म' श्रुतचारित्ररूपं नास्त्युत्तरं प्रधानमन्यदस्मादित्यनुत्तरस्तं, गम्यमानत्वात् प्रसन्नो भावभिक्षुरित्यर्थः, सम्प्रति सामर्थ्यो क्तमप्यर्थमादरख्यापनाय निगमनव्याजेन पुनराह - 'जाव सरीरभेओ ऽत्ति सूत्रत्वात्, 'यावत्' इति मर्यादायां शरीरस्य भेदो - विनाशस्तं मर्यादीकृत्य, किमित्याह- 'जल्लं' कठिनतापत्रं मलम् उपलक्षणत्वात् पङ्करजसी च 'कायेन' शरीरेण धारयेत्, दृश्यन्ते हि केचिदिन्द्राग्निदग्धानीव गिरिशखराणि विच्छायकृष्णदेहाः शीतोष्णवातातपादिभिः परिशोषितपरिदग्धोपहतशरीरा: रजोऽवगुण्डि - तमलदिग्धदेहाः, अकामनिर्जरातश्च न कश्चित्तेषां गुणो, मम तु सम्यक् सहमानस्य महान् गुण इति मत्वा न तदपनयनाय स्नानादि कुर्यात्, यतः-'न शक्यं निर्मलीकर्तुं, गात्रं स्नानशतेरपि । अश्रान्तमेव shrotobhirudgirnnvbhirmlm||" पठ्यते च- 'वेइंतो निज्जरापेहि' त्ति वेदयमान:- सहमान:, शेषं प्राग्वद्, अत्र केचिच्चतुर्थपादमधीयते, 'जल्लं काए न उव्वटे' ति अत्रोद्वर्त्तनग्रहणभुद्वर्त्तयेदपि न, किं पुनः स्त्रायात् ?, यद्वा- 'वेइज्ज' त्ति विद्यात् जानीयाद्धर्ममाचारम्, अर्थाद्यतीनां, ज्ञात्वा च 'ज्ञानस्य फलं विरतिरि' ति जल्लं कायेन धारयेत्, तथा 'वेयंतो' त्ति विदन्जानानोऽन्यत्तथैवेति सूत्रार्थः । अत्र 'मलधारिणो ऽत्ति द्वारमनुसरन् 'सायं नो परिदेवए' इति सूत्रावयवमर्थतः स्पृशत्रुदाहरणमाह नि. [ 117] वेएज्ज निज्जरापेही, आरियं धम्मनुत्तरं । जाव सरीरभेओत्ति, जल्लं कारण धारए ॥ - " - चंपाए सुनंदो नाम सावओ जल्लधारणदुगंछी । कोसंबी दुगंधी उप्पन्नो तस्स सादिव्वं ॥ वृ. चंपायां सुनन्दो नाम श्रावको जल्लधारणजुगुप्सी कौशाम्ब्यां दुर्गन्धिरुत्पन्नः, तस्य सादिव्यं सदेवत्वमित्यक्षरार्थः ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम् चंपाए नयरीए सुनन्दो नाम वानियगो सावगो, अवण्णाए चेव जो जं मग्गेइ साहू तस्स तं चेव देइ ओसहभेसज्जाइयं सत्तुगाइयं च सव्वभंडिओ सो, तस्स अन्नया गिम्हे सुसाहूणो जल्ल परिदिद्धंगा आवणं आगया, तेसिं गंधो जल्लस्स ताण ओसहाणं गंधवभिभविउं उक्कलति, तेन सुगंधदव्वभाविएण चिंतियं सव्वं लट्टं साहूण जदिनाम जल्लं उवट्टिता तो सुंदरं होतं, एवं सो तस्स ठाणस्स अनालोइयपडिक्कंतो कालगतो कोसंबीए नयरीए इब्भकुले पुत्तत्ताए आगतो, सो निर्विण्णकामभोगो धम्मं सोऊण पव्वतितो, तस्स तं कम्ममुदिन्नं, दुरभिगंधो जातो, तओ जतो जतो वच्चति तओ तओ उड्डाहा, पच्छा साहूहिं भणितो- तुमं मा निग्गच्छउड्डाहो, पडिस्सए अच्छाहि, रतिं देवयाए सो काउस्सग्गं करेइ, पच्छा देवयाए सुगंधो कतो, सो जहां नाम कोट्ठपुडाण - Page #111 -------------------------------------------------------------------------- ________________ 108 उत्तराध्ययन-मूलसूत्रम्-1-2/86 वा अन्नसिं वा विसिट्ठदव्वाण जारिसो गंधो तारिसो गंधो जातो, पुणोऽवि अड्डाहो, पुणोऽवि देवयाराहणं, साभावियगंधो जातो। तेन नाहियासिओ जल्लपरीसहो । एवं शेषसाधुभिर्न करणीयम् । जल्लोपलिप्तश्च शुचीन् सक्रियमाणान् पुरस्क्रियमाणांश्चापरानुपलभ्य सत्कारपुरस्काराभ्यां स्पृहयेदतस्तत्परीषहमाहमू. (87) अभिवादन अब्भुट्ठाणं, सामी कुज्जा निम्ण्त्न्न्ण्। जे ताइं पडिसेवंति, न तेर्सि पीहए मुनी। वृ. 'अभिवादनं' शिरोनमनधरणस्पर्शनादि पूर्वमभिवादये इत्यादिवचनं 'अभ्युत्थानं' ससम्भ्रममासनमोचनं 'स्वामी' राजादिः 'कुर्यात्' विदधीत निमन्त्रणम्' अद्य भवद्भिर्भिक्षा मदीयगृहे ग्रहीतव्येत्यादिरूपं, 'ये' इति स्वयूथ्याः परतीथिका वा 'तानि' अभिवादनादीनि 'प्रतिसेवन्ते' आगमनिषिद्धान्यपि भजन्ते, न तेभ्यः स्पृहयेत्-यथा सुलब्धजन्मानोऽमी य एवमेवंविधैरभिवादनादिभिः सक्रियन्त इति 'मुनिः' अनगार इति सूत्रार्थः ॥ किंचमू.(88) अनुक्कसाई अप्पिच्छे, अत्राएसि अलोलुए। रसेसु नानुगिज्झिज्जा, नानुतप्पिज्ज प्न्न्व्ण्। 7. उत्कण्ठितः, सत्कारादिषु शेत इत्येवं शील उत्कशायी न तथा अनुत्कशायी, यद्वा प्राकृतत्वादणुकषायी सर्वधनादित्वादिनि, कोऽर्थः ?-न सत्कारादिकमकुर्वते कुप्यति, तत्सम्पत्तौ वा नाहङ्कारवान् भवति, यत उक्तम् "पलिमंथ महं वियाणिया, जावि य वंदन पूयणा इह्ण्। सुहुमे सल्ले दुरद्धरे, इति संखाइ मुनी न म्ज्जि॥" नवा तदर्थं छद्म तत्र वा गृद्धिं विधत्ते, अत एवाल्पा-स्तोका धर्मोपकरणप्राप्तिमात्रविषयत्वेन न तु सत्कारादिकमितया महती अल्पशब्दस्याभाववादित्वेनाविद्यमाना वा इच्छा-वाञ्छा वा यस्येति अल्पेच्छः, इच्छायाश्च कषायान्तर्गतत्वेऽपि पुनरल्पत्वाभिधानं बहुतरदोषत्वोपदर्शनार्थम्, अत एव च अज्ञातो जातिश्रुतादिभिः एषति-उञ्छति अर्थात् पिण्डादीत्यज्ञातैषी, कुतः पुनरेवम्?, यतः 'अलोलुपः' सरसौदनादोषुइ न लाम्पट्यवान्, एवंविधोऽपि सरसाहारभोजिनोऽपरान् वीक्ष्य कदाचिदन्यथा स्यात् अत आह-सरसेषु-रसवतस्वोदनादिषु, पाठान्तरतोऽरसेषु वा' मधुरादिषु 'नानुगृध्येत् नाभिकानां कुर्वीत, रसगृद्धिवर्जनोपदेशश्च तद्गृद्धित एव बालिशानामभिवादनादिस्पृहासम्भवात्, तथा न तेभ्यो' रसगृद्धेभ्यः स्पृहयेन्मुनिः, पाठान्तरतश्च नान्तप्येत् तीर्थान्तरीयान्नपत्यादिभिः सक्रियमाणानवेक्ष्य, किमेतत्परित्यागेनाहमत्र प्रव्रजितः?, इति, प्रज्ञा-हेयोपादेयविवेचनात्मिका मतिस्तद्वान्, अनेन सत्कारकारिणि तोषं न्यत्कारकारिणि च द्वेषमकुर्वताऽयं परीषहोऽध्यासितव्य इत्युक्तं भवतीति सूत्रार्थः । / अत्र 'अङ्गविद्येऽति द्वारमनुसरन् सूत्रोक्तमर्थं व्यतिरेकोदाहरणेन स्पष्टयन्नाहनि.[ 118] महुराइ इंददत्तो पुरोहिओ साहुसेवओ सित्त्त्थी। पासायविज्जपाडण पायच्छिज्जेंदकीले y॥ वृ. मथुरायामिन्द्रदत्तः पुरोहितः साधुसेवकः श्रेष्ठी प्रासादविद्यापातनं पादच्छेदश्चेन्द्रकीले चस्य भिन्नक्रमत्वादिति गाथासंस्कारः । / एतदर्थश्च सम्प्रदायादवसेयः, स चायम् Page #112 -------------------------------------------------------------------------- ________________ अध्ययनं-2,[नि. 119] 109 चिरकालपइट्ठियाए महुराए इंददत्तेणं पुरोहिएणं पासायगएणं हेतुणं साधुस्स वच्चंतस्स पाओ ओलंबितो सीसे कतोत्तिकाउं, सो य सावएण सिट्टिणा दिट्ठो, तस्सामरिसो जाओ, दिटुं भो ! एएण पावेणं साहुस्स उवरिं पादो कतोत्ति, तेन पइन्ना कया-अवस्स मए एयस्स पादो छिंदेयव्वो, तस्स छिद्दाणि मग्गइ, अलभमानो अन्नया आयरिआण सगासे गंतूण वंदित्ता परिकहेइ, तेहि भन्नै-का पुच्छा?, अहियासेयव्वो सक्कारपुरकारपरीसहो, तेन भणियं-मए पइन्ना कएल्लिया, आयरिएहि भन्नै-एयस्स पुरोहियस्स किं घरे वट्टै?, तेन भन्नै-एयस्स पुरोहियस्स पासाओ कएल्लतो, तस्स पवेसणे रन्नो भत्तं करेहित्ति, तेहि भन्नै-जाहे राया पविसइ तं पासायं ताहे तुम रायं हत्थेण गहेऊण अवसारिज्जासि जहा-पासाओ पदति, ताहेऽहं पासायं विज्जाए पाडिस्सं, तेन तहा कयं, सेटिणा राया भणितो-एएण तुब्भे मारिया आसि, रुद्वेण स्ना पुरोहितो सावगस्स अप्पितो, तेन तस्स इंदकीले पादो कतो, पच्छा छिन्न(नो), एवं काउं इयरो विस्ज्जितो। तेन नाहियासितो सक्कारपुरक्कारपरीसहो इति । यथा तेन श्राद्धेनासौ न सोढो न तथा विधेयं, किन्तु साधुवत्सोढव्यः, इह पूर्वत्र च श्रावकपरीषहाभिधानमाद्यनयचतुष्टय मतेनेति भावनीयम्, उक्तं हि प्राक्-"तिण्हंपि नेगमनतो परीसहो जाव ujjasuttAto"tti, अङ्गं चात्र पादो, विद्या च प्रासादपातनविद्या । / साम्प्रतमनन्तरोक्तपरीषहान् जयतोऽपि कस्यचिज्ज्ञानावरणापगमात् प्रज्ञाया उत्कर्षे अपरस्य तु तदुदयादपकर्षे उत्सेकवैक्लव्यसम्भव इति प्रज्ञापरीषहमाहमू.(81) से नूनं मए पुव्वं, कम्माऽनाणफला कडा । जेनाहं नाभिजाणाभि, पुट्ठो केणै क्न्न्हुई। मू.(90) अह पच्छा उइज्जति, क्म्माऽनान्न्फ्लाक्द्दा। एवमासासि अप्पाणं, नच्चा कम्मविवागयं । / वृ. सेशब्दो मागधप्रसिद्धयाऽथशब्दार्थ उपन्यास, 'नूनं' निश्चितं 'मये ति आत्मनिर्देश: 'पूर्वं' प्राक् क्रियन्त इति कर्माणि तानि च मोहनीयादीन्यपि सम्भवन्त्यत आह- अज्ञानमनवबोधस्तत्फलानि ज्ञानावरणरूपाणीत्यर्थ: 'कृतानि' ज्ञाननिन्दाभिरुपाजितानि, यदुक्तम् ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च विघ्नैश्च, ज्ञानघ्नं कर्म बध्यते । / 'मयेऽत्यभिधानं च स्वयमकृतस्योपभोगासम्भवाद्, उक्तं च "शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः । स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च । " कुत एतदित्याह-येन हेतुना अहं 'नाभिजानामि' नाभिमुख्येनावबुद्धये पृष्टः केनचित् स्वयमजानता जानता वा 'कण्हुई 'त्ति सूत्रत्वात् कस्मिंश्चित् सूत्रादौ वस्तुनि वा, प्रगुणेऽपीत्यभिप्रायः । न हि स्वयं स्वच्छस्फटिकवदतिनिर्मलस्य प्रकाशरूपस्यात्मनोऽप्रकाशकत्वं किन्तु ज्ञानावृत्तिवशत एव, उक्तं हि "तत्र ज्ञानावरणीयं नाम कर्म भवति येनास्य । तत्पञ्चविधं ज्ञानामावृतं रविरिव मेधैस्तथा । / " अथवा 'से नूनंति सेशब्द: प्रतिवचनवाचिनोऽथशब्दस्यार्थे, सहि केनत्किञ्चित्पर्यनुयुक्तः Page #113 -------------------------------------------------------------------------- ________________ 110 उत्तराध्ययन-मूलसूत्रम्-1-2/88 तथाविधविमर्शाभावेन स्वयमजानन् कुत एतन्ममाज्ञानमिति चिन्तयन् गुरुवचनमनुसृत्यात्मानमात्मनैव प्रति वक्ति, 'से' इत्यथ 'नूनं' निश्चितमेतत्, शेषं प्राग्वत् । आह-यदि पूर्व कृतानि कर्माणि किं न तदैव वेदितानि ?, उच्यते, अथेति वक्तव्यान्तरोपन्यासे 'पश्चाद्' अबाधोत्तरकालम् 'उदीर्यन्ते' विपच्यन्ते कर्माण्यज्ञानफलानि कृतानि, अलर्कमूषिकविषविकारवत् तथाविधद्रव्यसाचिव्यादेव तेषां विपाकदानात्, ततस्तद्विघातायैव यत्रो विधेयो न तु विपाद:, 'एवम्' अमुना प्रकारेण 'आश्वासय' स्वस्थीकुरु, कम्?, आत्मानं, मा वैक्लव्यं कृथा इत्यर्थः, उक्तमेव हेतुं निगमयत्राह-ज्ञात्वा कर्मविपाकं, कर्मणां कुत्सित्विपाक्म्। इत्थं प्रज्ञाऽपकर्षमाश्रित्य सूत्रद्वयं व्याख्यातम्, एतदेव तदुल्कर्षपक्ष एवं व्याख्यायतेप्रज्ञोत्कर्षवतैवं परिभावनीयं-'से' इत्युपन्यासे नूनं मया पूर्व कर्माणि' अनुष्ठानानि ज्ञानप्रशंसादीनि, ज्ञानमिह विमर्शपूर्वको बोधः, तत्फलानि कृतानि येनाहं ना अपिशब्दस्य लुसनिर्दिष्टत्वानाऽपि-पुरुषोऽप्यभिजानामि 'पृष्टः' पर्यनुयुक्तः 'केनापि' अविवक्षितविशेषेण, सर्वेणापीत्यर्थः, 'कस्मिंश्चिद्' यत्र तत्रापि वस्तुनि, 'अथेऽत्युत्कर्षानन्तरम्, 'apattha'tti अपथ्यानि आयतिकटुकानि कर्माण्यज्ञानफलानि 'udijjati'tti सूत्रत्वात्तिडव्यत्येनोदेष्यन्ति, वर्तमानसामीप्ये वर्तमानवद्धा इत्यनेन वर्तमानसामीप्ये वा लटि उदीर्यन्ते, सन्निहितकाल एवोदेष्यन्तीत्यर्थः, अयं चाशय:-उत्सेको हि ज्ञानावरणकारणमवश्यवेद्यं च तत्, तदुदये च कुतो ज्ञानम्?, अनियते वाऽस्मिन्क उत्सेकः ?, इत्येवमालोचयन्नाश्वासय-प्रज्ञावलेपावलुप्तचेतनमात्मानं स्वस्थीकुरु ज्ञात्वा कर्मविपाकम्, इहचतन्त्रन्यायेन युगपदर्थद्वयसम्भवः, तन्त्रंच दैर्ध्यप्रसारिताः तन्तवः, ततो यथा तदेकमनेकस्य तिरश्चीनस्य तन्तोः संग्रादि तथा यदेकेनानेकार्थस्याभिधानं स तन्त्रन्याय इति सूत्र्द्व्यार्थ्ः॥ अत्र सूत्रद्वारं, सूत्रं चागमः, अस्मिंश्च प्रस्तुतसूत्रसूचितमुदाहरणमाहनि.[ 120] उज्जेनी कालखमणा सागरखमणा सुवनभूमीए । इंदो आउयसेसं पुच्छइ सादिव्वकरणं च ॥ वृ. उज्जयनी कालक्षपणाः सागरक्षपणा: सुवर्णभूमौ इन्द्रः आयुष्कशेषं पृच्छति सादिव्यकरणं चेति गाथाक्षरार्थः । / भावार्थस्तु सम्प्रदायात् ज्ञातव्यः, स चायम् उज्जेनीए कालगायरिया बहुसुया, तेसिं सीसो न कोइ इच्छइ पढिउं, तस्स सीसस्स सीसो बहुसुओ सागरखमनो नाम सुवनभूमिए गच्छेणं विहरै, पच्छा आयरिआ तत्थ पलाइउं गया सुवण्णभुमि, सो य सागरखमनो अनुओगं कहै, पन्नापरीसहन सहै, भणइ-खंता! गयं एवं तुब्भ सुयखंधं ?, तेन भण्णइ-गयंति, तो सुण, सो सुणावेउं पयत्तो । ते य सेज्जायरनिबंधे कहिए तस्सिस्सा सुवनभूमि जतो चलिया, लोगो पुच्छति विदं गच्छंतं-को एस आयरिओ गच्छइ?, तेन भण्णइ-कालगा आयरिया, तं जनपरंपरएण फुसंतं कोडं सागरसमनस्स संपत्तं, जहा-कालगाआयरिआ आगच्छंति, सागरखमनो भणइ-खंतग! सच्चं मम पितामहो आगच्छति ?, तेन भण्णति-न जाणं, मयावि सुयं, आगया य साहुणो, सो अब्भुट्ठिओ, सो तेहिं साधूहि भन्नाति-खमासमणा केइ इहागया?, पच्छा सो संकिओ भणइ-खंतो परं इक्को आगओ, न उन जाणामि खमासमणा, सो पच्छा खामेति, भणति-मिच्छामिदुक्कडंजं एत्थमए आसादिया, Page #114 -------------------------------------------------------------------------- ________________ अध्ययनं-2, नि. 120] पच्छा भणति-खमासमणा! केरिसं अहं वक्खाणेमि?, खमासमणेण भण्णति-लटुं, किन्तु मा गव्वं करेहि, को जाणति?, कस्स को आगमोत्ति?, पच्छा धूलिणाएण चिक्खिल्लपिंडएण य आहरणं करेंति । न तहा कायव्वं जहा सागरखमणेण कयं । ताण अज्जकालगाण समीवं सको य आगंतु निओयजीवे पुच्छति, जहा अज्जरक्खियाणं तहेव जावसादिव्वकरणं c। इदं च प्रज्ञासद्भावमङ्गीकृत्योदाहरणमुक्तं, तदभावे तु स्वयमभ्यूह्यमिति । / इदानी प्रज्ञाया ज्ञानविशेषरूपत्वात्तद्विपक्षभूतत्वादज्ञानस्य तत्परीपहमाह, सोऽप्यज्ञानभावाभावाभ्यां द्विधैव, तत्र भावपक्षमङ्गीकृत्येदमुच्यतेमू.(91) निरझुगंमि विरओ, मेहुणाओ सुस्ण्वुद्दो। जो सक्खं नाभिजाणामि, धम्म कल्लाण पावगं । मू. ( 12) तवोवहाणमायाय, पडिमं प्द्दिव्ज्जो। एवंपि मे विहरओ, छउमं न नियति । / वृ. 'nirajhugaMmi'tti अर्थ:-प्रयोजनं तदभावो निरर्थं तदेव निरर्थक तस्मिन् सति, "विरतः' निवृत्तः, कस्मात्?, मिथुनस्य भावः कर्म वा मैथुनम्-अब्रह्म तस्मात्, आश्रवान्तरविरतावपि यदस्योपादनां तदस्यैवातिगृद्धिहेतुतया दुस्त्यजत्वात्, उक्तं हि-"दुपच्चया इमे कामा" इत्यादि, सुष्ठु संवृतः सुसंवृतः-इन्द्रियनोइन्द्रियसंवरणेन, य: 'साक्षात्' इति परिस्फुटं नाभिजानामि 'धर्म' वस्तुस्वभावं 'kallANa'tti बिन्दुलोपात्कल्याणं शुभं 'पापकं' वा तद्विपरीतं, वत्यस्य गम्यमानत्वात्, यद्वा धर्मम्-आचारं कल्यः-अत्यन्तनीरुक्तया मोक्षस्तमानयति (अणति)प्रज्ञापयतीति कल्याणो-मुक्तिहेतुस्तं, पापकं वा नरकादिहेतुम्, अयमाशयः-यदि विरतौ कश्चिदर्थः सिद्धेनैवं ममाज्ञानं भवेत्, कदाचित् सामान्यचर्ययेव न फलावाप्तिरत आह तपो-भद्रमहाभद्रादि उपधानम-आगमोपचाररूपमाचाम्लादि 'आदाय' स्वीकृत्य चरित्वेतियावत् 'प्रतिमां' मासिक्यादिभिक्षुप्रतिमा paDivajjiya'tti प्रतिपद्याङ्गीकृत्य, पठ्यते च-'पडिमं पडिवज्जओऽति प्रतिपद्यमानस्य-अभ्युपगच्छतः, 'एवमपि' विशेषचर्ययाऽपि, आस्ता सामान्यचर्ययेत्यपिशब्दार्थः "विहरतोऽति निष्प्रतिबन्धत्वेनानियतं विचरतः छादयतीति छद्म-ज्ञानावरणादिकर्म 'न निवर्त्तते' नापैतीति भिक्षुः न चिन्तयेदित्युत्तरेण सम्बन्धः ! अज्ञानाभावपक्षे तु समस्तशास्त्रार्थनिष्कनिकषोपलकल्पना(ता)यामपि न दप्पध्मातमानसो भवत्, किन्तु 'पूर्वपुरुषसिंहानां vijnyaanaatishysaagraanntym| श्रुत्वा साम्प्रतपुरुषाः कथं स्वबुद्ध्या मदं यान्ति?, ॥ ' ___ इति परिभावयन् विगलितावलेपः सन्नेवं भावयेत् -'णिरटुयं' सूत्रद्वयम्, अक्षरगमनिका सैव, नवरं 'niraTThayaMmi'vi' निरर्थकेऽपि प्रक्रमात् प्रज्ञावलेपेरतो, मैथुनात् सुसंवृतः सन्निरुद्धात्मा सन् योऽहं 'साक्षात्' समक्षं नाभिजानामि धर्मं कल्याणं पापकं वा, अयमभिप्राय:-'जे एगं जाणति से सव्वं जाणति (जे सव्वं जाणति) से एगं जाणति' इत्यागमात् छदास्थोऽहमेकमपि धर्मं वस्तुस्वरूपं न तत्त्वतो वेद्मि, ततः साक्षाद्भावस्वभावावभासि चेआ विज्ञानमस्ति किमितोऽपि मुकुलितवस्तुस्वरूपपरिज्ञानतोऽवलेपेनेति भावः, तथा तपौपधानादिभिर Page #115 -------------------------------------------------------------------------- ________________ 112 उत्तराध्ययन-मूलसूत्रम्-1-2/92 प्युपक्रमणहेतुभि: उपक्रमयितुशक्ये छद्मनि दारुणे वैरिणि प्रतपति कः किल ममाहङ्कारावसर इति । साम्प्रतमावृत्त्या पुन: सूत्रद्वारमङ्गीकृत्य प्रकृतसूत्रोपक्षिप्तमज्ञानसद्भाव उदाहरणमाहनि.[121] परितंतो वायणाए गंगाकूले पिया असगडाए । saMvacchareha'hijjai बारसहि asNkhyjjhynnN॥ vR. 'परितान्तः' खिन्नो वाचनया गङ्गाकूले पिताऽशकटायाः संवत्सरैरघोते द्वादशभिरसंस्कृताध्ययनमिति गाथाक्षरार्थः । / भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् गंगाकूले दोन्नि साहू पव्वैया भायरो, तत्थ एगो बहुसुतो एगो अप्पसुतो, तत्थ जो सो बहुसुतो सो सोसेहिं सुत्तत्थनिमित्तमुवसप्पंतेहि दिवसतो विरेगो नत्थि, रतिपि पडिपुच्छणसिक्खगाईहिं सुइयं न लहै, जो सो अप्पसुतो सो रत्ति सव्वं सुयि|अन्न्या कयाई सो आयरिओ निद्दापरिखेतितो चिंतेति-अहो मे भाया पुण्णवंतो जो सुयै, अम्हं पुण मंदपुण्णाणं suiuMpina labbhai, tena नाणावरणिज्जं कम्मं बद्धं, सो तस्स ठाणस्स अणालोइयपडिकंतो कालमासे कालं किच्चा देवलोएसु उव्व्न्नो। तओ चुतो इहेव भारहे वासे आहीरघरे दारतो जातो, कमेण वड्डितो जोवणत्थो वीवाहितो, दारिया जाया, अतीव रूववती, सा य भ्द्द्क्न्न्या। ___ कयाइ ताणि पियापुत्ताणि अन्नेहिं आहीरेहि समं सगडं धयस्स भरेऊण नगरि विक्किननट्ठा पत्थिआणि, सा य कन्नया सारत्थं तस्स सगडस्स करेइ, ततो ते गोवदारया तीए रूवेणाक्खित्ता तीसे सगडस्स अब्भासयाइं सगडाइं खेडंति तं पलोइंता, ताई सव्वाति सगडाति उप्पेणं भग्गई, तओ तीए नामं कयं-असगडत्ति, असगडाए पिया अस्ग्द्द्पिया। तस्स तं चेव वेरग्गं जायं, ते दारियं परिणावेउं सव्वं च धरसारं दाऊण pvvtito। tena tini उत्तरज्झयणाणि जाव अहीयाणि, ताव असंखे उदिढे तं नाणावरणं कम्ममुदिन्नं, गया दो दिवसा अंबिलछद्रेण, न एगो सिलोगो ठाति, आयरिएहि भन्नति-उडेहि जाएयमज्झयणमसंखयमणुनविज्जति, सो भणति-एयस्स केरिसो जोगो?, आयरिया भणंति-जाव न उठेति ताव आयंबिलं, सो भणति-अलाहि मे अणुनाए नं, एवं तेन अदीनेन आयंबिलाहारेणं बारसहिं संवच्छरेहिमहिज्झियमज्झयणमसंखयं, खवियं तं कम्म, सेसं लहुं चेव अहिज्जियं । / एवमज्ञानपरीषहः सोढव्यः, प्रतिपक्षे च भौमद्वार, तत्राप्येतत्सूत्रसूचितमिदमुदाहरणंनि.[122] इमं च एरिसं तं च तारिसं पिच्छ केरिसं जायं? / इय भणइ थूलभद्दो सत्राइघरं gao sNto॥ vR. इदं चेति द्रव्यम् 'IdRzami'ti स्तम्भमूलस्थितमतिप्रभूतं च, अतिशयज्ञानित्वेन तस्य हृदि विपरिवर्त्तमानतया द्रव्यस्येदया निर्देशः, 'तच्चेति तस्याज्ञानतः परिभ्राणं tAdRzami'ti विप्रकृष्टदुर्गदेशान्तरविषयं, पश्य की दृशं ? केन सदृशं ? जातं, न केनापि, कश्चिद्गहे सति द्रव्ये द्रव्यार्थी बहिर्धाम्यति?, इति भावः, 'itI'tyevaM भणति स्थूलभद्रः 'स्वज्ञातिः' अत्यन्तसुहत्तद्गृहं गतः सन्निति गाथार्थः ॥ सम्प्रदायश्चात्र__ थूलभद्दो आयरिओ बहुसुतो, तस्स एगो पुचि मित्तो होत्था, सन्नायगोऽवि y। सो सूरी विहरतो तस्स घरं गतो महिलं पुच्छति-सो अमुको कहिं गतोत्ति?, सा भणइ-वाणिज्जेणं, तं च घरं पुव्वि लटुं आसि, पच्छा सडियपडियं जायं, तस्स पुव्विल्लएहिं एगस्स खंभस्स हेट्ठा Page #116 -------------------------------------------------------------------------- ________________ अध्ययनं-2,[ नि. 122] भूमीए दव्वं निहल्लयं, तं सो आयरितो नानेन जाणति, पच्छा तेनं तओहुत्तं हत्थं काउं भण्णति-- 'इमं च एरिसंतं च चारिसमित्यादिगाथा' इमं च एरिसं दव्वजायं, सो अन्नाणेणं भमै, एवं च भणमाणे जनो जाणति, जहा-घरमेव पुचि लट्टे इयाणि तु सडियपडियं दट्टे अनिच्चयाणि - रूवणत्थं भयवं दंसेइ । सो य आगतो, महिलाए सिटुं-जहा थूलभद्दो आगतो आसि, सो भणति-थूलभद्देण किंचि भणियं? न किंचि, नवरं खंभहुत्तं हत्थं दायतो भणियाइओ-'इमं च एरिसमित्यिआदि' तेन पंडरिए नायं-जहा एत्थ अवस्सं किंचि अस्थि, तेन खाणियं जाव नानापगाररयनान भरियं कलसं पेच्छइ । तेन नानापरीसहो नाहियासिओ । नैवं शेषसाधुभिः कर्त्तव्यम् । इह च प्रज्ञाज्ञानयोर्भावाभावाभ्यां सूत्रे परीपहत्वेनोपवर्णनं निर्युक्तौ चाज्ञानपरोपहे तथैवदोदहारणद्वयोपवर्णनमन्यत्रापि यथासम्भवमेवं भावनीयमिति ज्ञापनार्थं । / साम्प्रतमज्ञानादर्शनेऽपि संशयीत कश्चिदिति तत्परीषहमाहमू.(93) नत्थि नूनं पर लोए, इड्डी वावि त्व्स्सिन्नो। अदुवा वंचिओमित्ति, ई भिक्खू न चिण्ते॥ वृ.'नास्ति' न विद्यते नूनं निश्चितं परलोको' जन्मान्तरमित्यर्थः, भूतचतुष्टयात्मकत्वा-- च्छरीरस्य, तस्य चेहैव पापात्, चैतन्यस्य च भूतधर्मभूतत्वात्, तदितिरिक्तस्य चात्मनः प्रत्यक्षतोऽनुपलभ्यमानत्वाद, 'ऋद्धिर्वा' तपोमाहात्म्यरूपा, अपिः पूरणे, कस्य? - तपस्विनः, सा च आमौंषध्यादिः 'पादरजसा प्रशमनं सर्वरुजां साधवः क्षणात्कुर्युः । त्रिभुवनविस्मयजननान् दधुः कामाण्स्तृन्नाय्ग्राद्वा॥1॥ dhrmaadrtnonmishritkaanycnvrssaadisrgsaamrthym| अद्भुतभीमोरुशिलासहस्रसम्पातशक्तिश्च । / 2 / / ' __ इत्यादिका च, तस्या अप्युनपलभ्यमानत्वादिति भावः, 'aduva'tti अथवा, किंबहुना?वञ्चितोऽस्मि भोगानामिति गम्यते itI'tyamunA शिरस्तुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठाने, उक्तं च-"तपांसि यातनाश्रित्राः, संयमो भोगवञ्चना" इत्यिआदि, 'itI'tyanantaramupadarzitaM भिक्षुः 'न चिन्तयेत्' न ध्यायेत्, परिफल्गुरूपत्वादस्य, तथाहि-यत्तावदुक्तं- 'भूतचतुष्टयात्मकत्वाच्छरीरस्य जन्मान्तराभाव' इति, तदसत्, न हि शरीरस्य जन्मान्तरानुयायित्वमस्माभिरुच्यते, किन्त्वात्मनः, न च भूतधर्म एव चैतन्ये आत्मव्यपदेशः, तस्य तद्धर्मत्वेनोत्तरत्र निषेत्स्यमानत्वात्, यदपि ऋद्धिर्वा तपस्विनो नास्ति, तदपि वचनामात्रमेव, अथात्मनऋद्धिनां चाभावे अनुपलभ्यो हेतुरक्तः, सोऽपि स्वसम्बन्धी सर्वसम्बन्धी वा?, तत्र न तावदात्मनोऽभावो स्वसम्बन्ध्यनुपलम्भो हेतुः, स्वयं तस्य घटादिवदुपलभ्यमानत्वात, यथैव हि घटादिगता रूपादया उपलभ्यन्ते, तथा आत्मगता अपि ज्ञानसुखादय इति नात्र महदन्तरमुत्पश्यामः, उक्तं चाश्वसेनवाचकेन-"आत्मप्रत्यक्ष AtmA'ya"mityAdi, अधायं न दग्गोचरैति नास्तीत्युच्यते, नायमप्येकान्तो, यतस्तेनैवोक्तम्-"नच नास्तीह तत् सर्वचक्षुषा यन्न गृह्यते" अन्यथा चैतन्यमपि न दग्गोचर इति तस्याप्यसत्त्वं स्यात्, अथ तत् स्वसंविदितमिति सदुच्यते, अयमपि तथाभृत [28/8] Page #117 -------------------------------------------------------------------------- ________________ 114 उत्तराध्ययन-मूलसूत्रम्-1-2/93 एवेति सन्नस्तु, उक्तं हि "अस्त्येव चात्मा प्रत्यक्षो, जीवो ह्यात्मान्मात्माना। अहमस्मीति संवेत्ति, रूपादीनि य्थेन्द्रियैः॥" इति, किंबहुना?, यथा चैतन्यमस्तीत्यभ्युपगम्यते तथाऽऽत्माप्यभ्युपगन्तव्यः, तथा चाह "ज्ञानं स्वस्थं परस्थं वा, यथा ज्ञानेन गृह्य्ते। ज्ञाता स्वस्थः परस्थो वा, तथा ज्ञानेन गृह्यताम् । / " इति, अथ सर्वसम्बन्ध्यनुपलम्भ आत्माभावे हेतुः, अयमप्यसिद्धः, अहमस्मीति प्रत्ययेन प्रतिप्राणि स्वात्मन: केवलिनां च सर्वात्मनामुपलम्भस्य प्रतिषेद्धुमशक्यत्वात्, / एवमृद्धीनामप्यभावे सर्वसम्बन्ध्यनुपलम्भोऽसिद्धः स्वसम्बन्धी तु नियतदेशकालोपेक्षोऽन्यथा वा?, प्रथमपक्षे को वा किमाह?, कञ्चित्कदाचित्तासामनुपलम्भस्य (उपलम्भस्य) चास्माकमपि संमतत्वात्, द्वितीयपक्षे पुनरनैकान्तिकता, देशादिविप्रकृष्टानामनुपलम्भेऽपि सत्त्वात्, दश्यते च कचित्त कदाचित् चरणरेणुस्पर्शादितो रोगोपशमादि, ततश्चेहापि कालान्तरे महाविदेहादिषु सर्वकालमद्धन्तरानामपि सम्भवस्यानुमीयमानत्वात्, यदपि-वञ्चितोऽस्मीति भोगसुखानामनेन शिरस्तुण्डमुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेनेति, तदप्यसमीक्षिताभिधानं, भोगसुखानां दुःखानुषक्तत्वेन तत्त्ववेदिनामनादेयत्वात्, तथा च वात्स्यायनोऽप्याह-"तद्यथा विषयसम्पृक्तमन्नमनादेयमेवं दुःखमानुषक्तं सुखमनादेय" मिति, प्रयोगश्च-यद्विपक्षानुविद्धं त तत्तत्त्वतस्तदेव, यथा विषव्यामिश्रमत्रम्, अतृप्तिकासाशोकादिनिमित्तं च वैषयिकं सुखं, न चास्यासिद्धता, कालत्रये यथायोगमतृप्त्यादीनां प्रतिपाणि स्वसविदितत्वात्, नापि तपसो यातनात्मकत्वं, मनैन्द्रिययोगानामहान्यैव तत्प्रतिपादनात्, उक्तं हि "मनैन्द्रिययोगानामहानिश्चोदिता जिनैः। यतोऽत्र तत्कथं तस्य, युक्ता स्यात् दुःख्रूप्ता?॥" शिरस्तुण्डमुण्डनादेश्च किञ्चित्पीडात्मकत्वेऽपि समीहितार्थसम्पादकत्वेन न दुःखदायकता, "दृष्टा चेष्टार्थसंसिद्धौ, काय्पीद्दाऽप्य्दुःख्दा। रत्नादिवणिगादीनां, तद्वदत्रापि भाव्यताम् । / " प्रयोगश्च-यदिष्टार्थप्रसाधकं न तत्कायपीडात्मकत्वेऽपि दुःखदायि, यथा रत्नवणिजामध्व श्रमादि, इष्टार्थप्रसाधकं च तपः, न चास्याप्यसिद्धता, प्रशमहेतुत्वेन तपसस्तत्परिपक्तितारतम्यात्परमानन्दतारतम्यस्यानुभूयमानत्वेन तत्प्रकर्षे तस्यापि प्रकर्षानुमानात् प्रयोगश्चयत्तारतम्येन यस्य तारतम्यं तस्य प्रकर्षे तत्प्रकषी, यथाऽग्नितापप्रकर्षे तपनीयविशुद्धिप्रकर्ष:, अनुभूयते च प्रशमतारतम्येन परमानन्दतारतम्यं, लोकप्रतीतत्वाच्चेति सूत्रार्थः । / तथामू. (14) अभू जिना अस्थि जिना, अदुवावि भविस्सइ । मुसं ते एवमाहंसु, इति भिक्खू न चिण्ते। वृ. 'अभूवन्' आसन् 'जिनाः' रागादिजेतारः, अस्तीति विभक्तिप्रतिरूपको निपातः, ततश्च विद्यन्ते जिनाः, अस्य कर्मप्रवादपूर्वसप्तदशप्रभाभृतोद्धृततया वस्तुतः सुधर्मस्वामिनैव जम्बुस्वामिनं प्रति प्रणीतत्वात्, तत्काले च जिनसम्भावदित्थमुक्तं, विदेहादिक्षेत्रान्तरापेक्षया ___ Page #118 -------------------------------------------------------------------------- ________________ अध्ययनं-2,[नि. 122] वेति भावनीयं, अदुवेऽति अथवा, अपि: भिन्नक्रमो भविस्सइति वचनव्यत्ययाद्भविष्यन्ति, जिना इत्यपि 'मषा' अलीक, 'ते' जिनास्तित्ववादिनः, 'एवम्' अनन्तरोक्तन्यायेन AhaMs'tti आहुः ब्रुवत इति भिक्षुर्न चिन्तयेत्, जिनस्य सर्वज्ञाधिक्षेपप्रतिक्षेपादिषु प्रमाणोपपन्नतया प्रतिपादनात्, तदुपदेशमूलत्वाच्च सकलैहिकामुष्मिकव्यवहाराणामिति सूत्रार्थः । इदानी शिष्यागमनद्वारं, तत्र च 'नत्थि नूणं परे लोए' इति सूत्रावयवसूचितमुदाहरणमाहनि.[ 123] ओहाविउकामोऽवि य अज्जासाढो उ पणीयभूमीए । काऊण रायरूवं पच्छा सीसेण अनुसित्त्त्थो॥ वृ.'अवधावितुकामोऽपि' उनिष्क्रमितुकामोऽपि, च: पूरणे, आर्याषाढस्तु पणितभूमौ' व्यवहारभूमौ हट्टमध्य इत्यर्थः, कृत्वा राजरूपुपश्चाच्छिष्येणानुशिष्ट इति गाथाक्षरार्थः । / भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्-अस्थि वच्छाभूमीए अज्जासाढा नामायरिया बहुस्सुया बहुसीसपरिवारा य, तत्थ गच्छे जो कालं करेइ तं निज्जावेंति भत्तपच्चक्खाणाइणा, तो बहवो निज्जामिया। अन्नया एगो अप्पणतो सीसो आयरतरेण भणितो-देवगातो आगंतूण मम दरिसणं देज्जासु, न य सो आगतो वक्खित्तचित्तत्तणओ, पच्छा सो चिंतेइ-सुबहुं कालं किलिट्ठोऽहं, सलिंगेणंचेव ओहावै, पच्छा तेन सीसेण देवलोगगएण आभोईतो, पेच्छइ-ओहावेंतं, पच्छा तेन तस्स पहे गामो विउव्वितो, नडपेच्छा य, सो तत्थ छम्मासे पेक्खंतो अच्छितो, न छुहं न तण्हं कालं वा दिव्वप्यभावेण वेएति, पच्छा तं संहरिउंगामस्स बर्हि विजने उज्जाणे छद्दारए सव्वालंकारविभूसिए विउव्वति संजमपरिक्खत्थं, दिट्ठा तेन ते, गिण्हामि एसिमाहरणगाणि, वरं सुहं जीवंतोत्ति, सो एगं पुढविदारयं भणइ-आनेहि आभरणगाणि, सो भणइ-भगवं! एगं ताव मे अक्खाणयं सुणेहि, तओ पच्छा गिण्हिज्जासि, भणइ-सुणेमि, सो भणइ-एगो कुंभकारो, सो मट्टियं खणंतो तडीए अकंतो, सो भणैनि.[124] जेन भिक्खं बलिं देमि, जेन पोसेमि नाये। सा मे मही अक्कमै, जायं सरणओ भयं ॥ वृ. 'jena'tti प्राकृतशैल्या यया भिक्षा बलि ददामि, यथाक्रमं भिक्षुदेवेभ्य इति गम्यते, 'jena'tti यया पोषयामि 'नायएऽत्ति ज्ञातीन्, सा 'मेऽत्ति मां मही 'आक्रामति' अवष्टभ्नाति 'jAtam'utpannaM, शरणतो भयम् इति shlokaarthH॥अय्मिहोप्न्य्ः-चौर्भ्याध्ण् भवन्तं शरणमागतः, त्वं च एवं विलुम्पसि, ततो ममापि जातं शरणतो भयम्, एवमुत्तरत्राप्युपनया भावनीयाः, तेन भण्णइ-ऐपंडियवाइतोऽसित्ति घेत्तूण आभरणगाणि पडिग्गहे छूढाणि गओ पुढविकाइतो, इदान आउकाओ बीओ, सोऽपिअक्खाणयं कहेइ-जहा एगो तालायरो कहाकहओ पाडलओ नाम, सो अन्नया गंगु उत्तरंतो उवरि वुट्ठोदएण हीरति, तं पासिऊण जनो भणैनि.[ 125] बहुस्सुयं चितकहं, गंगा वहै पाडलं । वुज्झमाणग ! भई ते, लव ता किंचि सुहासियं । / वृ. 'बहुश्रुतं' बहुविद्यं 'चित्रकथं' नानाकथाकथकं गङ्गी वहति पाडलं' पाटलनामकम्, उह्यमानक ! भद्रं ते, 'लप' ब्रूहि 'ता' इति तावद्यावदद्यापि दूरंन नीयस इति भावः, 'किञ्चित्' अत्यल्पं 'सुभाषितं' सूक्तमिति श्लोकार्थः । सोऽवादीत् Page #119 -------------------------------------------------------------------------- ________________ 116 उत्तराध्ययन-मूलसूत्रम्-1-2/94 नि.[126] जेन रोहंति बीयाणि, जेन जीयंति कास्या। तस्स मज्झे विवज्जामि, jA0 / / वृ.'येन' जलेन 'रोहन्ति' प्रादुर्भवन्ति बीजानि, येन जीवन्ति' प्राणधारणु कुर्वन्ति कर्षका:' कृषीबलाः तस्य मध्य् 'vivajjAmi'tti विपद्ये म्रिये, जातं शरणतो भयमिति श्लोकार्थः ॥ तस्सवि तहेव गिण्हति एस आउक्कातो गतो, इयाणि तेउक्कातो तैतो, तहेव अक्खाणयं कहेइएगस्स तावसस्स अग्गिणा उडओ दड्डो, पच्छा सो भणतिनि.[ 127] जमहं दिया य राओ य, तप्पेमि म्हुस्प्पिसा। तेन मे उडओ दड्ढो, jA0 ॥ वृ. यमहं दिवा च रात्रौ च 'तर्पयामि' प्रीणयामि मधुसर्पिता, तेनार्थादग्निना मे 'ओटजः' तापसाश्रमो दग्धो, जातं शरणतो भयमिति श्लोकार्थः । / अथवानि. [ 128] वग्धस्स भए भीएणं, पावगो सरणं को। तेन दर्दू ममं अंगं, jaa0॥ वृ.'vagghassa'tti सुब्यत्ययात् 'व्याघ्रात्' पुण्डरीकात् मया भीतेन पावकः' अग्निः शरणीकृतः, तेनाङ्गशरीरं मम दग्धं, जातं शरणतो भयमिति श्लोकार्थः । तस्सवि तहेव गिन्न्हि। एस तेउक्काओ, इदानि वाउक्काओ चउत्थो, तहेव अक्खाणयं कहेति-जहा एगो जुवाणो घननिचियसरीरो, सो पच्छा वाएहि गहितो, अनेन भण्णतिनि.[129] लंघणपवणसमत्थो पुव्वं होऊणा संपई कीस? / दंडयगहियग्गहत्थो वयंस! को नामओ वाही?| वृ.लङ्घनम् उत्प्लुत्य गमनं प्लवनं-धावनं तत्समर्थः पूर्वं भूत्वा साम्प्रतं kIsa'tti कस्मात् 'दण्डगयहियग्गहत्थोऽत्ति प्राकृतत्वात् गृहीतदण्डाग्रहस्तो, गच्छसीति गम्यते, तदयं ते वयस्य! किनामको व्याधिरिति गाथार्थः । / स प्राहनि.[130] जिट्ठासाढेसु मासेसु, जो सुहो वाइ मारुओ। तेन मे भज्जए अंगं, jA0 / / व.ज्येष्ठाषाढयोर्मासयोर्य: शुभशैत्यादिगुणान्वितत्वेन शोभनो वाति 'मारुतो' वायुः, तेन (मे मम) भज्यतेङ्ग, तस्य मेधोन्नतिसम्भवत्वेन वातप्रकोपादिति भावः, एवं च जातं शरणतो भयं, धार्दितानां हि शरणमयमिति श्लोकार्थः ॥ अथवानि.[131] जेन जीवंति सत्ताणि, निरोहंमि अन्ण्ते। तेन मे भज्जए अंगं, जायं0 ॥ वृ. 'जेन' इत्यिआदि, येन वातेन जीवन्ति सत्त्वानि 'निरोधे' प्रक्रमाद्वातस्य 'अनन्तके' अपरिमिते, तेन मे भज्यतेऽहं जातं शरणतो भयमिति श्लोकार्थः 11 तस्सवि तहेव गिण्हइ । एस वाउक्काओ गतो, इयाणि वणस्सैकाइतो पंचमो, तहेव अक्खायं कहेति, जहा एगंमि रुक्खे केसिपि सउणाण आवासो, तहियं पिल्लगाणि जायाणि, पच्छा रुक्खाभासाओ वल्ली उट्ठिया, रुक्खं वेढंती उवरिं विलग्गा, वेल्लीअनुसारेण सप्पेण विलग्गिऊण ते पिल्लगा खइया, पच्छा सेसगा भणन्ति Page #120 -------------------------------------------------------------------------- ________________ 117 अध्ययनं-2,[नि. 132] नि,[ 132] जाव वुच्छं सुहं वुच्छं, पादवे निरुव्द्द्वे। मूलाउ उठ्ठिया वल्ली, jA0 ॥ वृ. यावदुपितं सुखमुपितं पादपे निरुपद्रवे, इदानीं मूलादुत्थिता वल्ली ततो वृक्षादेव तत्त्वतो भयं, स चोक्तनीत्या शरणमिति जातं शरणतो भयमिति श्लोकार्थः । / तस्सवि तहेव गिण्णइ । एस वणस्सतिकातो गतो, इदानि तसकाओ छठ्ठो, तहेव अक्खाणयं कहेइ-जहा एकं नगरं परचक्केण रोहियं, तत्थ य वाहरियाए मायंगा, ते अभिंतरएहिं नीन्निज्जंति, वाहिं परचक्केण घेप्पंति, पच्छा केनवि अन्नेण भण्णतिनि.[ 133] अभितरया खुभिया, पिल्लंति(य) बाहिरा ज्ञा। दिसं भयह मायंगा!, jA0 / / वृ.'अभ्यन्तरकाः' नगरमध्यवर्तिनः क्षुभिता:' परचक्रावस्ताः 'प्रेरयन्ति निष्काशयन्ति, मा भूदनादिक्षय एभ्यो वा भेदः, चशब्दो भिन्नाक्रमः, ततो 'बाह्याश्च' परचक्रलोका उपद्रवन्ति, भवत इति गम्यते, नगरसत्का एत इति, अतो दिशं भजत मातङ्गाः!, यतो जातं शरणतो भयं, नगरं हि भवतां शरणं, तत एव भयमिति श्लोकार्थः । / अथवा एगत्थ-नयरे सममेव राया चोरो पुरोहिओ भंडिति (डओत्ति), ततो दोवि विहरंति, पच्छा लाओ अन्नमत्र भणतिनि.[134] जत्थ राया सयं चोरो, भंडिओ य पुरोहिओ। दिसं भयह नायरिया !, जाय्ण्0॥ वृ. यत्र राजा स्वयं चौरः-स्वपुरं मुष्णाति, भण्डकश्च पुरोहितः, अतो दिशं भजत नागरका जातं शरणतो भयमिति shlokaarthH॥ अहवीं एगस्स धिज्जातियस्स धूया, साय जोव्वणस्था, पडिरूवदंसणिज्जा, सो धिज्जातितो तं पासिऊण अज्झोववण्णो, तीसे कएण अतीव दुब्बलीभूतो, बंभणीए पुच्छीतो-निब्बंधे कए कहियं, ताए भन्नति-मा अधिई करेसं, तहा करेमि जहा केणै पओएण संपत्ती हवति, पच्छा धूयं भणइ-अम्ह पब्वि दारियं जक्खा भंजंतिप पच्छा वरस्स दिज्जइ, तो तव कालपक्खचउद्दसीए जक्खो एही, मातं विमाणेसु, मा य तत्थ तुमं उज्जोयंकाहिसि, तीएविजक्खकौहल्लेण दीवओ सरावेण ठवितो नीतो, सो य आगतो, सो तं परिभंजिऊण रति किलंतो पासुत्तो, इमाए कौएण सरावं फेडियं, नवरं पेच्छइ पियरं, ताए नायं-जं होइ तं हौ, इच्छाए भुंजामि भोए, पच्छा ताई रैकिलंताई उग्गए सूरेन पडिबुझंति, पच्छा बंभणी मागहियं भणैनि.[135] ऐरुग्गयए य सूरिए, चेइयथूभगए य वाय्से। भित्तीगयए य आयवे, सहि ! सुहिओ हु जनो न बुज्झइ । / वृ. अचिरोद्गतके च सूर्ये, कोऽभिप्रायः ?-प्रथमोदिते रवौ, चैत्यस्तूपगते च वायसे, अनेनोच्चे विवखतीत्याह, भित्तिगते चातपे, अनेन चोच्चतरैति, सखि! सुखितो हुर्वाक्यालङ्कारे जनो 'न बुध्यते' न निद्रां जहाति, अनेनात्मनो दुःखितत्वं प्रकटयति, सा हि भर्तृविरहदुःखिता रात्रौ न निद्रा लब्धवतीति मागधिकार्थः । पच्छा सा तीसे धूया पडिसुणित्ता पडिभणति मागहियंनि.[136] तुम एव य अम्म हे ! लवे, मा हु विमाणय जक्खमागयं । जक्खहडए हु तायए, अनि दानि विमग्ग ताययं ॥ Page #121 -------------------------------------------------------------------------- ________________ 118 उत्तराध्ययन-मूलसूत्रम्-1-2/94 वृ. त्वमेव चाम्ब ! मातः हे इत्यामन्त्रणे ऽअलापी:' उक्तवती शिक्षासमये यथा-'मा हुत्ति मैव 'vimANaya'tti विमंस्था विमुखं कृथा यक्षमागतं, यक्षाहतको 'hu'tti खलु तातकोऽन्यमिदानी 'विमार्गय' अन्वेषय तातकमिति मागधिकार्थः । / पच्छा सा धिज्जाइणी भणैनि. [137] नवमास कुच्छीइ धालिया, पासवणे पुलिसे य म्हिए। धूया मे गेहिए हडे, सलणए असलणए य मे जायए । / वृ. नव मासान् कुक्षौ धारिता या, प्रश्रवणं पुरीषं च मदितं यस्या इति गम्यते, 'dhUya'tti दुहिता च, गम्यमानत्वात्तया, 'मे' मम 'गेहको' भर्ता 'हृतः' चौरितोऽतो हेतोः,शरणकमशरणकम्, अपकारित्वान्मे जातमिति मागभिकार्थः । / अहवा एगेण धिज्जाइएण तलायं खणावियं, तत्थेव पालीए दसे देउलमारामो चेवायाओ, सो य चित्तूण अप्पनिज्जेहिं पुत्तेहिं तस्स चेव तलाए जन्ने मारिउं निज्जति, सो य जाईस्सरो निज्जमाणो अप्पनिज्जियाएभासाए बुब्बुयै अप्पणा चेव सोयमाणो, जहा मम चेव मए पवत्तियं, एवं सो वेवमाणो साहुणा अतिसयनाणिना एगेन दीसति, तेन भणियंनि. [ 138 ] सयमेव य लुक्ख लोविया, अप्पानिया य वियड्डि खान्निया। ओवाइयलद्धओ य सि, किं छेला! बेबेति वाससी ? | वृ. स्वयमेव च-आत्मनैव च rukkha'tti सुब्लोपाद्धृक्षा रोपिताः, भवतेति गम्यते, आत्मीया च 'वियडित्ति देशीवचनतः तडागिका खानिता, याचितस्य-प्रार्थितस्य प्राप्तेरुपरि देवेभ्यो देयमुपयाचितं तेनैव लब्धः-अवसर: दुरापत्वेनोपयाचितलब्धः स एवोपयाचितलब्धकोऽसि त्वमिति, किं छगलक ! 'वेवेति वाससि?-आरससोति मागधिकार्थः । / ततो सो छगलको तेन पढिएणं तुण्हिक्को ठिओ, तेन धिज्जाइएणचितियं-किपि पव्वैयगेण पढियं, तेन एस तुण्हिक्को ठिओ, तओ सो तवस्सिं भणति-किं भगवं! एस छगलको तुन्भेहि पढियमेत्ते चेव तुहिक्कोठिओ, तेन साहुणा तस्स कहियं-जहा एस तुब्भ पिया, किमभिन्नाणं?, तेन भणियं-अहंपि जाणामि, किं पुण एसो कहिही, तेन छगलगेण पुवभवे पुत्तेण समं निहाणगं निहियं, तं गंतूणं पाएहिं खडखडेइ, एयमभिन्नाणं, पच्छा तेन मुक्को, साहुसमीवे धम्म सउण भत्तं पच्चक्खाएऊण देवलोयं ग्तो। एवं तेन सरणमिति काउं तडागारामे जण्णो य पवत्तिओ, तमेव असरणं जाय्ण्। एवंविधोऽत्र समवतार:-एवं तुम्हें अम्हे गया सरणं । इह च पूर्वकं मनुष्यजातेस्त्रसस्य स्मरणार्थमुदाहरणत्रयमिदं तु तिर्यग्जातेरिति भाव्नीय्म्। सो तहेव तस्स आहरणगाणि चित्तूण सिग्घं गंतुं समाढत्तो पंथे, नवरिं संजइं पासति मंडियंटिविडिक्कियं, तेन सा भण्णइनि.[ 131] कडए ते कुंडले य ते, अंजियक्खि ! तिलयते य ते। पवयणस्स उड्डाहकारिए ! दुट्ठा सेहि ! कताऽसि आगया? ! वृ. कटके च 'ते' तव कुण्डले च ते अञ्जिताक्षि ! तिलकश्च 'ते' त्वया कृतः, प्रवचनस्य उड्डाहकारिके ! दुष्टशिक्षिते कुतोऽस्यागतेति मागधिकार्थः । दर्शनपरीक्षार्थं च साध्वीविकरणं । सैवमुक्ता सतीदमाह नि.[140] राईसरिसवमित्ताणि, परछिद्दानि पास्सि। Page #122 -------------------------------------------------------------------------- ________________ 111 अध्ययनं-2,[नि. 140] अप्पणो बिल्लमित्ताणि, पासंतोऽवि न पाससि । / वृ. राजिकासर्षपमात्राणि परच्छिद्राणि पश्यस्यात्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसीति श्लोकार्थः । तथानि.[141] समनोऽसि संजओ असि, बंभयारी स्म्लेत्थुक्ण्च्ने। वेहारियवाअओ य ते, जिटुज्ज ! किं ते प्द्दिग्घे। व. श्रमनोऽसि बहिर्वत्त्या ब्रह्मचारी समलोष्डकाञ्चनो विहारिकावातकश्च ते-यथाऽहं पुणोऽवि गच्छति, नवरं पेच्छति खंधावारमितं, तस्स किरनीवट्टमाणो दंडियस्सेव सवडहत्तो गतो, तेन हत्थिखंधा ओरुहित्ता वंदितो भणिओ य-भयवं ! अहो परमं मंगलं निमित्तं च जं साहू अज्ज मए दिट्ठो, भयवं ! ममानुग्गहत्थं फासुयएसणिज्जं इमं मोयगादि संबलो घेप्पति, सोनिच्छइ, भायणे आभरणगणि छूढाणि मा दीसिहिति, तेन दंडिएण बला मोडिऊण पडिग्गहो गहिओ, जाव मोयगे छुहतितावे पेच्छइ आभरणयाणि, तेन सो खरंटिओ उबालद्धो य, पुणोऽवि संबोहिआ-जहा न जुज्जइ तुम्हं एवं विपरिनामो, मज्झं च अनागमनकारणं सुणेसु ___ "संकंतदिव्वपेमा विस्य्स्त्ताइस्म्त्त्क्त्त्व्वा। अणहीणमनुयकज्जा नरभवमसुहं न इंति सुरा॥" पच्छा दिव्वं देवरूपं काऊण पडिगतो । तेन पुब्बि दंसणपरीसहो नाहियासितो, पच्छा अहियासितो । / एवं शेषसाधुभिरपि सहनीयों दर्शनपरीषहः । / इहोदाहरणोपदर्शकत्वात् प्रकृतनिर्युक्तेः कथं सूत्रस्पर्शकत्वमिति यत्कैश्चिदुच्यते, यदुक्तं, सूत्रसूचितार्थभिधायित्वात् तस्याः तदभिधानस्य तत्त्वतः सूत्रव्याख्यानरूपत्वेन सूत्रस्पर्शकत्वादिति । किं ca'kAlIpavvaMgasakAse'ityAdinA क्षुदादिभिरत्यन्तपीडितस्यापि यत्परीषहणमुक्तं, तत्र मन्दसत्त्वस्य कस्यचिदश्रद्धानात् सम्यक्त्वविचलितमपि सम्भवेदिति तदृढीकार्थं दृष्टान्तभिधानमर्थतः सूत्रस्पर्शकमिति व्यक्तमेवैतत्, न च केषाञ्चिदिहोदाहरणानां नियुक्तिकालादाक्कालभावितेत्यन्योक्तत्वमाशङ्कनीयं, स हि भगवांश्चतुर्दशपूर्ववित् श्रुतकेवली कालत्रयविषयं वस्तु पश्येत्येवेति kthmnykRttvaashngketi| सम्प्रत्यध्ययनार्थोपसंहारमाहमू.(15) एए परीसहा सव्वे, कासवेण प्वेइया। जे भिक्खू न विहन्निज्जा, पुट्ठो केनै कुण्हइ । / वृ. 'एते' अनन्तरमुपदर्शितस्वरूपाः, परोषहाः' क्षुदादयः 'सर्वे' द्वाविंशतिसंख्या अपि न तु कियन्त एव काश्यपेन' श्रीमन्महावीरेण प्रवेदिताः' प्ररूपिताः, 'जेऽत्ति यानुक्तन्यायेन ज्ञात्वेति शेषः, भिक्षुः' यतिन चैव विहन्येत' पराजीयेत, कोऽर्थः?,-संयमात्पात्येत, स्पृष्टो' बाधितः केनापि प्रक्रमाद्वाविंशतेरेकतरेण दुर्जयेनापि परीषहेण 'kaNhui'tti कुत्रचित् देशे काले वा इति सूत्रार्थ्ः॥ इतिः परिसमाप्तौ, ब्रवीमीति सुधर्मस्वामी ज्म्बूस्वामिन्माः। नयाः पूर्ववत् । __ अध्ययनं-2 समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे द्वितीयं अध्ययनं सनियुक्तिः सटीकं समाप्तम् Page #123 -------------------------------------------------------------------------- ________________ 120 - - उत्तराध्ययन-मूलसूत्रम्-1-3/96 अध्ययनं-3 -चातुरंगियंवृ. नमः श्रुतदेवतायै । / उक्तं परिषहाध्ययनं, सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायभिसम्बन्धः-इहानन्तराध्ययने परीषहसहनमुक्तं, तच्च किमालम्बनमुररीकृत्य कर्तव्यमिति प्रश्नसम्भवे मानुपत्वादिचतुरङ्गदुर्लभत्वं तदालम्बनमनेनोच्यते इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च चतुरङ्गीयमिति द्विपदं नाम, अतश्चत्वारो निक्षेप्तव्याः अङ्गं च, न चैकं विना चत्वार इत्येक एव तावन्निक्षेपमहतीति मन्वान आह नियुक्तिकृत्नि.[142] नामंठवणादविए माउयपय संगहिक्कए चेव्। पज्जव भावे य तहा सत्तेए इक्कगा हुंति ॥ वृ.इहैककशब्दस्यैकत्र निर्दिष्टस्यापि प्रक्रान्तत्वेन सर्वत्र सम्बन्धात्, नामैकक: स्थापनैककोद्रव्यैककः, uyapaya'tti सुषो लोपान्मातृकापदैकक: संग्रहैककः 'चः' समुच्चये, एवेति पूरणे, pajjava'tti प्राग्वत् पर्यवैकक: भावे' भावैककः, 'च: पूर्ववत्, तथेति शेषानामपि निरुपचरितवृत्तितया तुल्यत्वाद, उपसंहर्तुमाह- सौते' अनन्तरोक्ता एकका भवन्ति, एतद्व्याख्या च दशवैकालिकनियुक्तिआवेव नियुक्तिकृता कृतेत्यत्रोदासितं, स्थानाशून्यार्थं तु तदुक्तमेव किञ्चिदुच्यते-तत नामैकको यस्यैकक इति नाम, स्थापनैककः पुस्तकादिन्यस्त एककाङ्कः, द्रव्यैकक: सचित्तादिस्त्रिधा-तत्र सचित्त एककः पुरुषादिरर्थः, अचित्तः फलकादिः, मिश्रो वस्त्रादिविभूपितः पुरुषादिरेव, मातृकापदैककः 'उप्पन्ने इ वा विगमे इ वा धुवे इ वा' इति, एपां मातृकावत्सकलवांमयमूलतयाऽवस्थितानामन्यतरद्विशक्षितम्, अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरोऽकारादि, संग्रहैकक: येनैकनापि ध्वनिना बहवः संगान्ते, यथा जातिप्राधान्ये व्रीहिरिति, पर्यायैकेक; शिवकादिरेकक: पर्यायो, भावैककः औदयिकादिभावानामन्यतमो भाव इति गाथार्थः । / इत्थमविनाभाविताऽऽक्षिप्तमेककं निक्षिप्य प्रस्तुतमेव चतुष्कं निक्षेप्तुमाहनि.[143] नाम ठवणा दविए खित्ते काले य गणन भावे y। निक्खेवो य चउण्हं गणनसंखाइ अहिगारो॥ वृ.तत्र नामस्थापने क्षुण्णे 'द्रव्ये' विचार्ये सचित्ताचित्तमिश्राणि द्रव्याणि चतुःसङ्घयताया विवक्षितानि, 'क्षेत्रे' चतुःसङ्ख्यापरिच्छिन्ना आकाशप्रदेशमा यत्र वा चत्वारो विचार्यन्ते, 'काले च' चत्वार: समयावलिकादयः कालभेदाः यदा वा अमी व्याख्यायन्ते, गणनायां चत्वार एको द्वौ त्रयश्चत्वार इत्यादिगणनान्त:पातिनो, भावे च चत्वारो मानुषत्वादयोऽभिधास्यमाना भावाः, एषां मध्ये केनाधिकार:?, उच्यते, गणनासङ्ख्ययाऽधिकारः, किमुक्तं भवति?--गणनाचतुर्भिरधिकारः, तैरेव वक्ष्यमाणानामङ्गानां गण्यमानतया तेषामेवोपयोगित्वादिति गाथार्थः । / नि.[144] नामंगं ठवणंगं दव्वंगं चेव होइ भावंगं । एसो खलु मगस्सा निक्खेवो चउब्विहो होइ । / वृ. नामाङ्गं स्थापनाङ्गद्रव्याङ्गं चैव भवति भावाङ्गम्, एतत् खलु अङ्गस्सा' इति प्राकृतत्वात् Page #124 -------------------------------------------------------------------------- ________________ 121 अध्ययनं 3, [ नि. 144 ] -- अङ्गस्य निक्षेपश्चतुर्विधो भवतीति गाथासमासार्थः ॥ अत्र च नामस्थापने प्रसिद्धत्वादनादृत्य द्रव्याङ्गमभिधिसुराहनि. [ 145 ] गंधंगमीसहंगं मज्जाउज्जंसरीरजुद्धंगं । एत्तो इक्किक्कपि य नेगविहं होइ नायव्वं ॥ वृ.'गन्धाङ्गम्' औपधाङ्गम्, 'मज्जाउज्जसररीजुद्धगं' ति बिन्दोरलाक्षणिकत्वादङ्गशब्दस्य च प्रत्येकभिसम्बन्धात् मद्याङ्गमातोद्याङ्गं शरीराङ्गं युद्धाङ्गमिति षड्विधं द्रव्याङ्गम्, 'एत्तो ऽति सुब्व्यत्ययादेषु - गन्धाङ्गादिषु मध्ये एकैकमपि च अनेकविधं भवति ज्ञातव्यमिति गाथाक्षरार्थः ॥ भावार्थं तु विवक्षुराचार्यो 'यथोद्देशं निर्देश' इति न्यायमाश्रित्य गन्धाङ्गं प्रतिपादयत्राहनि. [ 146 ] जमदग्गजडा हरेणुअ सबरनियंसणियं सपिण्णियं । रुक्खस्स य बाहितया मल्लियवासिय कोडी अग्घइ ॥ 'वृ. तत्र 'जमदग्निजटाऽवालकः 'हरेणुका' प्रियंगुः 'शबरनिवसनकं' तमालपत्रं, 'sapinniyaM'ti पनि पित्रिका ध्यामकाख्यं गन्धद्रव्यं तया सह सपिन्निकं, वृक्ष्यस्य च बाह्या त्वक् चातुर्जातकाङ्गं प्रतीर्तव 'malliyavAsiya'ti मल्लिका जातिस्तद्वासितमनन्तरोक्तद्रव्यजातं, चूर्णीकृतमिति गम्यते, कोटिम् अर्हति, कोटिमूल्यार्हं भवति, महार्घतोपलक्षणं चैतत् ॥ ओसीरहरिबेराणं पलं पलं भद्ददारुणो करिसो । नि. [ 147 ] पुफाणं भागो भागो य तमालपत्तस्स ॥ वृ. तथा 'ओसीरं' प्रसिद्धं, 'हीवेरो' वालकः, पलं पलमनयो:, तथा 'भद्रदारो:' देवदारोः कर्प:, 'sayapupphANaM'ti वचनव्यत्ययात् शतपुष्पाया भागो, भागश्च तमालपत्रस्य, भाग इह पलिकामात्रम् ॥ नि. [148 ] एयं न्हायं एवं विलेवनं एस चेव पडवासो । वासवदत्ताइ कओ उदयनमभिधारयंतीए ॥ वृ. अस्य माहात्म्यमाह - एतत् स्नानमेतद्विलेपनमेष चैव पटवासः 'वासवदत्तया ' चण्डप्रद्योत दुहित्रा' कृतो' विहितः 'उदयनं' वीणावत्सराजम् 'अभिधारयन्त्या' चेतसि वहन्त्या, अनेन परचित्ताक्षेपकत्वमस्य माहात्म्यमुक्तमिति सूत्रार्थः ॥ औषधाङ्गमाहदुत्रिय रयणी माहिंदफलं च तिनि य समूसणंगाई । नि. [ 149 ] नि. [ 150 ] सरसं च कणयमूलं एसा उदगट्टमा गुलिआ ॥ एसा उ हरै कंडुं तिमिरं अवहेडयं सिरोरागं । तेइज्जगचाउत्थिग मूसगसप्पावरद्धं च ॥ वृ. 'द्वे रजन्यौ' पिण्डदारुहरिद्रे माहेन्द्रफलं च' इन्द्रयेवाः, त्रीणि च समूषणं- त्रिकटुकं तस्याङ्गानिसुण्ठीपिप्लोमरिचद्रव्याणि 'सरसं च' आर्द्र 'कनकमूलं' बिल्वमूलमेषा 'uda'kASTame ऽत्युदकमष्टमं यस्यां सा तथा, 'गुटिका' वटिका, अस्याः फलमाह - एषा तु हन्ति कण्डुं तिमिरम् 'अवहेडयन्ति अर्द्धशिरोरोगं समस्तशिरोव्यथं, 'तेइज्जगचाउत्थिग 'त्ति सुब्लोपे तात्तीयीकचातुर्थिकौ, रूढ्य ज्वरौ, 'मूषकसपपराद्धम्' उन्दरादिदष्टं, चः समुच्चय इति गाथाद्वयार्थः ॥ मद्याङ्गमाह Page #125 -------------------------------------------------------------------------- ________________ 122 उत्तराध्ययन-मूलसूत्रम्-1-3/96 नि.[151] सोलस दक्खा भागा चौरो भागा य धाउगीपुप्फे। आढगमो उच्छुरसे मागहमानेन मज्जंगं । वृ. षोडश द्राक्षा भागाश्चत्वारो भागाश्च धातकीपुष्ये' धातकी पुष्पविषया: 'आढगमोऽत्ति आपत्वादाऽऽढकक: 'इक्षुरसे' इक्षुरसविषये, आढक: इह केन मानेनेत्याह-'मागधमानेन' दो असती एसती u' इत्यादिरूपेण 'मद्याङ्गं' मदिराकारणं भवतीति गाथार्थः । आतोद्याङ्गमाहनि.[152] एग मुगुंदा तूरं एग अहिमारुदारुयं अग्गी। एगं सामलीपंडं बद्धं आमेलओ होइ॥ वृ. एकमुकुन्दा तूर्णम्' इति एकैव मुकुन्दा वादिनविशेषो गम्भीरस्वरत्वादिना तूर्गकार्यकारित्वात् तूर्यम्, अनेनास्याविशिष्टमातोद्याङ्गत्वमेवाह, किमेवैकेव मुकुन्दा तूर्यम् ?, सोपस्करात्वाद्यथैकमभिमारस्य वृक्षविशेषस्य दारुकंकाष्ठमभिमारदारुकम् 'अग्निः' विशेषतोऽग्निजनकत्वाद्, यथा वा 'एकं शाल्मलीपोण्ड' शाल्मलीपुष्पं बद्धमामोडको भवति, आमोडकः पुष्पोन्मिश्रो वालबन्धविशेषः, स्फारत्वादस्य, इत्थं दृष्टान्ताभिधायितयेदं व्याख्यायते, प्रसङ्गतो वाऽग्न्यङ्गामोडकाङ्गयोरप्यभिधानमिति सूत्रार्थः । शरीराङ्गमाहनि.[ 153] सीसं उरो य उदरं पिट्ठी बाहा य दुन्नि ऊरू y। एए खलु अटुंगा अंगोवंगाइ सेसाई॥ वृ. 'शिरश्च उर:' चः प्राग्वद्, उदरं 'piTThI'tti प्राकृतत्वात्पृष्टं बाहू द्वौ उरू च एतान्यष्टाङ्गानि, प्राग्वल्लिङ्गव्यत्ययः, 'खलुः' अवधारणे, एतान्येवाङ्गानि, अङ्गोपाङ्गानि 'शेषाणि' नखादीनि, उपलक्षणत्वादुपाङ्गानि च कर्णादीनि, यत उक्तम् "होति उवंगा कण्णा नासच्छी जंघ हत्थ पाया य । नह केस मंसु अंगुलि ओट्ठा खलु अण्गुव्ण्गाई|" इति गाथार्थः । / साम्प्रतं युद्धाङ्गमाहनि.[154] जाणावरणपहरणे जुद्धे कुसलत्तणं च नीई a। दवखत्तं ववसाओ सरीरमारोग्गया चेव । / वृ. 'जाणावरणपहरणेऽत्ति यानं च-हस्त्यादि, तत्र सत्यपि न शक्नोत्यभिभवितुं शत्रुम् अत आवरणं-कवचादि, सत्यप्यावरणे प्रहरणं विना किं करोतीति प्रहरणं च-खङ्गादि, यानावरणप्रहरणानि, यदि युद्धे कुशलत्वं नास्ति किं यानादिना? इति 'युद्ध' संग्रामे 'कुशलत्वं च' प्रावीण्यरूपं, सत्यप्यस्मिनीति विना न शत्रुजयनम् अतो 'नीतीश्च' अपक्रमादिलक्षणा, सत्यामपि चास्यां दक्षत्वाधीनो जयः ततो 'दक्षत्वम्' आशुकारित्वं, सत्यप्यस्मिन्निर्व्यवसायस्य कुतो जय इति 'व्यवसायो' व्यापारः, तत्रापि यदि न शरीरमहीनाङ्गततो न जय इति शरीरम-अर्थात परिपूर्णाङ्ग, तत्राप्यारोग्यमेव जयायेति 'Aroggaya'tti अरोगता, च: समुच्चये, एवोऽवधारणे, ततः समुदितानामेवैषां युद्धाङ्गत्वमिति सूत्रार्थः ॥ भावाङ्गमाहनि.[155] भावंगंपि य दुविहं सुअमंगं चेव नोसुयंगं c। सुयमंगं बारसहा चउव्विहं नोसुअंगं च ॥ वृ. भावाङ्गमपि च द्विविधं 'suyamaGga'tti श्रुताङ्गं चैव नो श्रुताङ्गं च, श्रुताङ्गं द्वादशधा Page #126 -------------------------------------------------------------------------- ________________ अध्ययनं-3,[ नि. 155] 123 आचारादि, भावाङ्गता चास्य क्षायोपशमिकभावान्तर्गतत्वात्, उक्तं-हि-"भावे खओवसमिए दुवालसंगंपिहोइ suyaNANa'ti, चतुर्विधम्' चतुष्प्रकारं नो श्रुताङ्गतं, नोशब्दस्य सर्वनिषेधार्थत्वात् अश्रुताङ्गं पुनः, मकारश्च सर्वत्रालाक्षणिक इति गाथार्थः । / एतदेवाहनि.[ 156] मानुस्सं धम्मसुई सद्धा तवसंजमंमि विरिअण्च्। एए भावंगा खलु दुल्लभगा हुंति स्ण्सारे॥ वृ.'मानुष्यम्' मनुजत्वम्, अस्य चादावुपन्यास एतद्भवा एव शेषाङ्गभावात्, 'धर्मश्रुतिः' अर्हत्प्रणीतधर्माधर्माकर्णनं, 'श्रद्धा' धर्मकरणाभिलाषः, तपः-अनशनादिः तत्प्रधानः संयम:पञ्चाश्रवविरमणादिस्तपःसंयमः, मध्यपदलोपी समासः, तपश्च संयमश्चा तप:संयममिति समाहारो वा तस्मिन्, 'वीर्य च' वीर्यान्तरायक्षयोपशमसमुत्था शक्तिः, अस्य च द्विष्ठस्याप्येकत्चेन विक्षितत्वानोक्तसङ्घयाविरोधः, एतानि भावाङ्गानि, 'खलु' निश्चितम् दुर्लभकानि भवन्ति संसारे, लिङ्गव्यत्ययश्च प्राकृतत्वाद्, एतच्चानुक्तावपि सर्वत्र भावनीयमिति गाथार्थः । / इह द्रव्याङ्गेषु शरीराङ्गं भावाङ्गेषु च सयमः प्रधानमिति तदेकाथिकान्याहनि.[ 157] अंग दसभाग भेए अवयवाऽसगल चुन्न खंडे a। देस पएसे पव्वे साह पडल पज्जवखिले a। नि.[ 158] दया य संजमे लज्जा, दुगुञ्छाऽछलणा इअ। तितिक्खा य अहिंसा य, हिरि एगट्ठिया प्या। वृ. अङ्गं दशभागो भेदोऽवयवोऽसकलचूर्णः खण्डो देशः प्रदेशः पर्व शाखा पटलं पर्यवखिलं चेति शरीराङ्गपयाया इति वृद्धाः । व्याख्यानिकस्तु अविशेषतोऽमी अङ्गपर्यायाः, तथा दशभाग इति दशा भाग इति च भिन्नावेव प्र्यायावित्याः। च: समुच्चये, सूत्रत्वाच्च सुपः क्वचिदश्रवणमिति । / संयमपर्यायनाह-दया च संयमो लज्जा जुगुप्साऽछलना, इतिशब्दः स्वरूपपरामर्शक: पर्यन्ते योक्ष्यते, तितिक्षा चाहिंसा च हीश्चेत्येकार्थिकानि-अभिन्नाभिधेयानि पदानि सुबन्तशब्दरूपाणि, पर्यायाभिधानं च नानादेशजविनेयानुग्रहार्थमिति गाथाद्वयार्थः । / क्षेत्रादिदुर्लभत्वोपलक्षणं चेह मानुष्यत्वादिदुर्लभत्वाभिधानमित्यभिप्रायेणाहनि.[ 159] मानुस्स खित्त जाई कुल रूवारोग्ग आउयं बुद्धी। सवणुग्गह सद्धा संजमो अलोगंभि दुलहाई । / वृ. 'मानुष्यम्' मनुष्यभावः, 'क्षेत्रम्' आर्य 'जाति:' मातृसमुत्था 'कुलं' पितृसमुत्थम् 'रूपम्' अन्यूनाङ्गता आरोग्य' रोगाभाव: 'आयुष्यं' जीवितं 'बुद्धिः' परलोकप्रवणा श्रवणं' धर्मसम्बद्धम् 'अवग्रह:' तदवधारणम्, अथवा श्रवणा:-तपस्विनः तेषामवग्रहः-सुन्दरा एत इत्यवधारणं श्रवणावग्रहः, श्रद्धा संयमश्च प्राग्वत्, एतानि लोके दुर्लभानि, प्राक् चतुर्णा दुर्लभत्वमुक्तम्, इह तु मानुषत्वं क्षेत्रादीनामायुष्कपर्यन्तानामुपलक्षणं, श्रवणं च बुद्धवग्रहयोः, पुनश्च मानुषत्वादीनामिहाभिधानं विशिष्टक्षेत्रादियुक्तानामेवैषां मुक्त्यङ्गत्वमिति ख्यापनार्थम्, केचित् "इन्दियलद्धी निव्वत्तणा य पज्जत्ति निरुवहय खेम्ण्। धाणारोग्गं सद्धा गाहग उवओग अट्ठो य । / " 'इन्द्रियलब्धिः' पञ्चेन्द्रियप्राप्ति: 'निर्वर्तनाच' इन्द्रियानामेव निष्पादना पर्याप्तिः' समस्त Page #127 -------------------------------------------------------------------------- ________________ 124 उत्तराध्ययन-मूलसूत्रम्-1-3/96 पर्याप्तिता 'niruvahaya'tti निरुपहतम्, उपहतेरभावात्, सा च गर्भस्थस्य कुब्जत्वादिभिर्जातस्य च भित्त्यादिभिः, 'क्षेमम्' देशसौस्थ्यम् 'ध्राणम्' सुभिक्षं विभवो वा 'आरोग्यम्' नीरोगता 'श्रद्धा' उक्तरूपा 'ग्राहकः' शिक्षयिता गुरु: 'उपयोगः स्वाध्यायधुपयुक्तता 'अर्थ:' धर्मविषयमर्थित्वम्, एतानि दुर्लभानीति गम्यते, इह च पुनः श्रद्धाग्रहणं तन्मूलत्वादशेपकल्याणानां तस्या दुर्लभभरत्वख्यापनार्थमिति गाथार्थः । / यदुक्तं-मनुष्यादिभावाङ्गनि दुर्लभानि' इति, तत्र मानुष्याङ्गदुर्लभत्वसमर्थनाय दृष्टान्तमा(ताना)हनि.[ 160] चुल्लग पासग धन्ने जूए रयणे अ सुमिण चक्के y। चम्म जुगे परमाणू दस दिटुंता मनुअलंभे । / वृ. 'चोल्लगं' परिपाटीभोजनम्, पाशको धान्य द्यूतं रत्नं च 'sumiNa'tti स्वप्नः चक्रं च चर्म युगं परमाणुर्दश दृष्टान्ता 'मनुयलम्भेऽत्ति भावप्रधानत्वानिर्देशस्य मनुजत्वप्राप्ताविति गाथासमासार्थः ॥ व्यासार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् "बंभदत्तस्स एगो कप्पडितो ओल(य)ग्गतो बहुसु आवईसु अवत्थासु य सव्वत्थ सहातो आसि, सो य रज्जं पत्तो, बारससंवच्छरितो अहिसेतो, कप्पडिओ तत्थ अल्लियापि न लहै, ततो अनेन उवातो चिंतितो-उवाहणाउपबंधेऊण धयवाहेहिं समं पहावितो, रना दिट्ठो, उइण्णेणं अवगूहितो, अन्ने भणंति-तेन दारपालं सेवमाणेण बारसमे संवच्छरे राया दिट्ठो, ताहे राया तं दट्ठणं संभंतो, इमो सो वरातो मम सुहदुक्खसहायगो, एत्ताहे करेमि वित्ति, ताहे भणइ-किं देमित्ति?, सोऽविभणति-देहि करचोल्लए घरे घरे सव्वंमि भरहे निट्टियं, ताहे पुणोऽवि तुम्ह घरे आढवेऊण भुंजामि, राया भणइ-किं ते एएण?, देसं ते देमि, तो सुहं छत्तच्छायाए हत्थिखंधवरगतो हिंडिहिसि, सो भणइ-किं मम एद्दहेण आउट्टेण?, ताहे से दिन्नो चोल्लगो, तओ पढमदिसे रायाणो घरे जिमितो, तेन से जुवलयं दीणारी य दिण्णो, एवं सो परिवाडीए सुसज्जेसु राउलेसु बत्तीसाए रायवरसहस्सेसु, तेसि खद्धा भोइया, तत्थ य नयरीए अनेगाओ कलकोडीओ, नगरस्स चेव सो कया अंतं काही?, ताहे गामेसु, ताहे पूणो भारहवासस्स । अवि सो वच्चेज्ज अंतं, न य माणुसत्तणाओ भट्ठो पुणो मानुसत्तणं lhi1॥ 'pAsaga'tti चाणक्कस्स सुवण्णं नतथि ताहे केणवि उवाएण विढविज्जा सुवण्णं, ताहे जंतपासया कया, केई भणंति-वरदिग्णया, ततो एगो दुक्खो पुरिसो सिक्खिवितो, दीनारथालं भरियं, सो भणइ-यदि ममं कोइ जिनै तो थालं गिण्हौ, तो अह अहं जिनामि तो एगं दीनारं जिनामि, तस्स इच्छाए जंतं पति अतो न तीरै जिणिउं, जह सो न जिप्पइ एवं मानुस्ल्ण्भोऽवि। अवि नाम सो जिप्पेज्ज न य मानुसाओ भट्ठो पुणो मानुसत्तणं 2 ॥ 'धन्नेऽत्ति जत्तियाणि भरहे धन्त्राणि ताणि सव्वाणि पिडियाणि, एत्थपत्थो सरिसवाण छूढो, ताणि सव्वाणि अदूयालियाणि, तत्थेगा जुण्णा थेरी सुप्पं गहाय ते विनेज्जा, पुणोऽपि पत्थं पूरेज्जा?, अवि सा दिव्वपसाएण पूरेज्ज न वि मानुसत्तणं 3 ॥ ___ 'जूए' जहा एगो राया, तस्स सभा अट्ठोत्तरखंभसयसन्निविट्ठा, जत्थ अत्थाणियं देइ, एक्केको य खंभो अट्ठसयंसितो, तस्स रन्नो पुत्तो रज्जकंखी चितेइ-थेरो राया, मारेऊणं रज्जं गेण्हामि, तं चामच्चेणं नायं, तेन रनो सिटुं, तओ रायां तं पुत्तं भणति-अम्हं जो न सहै अनुक्कमं सो जूयं Page #128 -------------------------------------------------------------------------- ________________ अध्ययन-3,[नि. 160] 125 खेलै, जो जिनै रज्जं से दिज्जइ, कहं पुण जिणियब्वं?, उभं एगो आतो, अवसेसा अम्हं आया, जै तुमं एगेण आएण अट्ठसयस्स खंभाणं एक्के कं अंसियं अट्ठसयवारा जिनसि तो तुज्ज्ञ रज्जं, अवि देवया विभासा 4 ॥ ___ 'रयणे' जहा एगो वाणियओ वुड्डो, रयणाणि से अस्थि, तत्थ य महे अत्रे वाणियया कोडिअपडागाओ उब्भवेता, तेऽवि वाणियगा समततो पडिगया पारसकूलाईणि, थेरो आगतो, सुयं जहा विक्कीयाणि, ते अंबाडेइ, लहुं रयणाणि आणेह, ताहे ते सव्वतो हिंडिउमाढत्ता, किं ते सव्वरयणाणि पिडिज्जा?, अवि य devappabhAveNa'vi य विभासा 5 ॥ __ 'सुविनएऽत्ति एगेण कप्पडिएण सुविनते चंदो गिलितो, वप्पडियाण य कहियं, ते भणंतिसंपुण्णचंदमंडलसरिसं पोलियं लहेसि, लद्धा घरछाइणियाए, अन्नेणावि दिट्ठो, सो ग्रहाऊण पुप्फफलाणि गहाय सुविनयपाढयस्स कहेइ, तेन भणियं-राया भ्विस्स्सि। इओ य सत्तमे दिवसे तत्थ राया मतो अपुत्तो, सो य निव्विनो अच्छइ जाव आसो अहिवासितो आगतो, तेन तं दट्ठणं हिसियं पयक्खिणीकतो य, तओ य विलइओ पटे, एवं सो राया जातो। ताहे सो कप्पडिओ सुणेइ, जहा तेनवि दिट्ठो एरिसो सुविनतो, सो आएसफलेण किर राया जातो, सो चिंतेइ-वच्चामि जत्थ गोरसो, तं पिबेत्ता सुयामि, जाव पुणोऽवि तं सुमिणं पेच्छामि, अवि पुणो सो पेच्छेज्जा न मानुसातो 6 ॥ __ 'चकं ति दारं, इंदपुरं नामं नयरं, इंददत्तो नाम राया, तस्स इट्टाणं वराणं देवीणं बावीसं पुत्ता, अन्ने भणंति-एक्काए चेव देवीए पुत्ता, राइणो पाणसमा, अन्ना एक्का अमच्चधूया, सा परं परिणेतेन दिट्ठिल्लिया, अन्नया कयाति रिउण्हाया समाणी अच्छइ, रायणा दिट्ठा, कस्स एसत्ति, तेहि भणियं-तुम्ह देवी एसा, ताहे सो ताए समं एकरत्तिं वसितो, सा य रिउण्हाया, तीसे गब्भो लग्गो, सा य अमच्चेण भणिल्लिया-जया तुमे गब्भो आहूतो होइ तया ममं साहेज्जसु, ताहे तस्स कहियं, दिवसो मुहुत्तो जु च राएण उल्लविओ सायंकारो, तेन तं पत्तए लिहियं, सो सारवेइ, नवण्हं मासाणं दारतो जातो, तस्स दासचेडाणि तद्दिवसंजायाणि, तंजहा-अग्गियतो पव्वैतो बहुलिया सागरो य, तेन सहजायगाणि, तेन कलाइरियस्स उवणीतो, तेन लेहाइयातो गणियप्पहाणातो कलाओ गाहितो, जाहे ताओ गाहेंति आयरिया ताहे ताणि कडिति विउल्लेति य, पुव्वपरिच्चएणं ताणि रोलिंति, तेन ताणि चेव न गणियाणि, गहियातो क्लातो। ते अन्ने बावीसं कुमारा गाहिज्जंता आयरियं पिटृति, अवयणाणि य भणंति, जति सो आइरितो पिट्टेति ताहे गंतूण माऊणं साहिति, ताहे ताओ आयरियं खिसंति-कीस आहणसि?, किं सुलभाणि पुत्तजम्माणि?, अतो ते न सिक्खिया। इओ य महराए जियसत्तू राया, तस्स सुया निव्वुईनाम दारिया, सा रनो अलंकिया उवनीया, राया भणइ-जो ते रोयै भत्तारो, तो ताए नायं-जो सूरो वीरो विक्कंतो सो मम भत्तारो होइ, सो पुण रज्जं दिज्जा, ताहे सा बलं वाहणं गहाय गया इंदपुरं नयरं, तस्स इंददत्तस्स स्नो बहवे पुत्ता, इंददत्तो तुट्ठो चिंतेइ-नूनं अन्नेहितो राईहिं लट्ठयरो, आगया, ततो तेन ऊसियपडायं नयरं कारियं, तत्थ एगमि अक्खे अट्ठचक्काणि, तेसिं पुरओ ठिया धीउल्लिया, सा अच्छिमि विधियव्वा, तओ इंददत्तो राया संनद्धो निग्गओ सह पुत्तेहिं, सावि कण्णा सव्वालंकारविभूसिया एगमि Page #129 -------------------------------------------------------------------------- ________________ 126 उत्तराध्ययन-मूलसूत्रम्-1-3/96 पासे अच्छइ, सो रंगो रायाणो ते य दंडभडभोइया जारिसो दोवईए, तत्थ रनो जेठ्ठपुत्तो सिरिमाली नाम कुमारो, सो भणिओ-पुत्त ! एसा दारिया रज्जं च घेत्तव्वं, अतो विधेहि पुत्तलियंति, ताहे सो अकयकरणो तस्स समूहस्स माझे धणुंचेवगिहिउं न तरै, कहवि नेण गहियं, तेन जओ वच्चौ तओ वच्चौ त्ति मुक्को सरो, सो चक्के अभिडिऊण भग्गो, एवं कस्सति एगं अरगं वोलीणो कस्सति दोष्णि, अन्नेसि बाहिरेण चेव नोइ, ताहे राया अद्धिति पकतो-अहा ! अहं एएहिं धरिसित्तोत्ति, ततो अमच्चेण भणितो-कीस अधिई करेसि?, राया भणइ-एएहिं अहं अप्पहाणो कतो, अमच्चो भणइ-अस्थि अन्नो तुम्ह पुत्तो मम धूयाए तणतो, सुरिंददत्तो नाम, सो समत्थो विधिउं, अभिन्नाणि य से कहियाणि, कहि?, सो दरसितो, ततो राइणा अवगूहितो भण्णति-जुत्तं तव अट्ठरहचक्के भेत्तूण पुत्तलियंअच्छिमि विधेत्ता रज्जं सुकलतं निव्वुइं दारियं संपावित्तए, तओ कुमारो जहा आणवेहित्ति भणिऊण ठाणं ठाइऊणं धणुं गेण्हति, tANi'vidAsarUvANi चाउद्दिसिं ठियाणि रोडंति, अन्ने य उभयपासि गहियखग्गा दो जना, जै कहवि लक्खस्स चुक्कै ततो सीसं छिदेयव्वंति, सोऽवि उज्झातो पासे ठितो भयं देइ-मारिज्जसि जै चुक्कसि, ते बावीसंपि कुमारा मा एसो विधिस्सइत्ति ते विसेसलुंठणाणि विग्घाणि करेंति, तओ ताणि चत्तारिते य दो पुरिसे बावीसंच कुमारे अगणितो ताणं अट्ठण्हं रहचक्काणं अंतरं जाणिऊण तंमि लक्खे निरुद्धाए दिट्टीए अत्र मयं अकुणमाणेण साधीउल्लिया वामे अच्छिमि विद्धा, तओ लोगेण ओक्किट्ठिकन्णायकलयलोम्मिस्सो साहुक्कारो कतो, जहा तं चक्कं दुक्खं भेत्तुं एवं मानुस्सत्तणंति 7 / / ___ 'चम्मेऽत्ति एगो दहो जोयणसंयसहस्सविच्छिन्नो चम्मावणद्धो, एगं से मज्झे छिई, जत्थ कच्छभस्स गोवा मायै, तत्थ कच्छभो वाससए गए गीवं पसारेइ, तेन कहवि गोवा पसारिया, जाव तेन छिड्डेण गोवा निग्गया, तेन जोइसं दिढेकोमुईए पुप्फफलाणि य, सो गतो, सयणिज्जगाणं दाएमि, आणित्ता सव्वओ घुलति, नवि पेच्छति, अवि सो मानुसातो 8 / जुगेऽत्ति पुव्वंते होज्ज जुगं अवरंतु तस्स होज्ज समिला u। जुगछिडेमि पवेसो इय संसइओ मनेयलंभो ॥ 1 ॥ जहि समिला पन्भट्ठा सागरसलिले अनोर्पार्ण्मि। पविसेज्जा जुगछिड्डे कहवि भमंती भमंतम्मि ॥ 21 ॥ सा चंडवायवीईपणोल्लिया अवि लभेज्ज jugchidd'eN। न य मानुसाउ भट्ठो जीवो पडिमाणुसं लहै ॥ 3 ॥ __ इति गाथाभ्यो जुगोदाहरणमवसेयम् । / इदानं परमाणू, जहा एगो खंभो महप्पमाणो, सो देवेन चुण्णेऊणं अविभागिमाणि खंडामि काऊण नलियाए पक्खित्तो, पच्छा मंदरचूलियाए ठाऊण फूमितो, तानि नट्ठाणि, अस्थि कोऽवि?, तेहिं चेवपुग्गलेहिं तमेव खंभं निव्वत्तेज्ज?, नोइणमटे सभट्टे, एसाभावो, एवं भट्ठो मानुसातोन पुन्नो। अहवासभा अनेगखंभसयसंनिविदा, सा कालंतरेण झामिया पडिया, अस्थि पुण कोऽवि?, तेहिं चेव पोग्गलेहि करेज्जा?, नोत्ति, एवं मानुस्सं दुल्लभं ॥ लद्धेऽवि मानुष्यत्वे श्रुतिरपि दुर्लभेति दर्शयन्नाह नि.[160] आलस्स moha'vanA थंभा कोहा पमाय किविनत्ता । Page #130 -------------------------------------------------------------------------- ________________ 127 अध्ययन-3,[ नि. 160] भय सोगा अन्नागा वक्खेव कुऊहला रमणा । / नि.[161] एएहि कारणेहि लद्धृण sudullahapi maanussN| na lahai सुई हिअरिं संसारुत्तारिणि जीवो॥ वृ. 'आलस्यात्' अनुद्यमस्वरूपात्, न धर्माचार्यसकाशं गच्छति न शृणोति च इति सर्वत्र शेपः, मोहात्' गृहकर्तव्यताजनितवैचित्यात्मकात् हेयोपादेयविवेकाभावत्मकाद्वा, 'अवज्ञातो' यथा किममी मुण्डश्रमणा जानन्ति? इति, अवर्णाद्वा' साध्यश्लाघात्मकात् यथाऽमि मलदिग्धदेहा: सकलसंस्काररहिताः प्राकृतप्रायवयस इत्यादिरूपात्, 'सत्मभात्' जात्यादिसमुत्थादहङ्कारात् कथमहं प्रकृष्टतरातिरेनमुपसप्पांमीत्यादिरूपात्, 'क्रोधाद्' अप्रीतिरूपात् आचार्यादिविषयात्, महामोहोपहतो हि कश्चिदाचार्यादिभ्योऽपि कुप्यति, प्रमादात्' निद्रादिरूपात्, कश्चिद्धि निद्रादिप्रमत्त एवाऽऽस्ते, कृपणत्वात्' द्रव्यव्ययासहिष्णुत्वलक्षणात्, यद्यहममीषामन्तिके गमिष्याम्यवश्यंभावी द्रव्यव्यय इति वरं दूरत एषां परिहारैति, भयात्' कदाचिन्नरकादिवेदनाश्रवणोत्पन्नसाध्वसात्, निःसत्त्वो हि नरकादिभयमावेदयन्तीत्यमी इति भयान्न पुनः श्रोतुमिच्छति, 'शोकाद' इष्टवियोगोत्थदुःखात् कश्चिद्धि प्रियप्रणयिनीमरणादौ शोचत्रेवास्ते, 'अज्ञानात' मिथ्याज्ञानात-'न मांसभक्षणे दोषो, न मद्ये न च मैथुने' इत्यादिरूपात् 'व्याक्षेपाद्' इदमीदानी कृत्यमिदं च इदानीमिति बहुकृत्यव्याकुलतात्मकात्, 'कुतूहलाद्' इन्द्रजालाद्यवलोकनगोचरात्, 'रमणात्' कुर्कुटादिक्रीडात्मकात्, क्वचित्सुपोऽश्रवणं प्राग्वत्, प्रक्रान्तार्थनिगमनायाह-'एभिः' अनन्तरोक्तस्वरूपैः 'कारणे:' आथ्स्यादिहेतुभिः 'labhrUNasudullahaMpi'tti अपेभित्रक्रमत्वाल्लब्ध्याऽपि 'सुदुर्लभम्' अतिशयदुरापं 'मानुष्यं' मनुजत्वं 'न लभते' न प्राप्नोति श्रुति' धर्माकर्णनात्मिकां कीदृशीम्?- हितकरीम्' इह परत्र च तथ्यपथ्यविधायिनीम्, अत एव संसारादुत्तारयति-मुक्तिप्रापकत्वेन निस्तारयति इति संसारोत्तारणी तो 'जीवः' जन्तुः इति गाथार्थः । / इत्थं धर्मश्रुतिदुर्लभत्वमभिधाय तल्लाभेऽपि श्रद्धादुर्लभत्वमाहनि.[162] मिच्छादिट्ठी जोवो उवै8 पवयणं न सद्दहै । __सद्दहै असम्भावं उवै8 वा अनुवित्तुण्। नि.[163] सम्मद्दिट्ठी जीवो उवै8 पवयणं तु स्द्धि। सद्दहै असब्भावं अनभोगा गुरुनिओगा वा॥ वृ.मिथ्या इति-विपरीता दृष्टिः-बुद्धिस्येति मिथ्यादृष्टिः, जीवः 'उपदिष्टं' गुरुभिराख्यातं 'प्रवचनम्' आगमं न श्रद्धत्ते' इदमित्थमिति न प्रतिपद्यते, कदाचित्तद्विपरीतमपिन श्रद्दधातीत्याह-'श्रद्धत्ते' तथेति प्रतिपद्यते, किं तदित्याह-अविद्यमानाः सन्तः-परमार्थसन्तो भावाजीवदयोऽभिधेयभूता यस्मिन् तदसद्भावम्, सर्वव्याप्यादिरूपात्मादिप्रतिपादकं कुप्रवचनमिति गम्यते, 'उपदिष्टं' परेण कथितं, वाशब्दस्य भिन्नक्रमत्वात् अनुपदिष्टं वा-स्वयभ्यूहितमिति __ इत्थं श्रद्धादुर्लभत्वमभिधाय साम्प्रतं लब्धाया अप्युपघातसम्भवमाह-'सम' गाहा, तथा सम्यक इति-प्रशंसार्थोऽपि निपातः, यद्वा समञ्चति-जीवादीनवैपरीत्येनावगच्छति इति सम्यक तथा दृष्टिः अस्येति सम्यग्दृष्टिः जीव उपदिष्टं प्रवचनं, तुशब्दो मिथ्यादृष्टितः सम्यग्दृष्टेविशेषमाह, 'श्रद्धत्ते' निःशङ्कं प्रतिपद्यते, तत्किमसौ प्रवचनमेव श्रद्धत्ते इत्याह-श्रद्धत्ते 'असद्भावम्' Page #131 -------------------------------------------------------------------------- ________________ 128 उत्तराध्ययन-मूलसूत्रम्-1-3/96 उक्तस्वरूपम् 'अनाभोगात्' अज्ञानात्, तथा 'गुरवः' धर्माचार्यास्तेषां नियोगः-व्यापारणं गुरुनियोगस्तस्माद्वा, कश्चिद्धि सम्यग्दृष्टिविशेषतो जीवादिस्वरूपानवगमाद् गुरुप्रत्ययाच्चातत्त्वमपि तत्त्वमिति प्र्तिप्द्य्ते। तदेवं प्रथमगाथया मिथ्यात्वहेतुकत्वमश्रद्धानस्योक्तम्, द्वितीयगाथया पुनस्तदभावेऽप्यनाभोगगुरुनियोगहतुकत्वं, तथा च मिथ्यात्वादितद्धेतुनां व्यापित्वादश्रद्धानभूयस्त्वेन श्रद्धानुदुर्लभतोक्ता भवतीति गाथाद्वयपरमार्थः । / ननु किमेवंविधा अपी केचिदत्यन्तमृजवः सम्भवेयुः? ये स्वयमागमानुसारिमतयोऽपि गुरूपदेशतोऽन्यथापि प्रतिपद्यरेन्, एवमेतत्, तथाहि-जमालिप्रभृतीनां निह्नवानाकशिष्यास्तद्भक्तियुक्ततया स्वयमागमानुसारिमतयोऽपि गुरुप्रत्ययाद्विपरीतमर्थं प्रतिपन्नाः, उक्तं hi"tae णं जमालिस्स अनगारस्स एवमाइक्खमानस्स एवं भासंतस्स एवं पनवेमानस्स एवं परूवेमानस्स अस्थि एगयया समणा निग्गंथा एयमटुं सद्दहति पत्तियंति रोयंति" इत्यादि। के पुनरमि असद्भावं प्रतिपन्ना इत्याहनि.[164] बहुरयपएसाव्वत्तसमुच्छ दुगतिगाबद्धिगा चेव्। एएसिं निग्गमणं वुच्छामि अहानुपुवीए॥ वृ.'व्याख्यानतो विशेषप्रतिपत्तिः' इति न्यायात् बहुपु-क्रियानिष्पत्तिविषयसमयेषु रताः, कोऽर्थः?-बहषु एव समयेषु क्रियानिष्पत्तिरित्यसद्भावं प्रतिपन्नाः 1, 'पएसित्ति सूचकत्वादस्य् अन्त्यप्रदेशजीववादिनः अन्त्यएव प्रदेशो जीव इत्यभ्युपगताः 2, अव्यक्ता:-'सत्या सत्यभामेऽतिवत् अव्यक्तवादिनः, न अत्र व्यक्त्या यतिरयमयतिर्वा इत्यादिरूपतया वस्तु विज्ञातुं शक्यं, ततः सर्वमव्यक्तमेवेति प्रतिज्ञावन्तः 3, 'samuccha'tti सूत्रत्वात् सामुच्छेदाः, तत्र समितिसामस्त्येन निरन्वयात् उदिति-ऊर्ध्वं क्षणादुपरि भवनात् छेदो- नाशः समुच्छेदस्तं विदन्ति तत्त्वधिया सामुच्छेदाः, एषां द्वन्द्वे बहुरतप्रदेशाव्यक्तसामुच्छेदाः, द्विकं-क्रियाविषयमेकसमयमनुभूयमानमिह गृह्यते, तत्प्रतिज्ञातारोऽप्युपचारात् द्विका:, एवं त्रिकं-जीवाजीवनोजीवराशिवयं तदभ्युपगन्ताषयमेषामस्तीति अबद्धिकाः, एषां द्वन्द्वे द्विकत्रिकाबद्धिकाः, चः समुच्चये एवेति पूर्न्ने। अत्र कः कस्य शिष्य इत्याशङ्काऽपोहार्थमेतन्निर्गमाभिधित्सया सम्बन्धमाह-'एएसिं' एतेषामनन्तरमुपदर्शितानां, निर्गमनं-यस्य यत उत्पत्तिः तदात्मकं वक्ष्यामि' परिभाषिष्ये, 'अथे' - त्यानन्तर्ये 'आनुपूर्व्या' क्रमेणेति गाथार्थः ॥ प्रतिज्ञातमेवाहनि.[ 165] बहुरय जमालिपभवा जीवपएसा य तीस्गुत्ताओ। अव्वत्ताऽऽसाढाओ सामुच्छेयाऽऽस्मित्ताओ॥ नि.[166] गंगाए दोकिरिया छलुगा तेरासिआण उप्पत्ति । थेरा य गुट्ठमाहिल पुट्ठमबद्धं परूविति । / वृ. 'बहुरताः' उक्तरूपाः, जमालेः प्रभवः-एतत्तीर्थापेक्षया प्रथमतः उपलब्धिरेषां, न पुनः सर्वथोत्पत्तिरेव, प्रागप्येवंविधाभिधायिसम्भवात्, ते अमी जमालिप्रभवाः, 'जीवपएसा ya'tti प्रस्तावात्प्रदेश इत्यन्त्यप्रदेशो जीवो येषां ते प्रदेशजीवाः, प्राकृतत्वाच्च व्यत्ययः, तेच तिष्यगुप्तात्, 'अव्यक्ताः' अव्यक्तवादिनः आषाढात्, सामुच्छेदा अश्वमित्रात्, 'गङ्गात्' इति Page #132 -------------------------------------------------------------------------- ________________ अध्ययनं - 3, [ नि. 166 ] 129 गङ्गाचार्यात्, द्वे क्रिये वदन्ति द्वेक्रिया:, 'chaluga'tti पट्पदार्थप्रणयनादुल्कगोत्रत्वाच्च षडुलूकस्तस्मात् त्रिभी राशिभिर्दीव्यन्ति-जिगीषन्तीति त्रैराशिकास्तेषामुत्पत्तिः, 'स्थविराश्च' स्थिरीकरणकारिण: 'गोट्ठामाहिल 'त्ति गोष्ठमाहिला: 'स्पृष्टम्' कञ्चुकवत् छुप्तम् 'अबद्धम्' न क्षीरनीरवदन्योऽन्यानुगतं, कर्मेति गम्यते, 'परूपयन्ति' प्रज्ञापयन्ति, तत्कालापेक्षया लट्, बहुवचनं च पूज्यत्वात्, तच्च स्थविरत्वं च पूर्वपर्यायापेक्षया, अनेन च गोष्ठमाहिलादबद्धिकानामुत्पत्तिरित्युक्तं भवति इति गाथाद्वयार्थः ॥ यथा बहुरता जमालिप्रभवाः तथा चाह नि. [167 ] जिला सुदंसण जमालि अनुज्ज सावत्थि तिदुगुज्जाणे । पंच सया य सहस्सं ढंकेण जमालि मुत्तूणं ॥ वृ. अक्षरार्थ: सुगम:, नवरम्, 'anujja'tti अनवद्याङ्गी ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् तेणं' कालेणं तेणं समएणं कुंडपुरं नयरं, तत्थ सामिस्स जेट्ठा भगिणी सुदंसणा नाम, तीए पुत्तो जमाली, सो सामस्सि मूले पव्वइओ पंचहि सएहिं समं, तस्स य भज्जा सामिणो धूया अनुज्जंगीनामा वीयं नामं पियरदंसणा, सावि तमणु पव्वतिया सहस्सपरिवारा, तहा भाणियव्वं जहा पत्रत्तीए, एक्कारस अंगा अहीया, सामिणा अणुत्रातो सावित्थं गतो पंचसयपरिवारो, तत्थ य तिदुगुज्जाणे कोट्टगे चेतिते समोसढो, तत्थ से अंतपंतेहि रोगो उप्पण्णी, न तरर्3a बैट्ठतो अच्छिउं, ताहे सो समणे-मम सेज्जासंथारगं करेह, तेहिं काउमारद्धो, पुणो अधरो भणति -कतो ? कज्जति ?, ते भांति न कओ, अज्जवि कज्जति, ताहे तस्स चिंता जाता-जनं समणे भगवं0 आइक्खति 'चलमाणे चलिए उदीरिज्जमाणे उदीरीए जाव निज्जरिज्जमाणे निज्जन्त्रे' तं च मिच्छा, इमं पच्चक्खमेव दीसति- सेज्जासंथारए कज्जमाणे अकडे, संथरिज्जमाणे असंथरिए, जम्हाणं एवं तम्हा चलणमाणेऽवि अचलिए उदीरिज्जमाणेवि अनुदीरिए निज्जरिज्जमाणेवि अनिज्जिने, एवं संपेहेइ, एवं संपेहित्ता निग्गंथे सद्दावेइ, सद्दावित्ता एवं वयासी- जंणं समणे भगवं महावीरे एवमाइक्खइ-चलमाणे चलिए उदीरिए, जाव निज्जरिज्जमाणे निज्जरिए, तं णं मिच्छा, इमं पच्चक्खमेव दीसइ - सिज्जासंथारए कज्जमाणे अकडे, जाव तम्हा णं अनीज्जिन्त्रे ! तणं जमालिस एवमाइक्खमाणस्स अत्थेगतिया निग्गंथा एयमट्टं सद्दहंति, अत्थेगैया नो सदहंति, जे सद्दहति ते णं जमालि चेव अनगारं उवसंपज्जित्ता णं विहरंति, तत्र ये न श्रद्दधति ते एवमाहुः-भगवन्! भवतोऽयमाशयः यथा घटः पटो नैव, पटो वा न घटो यथा । क्रियमाणं कृतं नैव कृतं न क्रियमाणकम् ॥ - 2 प्रयोगश्च यौ निश्चितभेदौ न तयोरैक्यं यथा घटपटयो:, निश्चितभेदे च कृतक्रियमाणके, अत्र चासिद्धो हेतु:, तथाहि कृतक्रियमाणे किमेकान्तेन निश्चितभेदे ? अथ कथञ्चिद् ?, यद्येकान्तेन तत्किं तदैक्ये सतोऽपि करणप्रसङ्गात: 1 उत क्रियानुपरमप्राप्ते 2 राहोस्वित् प्रथमादिवस मेष्वपि कार्योपलम्भप्रसक्ते 3 रथ क्रियावैफल्याऽऽपत्तितो 4 दीर्घक्रियाकालदर्शनानुपपत्तेर्वा 5?, तत्र न तावत्सतोऽपि करणप्रसङ्गत इति युक्तम्, असत्करणे हि खपुष्पादेरेव 28/9 Page #133 -------------------------------------------------------------------------- ________________ 130 उत्तराध्ययन-मूलसूत्रम्-1-3/96 करणमापद्यत इति कथञ्चित्सत एव करणमस्याभिरम्युपगतं, न चाभ्युपगतार्थस्य प्रसञ्जनं युज्यते?, नापिक्रियानुपरमप्रासेः, यत इह क्रिया किमेकविषया भिन्नविषयावा?, यद्येकविषया न कश्चिद्दोषः, तत्र हि यदि कृतं क्रियमाणमुच्यते, तत्र क्रियाऽऽवेशसमय एव कृतत्त्वाभिधानात्, उक्तं हि-"kriyAkAlaniSThAkAlayoraikya"miti, अथैवमपि कृतक्रियामाणयोरैक्ये कृतस्य सत्त्वात् सतोऽपि करणे तदवस्थः प्रसङ्गः, तसत्, पूर्व हिलब्धसत्ताकस्य क्रियायामयं प्रसङ्गः स्यात्, न तु क्रियासमकालसत्तावाप्तौ, अथ भिन्नविषया क्रिया तदा सिद्धसाधनं, प्रतिसमयमन्यान्यकारणतया वस्तुनोऽभ्युपगमेन भिन्नविषयक्रियानुपरमस्यास्माकं सिद्धत्वात् 2, अथ प्रथमादिसमयेप्वपि कार्योपलम्भप्रसक्तेरिति पक्षः, क्रियमाणस्य हि कृतत्वे प्रथमादिसमयेष्वपि सत्त्वादुपलम्भः प्रसज्यत इति, तदपि न, तदा हि शिवकादीनामेव क्रियमाणता, ते चोपलभ्यन्ते एव, उक्तं च "अन्नारम्भे अन्नं कै दीसौ? जह घडो पडारम्भे । सिवकादतो न कुम्भो कह दीसइ सो त्द्द्धाए|" घटगताभिलापतया च मूढः शिवकादिकरणेऽपि घटमहं करोमीति मन्यते, तथा चाह "पैसमयकज्जकोडीनिरवेक्खो घडगयाभिलासोऽसि । पैसमयकज्जकालं थूलमै घडं मिलाएसि । / " 3, नापि क्रियावैफल्याऽऽपत्तितो, यतः प्रागेव प्राप्तसत्ताकैय करणे क्रियवैफल्यं स्यात्, न तु क्रियमाणकृतत्वे, तत्र हि क्रियमाणं क्रियापेक्षमिति तस्याः साफल्यमेव, अनेकान्तवादिनां चकेनचिद्रूपेण प्राक् सत्त्वेऽपि रूपान्तरेण करणं न दोषाय 4, दीर्घक्रियाकालदर्शनानुपपत्तेरित्यपि न युक्तं, यतः शिवकाद्युत्तरोत्तरपरिणामविशेषविषय एव दीर्घक्रियाकालोपलम्भो न तु घटक्रियाविषयः, उक्तं हि "पइसमउप्पन्नाणं परोप्परविलक्खनान सुबहूणं । दीहो किरियाकालो जै दीसइ किंथ कुंभस्स? / / " अथ कथञ्चिनिश्चितभेदे कृतक्रियमाणे, तत्तीर्थकुदुक्तमेव, निश्चयव्यवहारानुगत्वात्, तद्वचसः, तत्र च निश्चयनयाऽऽश्रयेण कृतक्रियमाणयोरभेवदो, यदुक्तम् "क्रियमाणं कृतं दग्धं, दह्यमानं स्थितं ग्त्म्। तिष्ठच्च गम्यमानं ,च निष्ठितत्वात् प्र्तिक्स्स्न्न्म्॥" व्यवहारनयमतेन तु नानात्वमप्यनयोः, तथा च क्रियमाणं कृतमेव, कृतं तु स्याक्रियमाणं क्रियवेशसमये, क्रियोपरमे पुनरिक्रियमाणमिति उक्तं, च तेणेह कज्जमाणं नियमेण कयं कयं तु भ्य्निज्ज्। किञ्चिदिह कज्जमाणं उवरयकिरियं व होज्जाहि । / किञ्चि भवतो मतिः-क्रियान्त्यसमय एवाभिमतकार्यभवनं, तत्रापि प्रथमसमयादारभ्य कार्यस्य कियत्यपि निष्पत्तिरेष्टव्या, अन्यथा कथमकस्मादन्त्यसमये सा भवेद् ?, उक्तं च "आद्यतन्तुप्रवेशे च, नोतं किञ्चिद्यटा प्त्ते। अन्त्यतन्तुप्रवेशे च, नोतं स्यान पटोदयः । / 1 / / Page #134 -------------------------------------------------------------------------- ________________ अध्ययन-3,[ नि. 167] त्स्मादाद्य्द्वितीयाऽऽदित्न्तुयोगात्प्र्तिक्स्स्न्न्म्। किञ्चित्किञ्चिदुतं तस्य, यदुतं तदुतं ननु । / 2 / / " इह प्रयोगः-यद्यस्याः क्रियायाः आद्यसमये न भवति तत्तस्या अन्त्यसमयेऽपि न भावि, यथा घटक्रियादिसमयेऽभवन्पटः, न भवति च कृतक्रियमाणयोर्भेदे क्रियादिसमये कार्यम्, अन्यथा घटान्त्यसमयेऽपि पटोत्पत्तिः स्यात, एवं च 'यथा वृक्षो धवश्चेति, न विरुद्ध मिथो द्व्य्म्। क्रियमाणं कृतं चेति, न विरुद्धं त्थोभ्य्म्॥' प्रयोगश्च-यद्येनाविनाभूतं न तत्त्त एकान्तेन भिद्यते, यथा वृक्षत्वाद्धवत्वं, कृतत्वाविनाभूतं च्क्रिय्मान्न्त्व्मिति। सकललोकप्रसिद्धत्वाच्च घटपटयोः तदाश्रयेणैवमुक्तं संस्तारकादावपि योज्यं, तत् प्रतिपद्यस्व भगवन् 'चलमाणे चलिए' इत्यादि तीर्थ्कृद्व्चोऽत्य्न्त्म्वित्थ्मिति। स चैवमुच्यमानोऽपि न प्रतिपत्रवान्, ततश्च___ जाहे न छाति ताहे ते निग्गंथा जमालिस्स अंतिआतो जहा पत्रतीए जाव सार्मि उवसंपज्जित्ता णं विहरति । साऽवियणं पियदंसणा ढंकस्स कुम्भकारस्स घरे ठिया, सा आगया चेइयवंदिया ताहे पवंदिया, तंपि पन्नवेइ, साऽवि विप्पडिवत्रा तस्स नेहानुरागेण, पच्छा आगया अज्जाणं परिकहेइ, तं च ढंकं भणति, सो जाणइ-जहा एसा विप्पडिवत्रा नाहच्चतेणं, ताधे सो भणतिअहं न याणामि एयं विसेसयरं, एवं तीसे अन्नया कयाइ सम्झायपोरिसिं करेंतीए तेणं भायणाणि उव्वत्तंतेणं ततो हुत्तो इंगालो छूढो, जहा तीसे संघाडी एगदेसंमि दड्डा, सा भणइ-इमा अज्ज ! संघाडी दड्डा, ताहे सो भणति-तुब्भे चेव पन्नवेह-जह डज्झमाणमडझं, केण तुझं संघाडी दड्डा?, जतो उज्जुसुयणयमयातो वीरजिणिदवयणावलंबीणं जुज्जेज्ज डज्झमाणं डझं वोत्तुं न तुझंति, ततो तहत्ति पडिसुणेति, इच्छामो अज्जो! सम्म पडिचोयणा, ताहेसा गंतण जमालि पनवेति, सो जाहे न गिण्हति, ताहे सहस्सपरिवारा सार्मि उवसंपिज्जित्ता णं विह्रि। इमोऽवि ततो लहुंचेव गतो चंपं नयरिं, सामिस्स अदूरसामंते ठिच्चा सामि भणति-जहा णं देवाणुप्पियाणं बहवे अंतेवासी समणा निग्गंथा छउमत्था भवित्ता छउमत्थावक्कमणेणं अवकंता, नो खलु अहं तहा छउमतो भवित्ता छउमत्थावक्कमणेणं अवकंते, अहं णं उप्पन्ननाणदंसणधरे अरहा जिने केवली भवित्ता केवलिअवक्कमणेणं अवकते, तए णं भगवं गोयमो जमालि एवं वयासी-नो खल जमाली ! केवलिस्स नाणे वा दंसणे वा सेलंसि वा थंभंसि वा जाव कर्हिसि आवरिज्जइ वा निवारिज्जति वा, जदि णं तुमं जमालि! उप्पन्ननाणदंसणधरे तो णं इमाई दो वागरणई वागरेहि-सासए लोए? असासए?, सासए जीवे असासए?, तए णं से जमाली भगवया गोयमेणं एवं वृत्ते समाणे संकिए कंखिए जाव नो संचाएति भगवतो गोयमस्स किंचिवि पमोक्खमक्खाइत्तएत्ति तुसिणीए संचिट्ठति, जमालित्ति समणे भगवं महावीरे जमालि एवं वयासी-अस्थि णं जमाली ! मम बहवे अंतेवासी छउमत्था जे णं पह एयं वागरणं वागरित्तए. जहा णं अहं, नो चेवणं एयप्पयारं भासं भासित्तए, जहा णं तुम, सासए लोए जमालि!, जन्न कयाइ नासी न कयाइ न भवै न कयाइ न भविस्सइ भुवं च भवै भविस्सइ य धुवे जाव निच्चे, अससाए लोए जमाली!, जंणं उस्सप्पिणी भवित्ता ओसप्पिणी Page #135 -------------------------------------------------------------------------- ________________ 132 उत्तराध्ययन-मूलसूत्रम्-1-3/96 भवै ओसप्पिणी भवित्ता उस्सप्पिणी भवै, सासए जीवे जमाली !, जं न कयाइ नासी जाव निच्चे, असासए, जन्नं नेरतिते भवित्ता तिरिक्खाजोणिए भवति, तिरिक्खजोणिए भवित्ता मनुस्से भवति, मनुस्से भवित्ता जोणीए देवे भवति, तते णं से जमाली सामिस्स एवं आइक्खमानस्स एयमद्वं नो सद्दहति, असद्दहते सामिस्स अंतियातो अवक्कमति, अवक्कमेत्ता बहूहि असब्भावुब्भावणार्हि मिच्छत्ताभिणिवेसेहिय अप्पाणं च परं च तदुभयं च वुग्गाहेमाणे उप्पाएमाणे बहूई वासाई सामनपरियायं पाउणति, बहूहिं छट्टट्ठमादीहिं भावेति, भावित्ता अद्धमासियाए संलेहणाए अप्पाणं झोसेइ, झोसित्ता तीसं भत्ताई अनसणयाइ छेदेति, छेदित्ता तस्स ठाणस्स अनालोइयपडिक्कंतो कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमट्टितिकेसु देवेसुदेवकिव्विसेसु देवेसु देवत्ताए उव्व्ने। एवं जहा पन्नतीए, जाव अंतं काहिति । एयाए दिट्ठीए बहुए जीवे रया तेण बहुरयत्ति भन्नत्ति, अहवा बहुसु समयेसु कज्जसिद्धि पडुच्च रया-सत्ता बहुरया इति । यथा जीवप्रदेशास्तिष्यगुप्तात् तथाऽऽहनि.[ 168] रायगिहे गुणसिलए वसु चौदसपुचि तीस्गुत्ताओ। आमलकप्पा नयरि मित्तसिरि कूर्पिण्द्दादि॥ वृ. अक्षरार्थः क्स्सुनो। भावाऽर्थस्तु सम्प्रदायादवसेयः, स चायम्-बीतो सामिणो सोलसवासाति उप्पाडियनाणस्स to uppnno। तेणं कालेन तेणं समएणं रायगिहे गुणसिले चेतिए वसू नाम भगवंतो आयरिया चोद्दस्सपुब्बी समोसढा, तस्स सीसो तीसगुत्तो नाम, सो आयप्पवायपुवे इमं आलावगुं अज्जाएइ- 'एगे भंते ! जीवपएसे जीवेत्ति वत्तव्यं सिया?, नो इणमटेसमटे, एवं दो जीवप्पएसा तिनि संखेज्जा असंखेज्जा वा जाव एगपएसूणेऽवि य णं जीवे नो जीवेत्ति वत्तव्वं सिया, जम्हा कसिणे पडिपुण्णलोगागासप्पएससमतुल्लप्पएसे जीवेत्ति vattavya'mityAdi, एत्थ सो विपडिवत्रो, जदि सव्वे जीवप्पएसा एगप्पएसहीणा जीवव्ववएसं न लहंति तो णं सो चेव एगे जीवप्पएसे जीवत्ति, तद्भावभावित्यात् जीवव्ववएसस्सत्ति, स चैवं विवदमानः स्थविरैरभाणि-भद्र ! भवतोऽयमाशयः भवतोऽयमाशय: यथा संस्थान एवास्ति, घटस्तेन तदात्मकः । तदन्त्यदेश एवास्ति, जीवस्तेन त्दात्म्क्ः॥ प्रयोगश्च-यस्मिन्नेव सति यद्भवति तत्तदात्मकं, यथा संस्थान एव सति भवन् घटस्तदात्मकः, अन्त्यदेश एव च सति भवत्यात्मा, अत्रासिद्धो हेतुः, तथाहि-कथमात्मनोऽन्त्यप्रदेशे एव सति भावः?, अथशेषप्रदेशेषु सत्सु अप्यसौ नास्तीति, तत्किमस्यशेषप्रदेशानां च कश्चिद्विशेषोऽस्ति न वा?, नास्ति चेत्किं न शेषप्रदेशभावेश्प्यस्य सद्भावः, अथास्ति चेत्, स किं पूरणत्व 1 मुपकारित्व 2 मागमाभिहितत्वं 3 वा?, यदि पूरणत्वंतत्किं वस्तुतो विवक्षातो वा?, वस्तुतश्चेत्किमस्यैव पूरणत्वं?, नशेषप्रदेशानाम्, अथास्यैव अन्त्यत्वाद्, अन्त्यत्वमप्यात्म-प्रदेशापेक्षं तदवष्टब्धाकाशप्रदेशापेक्षंवा?, न तावदात्मप्रदेशापेक्षम्, आत्मप्रदेशानां कथञ्चित्पाथोवदावर्त्तमानत्वेनानवस्थितानामयमन्त्योऽनन्त्यश्चायमिति विभागाभावात्, ये पुनरष्टौ स्थिराः ते मध्यवर्त्तिन एव, नापि तदवष्टब्धाकाशप्रदेशापेक्षं, तेषामशेषदिक्षु पर्यन्तसम्भवेनैकस्यैवान्त्यत्वाभावात्, देशान्तरसंचारे चानवस्थितत्वात्, न च वस्तुतोऽत्यस्यैव पूरणत्वं, Page #136 -------------------------------------------------------------------------- ________________ अध्ययनं - 3, [ नि. 168 ] 133 द्वितीयादीनामपि पूरणत्वाद्, अन्यथा तथा तथा व्यपदेशानुपपत्तेः, विवक्षातोऽपि न, यतोऽसौ स्वस्याशेषपुरुषाणां वा ?, यद्यशेषपुरुषाणां नेयं नियता, न हि सर्व एव भयदभिमतमेकं पूरणमाचक्षते, नापि स्वस्य, यतोऽस्या अपि कुतो नियतत्वम् ?, अथान्त्यत्वाद् एतदपि कुतो नियमत: ?, 'एगे भंते! जीवप्पएसे जीवत्ति वत्तव्वं सिया ! इत्यादिनिरूपणायां पर्यन्तभवनात्, तन्नियमो ऽपि कुतो ?, विवक्षानियमात्, एवं सति चक्रकाख्यो दोष:, तथाहि विवक्षानैयत्य मन्त्यत्वात्, तन्नैयत्यं चं निरूपणायां पर्यन्तभवनात्, तन्नियमोऽपि विवक्षानियमादिति, एवं सति चक्रवत् पुनः पुनरावर्त्तते इति, यदि च पूरणत्वमन्त्यस्य विशेषः तदा तच्छेषप्रदेशापेक्षमेवेत्यन्त्या - विनाभावित्वे तदविनाभावित्वमपि बलादापततीति सकलप्रदेशाविनाभावित्वात्तदात्मकत्वसिद्धिः, नाप्युपकारित्वं विशेषः, यतस्तदन्येषामपि कथं न ?, किमात्मप्रदेशा एव न ते ?, यद्वाऽऽत्मप्रदेशत्वेऽप्येकका इति ?, न तावदाद्यः पक्षः, अशेषाणामात्मप्रदेशत्वेन वादिप्रतिवादिनोरिष्टत्वात्, अथात्मप्रदेशत्वेऽप्येकका इति, एकत्वं त्वन्मतान्त्यप्रदेशसहायकाभावात् परस्परसाहायकविरहतो वा ?, यदि त्वन्मतान्त्यप्रदेशसहायकाभावात् शेषप्रदेशानुमनुपकारित्वं, त्वन्मतस्यान्त्यस्यापि तत्साहायकासत्त्वात् तदस्तु, युक्तं च बहूनामुपकारित्वम्, एकस्य तु तदभावो, यदुक्तम् "जुत्तो य तदुवयारो देसूणे न उ पएसमेत्तंमि । जह तंतूणंमि पडे पडोवयारो न तंतुंमि ॥ " J नापि परस्परसहायकासत्त्वात्, यतस्तत्किं त्वत्कल्पितान्त्यप्रदेशतो न्यूनत्वे तदभावे वा ?, यदि न्यूनत्वे तत्कि शक्तितोऽवगाहनातो वा ? न तावच्छक्तिः, एकपटतन्तूनामिवैकात्मप्रदेशानां तन्त्र्यूनत्वायोगात्, नाप्यवगाहनातः, सर्वेषमाप्यमीपामेकैकाकाशप्रदेशावगाहित्वेन तुल्यत्वात्, तदभावपक्षे चान्त्यप्रदेशस्येव शेषप्रदेशानामप्यात्मोपकारित्वं सिद्धमेव, आगामाभिहितत्वं च विशेषकमुच्यमानं तदन्यतामेव सूचयति, यतः स्फुटमेवागमवचनं "कसिणे डिपुत्रे लोगागासपएस तुल्लपएसे जीवत्ति वत्तव्वं सिय" त्ति, ततश्च भवन्सर्वस्वदेशेषु, पटो यद्वत्तदात्मकः । भवन्सर्वस्वदेशेषु, तद्वदात्मा तदात्मकः ॥ प्रयोगश्च - यो यावत्स्वप्रदेशाविनाभावी स तदात्मको, यथा घटः, सकलस्वप्रदेशाविनाभावी च जीव इति, एवं च प्रज्ञाप्यमानोऽपि जाहे न ठाइ, ताहे से काउस्सग्गो कतो, एवं सो बहूहिं असब्भावभावनाहिंमिच्छत्ताभिनिवेसेहिय अप्पाणं परं उभयं च वुग्गाहेमाणो गतो आमलकप्पं नयरिं, तत्थ अंबसालवणे ठितो, तत्थ मित्तसिरीनाम समणोवासतो, तप्पमुहा य अत्रेऽवि निग्गया आगया साहुणोत्ति, सोऽवि जाणत्ति - जहा एए निन्हगत्ति, पच्छा सो पन्नवेति, सोऽवि जाणति, तथावि माईट्ठाणेणं गतो धम्मं सुणति, सो ते न विरोहेति पनवेहामि णं, एवं सो कम्मं पडिच्छंतो जाव तस्स संखडी विउला विच्छिन्ना जाया, ताहे ते निमंतिया, तुब्भे चेव मम घरे पादाद्याक्रमणं करेह, एवं ते आगया, ताहे तस्स निविट्ठस्स तं विउलं खज्जयं नीनियं, ताहे सो एक्केक्कातो खंड खडं च देति, कूरस्स कुसणस्स वत्थस्स, ते जाणंति - एस पच्छा पुणो दाहिति, पच्छा पाए पडितो, सयणं च भणति - वंदेह, साहू पडिलाभिया, अहो अहं धन्नो ! जं तुब्भे ममं चेव घरमागया, Page #137 -------------------------------------------------------------------------- ________________ 134 उत्तराध्ययन-मूलसूत्रम्-1-3/96 ताहे भणंति-किह धरिसिया ? अम्हे, ताहे सो भणति-ननु तुब्भं सिद्धंतो पज्जंतवयवमेत्ततोऽवयवी, यदि सच्चमिणं तो का विहंसणा? मित्छमिहरा u, तुब्भे मए ससिद्धतेण पडिलाभिया, जदि नवरिवद्धमानसामिस्स तनएण सिद्धतेण तो पडिलाभेमि, एत्थ संबुद्धा, इच्छामो अज्जो ! संमं पडिगोयमा, ताहे पच्छा सावरण पडिलाभिया, मिच्छादुक्कडं च णं कयं, एवं ते सव्वे संबोहिया आलोइयपडिकंता विहरति । / यथा अव्यक्ता आषाढात्तथाऽऽहनि.[ 169] सियवियपोलासाढे जोगे तद्दिवसहिययसूले y। सोहम्मि नलिनगुम्मे रायगिहे पुरि य बलभद्दे ॥ 7. अक्षरार्थः सुगमः । / भावार्थस्तु सम्प्रदायादवसेयः, स चायम्तेणं कालेनं तेणं समएणं समणस्स भगवतो दो वाससयाणि चोद्दसुत्तराणि सिद्धिं गयस्स, ततो ततितो उप्न्नो। सेयविया नयरी, पोलासं उज्जानं, तत्थ अज्जासाढा नाम आयरिया वायणायरिया य, तेसिंच बहवे सीसा आगाढजोगपडिवन्नया अज्झायंति, तेसिं रत्ति विसूइया जाया, निरुद्धावाएण, न दे(चे)व कोइ उवदुवितो जाव कालगया, सोहम्मे नलिनिगुम्मे विमाने उवक्त्रा, ओहिं पौंजंति, जाव पेच्छंति तं सरीरगं, ते य साहुणो आगाढजोगपडिवन्नगा, एएऽविन जाणंति, ताहे तं चेव सरीरं अनुपविट्ठो, पच्छा उट्ठवेन्ति, वेरत्तियं पकरेइ, एवं तेन तेसिं दिव्यप्पभावेणं लहुंचेव समाणियं, पच्छा निप्फान्नेसुतेसु भणंति-खमह भंते! जमेत्थ मए असंजएण वंदाविया, अहं अमुगदिवसं कालगतिल्लतो, एवं सो खामेत्ता गतो, तेऽवितं सरीरगं छडडेऊण इमे एयरूवे अब्भत्थिए सव्वेवि पडिवन्ना-एच्चिरं कालं असंजतो वंदिओत्ति, ताहे अव्वत्तभावं भावेति, जहा सव्वं अव्वत्तं भणेज्जाह, संजतोऽविवा देवोऽविवा, मा मुसावाओ भवेज्जा असंजयवंदणं च, जहा तेमं ममं न पत्तियसि, जह संजतो न वा?, तुमंपि एवं भाणियव्वो, एवं संजती देवी वा, एवं विभासा। एवं ते असब्भावेण अप्पाणं परं उभयंच वुग्गाहेमाणा विह्र्ण्ति। अनुशासितुमारब्धाश्च स्थविरैः-यथा देवानांप्रिया ! इदं युष्माकमाकूतं यस्मान्न शक्यते कत्तुं, क्वचिज्ज्ञानेन nishcyH?| तस्मादव्यक्तमेवास्तु, vstutttvaavinishcyaat|| प्रयोगश्च-यत् ज्ञानं न तन्निश्चयकारि, यथेदमाचार्यगोचरं ज्ञानं, ज्ञानं चेदं यत्यादिविषयं वेदनम्, अनिश्चयकारित्वे च ज्ञानस्य निश्चयाधीनत्वात्, वस्तुव्यक्तरव्यक्तत्वसिद्धिः, ननु चेदमनुमानं ज्ञानमेव, ततश्चैतदपि निश्चयकारि न वा?, यदि निश्चयकारि वृथाऽस्य प्रयोगः, स्वसाध्यनिश्चयाकरणात्, शेषज्ञानानां चानिषिद्वैव निश्चयकारिता, किञ्च-यज्ज्ञानं न तनिश्चयकारीति, प्रतिज्ञायां सर्वथा निश्चयकारित्वाभाव: साध्यते कथञ्चिद्वा?, यदि सर्वथा तदा श्रुतज्ञानस्यापि ज्ञानत्वादनिश्चयकारित्वे स्वर्गापवर्गसाधकत्वेन तदुपदर्शितेषु तपःप्रभृतिष्वप्यनिश्चयात् कथं न शिरोलुञ्चनादेरानर्थक्यम् ?, अथ तस्य स्वयमनिश्चयकारित्वेऽपि तद्वक्तरि तीर्थकृति प्रत्ययात्तस्यापि निश्चयकारितेति न दोषः, तर्हि किं न तत एवालयविहारादिदर्शनेन यत्वादिष्वपि तद्भावनिश्चयाद्वन्दनाविधिः, उक्तं च "जै जिनमयं पमाणं मुनित्ति ता बज्झकरणसंसुद्धं । देवपि वंदमाणो विसुद्धभावो विसुद्धो u॥" Page #138 -------------------------------------------------------------------------- ________________ 135 अध्ययन-3,[नि. 169] सर्वथा निश्चयकारित्वाभावेच ज्ञानस्य प्रतिदिनोपयोगिनि भक्तपानादावपि भक्ष्याभक्ष्यादिविभागाभाव एव प्राप्तो, यत उक्तम् 'को जाणइ किं भत्तं किमतो किं पाणयं जलं मज्जं? / किमलावू माणिकं किं सप्पो चीवरं हारो? ॥ 1 ॥ को जाणति किं सुद्धं किमसुद्धं किं स्जीव्म्ज्जीव्ण्?| किं भक्खं किमभक्खं? पत्तमभक्खं ततो सव्वं । / 2 ॥ " अथ कथञ्चिदेव निश्चयकारित्वाभाव: साध्यते, यतः प्रतिसमयमन्यान्यसूक्ष्मपरिणामरूपेण भक्तादिन निश्चेतुं शक्यं, स्थिरस्थूलरूपतया च निश्चीयत एवेति नोक्तदोषः, एवं पति यत्यादिप्वप्यान्तरपरिणामरूपणानिश्चयो बहिर्वे पादिरूपेण तु निश्चय एवास्तु, अथ यत्यादिषु प्रकृताचार्यवत् अन्यथात्वमपि सम्भवति, एतदरिष्टाऽऽदिवशतो भक्तादिष्वपि समानम्, यदि च निश्चयनयेन निश्चयस्य कर्तुमशक्यत्यत्वादहशो दृष्टिसंवादं भक्तादिज्ञानं व्यवहारतो निश्चयकारि, तहि यत्यादिज्ञानमपि तत एव तथाऽस्तु, युक्तं चैतत्, छद्मस्थावस्थायां व्यवहारनयाश्रयत्वात् सर्वप्रेष्ठानाम्, अन्यथा हि तीर्थोच्छेदप्रसङ्गः, तदुक्तम् "छउमत्थसमयचज्जा ववहारनयानुसारिणी सव्वा । तं तह समायरंतो सुज्झइ सव्योवि सुद्धी(म्नो)॥1॥ जै जिनमयं पवज्जह ता मा ववहारणिच्छए मुय्ह्। ववहारणउच्छेए तित्थुच्छेओ जतोऽवस्सं ॥ 2 ॥ " ततश्च बहुशो दृष्टिसंवाद, सत्यं संव्यवहारतः । भक्तादिप्विव विज्ञानं, वस्तु व्यक्तं तदिष्यतानम् । / प्रयोगश्च-यत् ज्ञानं बहुशो दृष्टिमंवादं तत्सत्यं, यथा भक्तादिज्ञानं, बहुशो दृष्टिसंवादं च यत्यादिज्ञानम्, इत्याद्यनुशिष्यमाणा अपि सदा तु न गुरुवचनमिष्टवन्तः ताहे अनिच्छन्ता य बारसविहेणं काउस्सग्गेणं उग्घाडिया, जाहरायगिहनयरिंगया, तत्थ मोरियवंसप्पसूतो बलभद्दो नाम राया समणोवासतो, तेन ते आगमिया-जहा इहं आगमियत्ति, ताहे तेनं गोहा आणत्तावच्चह गुण सिलए पव्वतिगया, ते इहं आणेह, ता तेहिं आणीया भणिया य-लहुं कडगमद्देण मद्दह, ताहे हत्थीहिं कडएहि य आणिएहि भणंति-अम्हे जाणामो जहा तुमं सावतो, सो भणतिकहिथ सावतो?, तुब्भेऽत्थ केऽवि चोरानु चारिगा नु अभिमरा न?, ते भणंति-अम्हे समणा निग्गंथा, सो भणति-किह तुब्भे समणा?, तुब्भे अव्वत्ता, तुब्भे समणा वा चारिंगा वा, अहंपि समणोवासतो वा न वा, तम्हा पडिवज्जह ववहारणयं, ततो ते संबुद्धा लज्जिया पडिवत्रानिस्संकिया समणा निग्गंथा मोत्ति, ताहे अंबाडिया, खरेहि य मौएहिय मए तुम्ह संबोहणट्ठा कयं, मुक्का खामिया य ॥ यथा सामुच्छेदा अश्वमित्रात्तथाऽऽहनि. [ 170] मिहिलाए लच्छिघरे महगिरि कोडिन्न आसमित्तो a। नेउणमनुप्पवाए रायगिहे खंडरक्खा य । / वृ.सुग्मा॥ एतद्भावार्थाभिव्यञ्जकस्तु सम्प्रदायोऽयम्-'सामिस्स दो वाससयाणि वीसुत्तराणि siddhi gayassa, to cauttho uppanno, मिहिलानयरीए लच्छीगिहं चेइयं, महागिरी आयरिया, Page #139 -------------------------------------------------------------------------- ________________ 136 उत्तराध्ययन-मूलसूत्रम्-1-3/96 तत्थ तेसि सीसो कोडीनो, तस्सवि आसमित्तो सीसो, सो पुण अनुप्पवाए पुव्वे नेउणियवत्थु, तत्थ छिन्नाछेयणयवत्तव्वायए आलावतो जहा-सव्वे पडुप्पत्रसमयणेरइया वोच्छिज्जिस्संति, एवं जाव वेमाणियत्ति,' एवं तस्सतंमि वितिगिच्छा जाया-जहा सव्वे संजया वोच्छिज्जिस्संति, एवं सव्वेसि समुच्छेदो भविस्सइत्ति, ताहे तस्स तत्थ थिरं चित्तं जायं, भण्यते चाचार्यैर्यथाभद्र ! तवायमाशय: अस्ति कारणमुत्पादे, विनाशे नास्ति कार्न्न्म्। उत्पत्तिमन्तः सर्वेऽपि, विनाशे नियतास्ततः । / प्रयोगश्च-ये यद्भावं प्रत्यनपेक्षास्ते, तद्भावनियताः, यथा अन्त्या कारणसामग्री स्वकारजनने, अनेपाक्षाश्च विनाशं प्रति भावाः, अत्र व विनाशनैयत्यं भावानं किं वैश्रसिकं विनाशमाश्रित्य साध्यते प्रायोगिकं वा?, यदि वैश्रसिकं किं सर्वथा कथञ्चिद्वा?, कथञ्चित्पक्षे सिद्धसाधनं, सरस्तरङ्गवत्सततमुदयव्ययत्त्वेन केषाञ्चित्पर्यायाणां तद्रूपेण वस्तुषु वैश्रसिकविनाशनैयत्यस्य सिद्धत्वाद्, अथ सर्वथा विनाशः साध्यते तर्हि प्रत्यक्षनिराकृतः पक्षो, द्रव्यरूपेणावस्थितस्यैव वस्तुनो दर्शनात्, अन्यथा द्वितीयादिसमयेषु वस्तुनोऽभावप्रसङ्गः, वस्त्वन्तरोत्पत्तेरदोष इति चेत् किं न तद्भेदेन प्रतिभाति?, अथ मायागोलकवत्सादृश्यात्, तत्र, प्रत्यक्षेणैकत्वग्रहादेव भेदाप्रतिभासात्, अथ भ्रान्तमेवैकत्वग्राहि प्रत्यक्षम्, एवं च सति चक्रकाख्यो दोषः, एकत्वग्राहिणो हि प्रत्यक्षस्य भ्रान्तत्वं प्रकृतानुमानप्रामाण्ये, तच्च सादृश्याभेदाप्रतिभासे, स चैकत्वग्राहिणः प्रत्यक्षस्य भ्रान्तत्वे, तदपि प्रकृतानुमानप्रामाण्ये इति तदेवावर्तते, ऐहिकामुष्पिकव्यवहारविलुप्तिश्च सर्वथा नाशे, तथा चाह "तित्तो समो किलामो सारिक्ख विपक्खपच्चयाईणि । अज्झयणं झाणं भावना य का सव्वणासम्मि? ॥ 1 ॥ अन्नन्नो पैगासं भोत्ता अन्नोन्नसोऽवि का तित्ती? / गन्तादओवि एवं इय स्ण्व्व्हार्वोच्छित्ती॥2॥" अथ सन्तानाश्रयो व्यवहारः, सन्तानोऽपि सन्तानिभ्यः किं भिन्नो न वा?, यदि भिन्नो वस्तुसत्र वा?, यदि वस्तुसन्न, किंतेनशशविषाणेनेव कल्पितेन?,वस्तसत्त्वेऽपि क्षणिकोऽक्षणिको वा?, यद्यक्षणिकस्तेनैव प्रकृतानुमानव्यभिचार:, क्षणिकत्वे च तदवस्थैव व्यवहारविलुप्तिः, अथाभिन्नः, तथाहि-सदृशापरापरक्षणप्रबन्धः सन्तानः, स च सन्तानिन एव, तदसत्, यतः सर्वथोच्छेदे प्राग्भावित्वमेव कारणस्य कारणत्वं, तच्च विसदृशक्षणापेक्षयाऽपि समानमिति कथं सदृशक्षणस्यैवोत्पत्तिः ? येन तत्प्रबन्धः सन्तान उच्यते, अथ सदृशक्षणस्यैवोत्पत्तिर्दष्टा, तहि वस्तु कथंचित् स्थितिमपि दृष्टमिति तथैवास्तु, सजातीयेतरव्यावृत्तवस्तुवादिनां च न किञ्चित्तात्त्विकं सादृश्यम्, अतात्त्विकं च स्वपुष्पमिव न तत्त्वविचारोपयोगि, पूर्वापरविनिलुंठितैकक्षणाभ्युपगमे च सन्तानिनोऽप्यसन्त एवेत्ययुक्तस्ततो भेदाभेदविचारः, अथ प्रायोगिक विनाशामाश्रित्य भावानां विनाशनैयत्वं साध्यते, तर्हि तस्य हेत्वन्वयव्यतिरेकानुविधायित्वेनानपेक्षत्वमसिद्धम्, तथाहि- तत्कि विनाशहेतूनामसामर्थ्यादथ वैयर्थ्यात्कृतकत्वे विनाशस्यापि त्रिनाशप्रसङ्गतो वा?, यद्यसामर्थ्यात्तत्किं विनाशस्य तुच्छरूपतया कर्तुमशक्यत्वेन वस्त्वन्तरो Page #140 -------------------------------------------------------------------------- ________________ अध्ययनं-3,[नि. 170] 137 त्पादव्यापृतत्वेन वा?, तत्राद्यपक्षे विनाशस्य तुच्छरूपत्वमसिद्धं, यतो जैनानामुत्तरावस्थोत्पाद एव पूर्वावस्थाप्रच्युतिर्नान्या, यदुक्तम्-- "कपालानां तु u(सभु)त्पादः, स एव च घटव्ययः । अन्यो न दृश्यनं नाशो, मध्ये कुम्भकपालयोः ॥ " न चानयोरेकत्चे विरोधो, निमित्तभेदोदयत्वाद्, यदुक्तम् "एकत्वेऽपि विरुद्धत्वं, न चोत्पादविनाशयोः । निमित्तभेदभूतत्वान्नातृपुत्रपितृत्ववत् । / " सिद्धे कत्वे पूर्वविनाशाभूत एवोत्तरोत्पाद इत्यनयोस्तुल्य एव हेतुव्यागारः, ततो भावान्तरोत्पादव्यातत्वेनेत्यपि प्रत्युक्तम्. उक्तं च "अन्यदुत्तरसम्भूतिः, puurvnaashaavinaakRtaa| नाविनाश्य ततः पूर्वं, प्रकुर्याद्धतुरुत्तरम् । / " . अथवैयर्थ्यात् स्वयं हि विनश्वरस्वभावो भाव इति किं तस्य विनाशहेतुना?, नन्वेवं नाशस्त्रभावत्वाद्वस्तुन उत्पाद एव न स्यात्, नाशोत्पादयोविरुद्धत्वेन त्वयाऽभ्युपगतत्वाद्, अविरुद्धताभ्युपगमे वा जैनमतानुप्रवेशः, यदपि-'कृतकत्व विनाशस्यापि विनाशप्रसङ्ग' इति, तदप्यत एव न दोपाय, तथाहि कपालोत्पादस्यैव कपालत्वं, कपालोत्पादश्च कपोलेभ्यो नान्य इति तेषामेव विनाशः, स भोचयसम्मत एव, न च कृतकेनावश्यं विनष्टव्यं, सम्यग्दर्शनादिकतत्वे सिद्धत्वादिपर्यायाणामविनाशित्वाद्, अविनाशित्वं च साद्यपर्यवसितत्वात्तेषाम्, उभये हि पर्यायाः-स्थिरा अस्थिराश्च, यदुक्तम् - "स्थिर: कालान्तरस्थायी, पर्यायोऽक्षणभंगुरः । क्षणिकश्च क्षणादूर्द्धवमतिष्ठन्त्रस्थिरो मतः । / " ततश्चयस्मान्नाशोऽपि जन्मेव, कादाचित्क: shetukH। तस्मान्न सर्वथैवामी, भावाः क्षणविनश्वराः । / प्रयोगश्च-यत्कादाचित्कं तत्सहेतुकं, यथोत्पादः, कादाचित्कत्वं चविनाशस्य उत्पत्तिक्षणानन्तरमेव भावात्, समकालभावित्वे च विनाशाघ्रातत्वेनोत्पादाभावे सर्वशून्यतापत्तेः, इह विनाशस्य कादाचित्कत्वमापाद्य तद्वलेन सहेतुकत्वमापादितं, तच्च परप्रसिद्धानेव हेतूनपेक्ष्य, स्वप्रसिद्धा तु न किञ्चिदहेतुकं नाम, द्रव्यादिचतुष्टयापेक्षत्वेन सर्वस्य तद्धेतुकत्वात्, तत् प्रतिपद्यस्व पर्यायनयाङ्गीकारतः कथञ्चिदुच्छेदि वस्तु, द्रव्यार्थिकनयाश्रयणाच्च कथञ्चिनित्यमिति, "जमणंतपज्जवमयं वत्धुं भवनं च चित्त्प्रिन्नाम्। ठोतिभवभंगरूवं निच्चानिच्चाई तोऽभिमतं । / 1 / / सुखदुक्खबंधमोक्खा उभयनयमयाणुवत्तिणो जुत्ता । एगयरपरिच्चाए इय(ह) स्ण्व्व्हार्वोच्छ्त्ती॥2॥" एवं प्रज्ञाप्यमानोऽपि यतो नेच्छति ततोऽसौ निह्नवोत्ति नाऊण उग्घाडितो, सो समुच्छेयणवायं वागरंतो हिंडेति जहा-सुन्नो लोगो भविस्सति, असब्भावभावनाहि भावितो रायगिहं गतो, तत्थ खंडरक्खा आरक्खिया समणोवासया, ते य सुंकवाला, ते य आगमिल्लिया, तेहिं मारिउमारद्धा, Page #141 -------------------------------------------------------------------------- ________________ 138 उत्तराध्ययन- मूलसूत्रम् - 1-3/16 ताहे ते भीया भांति - अम्हेहि सुयं जहा तुम्मे सड्डा तहावि एत्तिए असंजए संजए मारह, ते भांति - जे ते पव्वैगा ते वोच्छिन्ना अन्ने चोरा वा चारिया वा जाव सयमेव विनस्सिहिह, को तुभे विनासेति ?, तुब्भं भेव सिद्धतो, जै परं सामिस्स सिद्धतेण ते चेव तुब्भे, तेहिं चेव अम्हेहि विनासेज्जह, जतो तं चैव वत्थु कालादिसामरिंग पप्प पढमसमयिकत्तेण वोच्छिज्जइ दुसमयकत्तेण उप्पज्जति, एवमाइ, तिसमयणेरइया वोच्छिज्जेति चउसमया उप्पज्जंति, एवं पंचसमययावि, एत्थं सो वितिगिच्छंतो खणिगवायं पन्नवेइ, एत्थ ते संबुद्धा भांति - इच्छामो अज्जो ! सम्मं पडिचोयणा एवमेवं तहत्ति, एवं ते संबोहिया मुक्का खामिया पडिवन्ना य ॥ यथा गङ्गाद् द्विक्रियास्तथा जाहनि. [ 171 ] नैखेडजनव उल्लग महगिरि धनगुत्त अज्जगंगे y। किरिया दो रायगिहे महातवो तीरमणिनाए । वृक्षुण्णा ॥ सम्प्रदायश्चायम् - सामिस्स अट्ठवीसाई दोवाससयाई सिद्धिं गयस्स तो पंचमतो उप्पन्नो, उल्लुगा नाम नई, तीसे तीरे उल्लुगतीरं नगरं बीए तौरे खेडत्थाम, तत्थ महागिरीणं आयरियाणं सीसो धनगुत्तो नाम, तस्स सीसो गंगदेवो नाम आयरितो, सो पुव्विमे तडे उल्लुगतीरे नयरे, आयरिया से अवरिमे तडे, ताहे सो सरदकाले आयरियं वंदतो उच्चलितो, सो य उवरितो खल्लीडो, तस्स उल्लुगं नई उत्तरंतस्स सा खल्ली उण्हेण उज्झति, हेट्ट्ठा य सीयलेण पाणिएण सीयं, ताहे सो चितेति - जहा सुत्ते भणियं-एगा किरिया वेइज्जति सीया उसिणा वा, अहं दो किरियातो वेमि, तो दो किरिआओ एगसमएण वेइज्जति, ताहे आयरियाण साहै, तेहि भणियं - मा अज्जो ! पन्नवेहि, नत्थि एवं जं एगसमएण दो किरियाओ वेइज्जंति, तथाहि तवाशय:तथा प्रतीयमानत्वात्वेतं श्वेततया यथा । यौगपद्येन किं नेष्टमुपयोगद्वयं तथा ? ॥ प्रयोगश्च यद्यथा प्रतीयते तत्तथाऽस्ति, यथा श्वेतं श्वेततया, प्रतोयते च यौगपद्येनोपयोगद्वयं, नन्वत्र यौगपद्येनोपयोगद्वयप्रतीतिः, किं क्रमानुपलक्षणमात्रेण यद्वैकत्रोपयुक्तस्यान्यत्राप्युपयोगनिश्चयेन ?, यदि क्रमानुपलक्षणमात्रेण, तदाऽनैकान्तिको हेतुः, उत्पलत्रशतव्यतिभेदादिषु प्रतीयमानस्यापि यौगपद्यस्याभावात्, अथ तत्र सूच्याः सूक्ष्मत्वेनाशुसञ्चारित्वेन च समयादिगत एव क्रम:, स च समयादिसौक्ष्म्यान्न लक्ष्यत इति यौगपद्यभिमानः, एवं सत्यत्रापि मनसोऽतीन्द्रियत्वेन सूक्ष्मत्वादत्यन्तास्थिरतयाऽऽशुसञ्चारित्वाच्च शिरश्चरणगतत्वगिन्द्रियदेशयोः सञ्चरणक्रमः समयादिसौक्ष्म्यान्न लक्ष्यते, तत उपयोगयौगपद्यभिमान इत्यस्तु, उक्तं ca"suhumAsucalaM चित्तं "त्ति, तथा - "समयादिसुहुमयातो मन्नसि जुगवंपि भिन्नकालंपि । उप्पलदलस्यवेहं वजह व तमलायचक्कंति ॥ " -- किञ्च-यत्रेन्द्रियपञ्चकमपि सञ्चरन्मनोदुर्लक्षं, अत एव दीर्घा शुष्कां तिलशष्कुलिका भक्षयतो बुद्धस्य पञ्च ज्ञानानि समुत्पन्नानीति कैश्चिदुच्यते, तत्रैकेन्द्रियस्य देशान्मनः सञ्चरंल्लक्षिष्यत इति दुराशयम्, इह च सञ्चरणमुपयोगगमनम्, अन्यथा शरीरव्यापिनः तस्य सञ्चारायोगात्, अथात्रानुमानसिद्धः क्रम इति यौगपद्याभाव:, तथाहि यत् क्रियावत् तत् क्रमेणैव देशान्तर Page #142 -------------------------------------------------------------------------- ________________ अध्ययन-3,[ नि. 171] 139 स्कन्दि, यथाऽऽदित्यः, क्रियावच्च सूच्यादि, इदमपि समानमत्रापि, यौ दूरदेशौ न तयाटुंगपदे कस्य सञ्चारो यथा हिमवद्विन्ध्यशिखरयोदेवदत्तस्य, दूरदेशौ च शिरश्चरणगतत्वगिन्द्रियदशावित्यनुमानेन मनसः क्रमसञ्चारसिद्धः, स्यादेतद्-आगमसिद्धमुपयोगयोगपद्यं, नच तद् युगपन्मनसः सञ्चारं विनेति न मनसः क्रमसञ्चारसाधकानुमानोत्थानम्, आगमसिद्धता चास्य वहुबहुविधादिग्राहित्वाभिधानेनावग्रहादीनामनेकग्रहणस्य तत्रोक्तत्वात्, तदभिधानाच्च युगपदनेकोपयोगताऽप्युक्तैवेति, नन्वत्रानेकग्रहणं कि सामान्यविशेषाणां ग्रहणमपेक्ष्य केवलविशेषाणां वा?, न तावदाद्यः पक्षो यतोऽनुवृत्तिव्यावृत्तिरूपेण विलक्षणत्वं सामान्यविशेषाणां, तथा चाह-'य एकत्र ग्रहणपरिणामः स नान्यत्रेऽति कथं yugapatsa'mAnyavizepagrahaNam?, अथ द्वितीय: पक्षः, उक्तं हि-"विशेषाणां व्यावृत्तिरूपेणाविलक्षणत्वात् युगपद्बहूनापि ग्रहणम्,' तन्न, विरुद्धत्वादस्य, तथाहि-विशेपाश्चाविलक्षणाश्चेति परस्परविरुद्धं वचः, अथ भिन्नेष्वपि विशेषेष्वभिन्न सामान्यमिति तद्रूपण तेषां ग्रहणम्, इदमस्मदिष्टमेव, उक्तं च "उसिणेयं सीयेणं न विभागेनोवोग्दुग्मित्तुण्। होज्जा समदुगगहणं सामन्नं वेयणामेत्तं । / " नचैवमनेकग्रहणं युगपदनेकोपयोगित्वाविनाभावि येन तदभिधानात्तदप्युक्तं भवेत्, तथा च पूज्या: "बहुबहुविहाइगहणे ननूवओगबहुआ सुएऽभिहिया। तमणेगरगहणं चिय उवओगानेगया न्स्थि॥" अथैकत्रोपयुक्तस्यान्यत्राप्युपयोगनिश्चयेनेति पक्षः, सोऽपि न, यस्माद्ययन्यत्रोपयुक्तमपि मनोऽन्यत्राप्युपयुज्यमानं निश्चीयेत तदा कञ्चित् व्याक्षिप्तमनाः पुरः सन्निहितपदार्थान्तरेऽप्युप-. योगं लक्षयेत्, न चैवं, तदुक्तम् "अन्नविणिउत्तमन्नं विनितोगं लहति जै मनो तेनं । हत्थि ठियंपि पुरतो किमन्नचित्तो न लक्खेइ? / / (ततश्च स्थितमेतत्-) गवावहितचित्तस्य, नोपयोगो यथा ग्जे। शीतोपयुक्तचित्तस्य, नोपयोगस्तथाऽऽतपे । / प्रयोगश्च-य एकत्रावहितचित्तो न सोऽन्यस्य ग्राहको, यथा गवाहितचित्तो हस्तिनः, शोतावहितचित्तश्च शीतवेदनाकाले जीवः, इत्थं संझ्युपयोगमाश्रित्योक्तं, सामान्येन तु कारणं prinnaamyekopyuktnijshktikm| तदैवाशक्तमन्यस्मिनुपयुक्तं (योक्तुं) मृदादिवत् ॥ प्रयोगश्च-यत्परिणामि कारणमेकत्रोपयुक्तशक्तिकं न तदैव तदन्यत्रोपयुज्यते, यथा घटोपयुक्ता मृत् शरावादिषु, शीतवेदनोपयुक्तश्च तत्काले जीवः, उक्तं च "उवओगमतो जीवो उवौज्जै जेण जंमि तं kaalN। so tammaovaogo hoi झिण्दोवोग्म्मि॥1॥ सो तदुव ओगमेत्तोवउत्तसत्तित्ति तस्समत्तो य । अत्यंतरोवओगं जाउ कहं केण वंसेण? ॥ 2 ॥ " Page #143 -------------------------------------------------------------------------- ________________ 140 उत्तराध्ययन-मूलसूत्रम्-1-3/96 एवं प्रज्ञाप्यमानोऽपिअसद्दहंतो असब्भावभावणाए अप्पाणं परं उभयंच वुग्गाहेति, साहुणो पन्नवेति परंपरेण मयं आयरिएहि, वारिओ, जाहे न डाइ ताहे उग्घाडितो, सो हिंडंतो रायगिहं गतो, महातबोतीरप्पभे पासवणे, तत्थ मणिनागो नाम नागो, तस्स चेइए ठाइ सो, तत्थ य परिसामझे कहेति-जहा एवं खलु जीवा एगसमएण दो किरिया वेएंति, ताहे तेन नागेन तीसे चेव परिसाए मज्झ भणितो- मा एवं पन्नवणं पनवेहि, न एसा पत्रवणा सुट्ट दुट्ठसेहा!, अहं एच्चिरं कालं वद्धमानसामिस्स मूले सुणामि-जहा एगा किरिया वेदिज्जइ, तुमं विसिद्भुतरातो जातो?, ता छड्डएयं वायं, मा ते दोसेण सेहामि, एयं ते न सुंदरं, भगवया एत्थ चेव समोसरिएण वागरियं, एवं सो पन्नवितो अब्भुगवतो, उवट्ठिओ भणति-मिच्छामि दुक्क्द्द्ण्। यथा षडुलूकात् त्रैराशिकानामुत्पत्तिस्तथाऽऽहनि.[ 172] पुरिमंतरंजि भुयगुह बलसिरि सिरिगुत्त रोहगुत्ते य! परिवाय पुट्ठसाले घोसण पडिसेहणा वाए॥ वृ. स्पष्टा । सम्प्रदायस्त्वयम्-पंचसया चोयाला सिद्धि गतस्स वीरस्स तो तेरासियदिट्ठी उप्पन्ना, अंतरंजिया नाम नयरी, तत्थ भूयगुहं नामं चेइयं, तत्थ सिरिगुत्ता नाम आयरिया ठिया, तत्थ बलसिरीनाम राया, तेसिं पुण सिरिगुत्ताणं थेराणं सेहो य रोहगुत्तो नाम, सो पुन अन्नगामे ठियल्लतो, पच्छा तत्तो एति । तत्थ य एगो परिव्वायगो पोट्टं लोहपट्टेण बंधेऊण जंबुसाहं च गहाय हिंडति, पुच्छिओ भणति-नानेणं पोट्टे फुट्टति, तो लोहपट्टेण बद्धं, जंबूसाला य जहा एत्थं जंबूद्वीवे नत्थि मम पडिवादी, ताहे तेन पडहतो नीणावितो, जहा सुन्ना परप्यवाया, तस्स य लोगेणं पोट्टसालो नामं कयं, पच्छा तेन रोहगुत्तेण वारियं-मा वाएह पडहयं, अहं से वायं देमि, एवं सो पडिसोहित्ता गतो आयरियाणं आलोएति, एवं मे पडहगो खोभितो, आयरिया भणंति-दुट्ट कयं, सो विज्जा-बलिओ वाएअ पराजिओऽवि विज्जाहिं उर्दुति, आह चनि.[173] विच्छुय सप्पे मूसग मिगी वराही य कागि पोयाई। एयाहिं विज्जाहिं सो उ परिव्वायगो क्स्लो॥ वृ.सुग्मा॥ सो भणइ-किं सक्का एत्ताहे निलोकिउं?, ताहे तस्सआयरिया इमातो विज्जातो सिद्धिल्लियातो दिति तस्स पडिवक्खानि.[174] मोरिय नौलि बिराली वग्घी सीही य उलुगि ओवाइ। एयाओ विज्जाओ गिण्ह प्रिव्वाय्म्ह्न्नीओ॥ वृ.स्गुमा॥र्य्ह्र्न्न्ण्च् से अभिमंतिऊण दिन्नं, जै अन्नपि उद्वेति ततो रयहरणं भमाडेज्जाहि, अजज्जो होहिसि, iMdeNa'vi न सक्का जेउं, तो एयातो विज्जातो गहाय गतो सभं, भाणियं चनेनं-एस किं जाणति ?, एयस्सेव पुव्वपक्खो हौ, परिवायतो चिंतेति--एए निउणा, अतो एयाण चेव सिद्धतं गेण्हामि, जहा मम दो रासी-जीवरासी अजीवरासी य, ताहे इयरणे तिन्नि रासी कया, सो जाणइ-जहा एएण मम सिद्धंतो गहितो, तेन तस्स बुद्धिं परिभूय तिन्नि रासी ठविया-जीवा अजीवा नोजीवा य, जीवा-संसारत्थाई अजीवा-घडाई नोजीवा-घरकोलियाच्छिआपुच्छाई, दिटुंतो दंडो, जहा दंडस्स आदि मज्झो अग्गं च, एवं सव्वभावावि तिविहा, एवं सो तेन निप्पिठ्ठपसिणवागरणो कतो, ताहे सो परिवायगो रुट्ठो विच्छुए मुयति, ताहे पडिमल्ले Page #144 -------------------------------------------------------------------------- ________________ अध्ययन-3,[नि. 174] 141 मोरे मुयै, तहिं विच्छुएहिं हएहि पच्छा सप्पे मुयै, ताहे तेसि पडिघायए नौले मुयति, ताहे उंदरे तेसि मज्जारे, ताहे मिगे तेसिं वग्धे, ताहे सूयरे तेसि सेहि, ताहे कागे तेसिं उलूगे, ताहे पोयागि, पोयगी सौलिया, तीसे संपाति-ओलावी, एवं जाहे न तरै ताहे गद्दभी मुक्का, तेन य सा रयहरनेण आहया, ताहे तस्सेव परिव्वायगस्स उवरि छरिता गया, ताहे सो परिवायगो होलिज्जंतो निच्छूढो, एवं सो तेनं परिव्वायगो पराजितो, ताहे आगतो आयरियस्स सगासे, आलोएइ, ताहे आयरिएहिं भणियं-कीस ते उदिएण न भणियं? - नत्थि तिन्नि रासी, एयस्स बुद्धि परिभूय मए पाविया, ता इदानिपि गंतुंभणाहि, सो नेच्छति, मा उब्भावणा होहित्ति न पडिसुणेइ, पुनो पुनो भणिओ भणइ-को व एत्थ दोसो ?, किं च जायं? जै तित्रि रासी भणिया, अत्थि चेव तित्रि रासी, अज्जो! असब्भावो तित्थयराण य आसायणा, तहाविन पडिवज्जति, एवं सो आयरिएहिं समं संपलग्गो, ताहे आयरिया रायउलं गया, भति-तेन मम सीसेण अवसिद्धंतो भणितो, अम्हं दुवे चेव रासी, इयाणि सो विपडिवतो, तो तुब्भे अम्हं वायं सुणेज्जाह, तं पडिसुणंति, तत्थ रायसभाए मज्झे रत्रो पुरतो आवडियं । / ततस्तं श्रीगुप्तगुरुरवोचतत्भद्राभिधत्स्व, प्रत्युवाच - 'यस्मादजीववज्जीवानोजीवोऽपि विभिद्य्ते। तथैवाध्यक्षगम्यत्वादस्तु राशित्रयं त्त्ः॥ प्रयोगश्च-यद्यतो विलक्षणं तत्ततो भिन्नं, यथा जीवादजीवो, विलक्षणश्च जीवानोजीवः, ततश्च जीवाजीवौ द्वौ नोजीवश्चेति राशिवयसिद्धिः, गुरुराह-असिद्धोऽयं हेतुः, यस्माजीवात्रो-- जीवस्य वैलक्षण्यं लक्षणभेदेन देशभेदेन वा?, न तावल्लक्षणभेदेन जीवलक्षणानां स्फुरणादीनां त्वदभिमते नोजीवेऽपि जीवदेशे गृहलोकिलात्रुटितपुच्छादावभेदेन दर्शनात्, नापि देशभेदेन, स हि जीवात् पृथग्भावे भवेदन्यथा वा?, यदि पृथग्भावे स किं विश्रसातः प्रयोगतो वा?, विश्रसातश्चेत् पुद्गलानामिव नोजीवानां स्वतश्चटनविचटनधर्मत्वेनान्यसम्बन्धिनामन्यत्र सञ्चारतः सुखदुःखाद्यात्मधर्मसङ्कीर्णतापत्तिः, तदुक्तम् - "अह खंधो इव संघायभेयधम्मा स तोऽवि सव्वेसि । अवरोप्परसंचारे सुहाइगुणसंकरो पत्तो । / " तथात्वे च कृतनाशाकृताभ्यागमौ, अथ प्रयोगतस्तन्न, अमूर्त्तद्रव्यत्वादिभिर्नभस इव जीवस्य खण्डशो विनाशयितुमशक्यत्वात्, तथात्वे वा सर्वनाशादिदोषप्रसङ्गः, उक्तं च "दव्वामुत्तता कयभावादविकारदरिसणातो y। अविनासकारणेहि नभसोव्व न खंडसो नासो ।1॥ नासे य सव्वनासो जीवस्स न सो य जिन्म्य्च्चातो। तत्तो य अनिम्मोक्खो दिक्खावेफल्लदोसो y॥2॥" किञ्च-अयं कुतो निश्चीयते?, अथ गृहकोलिकाच्छिआपुच्छशरीरान्तराले जीवस्यासत्त्वात्, तदसत्त्वं च तदग्रहणात्, तर्हि तत्तदग्रहणमौदारिकशरीररूपेण सर्वथा वा?, न तावादाद्यः पक्षो, यतो न जीवस्यौदारिकमेवैकं शरीरं येन तदग्रहणेन तदसत्त्वनिश्चयः स्यात् द्वितीयपक्षे पुनरनैकान्तिकमग्रहणं, दीपरश्मीनामिव भित्त्यादिकमन्तरेण विनौदारिकशरीरमशरीरस्य सूक्ष्मशरीरस्य Page #145 -------------------------------------------------------------------------- ________________ 142 उत्तराध्ययन-मूलसूत्रम्-1-3/96 वा सतोऽपि जीवस्याग्रहणात्, तथा चोक्तम् "गज्झामोत्तिगयातो नागासे जह प्दीव्र्स्सीतो। तह जीवलक्खणाई देहे न तयंतरालंमि । / 1 / / देहरहियं न गिण्हइ निरतिससो नातिसुहुमदेहं च । न य से होइ विवाहा जीवस्स भवंतराले व्व । / 2 / / " अथान्यथेति पक्षः, तत्र चापृथग्भूतोऽपि भित्रदेश इति पुच्छादि नोजीवो जीवाद्विलक्षणः, उच्यते, इहापि पुच्छादे!जीवत्वं स्वल्पतरप्रदेशत्वेन समभिरूढनयाश्रयणेन वा?, यद्यल्पतरप्रदेशत्वेन तदा पुच्छवत् शेषावयवानामेकैकशो नोजीवता अजीवावयवानां च नोअजीवतेति राशिबहुत्वम्, अथ यथा जीवाजीवानां बहुत्वेऽपि जात्याश्रयणात् न राशिबहुत्वं तथा तदेकदेशानामपि, तथापि राशिचतुष्टयापत्तिः, उक्तं च "एवं च रासतो ते न तिन्नि चत्तारि संपसज्जति । जीवा तहा अजीवा नोजीवा नोअजीवा य । / " अथाभित्रलक्षणत्वादजीवानोअजीवो न भिद्यते इति नदोषः, तर्हि तद्वदेव जीवानोजीवोऽपि न भेत्स्यतीति राशिद्वयसिद्धिः, यत्तु समभिरूढनयाश्रयणेनेति त(त्त)न्मतानाभिज्ञेनोक्तं, स हि जीवादेशं नोजीवमिच्छापिन राशिभेदमिच्छति, सर्वनयानामपि चैकमत्यमत्रार्थे, सर्वनयमतत्वे च जिनमतस्य किमेकतरनयमतेन?, तदुक्तम् "न य रासिभेयामिच्छति तुमं व नोजीवमिच्छमाणोऽवि । अन्नोवि नतो नेच्छइ जीवाजीवाहियं किण्चि॥" इच्छौ व समभिरूढो देसं नोजीवमेगण इयं तु। मिच्छत्तं संमत्तं सव्वनयमयावरोहेणं ॥ " ततश्च सहाजीवेन तद्देशो, यथैको लक्षणैक्यतः । सह जीवेन तद्देशः, तथैको ल्क्स्स्न्नैक्य्त्ः॥ प्रयोगश्च-यौनकलक्षणं न तत्ततो भिन्न, यथा अजीवानोअजीवः, एकलक्षणश्च नोजीवो जीवेनेति, एवं सम्यग् गुरुभिः, सहोक्तिप्रत्युक्तिकया, जहा एगदिवसं तहा छम्मासा गया, ताहे राया भणइ-मम रज्जं सीयति, ताहे आयरिएहि भणियं-इच्छाएमए एच्चिरं कालं धरितो, इत्ताहेणं पासह कल्लंदिवसे आगते समाणे निग्गहामि, ताहे पभाए भणए-कुत्तियावणे परिक्खिज्जौ, तत्थ सव्वदव्वाणि अत्थि, आनेह-जीवे अजीवे नोजोवे, ताहे देवयाए जीवा अजीवा दिना, नोजीवे नस्थित्ति भणति, अजीवे वा पुणो देति, एवमादिगाणं चोयालसएण पुच्छाण निग्गहितो, नयरे य घोसियं-जयै महै महा वद्धमाणसामित्ति, सो य निव्विसओ कओ, पच्छा निन्हतोत्ति काऊण उग्धाडितो, छद्रुतो एसो, तेन वसेसियसुत्ता कया, छउलूगो य गोत्तेणं, तेन छलूओत्ति जातो, चोयालसयं पुण इमं-तेन छ मूलपयत्था गहिया, तंजहा-दव्वगुणकम्मसामनविसेससमवाया, तत्थं दव्वं नवहा, तंजहा-पुढवी AU तेऊ वाऊ आगासं कालो दिसा जीवो मनं, गुणा सत्तरस, तंजहा-रूवं रसो गंधो फासो संखा परिमाणं पुहुत्तं संजोगो विभागो परत्तं अपरत्तं बुद्धी सुहं दुक्खं इच्छा दोसा पयत्तो, कम्मं पंचहा-उक्खेवणं वक्खेवणं आउंटणं Page #146 -------------------------------------------------------------------------- ________________ अध्ययनं - 3, [ नि. 174 ] 143 पसारणं गमनं च, सामनं तिविहं-- महासामन्त्रं सत्तासामन्नं, सामन्नविसेससामन्नं । तत्र महासामान्यं षट्स्वपि पदार्थेषु पदार्थत्वबुद्धिकारि, सत्ता सामान्यं त्रिपदार्थसद्बुद्धिविधायि, सामान्य - विशेषसामान्यं द्रव्यत्वादि, अन्ये तु व्याचक्षते - त्रिपदार्थसत्करी सत्ता, सामान्यं द्रव्यत्वादि, सामान्यविशेषः पृथिवीत्यादिः, विसेसो एगविहो, एवं समवाओऽवि, अन्ने भांति - सामन्नं दुविहं - परमापरं च, विसेसो दुविहो- अंतविसेसो य अनंतविसेसो य, एते छत्तीसं, एक्केक्कंमि चत्तारि विगप्पा, पुढवी अपुढवी नोपुढवी नोअपुढवी, एवमबादिष्वपि तत्थ पुढवि देहत्त मट्टिया देति, अपुढविं देहत्ति तोआइ, नोपुढवि देहत्ति न किंचि देति, पुढविवैरितं वा पुणो देइ, नो अपुढविं देहित्ति न किंचि देति, एवं जहासंभवं त्रिभासा । स्थविराश्च गोष्ठमाहिलाः स्पुष्टमबद्धं प्ररूपयन्ति यथा तथाऽऽह नि. [ 175] दसपुरनगरुच्छुघरे अज्जरक्खिय पुसमित्ततियगं च । माहिल नव अट्ठ सेसपुच्छा य विंझस्स ॥ वृ. अस्याः संस्कार: सुकरः ॥ अर्थस्तु सम्प्रदायादवसेयः, स चावश्यक चूणितोऽवगन्तव्यः, नवरमिहोपयोगि किञ्चिदुच्यते पंचसया चुलसीया तैया सिद्धिं गयस्स वीरस्स । अवद्धियाण दिट्ठी, दसपुरनयरे समुप्पन्ना ॥ ते देविदवंदिया रक्खिज्जा दसपुरं गया, महुराए अकिरियवाई उट्ठितो, जहा नत्थि माया नत्थ पिया एवमादिणाहियवादी, तत्थ संघसमवातो कतो, तत्थ पुण वादी नत्थि, ताहे इमेसिं पट्टियं, इमे य जुगप्पाणा, ताहे आगया, तेसिं साहेति, ते य महल्ला, ताहे तेहि गोट्ठामाहिलो पर्यट्टओ, तस्स य वायलद्धी अस्थि, सो गतो, सो तेन वाए पराजितो, सोऽवि ताव तत्थ सड्ढे हिं आभट्ठो वरिसारते ठितो अच्छति, ततो आयरिया समिक्खंति, को गणहरो हवेज्जा ?, ताहे दुब्बलियापुरसमित्तो समिक्खितो, जो पुण तेसिं सयणवग्गो सो बहुओ, तेसि गोठ्ठामाहिलो वा फग्गुरक्खितो वा अनुमतो, गोड्डामाहिलो आयरियाण माउलओ, तत्थ आयरिया सब्वे सद्दावित्ता दिट्ठ-तं करेंति निम्फावकुडो तेल्लकुडो घयकुडो य, ते पुण हेट्ठाहोत्ता कया निप्फाया सव्वे नेंति, तेल्लमवि नेति तत्थ पुण अवयवा लग्गति, घयकुडे बहुं चेव लग्गति, एवमेवाहमज्जो ! दुब्बलियापूसमित्तं पइ सुत्तत्थतदुभयसु निप्फावकुडसमाणो जातो, फग्गुरक्खियं पति तेल्लकुडसमाणो, गोट्ट्ठामाहिलं पइ घयकुडसमाणो, एवमेस सुत्तेण अत्थेण य उववेतो तुब्भं आयरितो हौ, तेहिं सव्वं पडिच्छियं, इरोऽविभणितो- जहाऽहं वट्टितो फग्गुरक्खियस्स गोड्डामाहिलस्स तहा तुब्भेहिवि वट्टियव्वं, तानिवि भणियाणि - जहा तुब्भे ममं वट्टियाइं तहा एयस्सवि वट्टेज्जाह, अविय - अहं कए वा अकए वा न रूसामि एस न खमीहित्ति, एवं दोवि वग्गे अप्पाहेत्ता भत्तं पच्चक्खाय कालगया देवलोगं गया, iyareNa'vi सुयं जहा आयरिया कालगया, ताहे आगतो पुच्छइ-को गणहरो ठवितो ?, कुडगदितोय सुतो, ताहे वीसुं पडिस्सए ठाइऊण पच्छा आगतो, ताहे तेहिं सव्वेहिं अब्भुट्ठितो, इह चेव ठाह, ताहे नेच्छई, सोऽवि बाहिंठितो अन्नाणि वुग्गाहेति, ताणि न सक्केइ । इतो य आयरिया अत्थपोरिसिं करेंति, सो न सुणै भणइ-तुब्भेत्थ निप्फावकुडा कहेह, Page #147 -------------------------------------------------------------------------- ________________ 144 उत्तराध्ययन-मूलसूत्रम्-1-3/96 तेसु उद्वितेसु विंझो अनुभासति, अट्ठमे कम्मप्पवाए पुव्वे कम्मं पन्नविज्जति, जीवस्स य कम्मस्स य कहंबंधो?, तत्थ ते भणंति-बद्धं पुटुंनिकाईयं, बद्धं जहा सुइकलावो, पुढे जहा घननिरंतरातो कयाओ, निकाईयं जहा तावेऊण पिट्टिया, एवं कम्मं रागदोसेहिं जीवो पडमं बंधै, पच्छा तं परिणामं अमुचंतो पुटुं करेति, तेणेव संकिलिट्ठपरिणामेण तं अमुंचंतो किंचि निकाएति, निकाईयं निरुवक्कम, उदएण नवरिवेइज्जइ, अन्नहा तं न वेइज्जति, ताहे सो गोट्ठामाहिलो वारेति, एत्तियं न भवति, अन्नयावि अम्हेहिं सुयं-जै एत्तियं कम्मं बद्धं पुढे निकाचियं एवं भो मोक्खो न भविस्सति, तो खाइ किह बज्झइ?, भणइ-सुणेहनि.[ 176 ] पुट्ठो जहा अबद्धो कंचुइणं कंचुओ समन्नेछ । एवं पुटुमबद्धं जीवं कम्मं समन्त्रेइ !! वृ. जहा सो कंचुकिणं पुरिसं फुसति, न उण सो कंचुओ सरीरेण समं बद्धो, एवं चेव कम्मंपि, पुटुं, न उण बद्धं जीवपएसेहिं समं, जस्स बद्धं तस्स कम्मसंसारखुच्छित्ती न भविस्सति, ताहे सो भणति-एत्तियं आयरिएहिं अम्हं भणियं, एसो न याणति, ताहे सो संकितो समाणो पुच्छतो गतो, मा मए अन्नहा गहियं हवेज्जा, ताहे पुच्छिया आयरिया, तैरुक्तम्-यथा तस्यायमाशयः यतो यद्भत्स्यते तेन, स्पृष्टमात्रं तदिष्यताम् । कञ्चकौ कञ्चकनैव कर्म भेत्स्यति चात्म्न्ः॥ प्रयोगः-यद्येन भविष्यत्पृथग्भावंतत्तेन स्पष्टमात्रं, यथा कञ्चकः कञ्चुकिना, भविष्यत्पृथग्भावं च कर्म जीवेन, अत्र प्रष्टव्योऽयम्-कञ्चकवत्स्पृष्टमात्रता कर्मणः किमेकैकजीवप्रदेशपरिवेष्टनेन सकलजीवप्रदेशप्रचयपरिवेष्टनेन वा?, यद्येकैकजीवप्रदेशपरिवेष्टनेन तत्किमिदं परिवेष्टनं मुख्यमौपचारिकं वा?, यदि मुख्यं सिद्धान्तविरोधः, मुख्यं हि परिक्षेपणमेव परिवेष्टनम्, एवं च भिन्नादेशस्य कर्मणो ग्रहणं, सिद्धान्ते तु यत्राकाशदेशे य आत्मप्रदेशोऽवगाढः तेन तत्रैवावगाढं कर्म गृह्यते इत्युक्तम्, अत एवाह शिवशर्माचार्य: "एगपएसोगाढं सव्वपएसेहि कम्मुनो जोग्ण्। गेण्हइ जहुत्तहेऊ साईयमणाइयं वावि॥" अथौपचारिकं यथा हि कञ्चुकी कञ्चुकेनेवावष्टब्धश्चावृतश्च, एवं जीवप्रदेशा अपि कर्मप्रदेशैरिति मुख्यपरिवेष्टनाभावेऽपि तेषां तत्परिवेष्टनमुच्यते, तर्हि स्फुटैवास्मदिष्टबन्धसिद्धिः, अस्माकमप्यनन्नकर्माणुवर्गणाभिरात्मप्रदेशानामुक्तरूपपरिवेष्टनस्यैव बन्धत्वेनेष्टत्वात्, आगमश्चात्र- "एगमेगे आयपएसे अनंतानंताहि कम्मवागूहिं आवेढियपरिवेढियत्ति" ततश्च विपर्ययसाधनाद्विरुद्धो हेतुः, सकलजीवप्रदेशप्रचयपरिवेष्टनेनेत्यस्मिन्नपि पक्षे भित्रदेशकर्मग्रहणेन तथैव सिद्धान्तविरोधः, तथा तत्र वहि: प्रदेशबन्ध एव कर्मणः सम्भवति, ततश्च मलस्येव न तस्य भवान्तरानुवृत्तिः, एवं च पुनर्भवाभावः, सिद्धानां वा पुनर्भवाऽऽपत्तिः, न च मलस्य शरीरेण स्पृष्टतया दृष्टान्तवैषम्यं, शरीरात्मप्रदेशानामन्याऽन्यमविभागेनावस्थानाद्, अन्यथा हि मृणालस्पर्शाद्यनुभावप्रसङ्गः, किञ्च-इयं देहान्तः सातादिवेदना सनिबन्धना निर्निबन्धना वा?, निर्निबन्धना चेत्कि न सिद्धानामपि?, सनिबन्धनत्वे च किं पयःपानादि Page #148 -------------------------------------------------------------------------- ________________ अध्ययनं-3,[ नि. 176 ] 145 दृष्टहेतकैव यद्वा कर्मनिबन्धनाऽपि?,यदाऽऽद्यः पक्षस्तहि बहिर्वेदनापि दृष्टा बाह्यहेतुकैवेति कि कर्मकल्पनया?, अथ कर्महेतुकाऽपि तर्हि तत्कि यत्रैव स्थितं तत्रैव वेदनानिबन्धनमुतान्यत्रापि?, यदि तत्रैव तर्हि त्वन्मतेन बहिरेवैत-दवस्थितमित्यन्तः सातादिवेदनोच्छेदप्रसङ्गः, अथान्यत्रापि तद्वेदनानिबन्धनं तर्हि किं नैकात्म-स्थितं सर्वात्मस्वपि?, उक्तं च "जै वावि भिन्नदेसंपि वेयणं कुणै कम्ममेवं ते। कह अन्नसरीरगयं न वेयणं कुणति annss?,॥" तथा च कृतनाशाकुताभ्यागमप्रसङ्गः, अथ येनैव कृतं तस्यैव तन्निबन्धनं, तथापि पादवेदनायां शिरोवेदनाऽऽपत्तिः, अथ सञ्चारित्वात्तस्यान्तरप्यवस्थानमिति नान्तः सातादिवेदनोच्छेदप्रसङ्गः, एवं तहि न कञ्चकतुल्यता, तस्य बहिरेव नियतत्वात्, युगपदुद्भयत्र वेदनाऽभावप्रसङ्गश्च, यथा च बहि:स्थमन्तःसञ्चारितया वेदनाहेतरेवमन्त:स्थितं बहि:सञ्चारितया तद्धेतुरिति विपर्ययकल्पनाऽपि किन?, नियामकाभावात्, सञ्चारित्वे च कर्मणो वायोरिव न भवान्तरानुवृत्तिः, तदुक्तम्-"नं भवंतरमन्नेई सरीरसंचारतो तदनिलो bva"tti, किञ्चकाञ्चनोपलयोरपि पृथग्भावोऽस्ति वा न वा?, न तावन्नास्ति प्रत्यक्षतस्तद्दर्शनात्, अस्तित्वे च यथा भविष्यत्पृथग्भावित्वेऽपि तयोरविभागावस्थानेन सृपष्टमात्रता तथा जीवकर्मणोरपिस्यात्, न च काञ्चनसत्तैव तत्र पूर्वं नास्ति, चाकचिक्यदर्शनात्प्रत्यक्षतः, तथा यत्र यत्रास्ति न तस्य तत उत्पादः, सिकताभ्य इव तैलस्येत्यनुमानतश्च तत्सिद्धेः, ततश्च 'यत्र यद्वेदनाहेतुः, कर्म तत्रस्थमेव तत् । सर्वत्र वेदनाहेतुः, कर्म सर्वत्रगं त्त्ः॥' प्रयोगश्च-यत्र यद्वेदनानिमित्तं कर्म तत्रस्थमेव तद अन्यथा दर्शितन्यायेनातिप्रसाद, वेदनाहेतुश्च सर्वत्रात्मप्रदेशेषु कर्म इत्याद्याचार्योक्तं तेन गंतूण सिटुं, एत्तियं भणियं आयरिएहिं, एवं पुनरवि सो संलीणो अच्छइ, समप्पउ ततो खोभेहामि । अन्नया नवमे पुवे पच्चक्खाणे साहूणं जावज्जीवाए तिविहं तिविहेण पाणातिवायं पच्चक्खामि, एवं पच्चक्खाणं वणिज्जइ, ताहे सो भणति-अवसिद्धंतो, न होति एवं पुन, कहं कायव्वं?, सुणेहनि.[ 177] पच्चक्खाणं सेयं अपरिमाणेण होइ कायव्वं । जेसिं तु परीमाणं तं दुटुं होइ आस्ण्सा॥ वृ.सव्वं पच्चक्खामि पाणाइवायं अपरिमाणाए तिविहं तिविहेणं, एवं सव्वं आवकहियं, किं निमित्तं परिमाणं न कीरति?, जो सो आसंसादोसो सो नियत्तिता भवति, जावजीवाए पुन भणंतेण परिमाणेण अब्भवगयं भवति, जहाऽहं हणिस्सामि पाणाई, एतनिमित्तं अपरिमाणाए कायव्वं । स चैवं वदन्विन्ध्येनाभिदधे- यथाऽयं भवदाशयः सावधि स्यादभिष्वङ्गि, गृहिणामित्वरं य्था। प्रत्याख्यानं तथा चेदं, यावज्जीवं य्तेर्पि॥ प्रयोग:-यत्परिमाणवत् प्रत्याख्यानं तत्साभिष्वङ्गं, यथा गृहिणामित्वरप्रख्यानं, परिमाणवच्च यतेरपि यावज्जीवं सर्वसावधप्रत्याख्यानमित्ययमनैकान्तिको हेतुः, तथाहि-किमत्र parimANa28/10 Page #149 -------------------------------------------------------------------------- ________________ 146 उत्तराध्ययन-मूलसूत्रम्-1-3/96 वत्त्वमात्रेण साभिष्वङ्गता साध्यते उत आशंसयाऽपि?, प्रथमपक्षे किं यतेरद्धाप्रत्याख्यानमस्ति नवा?, यद्यस्ति कि पौरुष्यादिपदोपेतमितरथा वा?, यदि पौरुष्यादिपदोपेतं किं न परिणामवत्त्वेनसाभिष्वङ्गता?, अथ न समतास्थितत्वात् तहि परिमाणवत्त्वमनैकान्तिकम्, अथामभिमतमेव तत्र पौरुष्यादिपदोपादानम्, एवं सति प्रव्रज्यादिन एवानशनापत्तिः, तथा च-"निप्पादिया य सीसा दीहो परिवालितो य परियातो' इत्याद्यागमविरोधः, न चाद्धाप्रत्याख्यानं नास्त्येव यतेरिति पक्ष:, 'अनागतमैक्वंतं' इत्यागमेन तस्याभिधानात्, द्वितीयपक्षे तु नैवमस्याशंसा-यथा भवान्तरे सावधमहं सेविष्ये, येन साभिष्वङ्गता स्यात्, यपि यावज्जीवेति पदोच्चारणं तदपि व्रतभङ्गभयादेव, तदुक्तम् - "क्यभंगभयाउ च्चिय जावजीवंति निदिटुं" किञ्च परिणामवत्त्वेन साभिष्वङ्गतां साधयतस्तवाकूतपरिमाणं प्रत्याख्यानमिति, तत्र च ना परिमाणाभावमात्रमुच्यते वस्त्वन्तरविधिर्वा ?, यदि परिमाणाभावमात्रं तदा तस्याभिष्वङ्गहेतुत्वेनैव निषेधः, तद्धेतुत्वं च तस्यानैकान्तिकमनन्तरमेवोक्तमिति किं तनिषेधेन?, अथ वस्त्वन्तरविधिस्तत्र वस्त्वन्तरं शक्तिरनागरताद्धा वा? यदि शक्तिस्तत्र किं यावच्छक्तिस्तावन्मम प्रत्याख्यानम् अथ यावति विषये शक्तिस्तावतीति?,प्रथमपक्षे शकनक्रियापरिमाणपरिमितत्वात्, प्रत्याख्यानस्य परिमाणवत्त्वमेवोक्तं भवतीति स्ववचनविरोधः, प्रत्याख्यानानवस्था चैवं, शक्तेरनियतत्वात्, तथा चातीचारासत्त्वं, तदसत्त्वे च प्रायश्चित्ताभावः, द्वितीयपक्षेतु प्राणवधाद्यन्यन्तरविरतावपिसंयतत्वापत्तिः, शक्त्यपेक्षत्वात्तद्धेतुप्रत्याख्यानस्य, "एत्तियमेत्ती सत्तित्ति नातियारो न यावि पच्छित्तं । न य सव्वव्वयनियमो एगेन य स्ण्ज्य्त्त्ण्ति|" अथानागताद्धा तत्रापि किं भावः प्रत्याख्यानं व्यञ्जनं वा?, न तावद् व्यञ्जनं स्वप्नादावपि तदुच्चारणे प्रत्याख्यानप्रसङ्गात् प्रमादतः, शक्तिवैकल्पतो वा व्यञ्जनस्खलने तदभावापत्तेश्च, ततः प्रथमपक्ष एवावशिष्यते, तत्र च सदा सावधमहं न सेविष्ये इति तस्य भाव उत कदाचिदिति?, यदि आद्यपक्षस्तदा मृतस्यापि तत्सेवायामपरिपूर्णप्रतिज्ञत्वेन व्रतभङ्गप्रसङ्गः, तथा सिद्धानामपि संयतत्वापत्तिः, स्क्लानाग्ताद्धाप्र्त्याख्यान्धारित्वात्। एवं च 'सिद्धे नो चारित्ती नो अचारित्ती' इत्यागमविरोधः, अथ द्वितीयपक्षस्तत्र किं यथा भावस्तथा व्यञ्जनमथान्यथा?, यदि यथा भावस्तथा व्यञ्जनम् एवं सति विज्ञातविषयादेरेव प्रत्याख्यानमन्यथा तद्भङ्गप्रसङ्गः, ततश्च जीवनहंसावा न सेविष्ये मृतस्य तु कर्मोदयस्वाभाव्यादवश्यंभाविन्यविरतिरित्ययमेव तस्य भावः, तथा च यथाभावं व्यञ्जनोच्चारणे बलादापतितं यावज्जीवेति, तथा च जीवनावधित्वादपरिणामत्वहानिः, अन्यथा व्यञ्जनोच्चारणमिति पक्षे च परिस्फुटैव मृषाभाषिता, ज्ञात्वा अन्यथाभिधानात, उक्तं च "जो पुन अव्वयभावं मुणमाणोऽवस्सभाविनं भणति । वयमपरिमाणमेवं पच्चक्खं सो मुसावाइ॥" ततश्च 'नाशंसातो यतस्तस्य, यावज्जीवेति ptthyte। kintu भङ्गभयादेव, तस्मादस्तु यथास्थितम् । / ' प्रयोगश्च-यत्र नाशंसा न तत्सावधित्येऽपि साभिष्वङ्ग, यथा कायोत्सर्गो, न विद्यते च Page #150 -------------------------------------------------------------------------- ________________ अध्ययनं - 3, [ नि. 177] 147 यतिप्रत्याख्याने यावज्जीवेति पदेऽप्याशंसेति, इत्यादि जहा आयरिएहिं भणियं तहा सव्वे भणंति, जहा एत्तियं भणियं आयरिएहि, जेऽवि अन्ने थेरा बहुस्सुया अन्नगच्छेला तेऽवि पुच्छिया, एत्तियं चैव भांति, ताहे भगति -तुब्भे किं जाणइ ?, तित्थयरेहिं एत्तियं भणियं, तेहि भणियंतुमं न जाणसि, जाहे न ट्ठाइ ताहे संघसमवातो कतो, देवयाए काउस्सग्गो कतो, जा सड्डिया सा आगया, भणइ-संदिसहत्ति, ताहे भणिया- वच्च तित्थयरं पुच्छ, किं ?, जं गोट्ठामाहिलो भणइ तं सच्चं ?, दुब्बलियाप्पमुहो संघो जं भणइ तं सच्चं ?, ताहे सा भणति मम अनुबलं देह, काउस्सग्गो दिनो, ताहे सा गया, तित्थयरो पुच्छितो, तेहिं वागरियं जहा संघो सम्मावाई, इयरो मिच्छावादी, निण्हवो एस सत्तमो, ताहे आगया, भणिओ- ओस्सारेह, संघो सम्मावादी, एस मिच्छावादी निण्हवो, ताहे सो भणति - एसा अप्पिड्डिया वराई, का एयाए सत्ती गंतूण ?, तीसेऽवि न सद्दहति, ताहे पूसमिता भणति - जहा अज्जो ! पडिवज्जौ, मा उग्घाडिज्जिहिसि, नेच्छति, ताहे सो संघेणं वज्झोकतो बारसविहेणं संभोएणं, तंजहा Madon "uvahi 1 suya 2 भत्तपाने 3 अंजलीपग्गहे ति य 4 / दायणा 5 निकाए य 6 अब्भुट्ठाणेत्ति आवरे 7 ॥ कीकम्मस्स य करणे 8 वेयावच्चकरणे इय 9 / समोसरणसन्निसेज्जा 10 कहाए य 11 निमंतणा 12 / / " एस बारसविहो, सत्तरभेतो जहा पंचकप्पे । इत्युक्ता अल्पतरविसंवादिनो निह्नवाः, एव बहुतरविसंवादिनं बोटिकमाह नि. [ 178 ] रहवीरपुरं नयरं दीवगमुज्जाण अज्जकण्हे अ । सिवभूइस्सुवहिंमि पुच्छा थेराण कहणा य ॥ प्रसङ्गत वृ. अक्षरार्थः सुगमः ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम्छव्वाससएहिं नवोत्तरेहिं सिद्धि गयस्स वीरस्स । तो बोडियाण दिट्ठी रहवीरपुरे समुप्पन्ना ॥ तेणं कालेनं तेणं समयेणं रहवीरपुरं कब्वडं, तत्थ दीवगं नाम उज्जानं, तत्थ अज्जकण्हा आयरिया समोसदा । तत्थ एगो सिवभूई नाम साहस्सिमल्लो, सो रायाणं उवगतो, तुमं ओलग्गामित्ति, जा परिक्खामित्ति, रायाए अन्नया भणितो वच्च भाइघरे किण्हचौदसीए बलिं देहि, सुरा पसुतो दिन्नो, अन्ने य पुरिसा भणिया एवं बीहाविज्जाह, सो गंतूण माइबलिं दाऊण छुहिओमिति तत्थेव सुसाणे तं पसुं पओलित्ता खाइ, ते य गोहा सिवारसिएहि समंता भैरवं रवं करेंति, तस्स रोमुब्भेओऽवि न कज्जइ, तआ अब्भुट्ठिओ गतो, तेहिं सिहं, वित्ती दिना । अन्नया सो राया दंडे आणवेति - जहा महुरं गेण्हह, ते सव्वबलेणं उद्धाईया, ततो अदूरसामंतेणं तूण भति-अम्हे न पुच्छियं- कयरं महुरं वच्चामो, राया य अविण्णवणिज्जो, ते गुंगुयंता अच्छंति, सिवभूई आगतो भणति - किं भो ! अच्छह ?, तेहि सिद्धं, तो भणति - दोऽवि गिण्हामो समं चेव, ते भांति - न सक्का, दो भागिएहिं एक्केक्काए बहू कालो होतित्ति, सो भणति - जं दुज्जयं तं मम देह, भणितो जा निज्जाइ, भणइ सूरे त्यागिनि विदुषि च वसति जनः स च जनाद्गुणी भवति । Page #151 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- मूलसूत्रम् - 1-3 / 96 गुणवति धनं धाच्छ्री श्रीमत्याज्ञा ततो राज्यम् ॥ एवं भणित्ता पहावितो पंडुमहुरंतेणं, तत्थ पंच्चताणि ताविउमारद्धो, दुग्गे ठितो, एवं ताव जाव नगरसेसं जायं, पच्छा नगरमवि गहियं ओवरैत्ता, ततो निवेइयं तेन रन्नो, तुट्ठेव भणियंकिं देमि ?, सो चितियं भगति-जं मए गहियं तं सुगहियं, जहिच्छतो भविस्सामि, एवं हउत्ति । एवं सो य बाहिं चेव हिंडतो अड्डरते आगच्छति वा न वा, तस्स भज्जा ताव न जेमेइ सुयति वा जाव नागतो भवति, सावि निव्विन्ना । 148 अन्नया मायरं सा वड्ढेति-तुम्ह पुत्तो दिवसे 2 अड्ढरते एति, अहं जग्गामि, छुहातिया अच्छामि, ता ता भणइ मा दारं देज्जाहि, अहं अज्ज जग्गामि, सो दारं मग्गति, इयरीय अंबाडितो, भणितोय - जत्थ इमाए वेलाए उग्घाडियाणि तत्थ वच्च, तस्स भवियब्वयाए तेन मग्गतेण उग्घाडितो साहु डिस्सतो दिट्ठो, तत्थ गतो, वंदति, भणइ - पव्वावेह मए, नेच्छति, सयं लोओ कतो, ताहे से लिंगं दिनं, ते विहरिया । पुणोऽवि आगयाणं रन्ना कंबलरयणं से दिन्नं, आयरिएणकिं एएण जई ?, किं गहियंति भणिऊण तस्स अनापुच्छाए फालियं, निसेज्जातो कयातो, ततो स कसाइतो । अन्नया जिनकप्पिया वन्निज्जंति जहा 'जिनकप्पिया यदुविहा पाणीपाया पडिग्गहधरा य । पाउरण पाउरणा एक्केक्का ते भवे दुविहा ॥ इत्यादि, सो भै - किं एस एवं न कीरै ?, तेहिं भणियं-एस वोच्छिन्नो, ममं न वोच्छिज्जइत्ति सो चेव परलोगत्थिणा कायव्वो । / तत्रापि सर्वथा निष्परिग्रहत्वमेव श्रेयः, सूरिभिरुक्तम्धर्मोपकरणमेवैतत्, न तु परिग्रहस्तथा । / जन्तवो बहवस्सन्ति, दुर्दर्शा मांसचक्षुषाम् । तेभ्यः स्मृतं दयार्थं तु, रजोहरणधारमण् ॥ 1 ॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसंकुचने चेष्टं तेन पूर्वं प्रमार्जनम् ॥ 2 ॥ सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे । तेषां रक्षानिमित्तं च विज्ञेया मुखवस्त्रिका ॥ 3 ॥ भवन्ति जन्तवो यस्मादन्नपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थं, पात्रग्रहणमिष्यते ॥ 4 ॥ सम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय स्मृतं चीवरधारणम् ॥ 5 ॥ शीतवातातपइ दशैर्मशकैश्चापि खेदितः । तथा किंच अपरं च - मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति ॥ 6 ॥ तस्य त्वग्रहणे यत् स्यात्, क्षुद्रप्राणिविनाशनम् । ज्ञानध्यानोपघातो वा, महान् दोषस्तदैव तु ॥ 7 ॥ यः पुनरतिसहिष्णुतयैतदन्तरेणापि न धर्मबाधकस्तस्य नैतदस्ति, तथा cAha"ya एतान् वर्जयेद्दोषान्, धर्मोपकरणा I 3 Page #152 -------------------------------------------------------------------------- ________________ अध्ययनं - 3, [ नि. 178 ] तस्य त्वग्रहणं युक्तं यः स्याज्जिन इव प्रभुः ॥ " स च प्रथमसंहनन एव, न चेदानीं तदस्तीत्यादिकया प्रागुक्तया च युक्त्योच्यमानो ऽसौ कम्मोदयेण चीवराइयं छड्डेत्ता गतो, तस्स उत्तरा भइणी, उज्जाने ठियस्स वंदिया गया, तं च दण तोएवि चोवरातियं सव्वं छड्ढियं, ताहे भिक्खाए पविट्टा, गणियाए दिट्ठा, मा अम्ह लोगो विरज्जिहित्ति उरे से पोत्ती बद्धा, सा नेच्छति, तेन भणियं- अच्छौ एसा तव देवयादिन्ना । तेन दो सीसा पव्वाविया - कोडिनो कोट्टवीरो य, तओ सीसाण परंपरफासो जातो ॥ एतदर्थोपसंहारके भाष्यगाथे भा. [1] उहा पन्नत्तं बोडियसिव भूइउत्तराहि इमं । मिच्छादंसणमिणमो रहवीरपुरे समुप्पन्नं ॥ बोडियसिवभूइओ बोडियलिंगस्स होइ उप्पत्ती । कोडिनकोट्टवीरा परंपराफासमुप्पन्ना ॥ भा. [ 2 ] वृ. 'ऊहया' स्वावितर्कात्मिकया 'पज्ञप्तं' प्ररूपितं, बोटिक श्वासौ चारित्रविकलतया मुण्डमात्रत्वेन शिवभूतिश्च बोटिक शिवभूतिः स चोत्तरा च तद्भगिनी बोटिकशिवभूत्युत्तरे ताभ्याम् 'इदम्' अनन्तरोक्तं यत्रास्योत्पत्तिस्तदाह- मिथ्यादर्शनम् 'इणमो ऽत्ति आर्षत्वादिदं रथवीरपुरे समुत्पन्नम् ॥ बोटिक शिवभूतेर्बोटिकलिङ्गस्य भवत्युत्पत्तिः, पठ्यते च- 'बोडियलिङ्गस्स आसि उप्पत्ती, ' तत्र च कौण्डिन्यकोट्टवीरौ परम्परां - अव्यवच्छिशिष्यप्रशिष्यसंतानलक्षणा तस्याः स्पर्शो यत्र तत्परम्परास्पर्शं यथा भवत्येवमुत्पन्नौ, अनेन कौण्डिन्यकोट्टवीराभ्यां बोटिकसन्तानस्योत्पत्तिरुक्ता भवतीति गाथाद्वयार्थः । इयता ग्रन्थेन श्रद्धादुर्लभत्वमुक्तम्, अस्याश्च सम्यक्त्वरूपत्वात् सम्यक्त्वपूर्वकत्वाच्च संयमस्य तस्याप्यनेनैव दुर्लभत्वमुक्तमेवेति भावनीयं । तथा चत्वारीत्यङ्गमित्यस्य च व्याख्याने चतुरङ्गेभ्यो हितं तत्स्वरूपव्यावर्णनेन चतुरङ्गीयमिति व्युत्पत्तिः सुज्ञानैवेति नियुक्तिकृता नोपदर्शिता । गतो नामनिष्पनिक्षेप:, सम्प्रति सूत्रानुगमेऽस्स्वलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चचत्तारि परमंगाणि, दुल्लहाणिह जंतूणो । मानुसतं सुई सद्धा, संजमंमि य वीरियं ॥ मू. (96) 149 वृ. 'चत्वारि' चतुःसङ्ख्यानि परमाणि च तानि प्रत्यासन्नोपकारित्वेन अङ्गानि च मुक्तिकार - णत्वेन परमाङ्गनि 'दुर्लभानि' दुःखेन लभ्यन्त इतिकृत्वा दुष्प्रापाणि 'इह' अस्मिन्संसारे, कस्य ? - जायत इति जन्तुस्तस्य देहिन इत्यर्थः, पठ्यते च - 'देहिन' इति, कानि पुनस्तानि ? - मनसि शेते मानुषः, अथवा मनोरपत्यमिति वाक्ये "मनोर्जातावञ्यतौ षुक् च" इत्यञि प्रत्यये पुगागमे च मानुषस्तद्भावः मानुषत्वं मनुजभावः, 'श्रवणं' श्रुतिः, सा च 'अर्धप्रकरणादिभ्यः . सामान्यशब्दा अपि विशेषेऽवतिष्ठन्ते' इति न्यायाद्धर्मविषया, श्रद्धाऽपि तत एव धर्मविषया, 'संयमे' आश्रवविरमणाद्यात्मनि, चः समुच्चये भिन्नक्रमः, ततो विशेषेणेरयति - प्रवर्त्तयति आत्मानं तासु तासु क्रियास्विति वीर्य्यं च सामर्थ्यविशेष इति सूत्रार्थः ॥ तत्र यथा मानुषत्वं दुर्लभं तथा दर्शयितुमाह भू. (97) समावत्राण संसारे, नानागोत्तासु जाइसु । - Page #153 -------------------------------------------------------------------------- ________________ 150 उत्तराध्ययन-मूलसूत्रम्-1-3/97 कम्मा नानाविहा कट्ट, पुढो विस्सभिया प्या। वृ.'सम्' इति समन्तात् आपन्नाः-प्राप्ताः समापन्नाणं इति वाक्यालङ्कारे, क्वेत्याह-संसारे, तत्रापि क्व?-नाना इत्यनेकार्थः, गोत्रशब्दश्च नामपर्यायः, ततो नानागोत्रासु-अनेकाभिधानास जायन्ते जन्तव आस्विति जातयः-क्षत्रियाद्याः तासु, अथवा जननानि जातयः ततो जातिषुक्षत्रियादिजन्मसु नाना-हीनमध्यमोत्तमभेदेनानेकं गोत्रं यासु तास्तथा तासु, अत्र हेतुमाहक्रियन्त इति कर्माणि-ज्ञानावरणीयादीनि 'नानाविधानि' अनेकप्रकाराणि 'कृत्वा' निर्वर्त्य 'पुढोऽत्ति पृथग भेदेन, किमुक्तं भवति? -एकैकशः, 'vissaMbhiya'tti विन्दोरलाक्षणिकत्वाद् विश्व-जगद् बिभ्रति-पूरयन्ति क्वचित्कदादिदुत्पत्त्या सर्वजगद्व्यापनेन विश्वभृतः, उक्तं च "नस्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽपि । जम्मणमरणाबाहा जत्थ जिएहि न संपत्ता । / " इदमुक्तं भवति-अवाप्यापि मानुषत्वं स्वकृतविचित्रकर्मानुभावतः पृथग्जातिभागिन्य एव भवन्ति, का:-'प्रजा:' जनसमूहरूपाः, तदनेन प्राप्तमानुषत्वानामपि कर्मवशाद्विविधगतिगमनं मनुषत्वदुर्लभत्वे हेतुरुक्तः, यद्वा संसारे कर्माणि नानाविधानि कृत्वा पृथगिति भिन्नासु नानागोत्रासु-अनेककुलदोयुट्पलक्षितासु जातिषु-देवाधुत्पत्तिरूपासु समापन्नाः-सम्प्राप्ता वर्त्तन्त इति गम्यते, नेति प्राग्वत्, 'विश्रम्भिताः' सञ्जानविश्रम्भाः सत्यः प्रक्रमात्कर्मस्वेव तद्विपाकदारुणत्वापरिज्ञानात्का:?, प्रजायन्ते इति प्रजाः-प्राणिन इति सम्बन्धः, तदनेन प्राणिनां विविधदेवादिभवभवनं मूलत एव मनुजत्वदुर्लभत्वे कारणमुक्तामिति सूत्रार्थः । / मू.(98) एगया देवलोएसु, naraesu'vi एग्या। एगया आसुरे काये, आहाकम्मेहिं ग्च्छ्द्। वृ. 'एकदा' इत्येकस्मिन् शुभकर्मानुभवकाले दीव्यन्तीति देवाः तेषां लोका:-उत्पत्तिस्थानानि देवगत्यादिपुण्यप्रकृत्युदयविषयतथा लोक्यन्त इतिकृत्वा तेषु देवलोकेषु, नरान् कायन्ति-योग्यतयाऽऽह्वयन्तीति नरकाः तेषु रत्नप्रभादिषु नारकोत्पत्तिस्थानेषु, अपिशब्दस्य चार्थत्वात्तेषु च, 'एकदा' अशुभानुभवकाले, तथा 'एकदा' तथाविधभावनाभावितान्त:करणावसरे, असुराणामयमासुरस्तम्-असुरसम्बन्धिनं, चीयत इति कायस्तं, निकायमित्यर्थः, बालतपः प्रभृतिभिरपि तत्प्राप्तिरिति दर्शनार्थ देवलोकोपादानेऽपि पुनरासुरकायग्रहणम्, अथवा देवलोकशब्दस्य सौधर्मादिषु रूढत्वात्तदुपादानमुपरितनदेवोपलक्षणम्, इदं चाधस्तनदेवोपलक्षणमिति न पौनरुक्त्यम्, 'AhAkammehi'ti आधानम्-आधाकरणमित्यर्थः, तदुपलक्षितानि कर्माण्याधाकर्माणि तैः, किमुक्तं ?-स्वयंविहितैरेव सरागसंयममहारम्भासुरभावनादिभिर्देवनारकासुरगतिहेतुभिः क्रियाविशेषैः यथाकर्मभिर्वा-तत्तद्गुत्यनुरूपचेष्टितैः 'गच्छति' याति, इति सूत्रार्थः । तथामू. (99) एगया खत्तिओ होइ, तओ च्ण्द्दाल्बुक्क्सो। तओ कीडपयंगो य, तओ कुंथू पिवीलिया। वृ. एकदेति मनुष्यजन्मानुरूपकर्मप्रकृत्युदयकाले khattiya'tti 'क्षण हिंसायां' क्षणनानि क्षतानि तेभ्यस्त्रायत इति क्षत्रियो-राजा भवति, 'तत' इति तदनन्तरंतको वा प्राणी 'चण्डालः' Page #154 -------------------------------------------------------------------------- ________________ अध्ययन-3,[ नि. 178 ] [ भा.2] 151 प्रतीतः, यदि वा शुद्रेण ब्राह्मण्यां जातश्चण्डालः, 'बोक्कसो' वर्णान्तरभेदः, तथा च vRddhAH"baMbhanena सुद्दीओ जातो निसाउत्ति वुच्चति, बंभनेन वेसीए जातो अंबट्ठोत्ति वुच्चति, तत्थ निसाएणं जो अंबट्ठीतो जातो सो बुक्कसो भन्नति" इह च क्षत्रियग्रहणादुत्तमजातयः चण्डालग्रहणात्रीचजातयो बुक्कसग्रहणाच्च सङ्कीर्णजातय उपलक्षिताः, ततो' मानुषत्वादुद्धत्येति शेषः, 'कीट:' प्रतीतः 'पतङ्गः' शलभः, च: समुच्चये, ततस्तको वा kunthUpipIlika'tti, चशब्दस्य लुप्तनिर्दिष्टत्वात् कन्थुः पिपीलिका च, भवतीति सर्वत्र सम्बध्यते, शेषतिर्यग्भेदोपलक्षणं चैतदिति सूत्रार्थः । / किमित्थं पर्यटन्तस्ते निर्विद्यन्ते न वेत्याहमू.(100) एवमावट्टजोणीसुं, पानिनो क्म्म्किब्बिसा। ननिबिज्जति संसारे, सबढेसु व खत्तिया । / मू. (101) कम्मसंगेहि संमूढा, दुक्खिया भुवेय्न्ना। अमानुसासु जोणीसु, विनिहम्मति पाणिणो । वृ. एवम्' अमुनोक्तन्यायेन आवर्तनम् आवर्त्तः-परिवर्त्त इति योऽर्थो, युवन्ति-मिश्रीभवन्ति कार्मणशरीरिण औदारिकादिशरीरैरासुजन्तवो जुषन्ते सेवन्ते ता इति वा योनयः, आवर्तोपलक्षिता योनयः आवर्त्तयोनयः तास, 'प्राणिनः जन्तवः, कर्मणा-उक्तरूपेण किल्बिषा:अधमाः कर्मकिल्बिषाः, प्राकृतत्वाद्वा पूर्वापरनिपात: किल्बिषाणि-क्लिष्टतया निकृष्टान्यशुभानुबन्धीनि कर्माणि येषां ते किल्बिषकर्माणः, ननिविद्यन्ते' कदैतद्विमुक्तिरिति नोद्विजन्ते, क्व या आवर्तयोनयः? इत्याह-'संसारे' भवे, केष्विव के ननिविद्यन्ते? इत्याह-सर्वे च ते अर्थ्यन्त इत्यार्थाश्च-मनोज्ञशब्दादयो धनकनकादयो vAsarvArthAsteSviva'kSatriyAH' राजानः, किमुक्तं भवति ? -यथा मनोज्ञान् शब्दादीन् भुञ्जानानां तेषां तर्षोऽभिवर्धते, एवं तासु तासु योनिषु पुनः पुनरुत्पत्त्यां सत्यां कलंकलीभाक्मनुभवतामपि भवाभिनन्दिना प्राणिनामिति, कथमन्यथा न तत्प्रतिघातार्थमुद्यच्छयुरिति भाव्ः। पाठान्तरंवा-'सव्वट्ठइव khattiya'tti इवो भित्रक्रमः, ततः सर्वैः शयनादिभिरर्थ:-प्रयोजनमस्येति सर्वार्थ: क्षत्रियः, सचार्थाद्भष्टराज्य: तद्वत्, ततो यथाऽसौ न निविद्यते, अर्थात्सर्वार्थान् प्रार्थयमानः, तथैतेऽपि प्राणिनः सुखान्यभिलषन्तोऽनिविद्यमानश्च, कर्मभिः- ज्ञानावरणीयादिभिः, सङ्गाः-सम्बन्धाः कर्मसङ्गास्तै:, यद्वा कर्माणि-उक्तरूपाणि तत्तक्रियाविशेषात्मकानि वा, तथा सज्यन्तेऽमीषु जन्तव इति सङ्गाः-शब्दादयोऽभिष्वङ्गविषयाः, ततश्च कर्माणि च सङ्गाश्च कर्मसङ्गाः तैः सम् इति भृशं मूढाः-वैचित्त्यमुपागता: सम्मूढाः, 'दुःखम्' असातात्मकं जातमेषामिति दुखिताः, कदाचित्तन्मानसमेव स्यादत आह-'बहुवेदनाः' वह्वयो वेदना:शरीख्यथा येषां ते तथा, मनुष्याणामिमामानुष्या न तथाऽमानुष्याः, तासु-नरकतिर्यगाभियोग्यादिदेवदुर्गतिसम्बन्धिनीषु 'योनिषु' अभिहितरूपासु "विनिहन्यन्ते' विशेषेण निपात्यन्ते, अर्थात्कर्मभिः, कोऽर्थः ?-न तत उत्तारं लभन्ते 'प्राणिनः' जन्तवः, तदनेन सत्यप्यावर्ते निर्वेदाभावात् कर्मसंङ्गसंमूढाः दुःखहेतुनरकादिगत्यनुत्तरणेन प्राणिनो मनुजत्वं न लभन्त इत्युक्तमिति सूत्रद्वयार्थः । कथं तर्हि तदवाप्तिः? इत्याह मू.(102) कम्माणं तु पहाणाए, आनुपुब्बी कयाइ उ । Page #155 -------------------------------------------------------------------------- ________________ 152 उत्तराध्ययन-मूलसूत्रम्-1-3/102 जीवा सोहिमनुप्पत्ता, आययंति mnussyN॥ vR. 'कर्मणां' मनुजगतिविबन्धकानाम् 'तुः' पूर्वस्माद्विशेषद्योतक: 'पहाणाएऽत्ति प्रकृष्टं हानम्-अपगमः प्रहाणं तस्यापो-लाभः प्रहाणायः तस्मिन्, यद्वा सूत्रत्वात् प्रहाणौ प्रहान्या वा तद्विबन्धकानन्तानुबन्ध्यादिकर्मसु प्रहोणेषु, कृतश्चिदीश्वरानुग्रहादेस्तदप्राप्तेः, अन्यथा हि तद्वैफल्यापत्तिः, एतेन-'अन्यो जन्तुरनीशोऽयमात्मनः सुख्दुःख्यो। ईश्वरप्रेरितो गच्छेत्, श्वभ्रं वा स्वर्गमेव वा । / ' इत्यपास्तं भवति, अथ कथं पुनस्तेषां प्रहाणिरित्याह-'आनुपूर्व्या क्रमेण न तु झगित्येव, तयापि 'कयाइ u'tti तुशब्दस्यैवकारार्थत्वात्कदाचिदेव न सर्वदा, 'जीवाः' प्राणिनः 'शुद्धीम्' क्लिष्टकमविगम्पत्मिकाम् अनु-तद्विघातिकर्मापगमस्य पश्चात्प्राप्ताः 'आददते' स्वीकुर्वन्ति मनुष्यतां, पाठान्तरतश्च जायन्ते मणुस्सयं (सत्तयं) ति सुबव्यत्ययान्मनुष्यतायां, तदैव तन्निर्वतकमनुजगत्यादिकर्मोदयादिति भावः, अनेन मनुजत्वविबन्धककर्मापगमस्य तथाविधकालादिसव्यपेक्षत्वेन दुरापतया मनुष्त्वदुर्लभत्वमुक्तमिति सूत्रार्थः । / कदाचिदेत-दवाप्तौ श्रुतिः सुलभैव स्यादत आहमू.(103) मानुस्सं विगह लद्धं, सुती दुल्ल्हा। ___ जंसोच्चा पडिवज्जति, तवं खंतिमहिंसयं । / वृ.'mAnussaM'ti सूत्रत्वान्मानुष्यकं मनुष्यसम्बन्धिनं विशेषेण गृह्यते आत्मना कर्मपरतन्त्रेणेति विग्रहस्तं मनुजगत्याधुपलक्षितमौदारिकशरीरं लटुंति अपेर्गम्यमानत्वात् लब्ध्वापि, 'श्रुतिः' आकर्णनं, कस्य? -धारयति दुर्गतौ निपततो जीवानिति धर्मः, तथा च वाचक: "प्राग्लोकबिन्दुसारे सर्वाक्षरसन्निपातपरिपठितः । धृञ् धरणाऽर्थो धातुस्तदर्थयोगाद्भवति धर्मः ॥ " दुर्गतिभयप्रपाते ptntmbhykrdurlbhtraanne| samyak carito यस्माद्धारयति ततः स्मृतो धर्मः । / 2 / / तस्य-एवमन्वर्थनाम्नो धर्मस्य 'दुर्लभा' दुरापा प्रागुत्कालस्यादिहेतुतः, स च मृद्वी शय्या प्रातरुत्थया पेया, भक्तं मध्ये पानकं चाप्राह्ने। द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपत्रेण दृष्टः । / " इत्यादिसुगतादिकल्पितोऽपि स्याद् अतस्तपोहायाह-यं धर्मं श्रुत्वा 'प्रतिपद्यन्ते' अङ्गीकुर्वन्ति 'तपः' अनशनादि द्वादशविधम् 'क्षान्ति' क्रोधजयलक्षणां मानादिजयोपलक्षणं चैषा, 'अहिंसयन्ति' अहिंस्रताम्-अहिंसनशीलताम्, अनेन च प्रथमव्रतमुक्तम्, एतच्च शेषव्रतोपलक्षणम्, एतत्प्रधानात्वात्तेपाम्, एतद्वृत्तितुल्यानि हि शेषव्रतानि, एवं च तपसः क्षान्त्यादिचतुष्कस्य महाव्रतपञ्चकस्य चाभिधानाद्दशविधस्यापि यतिधर्मस्याभिधानम्, इह च यद्यपि श्रुतेः शाब्दं प्राधान्यं तथापि तत्त्वतो धर्म एव प्रधानं, तस्या अपि तदर्थत्वादिति, स एव यच्छब्देन परामृश्यते, अथवा काक्वा नीयते-'यद्' यस्मात् श्रुत्वा प्रतिपद्यन्ते तपःप्रभृति नाश्रुत्वा सुच्चा' जाणति कलाणं, सोच्चा जाणति पावगं' इत्याद्यागमात्, तत एवमतिमहार्थतया दुरायेयमिति सूत्रार्थः । / श्रुत्यवातावपि श्रद्धादुर्लभतामाह मू. (104) आहच्च सवणं लद्धं, सद्धा प्र्म्दुल्ल्हा। Page #156 -------------------------------------------------------------------------- ________________ अध्ययनं-3,[ नि. 178] 153 सोच्चा नेयाउयं मागं, बहवे प्रिभ्स्सि॥ वृ. 'आहच्च' इति कदाचित 'श्रवणम्' प्रक्रमाद्धर्माकपर्णनम्, उपलक्षणत्वान्मनुष्यत्वं चलम्वेति, अपिशब्दस्य गम्यमानत्वात् लब्ध्वापि-avApyApi'zraddhA' रुचिरूपा प्रक्रमाद्धर्मविषयैव परमदुल्लभा' अतिशयदुरापा, कुतः पुनः परमदुर्लभत्वमस्या इत्याह-'श्रुत्वा' आकर्ण्य न्यायेन चरति प्रवर्तते नैयायिकः, न्यायोपन्न इत्यर्थः, taM'mArgam' सम्यग्दर्शनाद्यात्मकं मुक्तिपथं बहवः नैक एव, परीति सर्वप्रकारं भस्सइऽत्ति भ्रश्यन्ति-च्यवन्ते प्रक्रमानैयायिकमार्गादेव, यथा जमालिप्रभृतयो, यच्च प्राप्तमप्यति तच्चिन्तामणिवत् परमदुर्लभमेवेति भावः । इहैव के चिचिह्नववक्तव्यतां व्याख्यातवन्तः, उचितं चैतदप्यास्त(प्यस्ति) इति सूत्रार्थः । / एतत्त्रयावाप्तावपि संयमवीर्यदुर्लभत्वमाहमू.(105) सुइं च लद्धं च, वीरियं पुन दुल्ल्ह्ण्। बहवे रोयमाणावि, नो यणं प्द्दिव्ज्जि। वृ. श्रुति चशब्दान्मनुष्यत्वं च ल<<'ति प्राग्वल्ल वापि, श्रद्धां च वीर्यं प्रक्रवात् संयमविषयं, पुन:शब्दस्य विशेषकत्वाद्विशेषेण दुर्लभं, यत: बहवः नैक एव रोचमाना अपि-न केवलं प्राप्तमनुष्यत्वाः शृण्वन्तो वेत्यपिशब्दार्थः, श्रद्दधाना अपि, नो चेति चशब्दस्यैवकारार्थत्वान्नैव 'Na'miti वाक्यालङ्कारे अथवा 'णो यणन्ति सूत्रत्वानो एतं paDivajjati'tti तत एव प्रतिपद्यन्ते चारित्रमोहनीयकम्र्मोदयतः, सत्यकिश्रेणिकादिवत्र कर्तुमभ्युपगच्छन्तीति सूत्रार्थः । / म.(106) मानुसत्तंमि आयाओ, जो धम्म सोच्च स्द्धे। तवस्सी वीरियं लद्ध, सुंवडो निद्धणे रयं । / वृ. 'मानुषत्वेऽमनुजत्वे 'आयातः' आगतः, विमुक्तं भवति?-मानुषत्वं प्राप्तो, य इत्यनिर्दिष्टस्वरूपो य एव कश्चिद्धम' श्रुत्वा सद्दहेऽत्ति श्रद्धत्ते-रोचयते तपस्वी' निदानादिविरहितया प्रशस्यतपोऽन्वितः, कथं ? - 'वीर्य' संयमोद्योग लब्ध्या 'संवृत्तः' स्थगितसमस्ताश्रवः, स किमित्याह-'निद्भुणेऽत्ति निथुनोति-नितरामपनयति रज्यते अनेन स्वच्छस्फटिकवच्छुद्धस्वभावोऽप्यात्माऽन्यथात्वमापाद्यत इति रजः-कर्म बध्यमानकं बद्धंच, तदपनयनाच्च मुक्तिं प्राप्नोतीति भावः, उभयत्र लिप्स्यमानसिद्धौ चे ति लट्, इह च श्रद्धानेन सम्यक्त्वमुक्तं, तेन च ज्ञानमाक्षिप्तं, प्रदीपप्रकाशयोरिव युगपदुत्पादातत्ततयोः, तथा च 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति न विरुध्यत इति सूत्रार्थः । / इत्थमामुष्मिकं मुक्तिफलमुक्तम्, इदानीमिहैव फलमाहमू. (107) सोही उज्जुभूयस्स, धम्मो सुद्धस्स चित्त्त्थ्ति। निव्वाणं परमं जाइ, घयसित्तेव पावए । / वृ.'शुद्धिः' कषायकालुष्यापगमो, भवतीति गम्यते, ऋजुभूतस्य चतुरङ्गप्राप्त्या मुक्तिं प्रति प्रगुणीभूतस्य, तथा च 'धर्म:' क्षान्त्यादि: 'शुद्धस्य' शुद्धिप्राप्तस्य तिष्ठति' अविचलिततयाऽऽस्ते इति, अशुद्धस्य तु कदाचित्कषायोदयात्तद्विचलनमपि स्यादित्याशयः, तदवस्थितौ च 'निर्वाणं' निर्वृतिनिर्वाणं स्वास्थ्यमित्यर्थः 'परमं प्रकृष्टम् 'एगमासपरियाए समणे वंतरियाणं तेयल्लेसं वीईवयति' इत्याद्यागमेनोक्तं नैवास्ति राजराजस्य तत्सुख' मित्यादिना च वाचक Page #157 -------------------------------------------------------------------------- ________________ 154 उत्तराध्ययन-मूलसूत्रम्-1-3/107 वचनेनानूदितं याति' प्राप्नोति, क इव?-'ghayasitteva'tti इवस्य भिन्नक्रमत्वात् घृतेन सिक्तो घृतसिक्तः पुनातीति पावक:-अग्निः, लोकप्रसिद्धया, समयप्रसिद्धया तु पापहेतुत्वात्पापकः तद्वत्, स च न तथा तृणादिभिदीप्यते यथा घृतेनेत्यस्य प्रतसिक्तस्य निर्वतिरन्गीयते, ततो विशेषेणास्य दृष्टान्तत्वेनाभिधानमिति भावनीयं, यद्वानिर्वाणमिति जीवन्मुक्तिं याति "निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशानामीहैव मोक्ष: सुविहितानाम्॥" / इति वचनात्, कथंभूतः सन्?-घृतसिक्तपावक इव-तपस्तेजसा ज्वलितत्वेन धृतप्पिताग्निसमान इति सूत्रार्थः । / पठन्ति च नागार्जुनीयाः "चउद्धा संपयं लद्धं, इहेव ताव भायते । तेयते तेजसंपन्ने, घयसित्तेव पावए । त्ति" तत्र चतुर्धा-चतुष्प्रकारां, संपदां-सम्पत्ति प्रक्रमान्मनुष्यत्वादिविषयां लब्ध्वा इहैव लोके तावद्, आस्तां परत्र, 'भ्राजते' ज्ञानश्रिया शोभते, 'तेजते' दीप्यते तेजसा-अर्थात्तपोजनितेन सम्पनो-युक्तस्तेजःसम्पत्रः, शेषं प्राग्वदिति । इत्थमामुष्मिकमैहिकं च फलमुपदयाहमू. (108) विगिंच कम्मुणो हेडं, जसं संचिणु ख्ण्तिए। पाढवं सरीरं हिच्चा, उड्डे पक्कमती दिस्ण्॥ वृ. 'vigiJca'tti वेविग्धि पृथक् कुरु 'कर्मणः' प्रस्तावान्मानुषत्वादिविबन्धकस्य हेतुम्' उपादानकारणं-मिथ्यात्वाविरत्यादिकं, तथा यशोहेतुत्वाद्यशः-संयमो विनयो वा, यदुक्तम् "एवं धम्मस्स विनओ, मूलं परमो से मोक्खो। जेन कित्ति सुयं सिग्घं, नीस्सेसं चाभिग्च्छि॥" इति, तत् 'सञ्चिणु' भृशमुपचितं कुरु, कया?-क्षान्त्या, उपलक्षणत्वान्मार्दवादिभिश्च, ततः किं स्यादित्याह-'पाढवं ति पार्थिमिव पार्थिवं शीतोष्णादिपरिषहसहिष्णुतया समदुःखसुखतया च पृथिव्यामिव भवं, पृथिवी हि सर्वंसहा, कारणानुरूपं च कार्यमिति भावो, यदि वा पृथिव्या विकार: पार्थिवः, स चैहशैलः, ततश्च शैलेशीप्राप्त्यपेक्षयाऽतिनिश्चलतया शैलोषमत्वान्परप्रसिद्धया वा पार्थिव शरीरं' तनुं हित्वा' त्यक्त्वा ऊर्ध्वं दिशमिति सम्बन्धः, 'प्रक्रामति' प्रकर्षण गच्छति येन भवानिति उपस्कारो, यद्वा सोपस्कारत्वात् सूत्राणामेवं नीयते-यत एवं कुर्खन् भव्यजन्तूरूश्2a दिशं प्रक्रामति ततस्त्वमतिदृढचेता इत्थमित्थं च कुर्वित्युपदिश्यते, प्रक्रामतीति वर्तमानसामीप्ये वर्तमाननिर्देश आसन्नफलावाप्तिसूचक इति सूत्रार्थः । इत्थं येषां तद्भव एव मुक्त्यवाप्तिस्तान् प्रत्युक्तं, येषां तु न तथा तान्प्रत्याहमू. (101) विसालिसेहिं सीलेहि, जक्खा उत्तर उत्त्रा। महासुक्का व दिप्पंता, मन्नता अपुन्नोच्च्य्ण्। मू. (110) अप्पिया देवकामाणं, काम्रूव्विउविन्नो। उड्डे कप्पेसु चिटुंति, पुव्वा वाससया भू॥ वृ. 'विसालिसेहिति मागधदेशीयभाषया विसदृशैः-स्वस्वचारित्रमोहनीयकर्मक्षयोपशमापेक्षया विभिन्नः 'शीलैः' व्रतपालनात्मकैरनुष्ठानविशेषैः, किम्?-इज्यन्ते पूज्यन्त इति Page #158 -------------------------------------------------------------------------- ________________ अध्ययनं - 3, [ नि. 178 ] 155 "काम यक्षाः, यान्ति वा तथाविधर्द्धिसमुदयेऽपि क्षयमिति यक्षाः, ऊर्ध्वं कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः, 'उत्तरोत्तराः' उत्तरोत्तरविमानवासिन: उत्तरो वा उपरितनस्थानवत्तरः- प्रधानो येषु तेऽमी उत्तरोत्तर: 'महाशुक्ला' अतिशयोज्ज्वलतया चन्द्रादित्यादयः, त इव 'दीप्यमाना: ' प्रकाशमानाः, अनेन शरीरसम्पदुक्ता, सुखसम्पदमाह- 'मन्यमाना' मनसि अवधारयन्तः शब्दादिविषयावाप्तिसमुत्पन्नरतिसागरावगाढतयाऽतिदीर्घस्थितितया वा, किम् ? - न पुनश्चवनम् अपुनश्चयवस्तम्-अधस्तिर्यगादिषूत्पत्त्यभावं, यदुक्तं 'मन्यमाना अपुनश्चयव' मिति, तत्रोक्तमेव हेतुं सूत्रकृदाह-'अप्पिया' इत्यादिना, 'अप्पिताः' प्राक्कृतसुकृतेन ढौकिता इव, केषाम् ? - काम्यन्ते-अभिलप्यन्ते इति कामा देवानां कामा देवकामा:- दिव्याङ्गनाङ्गस्पर्शादयः, रूवविउब्विणो ऽत्ति सूत्रत्वात्कामरूपविकरणा-यथेष्टरूपाभिनिर्वर्त्तनशक्तिसमन्विताः कुर्व्वन्ति हि ते उत्तर क्रियाणि समवसरणागमनादिषु तथा तथेति, येऽपि प्रयोजनाभावान्न कुर्व्वन्ति तेषामपि शक्तिरस्त्येवेत्येवमुच्यते, 'ऊर्ध्व' कल्पोपरिवर्त्तिषु ग्रैवेयकेष्वनुत्तरविमानकेषु च कल्पेषु सौधर्मादिषु यदि वा-ऊर्ध्वम्-उपरिकल्प्यन्ते विशिष्टपुण्यभाजामवस्थितिविषयतयेति सौधर्मादिया ग्रैवेयकादयश्च सर्वेऽपि कल्पा एव तेषु 'तिष्ठन्ति ' आयुःस्थितिमनुपालयन्ति पूर्वाणि वर्ष सप्ततिकोटिलक्षषट्पञ्चाशत्कोटिसहस्रपरिमितानि बहूनि जघन्यतोऽपि पल्योपमस्थितित्वात्, तत्रापि च तेषामसङ्ख्येयानामेव सम्भवात्, एवं वर्षशतात्यपि बहूनि पूर्ववर्षशतायुषामेव चरणयोग्यत्वेन विशेषतो देशनौचित्यमिति ख्यापनार्थमित्थमुपन्यास इति सूत्रार्थः ॥ तत्किमेषामेतावदेव फलमित्याशङ्कयाह } मू. ( 111 ) 7 - तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खए चुया । उवेंति मानुस जोणि, से दसंगेऽभिजायाह ॥ वृ. 'तत्र' तेषूक्तरूपोत्पत्तिस्थानेषु 'स्थित्वा' इत्यासित्वा 'यथास्थानम्' इति यद्यस्य स्वानुष्ठानानुरूपं यदिन्द्रादिपदं तस्मिन् यक्षाः 'आयुः क्षये' स्वजीवितावसाने ऽच्युताः ' भ्रष्टाः 'उवेन्ति' त्ति उपयन्ति मनुषाणामियं मानुषी तां 'योनिम्' उत्पत्तिस्थानं, तत्र च 'से' इति स सावशेष कुशलकर्मा कश्चिज्जन्तुः दशाङ्गानि भोगोपकरणानि वक्ष्यमाणान्यस्येति दशाङ्गः अभिजायते, एकवचननिर्देशस्तु विसदृशशीलतया कश्चिद्दशाङ्गः कश्चिन्नवाङ्गादि रपि जायत इति वैचित्र्यसूचनार्थः, यद्वा 'से' इति सूत्रत्वात् तेषां दशानामङ्गानां समाहारो दशाङ्गी, प्राकृतत्वाच्च पुंसा निर्देश:, 'अभिजायते' उपभोग्यतयाऽऽभिमुख्येनोत्पद्यत इति सूत्रार्थः ॥ मू. (112) खितं वत्थु हिरन्नं च, पसवो दासपोरुसं । चत्तारि कामखंधाणि, तत्थ से उववज्जइ ॥ मित्तवं नाइवं होइ, उच्चागोत्ते य वन्नवं । अप्पायंके महापत्रे, अभिजाय जसो बले । मू. ( 113 ) बृ. 'क्षि निवासगत्योः ' क्षियन्ति निवसन्त्यस्मिन्निति क्षेत्रं - ग्रामारामादि सेतुकेतूभयात्मकं वा, तथा वसन्त्यस्मिन्नित्ति वास्तु-खातोच्छ्रितो भयात्मकं 'हिरण्यं' सुवर्णम्, उपलक्षणत्वात् रूप्यादि च, 'पशव:' अश्वादयः, दास्यते दीयते एभ्य इति दासाः - पोष्यवर्गरूपास्ते च पोरुसंति- सूत्रत्वात्पौरुषेयं च - पदातिसमूहः दासपौरुषेयं, 'चत्वारः' चतुःसङ्ख्या:, अत्र हि क्षेत्र Page #159 -------------------------------------------------------------------------- ________________ 156 उत्तराध्ययन-मूलसूत्रम्-1-3/107 वास्त्विति चैको हिरण्यमिति द्वितीयः पशव इति तृतीयो दासपौरुषेयमिति चतुर्थः, एते किमित्याह-काम्यत्वात् कामा:-मनोज्ञशब्दादयः, तद्धेतवः स्कन्धा: पुद्गलसमूहाः ततः कामस्कन्धाः, यत्र भवन्तीति गम्यते, प्राकृतत्वाच्च नपुंसकनिर्देशः, 'तत्र' तेषु कुलेषु 'से' इति sa'upapadyate' जाय्ते। अनेन चैकमङ्गमुक्तं, शेषाणि तु नवाङ्गन्याह-मित्राणि-सहपांशुक्रीडितादीनि सन्त्यस्येति मित्रवान्, ज्ञातयः-स्वजनाः सन्त्यस्येति ज्ञातिमान् भवति, उच्चैःलक्ष्म्यादिक्षयेऽपि पूज्यतया गोत्रं-कुलमस्येत्युच्चैर्गोत्र:, चः समुच्चये, वर्णः-श्यामादि, स्निग्धत्वादिगुणैः प्रशस्योऽस्येति वर्णवान्, 'अल्पातंकः' आतङ्कविरहितो नीरोग इत्यर्थः, महती प्रज्ञाऽस्येति महाप्रध:- पण्डितः, 'अभिजातः' विनीतः, स हि सर्वजनाभिगमनीयो विति, दुविनीतस्तु शेपगुणा-न्वितोऽपि न तथेति, अत एव च 'जसोऽत्ति यशस्वी, तथा च सति बलेऽत्ति बली कार्यकारणं प्रति सामर्थ्यवान्, उभयत्र सूत्रत्वान्मत्वर्थीयलोपः, एकैकोऽपि हि मित्रत्वादिगुणस्तत्त-त्कार्याभिनिर्वर्तनक्षमः, किं पुनरमी समुदिताः ?, शरीरसामर्थ्याच्चेह बलीति । / तत्किमेवंविध..गुणसम्पत्समन्वितं मानुषत्वमेव तत्फलमित्याहमू.(114) भोच्चा मानुस्सए भोए, अप्पडिरूवे अहाउय्ण्। पुब्बि विसुद्धसद्धम्मे, केवलं बोहि बुझिया। वृ.'भुक्त्या' आसेव्य 'मानुष्यकान्' मनुष्यसम्बन्धिन: भुज्यन्त इति भोगा:-मनोज्ञशब्दादयस्तान्, अविद्यमानं प्रतिरूपमतिप्रकर्षवत्त्वेनानन्यतुल्यमेषामित्यप्रतिरूपा: तान्, 'यथायु:' आयुषोऽनतिक्रमेण पूर्व-पूर्वजन्मविशुद्धो निदानादिरहितत्वेन सद्धर्मः(1)' शोभनो धर्मोऽस्येति विशुद्धसद्धर्मा, केवलत्वाच्च धर्मादनिच केवलाऽदिति इत्यनिच् भवति, केवलाम्' अलकङ्का 'बोधि' जिनप्रणीतधर्मप्राप्तिलक्षणां 'बुध्ध्वा' अनुभूय प्राप्येतियावत् । / ततोऽपि किमित्याहमू.(115) चौरंगं दुल्लभं मच्चा, संजमं प्द्दिव्ज्जिया। तवसा धुतकम्मसे, सिद्धे भवति सासे॥ वृ. चतुर्णामङ्गानां समाहारश्चतुरङ्गी तामभिहितस्वरूपां 'दुर्लभा' दुष्प्रापां 'मत्वा' ज्ञात्वा 'संयम' सर्वसावद्ययोगविरतिरूपं 'प्रतिपद्य' आसेव्य, 'तपसा' बाह्येनान्तरेण च धुतमपनीतं, कम्मंसित्ति-कार्मग्रन्थिकपरिभाषा सत्कर्मानेनेति धुतकर्मांशः, तदपनयनाच्च बन्धादी-नामप्यर्थतोऽपनयनमुक्तमेव, यद्वा धुताः कर्मणोऽशा-भागा येन स तथाविधः, किमित्याह-सिद्धो भवति, स च किमाजीविकमतपरिकल्पितसिद्धवत् पुनरिहैति उत नेत्यत आह-'शाश्वत:' शश्वद्भवनात्, शश्वद्भवनं च पुनर्भवनिबन्धनकर्मबीजात्यन्तिकोच्छेदात्, तथा चाह "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाण्कुर्ः। कर्मबीजे तथा दाधे, न रोहति भवांकुरः । / " इति, इह पुनस्तस्येहागमनकल्पनमतिमोहविलसितं, तथा च स्तुतिकृत्-"दग्धेन्धन: पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठः । मुक्तः स्वयंकृतभवश्च परार्थशूरस्त्वच्छा Page #160 -------------------------------------------------------------------------- ________________ अध्ययनं-3,[ नि. 178] सनप्रतिहतेप्विह मोहराज्यम् ॥ " इति सूत्रार्थः । / इतिः परिसमाप्तौ, ब्रवीमि प्राग्वदिति । / उक्तो'-नुगमः, सम्प्रति नयाः, तेऽपि प्राग्व्देव्। अध्ययनं-3 समाप्तम् मुनि र्दीपरत्नसागरेण संशोधीता सम्पादिता उत्तराध्ययनसूत्रे तृतीयाध्ययनस्य भदबाहुस्वामिरचिता नियुक्तिः एवं शान्त्याचार्य रचिता टीका परिसमाप्ता । अध्ययनं-4 असंस्कृतं) v.॥AUM नमः । / उक्तं तृतीयमध्ययनम्, अधुना चतुर्थावसरः, तस्य चायमभिसम्बन्धः, इहानन्तराध्ययने चत्वारि मनुष्यत्वादीन्यङ्गानि दुर्लभान्युक्तानि, इह तु तत्प्राप्तावपि महते दोषाय प्रमादो महते च गुणायाप्रमाद इति मन्यमानः प्रमादाप्रमादौ हेयोपादेयतयाऽऽह । इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि प्राग्वव्यावर्णनीयानि तावद्द्यावन्नामनिष्पन्ने निक्षेपे प्रमादाप्रमादमिति नाम, ततश्च प्रमाद इत्यप्रमाद इति च निक्षेप्तव्यमित्युभयनिक्षेपप्रतिपादविषयाऽऽह नियुक्तिकृत्नि.[ 179] नामंठवणपमाओ दव्वे भावे य होइ नाय्व्यो। एवेम अप्पमाओ चउव्विहो होइ नायव्यो । / व.'नामंठवणपमाएऽत्ति. प्रमादशब्द उभयत्र सम्बध्यते, ततश्च नामप्रमादः स्थापनाप्रमादः, 'दव्वे' इति द्रव्यप्रमादः 'भावे यति' भावप्रमादश्च भवति ज्ञातव्यः, एवमेवेत्ति नामस्थापनाद्रव्यभावभेदत एव अप्रमादश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः । / इह च नामस्थापने प्रतीते इत्यनादृत्य द्रव्यभावप्रमादावभिधित्सुराहनि.[180] मज्जं विसय कसाया निद्दा विगहा य पंचमी भ्न्निया। इअ पंचविहो एसो होइ पमाओ य अप्माओ॥ 7. माद्यन्ति येन तत् मद्यं, यद्वशाद्गम्यागम्यवाच्यावाच्यादिविभागं जनो न जानाति, अत एवाह-"कार्याकार्ये नजानीते, वाच्यावाच्ये तथैव च । गम्यागम्ये च यन्मूढो, न पेयं mdymitytH॥" विषीदन्ति-धर्म प्रतिनोत्सहन्त एतेष्विति विषयाः, यद्वाऽऽसेवनकाले मधुरत्वेन परिणामे चातिकटुकत्वेन विषस्योपमा यान्तीति विषयाः, अत एवाविवेकिलोकाऽऽसेविता विवेकिलोकपरित्यक्ताश्च, तदुक्तम् "आपातमात्रमधुरा विपाककटवो विषोदमा विस्स्याः। अविवेकिजनाऽऽचरिता विवेकिजनवर्जिताः पापाः । / " कष्यतेऽस्मिन् प्राणी पुनः पुनरावृत्तिभावमनुभवति कषयोयलकष्यमाणकनकवदिति कष:-संसारस्तस्मिन् A-समन्तादयन्ते-गच्छन्त्येभिरसुमन्त इति कषायाः, यद्वा कषाया इव कषायाः, यथा हि तुवरिकादिकषायकलुषिते वाससि मञ्जिष्ठादिरागः, श्लिष्यति चिरं चावतिष्ठते तथैतत्कलुषित आत्मनि कर्म सम्बध्यते चिरतरस्थिति कं च जायते, तदायत्तत्वात् तत्स्थितः, उक्तं हि शिवकर्मणा "जोगा पयडिपएसं ठितिअनुभागं कसायओ कुणै" इत्यादि, एतदुष्टता च निरुक्त्यैव भाविता, 'nidda'tti नितरां द्रान्ति-गच्छन्ति कुत्सितामवस्थामिहामुत्र चानयेति Page #161 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-3/115 निद्रा, तद्वशाद्धि प्रदीपनकादिषु विनाशमिहैवानुभवन्ति, धर्मकार्येष्वपि शून्यमानसत्वान्न प्रवर्तन्ते, तथा चाह "जागरिया धम्मीणं अहमीणं च सुत्तया सेया। वच्छाहिवभगिणीए अकहिंसु जिनो ज्य्ण्तीए|" विरूपा स्त्रीभक्तचौरजनपदविषयतयाऽसम्बद्धभाषितया च कथा विकथा, तत्प्रसक्तो हि परगुणदोषोदीरणादिभिः, पापमेवोपार्जयति, अत एवाह वाचक: "यावत् परगुणदोषपरिकीर्त्तने व्यापृतं मनो भवति । ___ तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् । / " इह च चूर्णिकृतेन्द्रियाण्येव पञ्चमप्रमादतया व्याख्यातानि, तत्र च विषयग्रहणेऽपि पुनरिन्द्रियग्रहणं विषयेष्वपीन्द्रियवशत एव प्रवर्तन्त इति तेषामेवातिदुष्टता-ख्यापकं, महासामर्थ्या अपि ह्येतद्वशादुपघातमाप्नुवन्ति, आह च वाचक:-"इह चेन्द्रियप्रसक्ता निधनमुपजग्मः, तद्यथा-गारगर्यः सत्यकि.कर्द्धिगुणं prApto'nekazAstrakuzalo'nekavidyAbalasampanno'pI"tyAdi / एते च तत्तत्पुद्गलोपचितद्रव्यरूपतया विवक्ष्यमाणा द्रव्यप्रमाद आत्मानि च रागद्वेषपरिणतिरूपतया विवक्षिता भावप्रमाद इति हृदयम, अत एव न भावप्रमादः पृथगुक्तः । उपसंहारमाह-'itI'tyanantaramupadazitaH पञ्चविधः-पञ्चप्रकार: 'एष' इति इहैवोच्यमानतया प्रत्यक्षत उपलभ्यमानो 'भवति' विद्यते प्रकर्षेण माद्यन्त्यनेनेति प्रमाद: अप्रादश्च तदभावरूप: पञ्चविधो, भावस्य चैकत्वेऽपि प्रतिषेध्यापेक्षया पञ्चविधत्वमिति गाथार्थः । प्रस्तुतयोजनामाहनि.[181] पंचविहो अपमाओ इहमज्झयणंमि अप्पमाओ y। वन्निज्जए उ जम्हा तेन पमायप्पमायंति । / वृ.पञ्चविधः चशब्दस्तद्गतभेदसूचक: प्रमादः 'iha'asminnadhyayane अप्रमादश्च पञ्चविधो वर्ण्यते, तुशब्दोऽन्याध्ययनेभ्यो विशेषं द्योतयति, यस्माद्धेतोस्तेन प्रमादाप्रमादमित्येतदुच्यत इति गाथार्थः । / इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पत्रनिक्षेपावसरः, स च सूत्रे सति भवति, तच्चेदम्मू.(116) असंखयं जीविय मा पमायए, जरोवणीयस्स हु नत्थि तान्न्ण्। एवं वियाणाहि जने पमत्ते, कन्नू विहिंसा अजया गर्हिति । / वृ.संस्क्रियत इति संस्कृतं न तथा शक्रशतैरपि सतो वर्द्धयितुं त्रुटितस्य वा कर्णपाशवदस्य सन्धातुमशक्यत्वात्, किं तत् ?,-'जीवितं' प्राणधारणरूपं, ततः किमित्याह-मा प्रमादिः, किमुक्तं भवति?-यदीदं कथञ्चित् संस्कृर्तुं शक्यं स्यात् चतुरङ्गयवाप्तावपि न प्रमादो दोषायैव स्यात्, यदा त्विदमसंस्कृतं तदैतत्परिक्षये प्रमादिनस्तदतिदुर्लभमितिमा प्रमादं कृथाः, कृतः पुनरसंस्कृतम् ?-जराय-वयोहानिरूपया उपनीतस्य प्रक्रमान्मृत्युसमीपं प्रापितस्य, प्रायो हिजरानन्तरमेव मृत्युरित्येवमुपदिश्यते, हुर्हेतौ, यस्मान अस्ति-विद्यते त्राणं-शरणं येन मृत्युतो रक्षा स्यात्, उक्तं च वाचकैः ___"मङ्गलैः कौतुकैर्योगैविद्यामन्त्रैस्तथौषधैः । न शक्ता मरणात् त्रातुं, सेन्द्रा देवगणा अपि॥" Page #162 -------------------------------------------------------------------------- ________________ अध्ययनं-4,[ नि. 181] 159 यद्वा स्यादेतत्-वार्द्धके धर्म विधास्यामीत्याशङ्कयाह-जरामुपनीतः-प्रापितो गम्यमानत्वात् स्वकर्मभिर्जरोपनीतस्तस्य नास्ति त्राणं, पुत्रादयोऽपि हि न तदा पालयन्ति, तथा चात्यन्तमवधीरणास्पदस्य न धर्मं प्रति शक्तिः श्रद्धा वा भाविनी, यद्वा त्राणं येनासावपनीयते पुनर्योवनमानीयते न तादृक्करणमस्ति, ततो यावदसौ(त्वां) नासादयति तावद्धम्र्मे मा प्रमादी:, उक्तं हि __ "तद्यावदिन्द्रियबलं जरया रोगैर्न बाध्यते प्रसभम् । तावच्छरीरमच्छौं त्यक्त्वा धर्मे करुष्व म्तिम्॥" जरोपनीतस्य च त्राणं नास्तीत्यत्राट्टणो दृष्टान्तः, तत्र च सम्प्रदाय: उज्जेनी नयरी जियसत्तू राया, तस्स अट्टणो मल्लो, सब्वज्जेसु अजेतो ! इतो य समुद्दतडे सोपारयं नयरं, तत्थ सिंहगिरि राया, सो य मल्लाणं जो जिनति तस्स बहुं दव्वं देति, सो य अट्टणो तत्थ गंतुण वरिसे वरिसे par3आगं हरति, राया चितेइ-एस अन्नाओ रज्जाओ आगतण पडागं हरति, एसा ममं ओहावणत्ति पडिमल्लं मग्गति, तेण मच्छितो एगो दिवो वसं पियंतो, बलं च से विनासियं, नाऊण पोसितो, पुणरवि अट्टणो आगतो, सो यकिरमल्लजद्धं होहितित्ति अनागते चेव सगातो नयरातो अप्पणो पत्थयणस्स वयल्लं भरेऊणं अव्वाबाहेणं एति, संपत्तो सोपारयं, जुद्धे पराजिओ मच्छियमल्लेणं, गतो सयं आवासं चिंतेइ-एयस्स वुड्डी तरुणस्स मम हानी, अन्नं मगि मल्लं, सुणेति सुद्धाए अस्थित्ति, एतेणं भरुकच्छहरणीगामे दूरेल्लकूवियाए करिसतो दिट्ठो, एक्केणं हलं वाहेइ, एक्केणं फलहीतो उप्पाडेति, तं दट्टण ठितो, पेच्छामि ताव से आहारेति, आवल्ला मुक्का, भज्जा य से भत्तं गहाय आगया, पत्थिया, कूरस्स उब्भज्जिय घडतो पेच्छति, जिमितो सण्णाभूमिगतो, तत्थ परिक्खइ, सव्वं संवट्टि, सवेवालियंमि वसहि तस्स घरे मग्गति, दिना। इतो य संकहा य, पुच्छइ-का जीविका?, तेन कहिए भणति-अहं अट्टणो तुम इस्सरं करेमित्ति, तीसे महिलाए कप्पासमोलं दिन्नं, सा य उवलेद्दा, उज्जेनिए गया, तेणवि वमनविरेयणाणि कयाणि, पोसितो निसुद्धं सिक्खावितो, पुणरवि महिमाकाले तेणेव विहिणा आगतो, पढमदिवसे फलहियमल्लो, मच्छियमल्लोवि, जुद्धे एक्को अज्जितो एक्को अपराजितो, रायावि बीयदिवसे होहीत्ति अतिगतो इमेवि सए 2 आलए गया, अट्टणेण फलहियमल्लो भणितोकहेहि पुत्ता! जंते दुक्खावियं, तेण कहियं, मक्खित्ता मलितो सेएणं पुणन्नवीकतो, मच्छियस्सवि रना संमद्दगा विसज्जिया, भणइ-अहं तस्स पिउणोऽपि न बोहेमि, सो को वराओ?, बीयदिवसे समजुद्धा, तईयदिवसे अंबप्पहारो नीसहो वैसाहं ठितो मच्छितो, अट्टणेण भणितो-फलहित्ति, तेन फलिहग्गहेण कड्डितो सीसे कुंडिकागाहेण, सक्कारितो गतो उज्जेनिं । तत्थ य विमुक्कजुज्झवावारो अच्छति, सो य महल्लोत्तिकाउं परिभूयए सयणवग्गेणं, जहाअयं संपयं न कस्सइ कज्जस्स खमोत्ति, पच्छा सो माणेणं तेसिं अनाउच्छाए कोसंबिए नयरिए गतो, तत्थ वरसमेतं उवरेगमतिगतो रसायणं उवजीवेति, सो बलिट्ठो जातो, जुद्धमहे पवत्तेति, रायमल्लो निरंगणो नाम, तं निहणति, पच्छा राया मण्णुइतो-मम मल्लो आगंतूणा विहणितोत्ति न पसंसई, रायाणे य अपसंसंते सव्वो रंगो तुण्हिक्को अच्छति, इतो य अट्टणेण राइणो जाणणनिमित्तं भण्णत्ति- "साहह वण! सौनाणं साहह भो सौनिगा सौनिगाणं । Page #163 -------------------------------------------------------------------------- ________________ 160 उत्तराध्ययन-मूलसूत्रम्-1-4/116 निहतो निरंगणो अटेणेण निक्खित्तसत्थेणं । / " एवं भणियमेते राइणा एस अट्टणोत्तिकाउंतुटेण पूजितो, दव्वं च से पज्जत्तियं आमरणंतियं दिन्नं, सयणवग्गो य से तं सौं तस्स सगासमुवगतो, पायवडणमाईहिं पत्तियावेउंदव्वलोभेणं अल्लियावितो, पच्छा सो चितेइ-ममं एते दव्वलोभेण अल्लियावेंति, पुणोऽवि मम परिभविस्संतित्ति, जरापरिगतो अहं न पुणो सुमहल्लेणावि पयत्तेण सक्किस्सं जुवत्तं काउं, taMjAva'jjavi सचेट्ठो ताव पव्वयामित्ति संपहारेउं पव्वतितो । / एवं जरोपनीतस्याट्टनस्येवान्यस्यापि न त्राणंबन्धुभिः पालनं जरातो वा रक्षणम्, 'एव' मित्येवं प्रकारं पाठान्तरतः-एनं वा-अनन्तरोक्तमर्थं 'विमानीहि' विशेषेण विविधं वा अवबुध्यस्व, तथैतच्च वक्ष्यमणं जानीहि, यथा 'जना:' लोकाः 'प्रमत्ता:' प्रमादपराः, उभयत्र सूत्रत्वादेकवचनं, 'कम्' अर्थं प्रकमात् त्राणं, नु इति वितर्के विवधम्-अनेकधा हिंस्त्रा-हिंसनशीला:, आर्षत्वद्वा वीति-विश्रब्धान् स्वेषु स्वेपूत्पत्तिस्थानेष्वनाकुलमवस्थितान् जन्तून् हिंसन्तीति विहिंसाः, तथा अयता:-तत्तत्पापस्थानेभ्योऽनुपरताः 'gahanti'tti सूत्रत्वाद गमिप्यन्ति, ग्रहीष्यन्ति वा-स्वीकरिष्यन्ति, किमुक्तं भवति ? - एवमेतेप्रमत्तादीविशेषणान्विता जनाः स्वकृतैरीदग्भिः कर्मभिर्नरकादिकमेव यातनास्थानं गमिष्यन्ति ग्रहीष्यन्ति वा, यद्वैवं नीयते-असंस्कृतं जीवितमिति मा प्रमादीरित्यादि (दौ) गुरुणोक्ते कदाचिच्छिष्यो वदेत्-बहुरयं जनः प्रमत्तः, तद्वदहमपि भविष्यामीत्याशङ्कय गुरुराहभद्र! एवं जानीहि जनः प्रमत्तो विहिस्त्रोऽयतः 'kannu'tti कामप्यवक्तव्यां नरकादिगतिमसौ गमिष्यति ग्रहीष्यति वा, अत: किं तव विवेकिन एवंविधजनव्यवहाराश्रयणेन?, सूत्रत्वाच्चैकत्वेऽपि बहुवचनमिति सूत्रार्थ्ः॥ असंस्कृतं जीवितमीत्युक्तम्, अतस्तद व्याचिख्यासुराह नि.[182] उत्तरकरणेण कयं जं किंची संखयं तु नायव्वं । सेसं असंखयं खलु असंखयस्सेस निज्जुत्ती । / वृ. मूलत: स्वहेतुभ्य उत्पन्नस्य पुनरुत्तरकालं विशेषाधानात्मकं करणमुत्तरकरणं तेन कृतंनिर्वर्तितं, 'यत्किञ्चिदि' त्यविवक्षितघटादि, यत्तदोनित्यमभिसम्बन्धात् तत् संस्कृतं, तुः आवधारणे, स चैवं याज्यते-यदुत्तरकरणकृतं तदेव संस्कृतं ज्ञातव्यं, 'शेषम्' अतोऽन्यत्संस्कारानुचितं विदीर्णमुक्ताफलोपममसंस्कृतमेव, खलुशब्दस्यैवकारार्थत्वात्, असंस्कृतमितस्य सूत्रावयवस्य एषा' वक्ष्यमाणलक्षणा नियुक्तिः, बहुवक्तव्यतया च प्रतिज्ञानम्, अथवा यथाऽऽचारपञ्चमाध्ययनस्य 'AvantI'tyAdAnapadena नाम तथा अस्याप्यसंस्कृतमिति नाम, ततश्चासंस्कृतनाम्नोऽस्यैवाध्ययनस्यैषा नामनिष्पन्ननिक्षेपनियुक्तिस्तत्प्रस्ताव एव व्याख्यातव्येति गाथार्थः । / सम्प्रति संस्कृतप्रतिषेधादसंस्कृतं विज्ञायत इति संस्कृतशब्दस्य निक्षेपो वाच्यः, तत्र च यद्यपि समित्युपसर्गोऽप्यस्ति तथाऽपि धात्वर्थद्योतकत्वात्तस्य करणस्यैव चात्र धात्वर्थात्तदेव निक्षेप्तुमाह नियुक्तिकृतनि.[ 183] नामंठवणाकरणं खित्ते काले तहेव भावे y। एसो खलु करणंमी निक्खेवो छव्विहो होइ॥ वृ. नाम स्थापना द्रव्यं क्षेत्रं कालः 'तथैवेऽति तेनैव वस्तुरूपतालक्षणेन प्रकारेण भावे ya'tti भावश्च, एष एव-अनन्तरोक्तः, खलुशब्दस्यैवकारार्थत्वात्, 'करणे' करणविषये 'निक्षेपो' Page #164 -------------------------------------------------------------------------- ________________ अध्ययनं-4,[नि. 183] न्यासः षड्विधो भवति, किमुक्तं भवति ?- नामकरणादिभेदेन निक्षिप्यमाणं षड्विधमेव करणं भवतीति गाथार्थः ॥ तत्र च नामकरणं करणमिति नामैव नाम्नो वा करणं नामकरणंप्रियङ्करशुभङ्कराद्यभिधानाधानं, यदिवा नामत: करणं नामकरणं यत्पूज्यनामापेक्षया पूजादिविधानं, स्थापनाकरणमक्षनिक्षेपादि, यो वा यस्य करणस्याकारः, तथा च भाष्यकृत "नाम नामस्स व नामतो य करणंति नाम्क्र्न्न्ण्ति। ठवणाकरणं नासो करणागारो य जो जस्स । / " द्रव्यकरणं तु द्रव्यमेव क्रियत इति करणं, कृत्यल्युटोऽप्यन्यत्रापीति । कर्मण्यपिल्युटो दर्शनात्, भावसाधनपक्षे तु द्रव्येण द्रव्यस्य द्रव्ये वा यथासम्भवं क्रियात्मकं करणं, तथा चाह "तं तेणं तस्स तंमि व संभवतो उ किरिया मया क्र्न्न्ण्। दव्वस्स व दव्वेण व दव्वंमि व दव्वकरणंति ॥ " / तच्चागमनोआगमभेदतो द्विधा, तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतस्तु ज्ञशरीरभव्यशरीरतद्रव्यतिरिक्तभेदात्विधा, तत्र ज्ञशरीरभव्यशरीदव्यकरणे प्रतीते एवेत्यनादृत्य तद्व्यतिरिक्तमाहनि. [ 184] दव्वकरणं तु दुविहं सन्नाकरणं च नो य स्न्नाए। कडकरणमट्टकरणं वेलूकरणं च स्न्नाए॥ वृ.द्रव्यकरणं, तुशब्दो नोआगमत इदमिति विशेषद्योतकः, 'द्विविध' द्विप्रकारं संज्ञाकरणं च 'नो य सन्नाएऽत्ति करणमिति प्रक्रमात्, चशब्दो भिन्नाक्रमः, ततश्च नोसंज्ञाकरणं च । तत्र संज्ञाकरणमाह- 'कटकरणं' कटनिवर्तकं चित्राकारमयोमयं पाइल्लयादि, 'अर्थकरणम्' अर्थाभिनिर्वर्तकमधिकरण्यादि येन द्रम्मादि निष्पाद्यते, अर्थार्थं वा करणमर्थकरणं यत्र राज्ञो' श्चिन्त्यन्ते, अर्थ एव वा तैस्तैरुपायैः क्रियत इत्यर्थकरणं, वेलुकरणं च रूतपूणिकानिर्वर्तकं चित्राकारमयं वेणुशलाकादि, 'संज्ञायां संज्ञाकरणे, आह-नामकरणसंज्ञाकरणयोः कः प्रतिविशेषो?, न हि नामसंज्ञाशब्दयोरर्थान्तरविषयत्वमुत्पश्यामः, उच्यते, इह नामकरणं करणमित्यभिधानमात्रं, संज्ञाकरणं तु यत्रान्वर्थोऽस्ति, संज्ञाकरणेषु हि कटकरणादिषु क्रियतेऽनेनेति करणमित्यनुगतोऽर्थः प्रतीयते, द्रव्यरूपाणि चैतानि, करणमितिरूढ्य तु संज्ञाकरणान्युच्यन्ते, "सन्ना नामंति मई तण्णो नामं जमहिहाणं । जंवा तवत्थबिवले कीरति दव्वं तं दवणपरिणामं । / पेलुकरणादि न हि तं तयत्थसुन्नं न वा स्द्दो॥1॥ जई न तदत्थविहीणं तो किदव्यकरणं?, जतो तेणं । दव्वं कीरति सन्नाकरणंतिअय क्र्न्न्रूद्धीओ||।2॥" नोसंज्ञाकरणं तु यत्करणमपि सन्न तत् संज्ञया रूढं, उक्तं हि-नोसन्नाकरणं पुण davvassArUDhakaraNasannapi"ti गाथार्थः ॥ एतदेव भेदतोऽमिधातुमाहनि.[185] नोसन्नाकरणं पुन पओगसा वाससा य बोद्धवं । साईअमणाईअं दुविहं पुन विस्ससाकरणं । / 28/11 Page #165 -------------------------------------------------------------------------- ________________ 162 उत्तराध्ययन-मूलसूत्रम्-1-4/116 वृ. नोसंज्ञाकरणं पुनः 'पओगसा वीससा ya'tti सूत्रत्वात् प्रयोगतो विश्रसातश्च बोद्धव्यं, तत्र प्रयोगः-जीवव्यापार: तद्धेतुकं करणं प्रयोगकरणं, उक्तं च-- "होइ पजोयो जीवव्वावारो तेन जं विणिम्मानं । सज्जीवमजीवं वा पओगकरणं तयं भ्हा॥" एतद्विपरीतं तु विश्रसाकरणं, तत्र पश्चादुक्तमप्यल्पवक्तव्यमिति विश्रसाकरणमाह-सहादिना वर्तते सादिकं ततोऽन्यत्त्वनादिकमिति भेदतो द्विविधं, पुनरिति मूलभेदापेक्षया, विश्रसाकरणमुक्तरूपमिति गाथार्थः । / तत्रानादिकं वक्तुमाहनि.[186] धम्माधम्मागासा एवं तिविहं भवे अनाइयं । चक्खसुअचक्खुप्फासे एयं दुविहं तु साईयं । / वृ.धर्माधर्माकाशानामन्योऽन्यसंबलनेन सदाऽवस्थानमनादिकरणं, न हि तत्कदाचिन्नासीनास्ति न भविष्यति वा, उक्तं हि-"धम्माधम्मणहाणं अनाइसंहायणाकरणं" नच करणमनादि च विरुद्धमिति वाच्यं, यतोऽत्रान्योऽन्यसमाधानं करणमभिप्रेतं, न त्वन्योऽन्यनिर्वर्त्तनम्, आह च-"अन्नोऽन्चसमाहाणं जहिहं करणं न निव्वत्ति" इह च धर्माधर्माकाशानां करणमिति वक्तव्ये कथश्चिक्रियाक्रियावतोरभेददर्शनार्थमनुकूलिताक्रियत्वख्यापनार्थं वा धर्माधर्माकाशाः करणमित्युक्तम्, 'एतद्' अनन्तरोक्तं 'त्रिविधं त्रिप्रकारं भवेत्' स्यात् अनादिकं, करणमिति प्र्क्र्म्ः। इत्थमनादिकं पश्चानिर्दिष्टमपि पश्चानुपूर्व्यपि व्याख्याङ्गमिति ख्यापनाय उक्तं, सम्प्रति तु सादिकमाह-'चक्खुमचक्खुप्फासेऽत्ति स्पर्शशब्दः प्रत्येकमभिसम्बध्यते, ततश्चक्षुषा स्पृश्यते-गृह्यमाणतया युज्यत इति चक्षुःस्पर्श-स्थूलपरिणतिमत्पुद्गलद्रव्यम् अतोऽन्यदचक्षुःस्पर्शम्, 'एवं दुविहं tu'tti एतद्विविधमेव, तुशब्दस्यैवकारार्थत्वात् सादिकमिति गाथार्थः । / नि.[ 187] खंधेसु अ दुपएसाइएसु अब्भेसु अब्भ्रुक्खेसुण्। निप्फनगाणि दव्वाणि जाणि तं वीससाकरणं । / वृ.'स्कन्धेषु च' परमानुसञ्चयात्मकेषु द्विप्रदेशादिकेषु आदिशब्दान्त्रिप्रदेशादिपरिग्रहः, परमाणवश्चानेनैवोपलक्षिताः, अभ्रेषु' प्रतीतेषु अभ्रवृक्षेषु तद्विशेषेष्वेव वृक्षाकारेषु, उपलक्षणं चैतदिन्द्रघनुरादीनां, तथा च सम्प्रदायः-चक्खुप्फासियं जं चक्खुसा दीसइ, तं पुण अब्भा अब्भरुक्खा एवमाइ' / दृश्यते च 'अब्भेसु विज्जमादीसुत्ति तत्र च यदि विद्युत्प्रतीतैव गृह्यते तदा तस्याः सजीवत्वात्तच्छरीरस्य चौदारिकशरीरकरणाख्यप्रयोगकरणत्वप्रसक्तिः, अथ विद्योतन्त इति विद्युन्ति तानि आदिर्येषां तानि विद्युदादीन्यभ्राणि तेष्वित्यभ्रविशेषणतया व्याख्यायते, आदिशब्दाच्च धूम्रादिपरिग्रह इति, तदा नोक्तदोषः, परमप्रातीतिकं सामायिकानिर्युक्तौ चाभ्रादीन्येव विश्रसाकरणमुक्तं, तद्यथा "चक्खुसमचक्खुसंपि य सादियं रूविवीससाकरणं । अब्भाणुप्पभितीणं बहुहा संघायभेयकयं ॥ " ति, नेह तत्त्वनिश्चयः, तेषु द्विप्रदेशादिष्वभ्रादिषु वा किमित्याह-निष्पन्नान्येव निष्पन्नकानि, जीवव्यापार विनैव भेदसङ्घाताभ्यां लब्धसत्ताकानि द्रव्याणि तद्विश्रसाकरणं सादि, चाक्षुषमचाक्षुपं वेति प्रक्रमः, द्विप्रदेशादिकरणानि हि सङ्घाताद् भेदात् सङ्घातभेदाभ्यां च विनाऽपि Page #166 -------------------------------------------------------------------------- ________________ अध्ययनं 4, [ नि. 187 ] 163 जीवप्रयोगं निष्पद्यन्ते, निष्पन्नान्यपि च न चक्षुषा वीक्ष्यन्ते इत्यचाक्षुषं विश्रसाकरणम्, अभ्रादिकरणानि तु स्वयं निष्पद्यन्ते चक्षुषा च वीक्ष्यन्त इति चक्षुषं विश्रसाकरणम्, अत्र च पश्चादुद्दिष्टस्यापि यदचाक्षुषस्य प्रथममभिधानं तत्प्राग्वत्पश्चानुपूर्व्येति गाथार्थः ॥ सम्प्रति प्रयोगकरणमाहनि. [ 188 ] दुविहं पओगकरणं जीवेतर मूल उत्तरं जीवे । मूले पंचसरीरा तिसु अंगोवंगनामं च ॥ वृ. 'द्विविधं' द्विभेदं प्रयोगकरणं 'जीवत्ति' जीवप्रयोगकरणम् 'इयरेऽत्ति अजीवप्रयोगकरणं, तत्र जीवेनौपयोगलक्षणेन यदौदारिकाशरीरमभिनिर्वत्र्त्यते तज्जीवप्रयोगकरणं, तच्च द्विधा - मूलकरणमुत्तरकरणं च तत्र 'मूल' इति मूलकरणे विचार्यमाणे 'पञ्च' इति पञ्चसङ्ख्यावच्छिन्नानि विशीर्यन्ते - उत्पत्तिसमयतः प्रभृति पुद्गलविचटनाद्विनश्यन्तीति शरीराणि औदारिकवैक्रियाहारकतै जसकार्म्मणानि, इह च विषयविषयिणोरभेदोपचारेण करणविषयत्वाच्छरीराण्यपि करणमुक्तं, मूलत्वं चोत्तरोत्तरावयवव्यक्त्यपेक्षया, ततश्च यदवयवविभागविरहितमौदारिकशरीराणां प्रथममभिनिर्वर्त्तनं तत् मूलकरणं, 'तिसु अंगोवंगणामं चे ऽति, चशब्दः प्रकृतमनुकर्षति, तच्चेह प्रक्रमादुत्तरकरणमेवानुकृष्यते, ततश्च त्रिषु-औदारिकवैक्रियाहारेषु तैजसकार्म्मणयोस्तदसम्भवादङ्गोपाङ्गनामैवोत्तरकरणमिति सम्बन्ध:, अत्र चाङ्गोपाङ्गनामशब्देनाङ्गोपाङ्गनामकर्म्मनिर्वर्त्तितान्यङ्गोपाङ्गानि गृह्यन्ते, कार्ये कारणोपचारात्, आह ca"sajjIvaM मूलुत्तरकरणं मूलकरणं जमादीए । पंच देहाणं उत्तरमादीतियस्सेव । / " - इति गाथार्थ: / / कानि पुनस्तान्यङ्गानीत्याहनि. [189] सीसमुरोयरपिट्ठी दो बाहू अ हुंति ऊरू अ । एए अटुंगा खलु अंगोवंगाइ~ सेसाइ~ ॥ नि. [190 ] हुति उवंगा कन्ना nAsa'cchI जंघ हत्थ पाया य । अंगोवंगा अंगुलिनहके सामंसु एमाइ ॥ वृ. तत्राद्या प्राग्वत्, नवरम् अङ्गोपाङ्गानि उपलक्षणत्वादुपाङ्गानि च शेषाणि तानि वक्ष्यन्त इति शेषः, तत्रोपाङ्गानि कर्णौ नासे अक्षिणी जङ्घे हस्तौ पादौ च अङ्गोपाङ्गानि अंगुलयो नखाः 'केशाः स्मश्रु 'एवमादीनि' एवंप्रकाराण्युत्तरकरणं, वृद्धास्त्वङ्गान्यपि मूलकरणमिति मन्यन्ते, आपेक्षिकत्वाच्च मूलोत्तरत्वयोरुभयथाऽप्यविरोध इति गाथाद्वयार्थः ॥ इदमेवान्यथाऽऽहनि. [191] तेसि उत्तरकरणं बोद्धव्वं कण्णखंधमाईयं । इंदियकरणा तानि य उवघायविसोहिओ हुति । / वृ. 'तेषाम्' आद्यानां त्रयाणां शरीराणामुत्तरकरणं 'बोद्धव्यम्' अवगन्तव्यं, 'कण्णखंधमादीयं 'ति तत्रौदारिकस्य कर्णयोवृद्धापादनं स्कन्धस्य च मर्दनादिना दृढीकरणम्, आदिशब्दाद्दन्तरागादिकरणपरिग्रहः, एवं वैक्रियस्थापि, आहारकस्य तु नास्त्येव, गमनादिना वा तस्याप्युत्तरकरणमिति ग्राह्यं । तथा इन्द्रियाणां चक्षुरादीनां करणानि अवस्थान्तरापादनानि इन्द्रियकरणानि तानि च 'उपघातविशुद्धितः' उपघातात् विशुद्धेश्च भवन्ति, तत्रोपघाताद्विषाद्यभ्यवहारेतोऽन्धबधिरताद्यापादनानि विशुद्धितश्च ब्राह्मीसमीराञ्जनादिना स्पष्टताद्यापादनान्युत्तकरणं भवति, Page #167 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-4/116 पठ्यते च-'इंदियकरणं च taha'tti अत्र चैकवचनान्ततया सर्वं व्याख्येयमिति गाथार्थः ॥ अथवाऽन्यथा करणमुच्यतेनि.[ 192] संघायणपरिसाडणौभयं तिसु दोसु नत्थि स्ण्घाओ। कालंतराइ तिण्हं जहेव सुत्तमि निद्दित्तुण्। वृ. 'संघायणेऽति संहन्यमानानां-संयुज्यमानानामौदारिकादिपुद्गलानां तैजसकार्मणपुद्गलैः सह यदात्मनस्तत्तत्पुद्गलग्रहणात्मिकासु तदनुकूलक्रियासु वर्तनात्मकं प्रयोजकत्वं सा सङ्घातना, तथा परिः-समन्ताच्छटतां पृथग्भवतामौदारिकादिपुद्गलानां यदात्मनस्तान्प्रति तत्तच्छरीरविमोक्षात्मकं प्रयोजकभवनं सा परिशाटना, उभावभिहिताववयवावस्येति ubhyNsngghaatnaaprishaattnaakrnnN| किमिदं त्रयमपि पञ्चस्वप्यौदारिकादिपु अथान्यथेत्याह-त्रिष्वाद्येषु, किमुक्तं भवति?-औदारिकवैक्रियाहारकेषु, 'द्वयोः' तैजसकार्मणयोः, किमित्याह-'नास्ति' न विद्यते, कोऽसौ?-सङ्घातः, तदभावाच्च सङ्घातनापि नास्तीति भावः, सा हि प्रथमत उत्पद्यमानस्य जीवस्य तैलभृततसतापिकाप्रक्षिप्तापूपवत् तैलसदृशानौदारिकादिपुद्गलानाददानस्यैवौदारिकादिष्वपि वर्ण्यते न च तैजसकार्मणयोः प्रथमत उपादानसम्भवः, अनादिसंहतिमत्वात्तयोः, परिशाटना तु शैलेशीचरमसमये, प्रतिसमयं सङ्घातनापरिशाटनोभयं च सम्भवत्येव, कालान्तरादित्रयाणामित्यस्यायमर्थः-त्रयाणां सनातनापरिशाटनोभयेषां काल:-कियत्कालं सङ्घातना परिशाटनोभयं चेत्येवमात्मक: अन्तरं च सङ्घातनायाः सकृदवाप्तौ पुनः कियता कालेनावाप्तिरेवंरूपम, एवं परिशाटनाया उभयस्य च,आदिशब्दात सादित्वानादित्वेच, किमि-- त्याह-'यथैवेति येनैव प्रकारेण 'सूत्रे' सामायिकाध्ययने 'निर्दिष्टा' इति आषात् निर्दिष्ट' प्रतिपादितमिति गाथार्थः । एतच्चातिदिष्टमपिनियुक्तिकृता विनेयानुग्रहार्थ सम्प्रदायत उच्यते, एयाणि तित्रिवि करणाणि कालतो मग्गिज्जंति-तत्थोरालियसंघायकरणं एगसमैयं, जं पढमसमओवक्त्रगस्स, जहा तेल्ले ओगाहिमतो छूढो तप्पढमयाए आइयति, एवं जीवोऽवि उववज्जंतो पढमें समये गेण्हति ओरालियसरीरपाओग्गाई दव्वाई, न पुन मुंचति किंचिवि, परिसाडणावि समओ, मरणकालसमए एगंततो मुंचति न गिण्हति मज्झिमकाले किचि गेण्हइ किंचि मुंचति, जहण्णेणं खुड्डागं भवग्गहणं तिसमऊणं तिन्नि पलिओवमाई समऊणानि दो विग्गहमि समया समओ संघायणाय तेहूणं । खुडागभवग्गहणं सव्वजहन्नो ठितीकालो ॥ 1 ॥ उक्कोसो समऊणो जो सो स्ण्घ्य्न्नास्म्य्हीन्नो। किह न दुसमयविहीणो साडणसमए विहीणंमि ॥ 2 ॥ भन्नति भवचरिमंमिवि समए संघायसाडणा चेव्। परभवपढमे साडणमतो तदूणो न कालोत्ति । / 3 / / जै परपढमे साडो निव्विआगहतो य तंमि स्ण्घातो। ननु सव्वसाडसंघायणातो समए विरुद्धातो ॥ 4 ॥ आचार्य आह-जम्हा विगच्छमाणं विगयं उप्पज्जमाणमुपन्नं । तो परभवादिसमए मोक्खादानान न विरोहो । / 5 / / Page #168 -------------------------------------------------------------------------- ________________ अध्ययनं 4, [ नि. 192] - चुतिसम नेहभवो इह देहविमोक्खतो जहातीतो । जै परभवोवि न तर्हि तो सो को हौ संसारी ? ॥ 6 ॥ ननु जह विग्गहकाले देहाभावेऽवि परभवग्गहणं । तह देहाभावमिवि होज्जे भवोऽवि को दोसो ? ॥ 7 ॥ जं चि विग्गहकालो देहाभावेऽवि तो परभवो सो । चुतिसमए उन देहो न विग्गहो जै स को हौ ? ॥ 8 ॥ इदानीं अंतरंसंघायंतरकालो जहन्नयं खुड्डुयं तिसमऊणं । दो विग्गमि समया तइयो संघायणासमओ ॥ 9 ॥ हू खुड्डुभवं धरि परभवमविग्गहेणं वा । गंतूण पढमसमए संघाययतो स विन्नेओ ॥ 10 ॥ इदानीं संघायपरिसाडंतरं उभयंतरं जहनं समओ निव्विग्गहेण संघाए । परमं सतिसमयाति तेत्तीसं उदहिणामाई ॥ 11 ॥ अनुभविरं देवादिसु तेत्तीसमिहागयस्स ततियंमि । समए संघाययतो दुविहं साडंतरं वोच्छं ॥ 12 ॥ खुड्ड(DDA) गभवग्गहणं जहन्नमुक्कोसयं च तेत्तीसं । तं सागरोवमाई संपुत्रा पुव्वकोडी य ॥ 13 ॥ आह-इह क्षुल्लभवग्रहणं पूर्णमौदारिकसर्वशाटयोर्जघन्यमन्तरमुक्तं तच्च 'परभवपढमे साडो' इति वचनात्समयोनमेव प्राप्नोतीति कथं न विरोधः ?, उच्यते, निश्चयनयमतमिदं 'परभवपढमे sAr3o ऽत्ति, स ह्युत्तरपर्यायोत्पादमेव पूर्वस्य विनाशमेवाह विगच्छदेव च विगतमुत्पद्यमानमेव चोत्पन्नं, यत उक्तम्- "जम्हा विगच्छमानं विगय" मित्यादि, तथा चास्य य एवोत्तरभवोत्पादः स एव पूर्वभवपरित्यागः, एवं च यदैवोत्तरभवौदारिकपुद्गलानां सङ्घातस्तदैव पूर्वभवौदारिकपुद्गलानां शाट इति परभवप्रथमसमय एवैतदभिप्रायेण शाटः, व्यवहारनयमतेन त्वन्य एवोत्तरस्योत्पाद: अन्य एव च पूर्वस्य विनाशो, विनष्टस्यैव च विनष्टता उत्पन्नस्यैव चोत्पन्नता, ततो न य एवोत्तरभवोत्पाद: स एव पूर्वभवपरित्यागः, एवं चान्यदैवोत्तरभवौदारिकपुद्गलानां सङ्घातोऽन्यदैव च पूर्वभवौदारिकपुद्गलानां शाट:, ततो नास्य परभवप्रथमसमय एव सङ्घातशायै, किन्तु पूर्वभवान्त्यसमय एव शाट: उत्तरभवाद्यसमय एव सङ्घातः, तथा निश्चयव्यवहारनयात्मकत्वाज्जिनमतस्य यदाऽसौ क्षुल्लकभव उत्पद्यते तदा व्यवहारनयस्याश्रयणात्पूर्वभवान्त्यसयम एव शाटो विवक्ष्यते, यदा तु तत उद्वर्त्तते तदा निश्चयनयाङ्गीकरणात्परभवप्रथमसमय एवोत्पाद इति परिपूर्णमेव क्षुल्लकभवग्रहणमौदारिकसर्वशाटयोर्जघन्यमन्तरमिति न कश्चिद्विरोधः । इदानि विउव्वियस्स 165 वेडव्वियसंघातो समतो सो पुन विउव्वणादीतो । ओरालियाण अहवा देवादीणाइगहणंमि ॥ 1 ॥ उक्कोसो समयदुगं जो समय विउव्विउं मतो बितिए । समए सुरेसु वच्चै निव्विग्गहओ य जंतस्स ॥ 2 ॥ Page #169 -------------------------------------------------------------------------- ________________ 166 उत्तराध्ययन-मूलसूत्रम्-1-4/116 उभयग्गहणं समतो सो पुन दुस्म्य्विउव्विय्म्य्स्स्। परमतराई संघायसमयहीणाई तेत्तीसं ॥ 3 ॥ वेउव्वियसरोरपरिसाडणकालोऽवि समयतो चेव्॥ इदानि अंतरं-वेउब्बियसरीरसंघायंतरं जहोणं एगं समय, सोऽवि य पढमसमए विउब्विय मयस्स विगहेणं तइए समए वेउव्विएसु देवेसु संघायंतस्स भवति, अहवा ततियसमए विउव्विय मयस्स अविग्गहेणं देवेसुसंघायंतस्स संघायपरिसाइंतरं जहन्नेणं समय एव, सो पुणोऽचिर विउब्धिय मयस्स अविग्गहेणं संघायंतस्स भवति । साडस्स अंतरं-जहन्नेणं अंतोमुहुत्तं । तिण्हवि एतेसिं उक्कोसेणं अनंतं काल्ण्व्न्न्स्सिकालो। इदान आहारयप्स आहारे संघाओ परिसाडो य समयं समो होइ। उभयं जहन्नमुक्कोसयं च अंतोमुहत्तं तु ॥ 1 ॥ बंधनसाडुभयाणं जहन्नमंतोमुत्तमंतरणं । उक्कोसेणमवर्ल्ड पोग्गलपरियट्ट देसूणं ॥ 2 ॥ तेयाकम्माणं पुन संतानाणादितो न स्ण्घातो। भव्वाण होज्ज साडो सेलेसीचरिमसमयंमि ॥ 3॥ गतं जीवमूलप्रयोगकरणम्, उत्तरप्रयोगकरणमाहनि.[193] इत्तो उत्तरकरणं सरीरकरणं पओगनिप्पन्न । तं भेयाऽनेगविहं चउविहमिणं समासेणं । / नि.[ 194] संघायणा य परिसाडणा य मीसे taheva pddiseho| paDasaMkhasagaDathUNA उड्डतिरिच्छाण करणं च ॥ वृ. 'इत' इति मूलग्रयोगकरणादनन्तरम् 'uttarakaraNa'miti उत्तरप्रयोगकरणम्, उच्यते इति गम्यते, तत्कतरदित्याह-शरीरं च तत्करणं च तां तां क्रियां प्रति साधकतमत्वेन शरीरकरणं तस्य प्रयोगः-वीर्यान्तरायक्षयोपशमजजीववीर्यजनितो व्यापारः तेन निष्पन्नं शरीरकरणप्रयोगनिष्पन्नम्, अत एव शरीरनिष्पत्त्यपेक्षयाऽस्योत्तरत्वमिति भावनीयं, 'तत्' इत्युत्तरकरणं 'भेदात्' इति भेदमाश्रित्य अनेकविधम्' अनेकप्रकारम्, इदमत्र तात्पर्यम्-संसारिणां कार्याणि विसदृशरूपाणि बहूनि दृष्टानि, अतस्तत्साधनैरपि करणैर्बहुभिरेव भवितव्यं, न च तानि विस्तरतो वक्तुं शक्यानि अत Aha_ 'चतुर्विधं' चतुरूपम्, 'इदम्' इत्युत्तरकरणं, समासेन, उच्यत इति शेषः, तदेवाह-'सङ्घातना च' संघातनाकरणं 'परिशाटना च' परिशाटनाकरणं 'मिस्सेऽत्ति मिश्रं सङ्घातनापरिशाटनाकरणं तथैव 'प्रतिषेधः' इति सङ्घातनापरिशाटनाशून्यम्, अमीषां चोदाहरणानि दर्शयन्नाह-पटे सङ्घातनैव तन्तुसङ्घातनिष्पन्नत्वात्तस्य, शङ्केपरिशाटनैव परिशाट्यमानत्वादेवास्य, शकटे उभयं यतस्तत्र किञ्चित्सङ्घात्यते कोलकादि किञ्चिच्च परिशाट्यतेऽधिकत्वगादि, स्थूणानामुभयाभावः, तथा च 'उतिरिच्छाणं ति भावप्रधानत्वा दस्योर्ध्वतिर्यक्त्वयोः करणं, चशब्दान्नमनोन्नमनादि च तत्रोत्तरकरणं च, न तं सङ्घातनापरिशाटना च, आह-इदमप्यजीवानां क्रियत इत्यजीवकरणमेव, तत्कथमस्य जीवकरणत्वेनोपन्यासः?, उच्यते, जीवेन क्रियत इति विवक्षया For Private De Page #170 -------------------------------------------------------------------------- ________________ 167 अध्ययनं-4,[नि. 194] जीवकरणत्वेनेदमुक्तमित्यदोष इति गाथार्थः । / अजीवप्रयोगकरणमाहनि.[ 195] अजियप्पओगकरणं दव्वे वन्नाइयाण pNcnnhN। cittakara(णं) कुसुंभाईसु विभासा उ सेसाणं !! वृ. अस्याक्षरार्थः सुगमः । / भावार्थस्त्वयं जं जं निज्जीवाणं कीरै जीवप्पओगओ तं तं । वण्णादि रूवकम्मादि वावि तदजीवकरणन्ति । / उक्तं द्रव्यकरणं, क्षेत्रकरणमाहनि [ 196] नविना आगासेणं कीरै जं किंचि खित्त्मागास्ण्। वंजणपरिआवनं उच्छुकरणमाइअं भुहा॥ वृ. आह-नित्यत्वात्क्षेत्रस्य करणं न संगच्छते तत्कथं क्षेत्रकरणसम्भवः?, उच्यते, न विनाऽऽकाशेन 'क्रियते' nirvaya'te ऽयदि ति यस्मात् 'किञ्चिदपि' अल्पमपि व्यणुकस्कधादि, अतस्तत्प्राधान्याद् द्रव्यकरणमपि क्षेत्रकरणमुच्यते इत्युपस्कारः, ननु यद्याकाशेन विना न किञ्चित् क्रियते तदाऽऽकाशकरणतैवास्तु कथं क्षेत्रकरणता?, उच्यते, 'क्षेत्रम्' इति क्षेत्रशब्दवाच्यमाकाशं, तथा च पर्यायशब्दत्वादनयोरित्थमभिधानमदुष्टमेवेति भावः, तच्च व्यञ्जनंशब्दस्तस्य पर्यायः- अन्यथा च भवनं व्यञ्जनपर्याय: तमापन्न-प्राप्त व्यञ्जनपर्यायापन्नम्, 'उच्छुकरणमाइयं ति प्रक्रमान्मकारस्य चागमिकत्वादिक्षुक्षेत्रकरणादिकं 'बहुधा' बहुप्रकरणम्, एकत्वेऽपि क्षेत्रस्येक्षुक्षेत्रकरणादिरूपेणाभिलापस्य बहुप्रकारत्वात्, तथा च सम्प्रदायः-वंजणपरियावनं नाम जं खेत्तंति अभिलप्पति तंजहा-उच्छुखेत्तकरणं सालिखेत्तकरणं तिलखित्तकरणं एवमादि' अथवा यस्मिन् क्षेत्रे करणं क्रियते vaya'te वा तत् क्षेत्रकरणमिति गाथार्थः । / नि.[ 197] कालो जो जावइओ जं कीरै जंमि जंमि काल्ण्मि। ओहणे नामओ पुन हवंति इक्कार्स्क्क्र्न्ना॥ वृ. कालो 'यः' समयादिवत्परिमाणः यत्करणनिष्पत्तावपेक्षाकारणत्वेन व्याप्रियते, किमुक्तं भवति?-यस्य भोजनादेर्यावता घटिकाद्वयादिना कालेन निष्पत्तिस्तस्य स एव काल: करणं, तस्यैव तत्र साधकतमत्वेन विवक्षितत्वात्, यदि वा यत्करणं क्रियते' निष्पाद्यते यस्मिन् काले तस्य स एव काल: करणं कालकरणम् अत्राधिकरणसाधनत्वेन विवक्षितत्वात्करणशब्दस्य, 'ओघेने ति नामादिविशेषानपेक्षमेतत्कालकरणं, तथा च वृद्धाः-'कालकरणं जं जावतिएण कालेन कीरति, जंमि वा kAlaMmi'tti, इहापि कालस्याकृत्रिमत्वेन करणासम्भवादित्थमुपन्यासः, नामतः पुनर्भवन्त्येकादश 'karaNAni'kAlavizeSarUpANi चतुर्यामप्रमाणानि, करणत्वं चैषां तत्तक्रियासधकतमत्वादिति गाथार्थ्ः॥ कानि पुनस्तानीत्याहनि.[198] बवं च बालवं चेव, कोलवं थीविलोअणं । गराइ वणियं चेव, विट्ठी हवै सत्तमी । / नि.[199] सौणि चउप्पयं नागं, किंसुग्घं करणं था। एए चत्तारि धुवा, सेसा करणा चला सत्त । / वृ. बवं च बालवं चैव कौलवं स्त्रीविलोचनं गरादि वणिजं चैव विष्टिर्भवति सप्तमी । Page #171 -------------------------------------------------------------------------- ________________ 168 उत्तराध्ययन-मूलसूत्रम्-1-4/116 शकुनि चतुष्पदं नागं किंस्तुघ्नं करणं तथा, 'एतानीति शकुन्यादीनि चत्वारि 'ध्रवाणी' - त्यवस्थितानि, शेषाणि करणानि 'चलानि' अनवस्थितानि सप्तेति श्लोकद्वयार्थः । / कस्य पुनः क्व ध्रुवत्वमित्याहनि.[200] किण्हचउद्दसिरत्तिं सौणि पडिवज्जए सया करणं । इत्तो अहक्कम खलु चउप्पयं नाग किंछुग्घं । वृ. कृष्णचतर्दश्या रात्रौ शकुनिः प्रतिपद्यते, स्वरूपमिति शेषः, किं kadAcidevetyAha'sadA' सर्वकालम्, अनेनास्यावस्थितत्वमाह, करणं प्राग्वद्, अत ऊर्ध्वं यथाक्रम' yathAparipATi'khaluH' उग्वधारणे ततो यथाक्रममेव, चतुष्पदं नाग किंस्तुघ्नमिति, tatra'mAvAsyAyAM दिने चतुष्पदं रात्रौ नागं प्रतिपादि च दिने किंस्तुघ्नमिति गाथार्थ्ः॥ सप्तविधकरणानयनोपायप्रतिपादिकेयं पूर्वाचार्यगाथा "पक्खतिहितो दुगुणिया दुरूवणीहा य सुक्क्प्क्ख्ण्मि। सत्तहिए देवसियं तं चिय रूवाहियं रतिं । / एसाऽत्थ भावना-अभिमयदिणंमि करणजाणणत्थं पक्खतिहितो दुगुणियत्ति-अहिंगयतिर्हि पडुच्च अतीयातो दुगुणिज्जंति, जहा सुद्धचउत्थीए दुगुणा अट्टहवंति, 'duruvahINaM'ti, सत्तहिए देवसियं करणं हवै, एत्थ य भागा छच्चेव, तओ बवाइयक्कमेण चउप्पहरियकरणभावेण cautthie divase to वणियं हवै, त चिय रूवाहियं ratti'ti रत्तीए विट्ठी, कण्हपक्खे दोरूवा न पाडिज्जंति, एवं सव्वत्थ भावणा कायव्वा भणियं च "किण्हनिसितईयदसमी सत्तमि चाउद्दसीसु अह वित्त्त्थी। सुक्कचउत्थिकारसिणिसि अट्ठमी पुनिमा य दिवा ॥ 1 ॥ लौकिका अप्याहु: "कृतरा सदिवा दर भूतदिवा, shucraassttdivaikrpuurnndivaa| यदी चन्द्रगतिश्च तिथिश्च समा, इति विष्टिगुणं प्रवदन्ति बुधाः । / 2 / " "सुद्धस्स पडिवै निसि पंचमिदिणि अट्ठमीए राइण्तु। दिवसस्स वारसी पुण्णिमाय रत्ति बवं होति । / 1 / / बहुलस्स चउत्थीए दिवा य तह सत्तमीए~ र्तिपि। एक्कारसीए दिवसे बवकरणं होइ नायव्वं ॥ 2 ॥ " इति सम्प्रदायार्थः । / प्रागुद्दिष्टं भावकरणमाहनि.[ 201] भावकरणं तु दुविहं जीवाजीवेसु होइ नायव्वं तत्थ उ अजीवकरणं तं पंचविहं तु नायव्व । / वृ.भावः-पर्याय: तस्य करणं भावकरणं, तत्पुनः तुशब्दस्य पुनरर्थत्वात् 'द्विविधं द्विभेदं, कथमित्याह-जीवाजीवेषु भवति ज्ञातव्यम्' अवबोद्धव्यं, किमुक्तं भवति? -जीवविषयमजीवविषयं च, तत्राल्पवकाव्यत्वादजीवभावकरणमेवादावुपदर्शयति-तत्थ jamajIvakaraNaM'ti तत्र-तयोर्द्वयोर्मध्ये यदजीवकरणं तत् 'पञ्चविधं तु' पञ्चप्रकारमेव 'ज्ञातव्यम्' अवसेयमिति गाथार्थः । एतदेव स्पष्टयितुमाह Page #172 -------------------------------------------------------------------------- ________________ अध्ययनं 4, [ नि. 202] - नि. [202] और्रसगंधफासे संठाणे चेव होइ नायव्वं । पंचविहं पंचविहं duviha'TThavihaM च पंचविहं ॥ वृ.वर्णरसगन्धस्पर्शे संस्थाने चैव, उभयत्र विषयसप्तमी, ततो वर्णादिविषयं भवति ज्ञातव्यम्, अजीवकरणमिति प्रक्रमः, तत्र वर्ण: पञ्चविधः - कृष्णादि, रसः पञ्चविधस्तिक्तादिः, गन्धो द्विभेद:- सुरभितिरश्च, स्पर्शोऽष्टविधः - कर्कशादिः, संस्थानं पञ्चविधं परिमण्डलादि, एतद्भेदात्करणमप्येतद्विषयमेतावद्भेदमेव, अत एवाह - 'पञ्चविध' मित्यादि, ननु द्रव्यकरणात्कोऽस्य विशेष: ?, उच्यते, इह पर्यायापेक्षया तथाभवनमभिप्रेतं, द्रव्यकरणे तु द्रव्यस्यैव तथा तथोत्पादो द्रव्यास्तिकमतापेक्षयेति विशेषः, उक्तं च "अपरम्पओगजं (o) जं अजीवरूवादि पज्जयावत्थं । तमजीवभावकरणं तप्पज्जा अप्पणावेक्खं ॥ 1 ॥ को दव्वविस्ससाकरणाउ विसेसो इमस्स ? ननु भणियं । इह पज्जय' वेक्खाए दव्वट्ठियनमयं तं च ॥ 2 ॥ " 169 इति गाथार्थः ॥ उक्तजीवभावकरणं, साम्प्रतं जीवभावकरणमाहनि. [ 203 ] जीवकरणं तु दुविहं सुयकरणं चेव नो य सुयकरणं । बद्धमबद्धं च सुअं निसीहमनिसीहबद्धं तु ॥ वृ. जीवभावकरणं पुनः, तुशब्दस्य पुनरर्थत्वात्, 'द्विविधं' द्विप्रकारं श्रुतस्य करणं श्रुतकरणं, भावकरणत्वं चास्य श्रुतस्य क्षायोपशमिकभावान्तर्गत्वात् चैवेति पूरणे, 'नो य सुयकरणं 'ति चशब्दस्य व्यवहितसम्बन्धत्वात् नो श्रुतकरणं च । तत्राद्यमभिधित्सुराह-'बद्धं' ग्रथितम् 'अबद्धं च' एतद्विपरीतं 'श्रुते' श्रुतविषयं, करणमिति प्रक्रमः, तत्र च 'निसीहमनिसीहबद्धं तु 'त्ति बद्धं द्विविधं-निशीथमनिशीथं च, तुशब्दश्चानयोरबद्धस्य च लौकिकलोकोत्तरभेदसूचकः, ततश्च निसीथं रहसि यत्पठ्यते व्याख्यायते वा, तच्च लोकोत्तरं निशीथादि लौकिकं बृहदारयकादि, अनिशीथमेतद्विपरीतं तच्च लोकोत्तरमाचारादि लौकिकं पुराणादि, अबद्धमपि लौकिकलोकोत्तरभेदेन द्विभेदमेव, तत्र लोकोत्तरं यथैका मरुदेव्यत्यन्तस्थावरा सिद्धा स्वयम्भूरमणे मत्स्यपद्मयोर्वलयवर्जानि सर्वसंस्थानानि सन्ति, विष्णुकुमारमहर्षेर्योजनलक्षणप्रमाणशरीरविकरणं कुरुडविकुरुड कुणालायां स्थितावतिवृष्टया च तन्नाशः तयोश्चाशुभानुभावात्सप्तमनरकपृथिवीगमनं कृणालानाशाच्च भगवतो वीरस्य त्रयोदशां समायां केवलज्ञानोत्पत्तिरित्यादि अनेकप्रकारमाचार्यपरम्परायातं, लौकिकं त्वबद्धं द्वात्रिंशद्दड्डिकाः षोडश करणानि पञ्च स्थानानि, तद्यथा आलीढं प्रत्यालीढं वैशाखं मण्डलं समपदं च तत्रालीढं दक्षिणं पादमग्रतः कृत्वा वामपादं पृष्ठतः सारयति, अन्तरं द्वयोरपि पादयोः पञ्च पदानि, एतद्विपरीतं तु प्रत्यालीढं, वैशाखं पुनः पाष्ण अभ्यन्तरतः कृत्वा समश्रेण्या व्यवस्थापयति, अग्रिमतलौ बहिर्भूतौ कार्यों, मण्डलं द्वापि पादौ दक्षिणवामतोऽवसार्य उरू आकुञ्चति, यथा मण्डलं भवति, अन्तरं चत्वारी पादानि, समपदं पुनः स्थानं द्वावपि पादौ समौ नैरन्यर्येण स्थापयति, एतानि पञ्च स्थानान्यबद्धानि, शयनकरणं च षष्ठमिति गाथाक्षरार्थः । उक्तं श्रुतकरणमधुना नो श्रुतकरणमाह Page #173 -------------------------------------------------------------------------- ________________ - 170 उत्तराध्ययन-मूलसूत्रम्-1-4/116 नि.[ 204] नोसुयकरणं दुविहं करणं तह य झुंजणाकरणं । गुण तवसंजमजोगा झुंजण मनवायकाए य । / वृ. इच ह नोशब्दस्य सर्वनिषेधाभिधायित्वात् श्रुतकरणं यन्न भवति तन्नोश्रुतकरणं, तच्च द्वेधा-गुणकरणं तथा च' तेनैव नो श्रुतत्वलक्षणेन प्रकारेण याजनाकरणंच, etatsvarUpamAha'guNa'tti प्रक्रमाद् गुणकरणं, किमित्याह-तपश्च संयमश्च तप:संयमौ तयोरात्पगुणयोर्योगा:तत्करणरूपा व्यापारास्तप:संयमयोगाः, किमुक्तं भवति?-तपःकरणम्-अनशनादि संयमकरणं 'च-पञ्चाश्रवविरमणादि गुणकरणमुच्यते, गुणत्वं च तप:संयमयोः कर्मनिर्जराहेतुत्वेनात्मोपकारित्वात्, 'jhuMjaNa'tti योजनाकरणं 'मणवयणकाए यत्ति चशब्दोऽवधारणे, विषयसप्तमी चेकं, ततो मनोवाक्कायविषयमेव, तत्र मनोविषयं सत्यमनोयोजनाकरणादि चतुर्धा, वाग्विषयमपि सत्यवाग्योजनाकरणादि चतुधैव, कायविषयं त्वौदारिककाययोजनाकरणादि सप्तधा, ततश्च द्वाभ्यां चतुष्काभ्यां सप्तकेन च मीलितेन पञ्चदशविधं योजनाकरणं, योजयति ह्येतत्पञ्चदशविधर्माप कर्मणा सहात्मानमिति, आह च-"मनवयणकायकिरिया पन्नरसविहा ujuMjaNAkaraNa"miti गाथार्थः । येन करणेनात्र प्रकृतं तदाहनि.[205] कम्मगसरीरकरणं आउअकरणं असंखयं त्ण्त्। tena'higAro तम्हा उअप्पमा aacritnNmi॥ vR. कर्मकशरीरकरणं' कार्मणदेहनिर्वर्त्तनं, तदपि jJAnAvagNAdibhedato'nekavidhamityAha'AyuHkaraNam' इति आयुष:-पञ्चमकर्मप्रकृत्यात्मकस्य करणं-निर्वर्तनमायु:करणं, तत्किमित्याह-'असंखयं तं tu'tti तत्पुनरायुः करणमसंस्कृतं-नोत्तरकरणेन त्रुटितमपि पटादिवत्सन्धातुं शक्यं, यतः "फुट्टा तुट्टा व इहं पडमादी संधयंति न्य्निउन्ना। सा कावि नत्थि नीई संधिज्जइ जीवियं जीए॥" एवं च 'स्वरूपतो हेतुतो विषयतश्च व्याख्येऽति स्वरूपतो हेतुतश्च 'उत्तरकरणेण कय' मित्यादिना ग्रन्थेन व्याख्यातम्, अनेन त्वायुष्ककरणस्यासंस्कृतत्वोपदर्शनेन विषयतः, इदानी तूपसंहारमाह-'tena'higAro'tti तेनेऽत्यागुःकर्मणाऽसंस्कृतेनाधिकार:, 'तम्हा उत्ति तस्मात् तुशब्दोऽवधारणार्थः, तस्य च व्यवहितः सम्बन्धः, ततोऽयमर्थः- यस्मादसंस्कृतमायुःकर्म तस्मात् 'अप्रमाद एव' प्रमादाभाव एव, 'चरित्र' इति चरित्रविषयः कर्तव्य इति गाथार्थः । / एवं च व्याख्यातं संस्कृतम्, एतद्विपरीतं चास्ण्स्कृत्मिति। सम्प्रति सूत्रमनुश्रियते-तत्र चासंस्कृतं जीवितमिति जरोपनीतस्य न त्राणमिति च मा प्रमादीरित्युक्तेऽर्थस्यापि पुरुषार्थतया सकलैहिकामुष्विकफलनिबन्धनतया च तदुपार्जनं प्रत्यप्रमादो विधेय इति केषाञ्चित्कदाशयः, यत आह "धनेर्दुष्कुलीना: कुलीनाः क्रियन्ते, धनैरेव पापात्पुन्र्निस्त्र्न्ति। धनिभ्यो विशिष्टो न लोकेऽस्ति कश्चिद्धनान्यर्जयध्वं धनान्यर्जयध्वम् । / " इति, तन्मतमपाकर्तुमाहमू. (117) जे पावकम्मेहि धनं मनुस्सा, समाययंती अमति घाय्। Page #174 -------------------------------------------------------------------------- ________________ अध्ययनं-4,[नि. 205] पहाय ते पास पयट्टिए नरे, वेरानुबद्धा नरयं उवेति । / वृ. 'य' इति ये केचनाविवक्षितस्वरूपाः 'पापकर्मभिः' इति पापोपादानहेतुभिरनुष्ठानैः 'धनं' द्रव्यं मनुष्याः' मनुजा: तेपामेव प्रायस्तदर्थोपायप्रवर्त्तनादित्थमुक्तं, समाददते' स्वीकुर्वन्ति, 'अमतिम्' इति प्राग्वनञः कुत्सायामपि दर्शनात् कुमतिम्-उक्तरूपां 'gahAya'tti गृहीत्वा सम्प्रधार्य, पठ्यते च-'अमयं गहायेऽति अशोभनं मतममतं-नास्तिकादिदर्शनम्, अथवा अमृतमिवामृतम्-आत्मनि परमानन्दोत्पादकतया तच्च प्रक्रमाद्धनं 'pahAya'tti प्रकर्षण तन्मध्यादल्पस्याप्यग्रहणात्मकेन हित्वा-त्यक्त्या 'tAni'ti धनैकरसिकान् 'पश्य' अवलोकय, विनेयमेवाह, 'पयट्टिएऽत्ति आर्षत्वात् स्वन एवाशुभानुभावातः प्रवृत्तान् प्रवर्तितान्वा, प्रक्रमात्मपापकर्मोपार्जितधनेनैव, मृत्युमुखमिति गम्यते, 'नरान्' पुरुषान्, पुनरुपादानमादरख्यापकमेकान्तक्षणिकपक्षनिरासार्थं वा, एकान्तक्षणिकपक्षे हि न यैरेव धनमुपाजितं तेषामेव प्रवर्तनं, तथा च बन्धमोक्षाभावश्चेति भावः, एतच्च पश्य वैरं-कर्म 'वेरे' वज्जे य कम्मे य' इति वचनात् तेन अनुबद्धाः-सततमनुगता: 'नरक' रत्नप्रभादिकं नारकनिवासम् 'उपयान्ति' तद्भवभावितया सामीप्येन गच्छन्ति, त एव मृत्युमुखप्रवृत्ता इति प्रक्रमः, यदि वा पाशा इव पाशा:-स्त्र्यादयस्तेषु प्रवृत्तास्तैर्वा प्रवर्तिताः पाशपवृत्ताः पाशप्रवत्तिता वा नरकमुपयान्तीति सम्बन्धः, ते हि dravyamupAya'styAdiSvabhirayante, तदभिरत्वा च नरकगतिभाज एव भवन्तीति भावः, शेषं प्राग्व्त्। / तदनेन सूत्रेण धनमिहैव मृत्युहेतुतया परत्र च नरकप्रापकत्वेन तत्त्वतः पुरुषार्थ एव न भवतीति तत्त्यागतो धर्म प्रति मा प्रमादीरित्युक्तं भवति, नरकप्राप्तिलक्षणश्चा पायो न प्रत्यक्षेणावगम्यते (म्यत इतो) हैव मृत्युलक्षणापायदर्शनमुदाहरणं, तत्र च वृद्धसम्प्रदाय:-एगंमि नयरे एगो चोरो, सो रत्ति विभवसंपण्णेसु घरेसु खत्तं खणिउंसुबहुं दविनजायं घेत्तुं अप्पणो घरेगदेसे कूवं सयमेव खणित्ता तत्थ दविनजायं पक्खिवै, जहिच्छियं च सुक्कं दाऊण कण्णगं विवाहेउं पसूयं संति रत्तिं उद्दवेत्ता तत्थेवागडे पक्खिवै, मा मे भज्जा चेडरूवाणि य परूढपणयाणि होऊण रयणाणि परस्स पयासेस्संति, एवं कालो वच्चति । अन्नया तेणेगा कन्नया विवाहिया अतीव रूवस्सिणी, सा पसूया संता तेण न मारिया, दारगो य, सो अट्ठवरिसो जाओ, तेन चिंतियं-ऐचिरं कालं विधारिया, एयं पुव्वं उद्दवेउं पच्छा दारयं उद्दविस्संति, तेण सा उद्दवेउं अगडे पक्खित्ता, तेण य दारगेण गिहाओ निग्गच्छिऊण धाधाकया, लोगो मिलिओ, तेण भण्णइ-एएण मम माया मारयत्ति, रायपुरिसेहिं सुयं, तेहिं गहितो, दिट्ठो कूवो दव्वभरितो, अट्ठाणि य सूबहूणि, सो बंधिऊण रायसभं समुवणीतो जायणापगारेहि, सव्वं दव्वं दवावेऊण कुमारेण मारितो । एवमन्येऽपि धनं प्रधानमिति तदर्थं प्रवर्त्तमानास्तदपहायैहैवानर्थावापत्तितो नरकमुपयन्तीति सूत्रार्थ्ः॥ इदानीं कर्मणामवन्ध्यतामभिदधत् प्रकृतमेवार्थं द्रढयितुमाहमू.(118) तेने जहा संधिमुहं गहीए, सकम्मुणा किच्चै पाव्कारी। एवं पया पिच्छ इहं च लोए कडाण कम्माण न मोक्खो अस्थि । / वृ. 'स्तेन:' चौर: यथेति दृष्टान्तोपदर्शने सन्धिः-क्षत्रं तस्य मुखमिव मुखं-द्वारं तस्मिन् 'गृहीतः' आत्तः 'स्वकर्मणा' आत्मीयानुष्ठानेन, किम् ? -कृत्यते' छिद्यते, 'पापकारी' Page #175 -------------------------------------------------------------------------- ________________ 172 उत्तराध्ययन-मूलसूत्रम्-1-4/118 पातक निमित्तानुष्ठानसेवी, कथं पुनरसौ कृत्यत इति चेद-अत्रोच्यते सम्प्रदाय:एगंमि नयरे एगो चोरो, तेन अभिज्जतो घरगस्स फलगचियस्स पागारकविसीसगसंनिहं खत्तं खणियं, खत्ताणि अनेगागाराणि-कलसागिई नंदावत्तसंठियं पउमागिई पुरिसागीं च, सो य तं कविसीसगसंठियं खत्तं खणंतो घरसामिए निवेईओ, ततो तेन अद्धपविट्ठो पाएसु गहितो, मा पविट्ठो संतो पहरनेन पहरिस्सतित्ति, पच्छा चोरेणवि बाहिरत्थेण हत्थे गहिओ, सो तेहिं दोहिवि बलवंतेहि उभयहा कड्डिज्जमाणो सयंकिययागारकविसीसगेहिंफालिज्जमाणो अत्ताणो विल्वित्ति। ___ एवममुनवोदाहरणदर्शितन्यायेन 'प्रजाः' हे प्राणिनः ! 'peccha'tti पेक्षध्वं, प्राकृतत्वाद्वचनव्यत्ययः, एतच्च यत्रापि नोच्यते तत्रापि भावनीयम्, 'इह' अस्मिन् 'लोके' जन्मनि, आस्तां परलोक इत्यपिशब्दार्थः, 'कृताना' स्वयंविरचितानां कर्मणां' ज्ञानावरणादीनां 'न मोक्षः' न मुक्तिः, ईश्वरादेरपि तद्विमोचनं प्रत्यसामर्थ्याद्, अन्यथा सकलसुखित्वाद्यापत्तेः, इदमुक्तं भवति-यथाऽसावर्थग्रहणवाञ्छया प्रवृत्तः स्वकृतनैव क्षत्रस्वननात्मकोपायेन कृत्यते, न तस्य स्वकृतकर्मणो विमुक्तिः, एवमन्यस्यापि तत्तदनुष्ठानतोऽशुभकारिणो न ततो विमुक्तिः, किन्तु तदिहापि विपच्यत एवेति, पठ्यते च- एवं पया पेच्च इहं ca'tti, इहापि कृत्यत इति सम्बध्यते, कृत्यत इव कृत्यते तथाविधबाधानुभवनेन, काऽसौ ?-प्रजा, क्व? -'प्रेत्य' परभवे, 'इहंचेऽति इहलोके, किमिति प्रेत्येत्युच्यते-यावता इह कृतमिहैवापगतमत आह-यत् 'कृतानां' कर्मणां मोक्षो नास्ति । / इह परत्र वा वेद्यमेवावश्यं कर्मेति, अहवा एवं पया पेच्च इहंपि लोए, न कम्मुनो पीहति तो कयाती' एवं प्रजा ! आमन्त्रणपदमेतत्, प्रेत्येह लोके च यतः प्राणिनः कृत्यन्ते 'ता' इति ततो हेतोः 'कदाचित्' कस्मिंश्चित्काले ऽनेऽति निषेधे कम्मुणोऽत्ति कर्मणे प्रस्तावात् कुत्सितानुष्ठानाय स्पृहयेत्-नाभिलाषमपि कुर्याद् आस्तां तत्करणमित्याकूतं, तदभिलषणस्यापि बहुदोषत्वात्, तथा च वृद्धाः___ एगंमि नयरे एगेन चोरेण रति दुरवगाढे पासाए आरोढुं विमग्गेण खत्तं कयं, सुबहु च दव्वाजायं नीनियं, नियघरं ca'nena संपावियं । पहायाए रयणीए न्हाय समालद्ध सुद्धं वासो तत्थ गतो, को किं भासतित्ति जाणणत्थं, जै तावज्ज लोगो मंन यानिस्सइ ता पुनोवि पुवटीए चोरिस्सामीत्ति संपहारिऊण तंमि य खत्तट्ठाणे गओ, तत्थ य लोगो बहू मिलितो संलवतिकहं दुरारोहे पासए आरोढुं विमग्गेण खत्तं कयं? कहं च खुड्डुलएणं खत्तदुवारेणं पविट्ठो?, पुणो य सह दव्वेण निग्गओत्ति । सो सुणेउंहरिसितोचिंतेइ-सच्चमेयं, kiha'haM एएण निग्गतोत्ति?, अप्पाणो उदरं च कडिं च पलोएउं खत्तमुहं प्लोएति। सो य रायनिउत्तेहिं पुरिसेहिं कुसलेहि जाणितो, रायणो उवनीतो सासितो य । / एवं पापकर्मणामभिलषणमपि सदोषमिति न विदधीतेति सूत्रार्थः । / इह कृतानां कर्मणामवन्ध्यत्वमुक्तं, तत्र च कदाचित् स्वजनत एव तन्मुक्तिर्भविष्यति, अमुक्तौ वा विभज्यैवामी धनादिवद् भोक्षयन्त इति कश्चिन्मन्येत अत आहमू.(119) संसारमावत्र परस्स अट्ठा, साहारणं जंच करेति क्म्म्। कम्मस्स ते तस्स उवेयकाले, न बंधवा बंधवयं उवेति॥ Page #176 -------------------------------------------------------------------------- ________________ अध्ययनं-4,[नि. 205] 173 वृ. पाठान्तरेऽपि पापकर्मस्पृहणं सदोषमिति निषिद्धं, ततस्तत्रापि स्यादेतत-यथेह सर्व साधारणं तथाऽमुष्मित्रपि भविष्यत्यत आह-"संसार' सूत्रं, संसरणं-संसार:-तेषु तेषूच्चावचेषु पर्यटनं तम् आपन्नः-प्राप्तः, परस्य' आत्मव्यतिरिक्तस्य पुत्रकलत्रादेः, अर्थात्' इति अर्थप्रयोजनमाश्रित्य 'साधारणं jaMca'tti चस्य वाशब्दार्थत्वा भिन्नक्रमत्वाच्च साधारणं वा यदात्मनोऽन्येषां चैतद् भविष्यतीत्यभिसन्धिपूर्वकं करोति' निवर्तयति भवान्, कभहेतुत्वात् कर्म क्रियत इति वा कर्म-कृष्यादिकर्म तस्यैव कृष्यादेः 'ते' तव हे कृष्यादिकर्मकर्त्तः ! तस्य परार्थस्य साधारणस्य वा, तुशब्दोऽपिशब्दार्थः, आस्तामात्मानिमित्तं कृतस्येत्यभिप्राय:, 'वेदनं' वेदो विपाकः तत्तत्कर्मफलानुभवनं तत्काले 'न' इति निषेधे, अवधारणफलत्वाद्वाक्यस्य नैव 'बान्धवाः' स्वजनाः, यदर्थं तत्कर्म कृतवान् करोषि वा ते 'बान्धवता' बन्धुभावं तद्विभजनापनयानदिना 'urvati'tti उपयन्तीति, यतश्चैवमतस्तदुपरि प्रेमादिप्रमादपरिहारतो धर्म एवावहितेन भाव्यं, तथाविधाभीरीव्यंसकवणिग्वत् । तथा च वृद्धाः एगंमि नयरे एगो वाणियगो अंतरावणेसुं ववहरै, एगा आभीरी उज्जुगा दोरूवर घेतूण कप्पासनिमित्तमवद्रिया, कप्पासो य तया समग्घो वट्टति, तेन वाणियएण एगस्स रूवस्स दो वारा तोलेउं कप्पासो दिन्नो, सा जाणइ-दोहविरूवगाण दिन्नोत्ति, सा पोट्टलयं बंधिऊण गया, पच्छा वाणियतो चिंतेति-एस रूवगो मुहा लद्धो, ततो अहं एवं उवभुंजामि, तेन तस्स रूवगस्स सभियं घयं गुलो विक्किणिउं घरे विसिज्जौं भज्जा संलत्ता-घयपुण्णे करेज्जासित्ति, ताए कया घयपुण्णा, जामाउगो से सवयंसो आगतो, सो ताए परिवेसिता घयपुण्णेहिं, सो भुंजिउं गतो, वाणियतो न्हानपयतो भोयणत्थमुवगतो, सो ताए परिवेसितो साभाविएण भत्तेण, भणतिकिं न कया घयौरा?, ताए भन्नति-कया, परं जामाउएण सवयंसेण खतिया?, सो चिंतेतिपेच्छ जारिसं कयं मया, सा वराई आभीरी वंचेउं परनिमित्तं अप्पा अवुन्नेण संजोईओ, सो य सचितो सरीरचिंताए निग्गतो, गिम्हो यवट्टति, सो मज्झण्हवेलाएकयसरीरचितो एगस्सरुक्खस्स हेट्ठा वीसमति, साहू य तेणोगासेण भिक्खणिमित्तं जाति, तेन सो भण्णति-भगवं ! एत्थं रुक्खच्छायाए विस्सम मया समाणंति, साहुणा भणियं-तुरियं मए नियकज्जेण गंतव्वं, वणिएण भणियं-किं भवयं ! कोऽवि परकज्जेणावि गच्छइ ?, साहुणा भणियं-जहा तुम चिय भज्जाइनिमित्तं किलिस्ससि, स मर्मणीव स्पृष्टः, तेनेव एक्कवयणेण संबुद्धो भणति- भयवं! तुम्हे कत्थ अच्छह?, तेन भन्नै-उज्जाणे, ततो तं साहुं कयपज्जत्तियं जाणिऊण तस्स सगासं गतो, धम्मं सौं भणति-पव्वयामि जाव सयणं आपुच्छिऊणं, गतो निययं घरं, बंधवे भज्जं च भणइ-जहा आवणे ववहरंतस्स तुच्छो लाभगो, ता दिसावाणिज्ज करेस्सामि, दो य सत्थवाहा, तत्थेगो मुल्लभंडं दाऊण सुहेण इट्ठपुरं पावेइ, तत्थ विढत्ते न किंचि गिण्हति, बीओ न किंचि मुल्लभंडं देति, पुवविद्वत्तं च विलुपेति, तं कयरेण सह वच्चामि?, सयणेण भणियं-पढमेण सह वच्चसु, तेहिं सो समणुन्नातो बंधुसहितो गओ उज्जाणं, तेहि भन्नति-कयरो सत्थवाहो?, तेन भन्नति-ननु परलोगसत्थवाहो एस साहू असोगच्छायाए उवविट्ठो नियएणं भंडेणं ववहारावेइ, एएण सह निव्वाणपट्टणं जामित्ति पव्वैतो । यथा चायं वणिक् स्वजनस्वत्तत्वमालोचयन् प्रव्रज्यां प्रत्याहृतः, तथाऽन्यैरपि विवेकिभिर्यतितव्यं, तथा च वाचक: Page #177 -------------------------------------------------------------------------- ________________ 174 उत्तराध्ययन-मूलसूत्रम्-1-4/118 "रोगाघ्रातो दुःखार्दितस्तथा स्वजनपरिवृतोऽतीव । क्वणति करुणं सबाष्पं रुजं निहन्तुं न शक्तौऽसौ ॥ 1 / / माता भ्राता भगिनी भार्या पुत्रस्तथा च मित्राणि । न घ्नन्ति ते यदि रुजं स्वजनबलं किं वृथा वहसि ? ॥ 2 ॥ रोगहरणेऽप्यशक्ताः प्रत्युत धर्मस्य ते तु विघ्नकराः । मरणाच्च न रक्षन्ति स्वजनपराभ्यां किम्भ्य्धिक्म्?।3॥ तस्मात् स्वजनस्यार्थे यदिहाकार्यं करोषि निर्लज्ज । भोक्तव्यं तस्य फलं परलोकगतेन ते मूढ ! ॥ 4॥ तस्मात् स्वजनस्योपरि सङ्गं परिहाय निर्वृत्तो भूत्वा। धर्मं कुरुष्व यत्नाद्यत्परलोकस्य पथ्यदनम् ॥ 5 ॥ इति सूत्रार्थः । इत्थं तावत् स्वकृतकर्मभ्य: स्वजनात्र मुक्तिरित्युक्तम्, अधुना तु द्रव्यमेव तन्मुक्तये भविष्यतीति कस्यचिदाशयः स्यादत आहमू.(120) वित्तेण ताणं न लभे पमत्ते, इममि लोए अदुवा प्र्त्थ्। दीवप्पणढे व अनंतमोहे, नेयाउयं दहमदट्टमेव । / वृ. वित्तेन' द्रविनेन त्राणं' स्वकृतकर्मणो रक्षणं 'न लभते न प्राप्नोति इति, कोहक?'प्रमत्तः' मद्यादिप्रमादवशगः, क्व?- 'imaMmi'tti अस्मिन्ननुभूयमानतया प्रत्यक्ष एवं 'लोके' जन्मनि, 'अदुवेऽति अथवा 'परत्रेऽति परभवे, कथं पुनरिहापि जन्मनि न त्राणाय?, अत्रोच्यते वृद्धसम्प्रदाय:__ एगो किल राया इंदमहाईए कम्हि ऊसवे अत्तपुरे निग्गच्छंते घोसणं घोसावेइ-जहा सव्वे पुरिसा नयरातो निग्गच्छंतु, तत्थ पुरोहियपुत्तो रायवल्लभो वेसाघरमणुपविट्ठो घोसिएऽवि न निग्गतो, सो रायपुरिसेहिं गहितो, तेन वल्लभेण न तेसिं किंचि दाऊण अप्पा विमोइतो, दप्पायमाणो विवदंतो रायसगासमुवणीतो, राइणावि वज्झो आणत्तो, पच्छा पुरोहिओ उवहितो भणतिसव्वस्संपि य देमि मा मारिज्जौ, तोऽवि न मुक्को, सूलाए भित्रो । एवमन्येऽपि न वित्तेन शरणमिहैव तावदाप्नुवन्ति, आस्तामन्यजन्मनि, तन्मूर्छावतः पुनस्तस्याधिकतरं doSamAha'dIve'tyAdi वृत्ताई, तत्र च दीवमित्येतत्पदं संस्कारमनपेक्ष्यैव निक्षेप्तुमाह नियुक्तिकृत्नि.[206] दुविहो य होइ दीवो दव्वदीवो अ भावदीवो य{ इक्किक्कोऽवि अदुविहो आसासपगासदीवो a। वृ. 'द्विविधश्च' द्विभेद एव भवति, दीवेति प्राकृतपदोपात्तोऽर्थो, द्रव्यभावभेदात्, तथा चाह-दव्वदीवो य भावदीवो यत्ति, पुनरयमेकैकोऽपि द्विविधः, द्वैविध्यमेवाह-'AsAsa'tti आश्वासयति अत्यन्तमाकुलितानपि जनान् स्वस्थीकरोतीत्याश्वासः, स एव दीवत्तिपदसम्बन्धात् प्राकृतस्य शतमुखत्वादाश्वासद्वप इति भवति, तथा प्रकाशयति-घनतिमिरपटलावगुण्ठितमपि घटादि प्रकटयतीति प्रकाशः, सर्वधातूनां पचादिषु दर्शनात्, स चासौ दीप्यत इति दीपश्च प्रकाशदीपः, स च भवति दीवत्तिपदवाच्य इति गाथार्थः ॥ पुनरनयोरपि भेदमाह नि.[ 207] संदीनमसंदीनो संधिअमस्संधिए अबोद्ध्ब्वे। Page #178 -------------------------------------------------------------------------- ________________ 175 अध्ययनं-4,[नि. 207] आसासपगासे अ भावे दुविहो पुणिक्किको । वृ.संदीयते -जलप्लावनात् क्षयमाप्नोतीति सन्दीन:, तदितरस्त्वसन्दीनः, तथा 'संजोगिमे ya'ti संयोगिमः, yastailavaya'nsiMyogena निर्वृत्तः, असंयोगिमश्च तद्विपरीत आदित्यबिम्बादिः स ह्येक एव प्रकाशक इति ज्ञातव्यः' अवबोद्धव्यः, पठ्यते च-'सन्धियमस्सन्धिघ य बोद्धव्वे' इहापि 'सन्धितः संयोजितः, तद्विपरीतस्तु 'असन्धित:' असंयोजितः, आसासपगासे ya'tti आश्वासद्वीप: प्रकाशदीपश्च, यथाक्रमं चेह सम्बन्धः, तत्राश्वासद्वीपः, सन्दीनासन्दीनः, प्रकाशदीपश्च संयोगिमासंयोगिम इति, अयं च द्रव्यत एवेति व्यामोहापनयनायाह-'भावेऽपि' भावविपयोऽगि, 'duviha'tti द्विधा, 'puna'riti प्रथमभेदापेक्षम्, 'एकैकः' इत्याश्वासद्वीपः प्रकाशदीपश्च, इदमुक्तं भवति__यथा द्रव्यतोऽपारनीरधिविमग्नानां कदा कदैतदन्तः स्यात् इत्याकुलितचेतसामाश्वासनहेतुराश्वासद्वीपः, एवं संसारसागरमपारमुत्तरीतुमनसामात्यन्तमुद्वेजितानां भव्यानामाश्वासनहेतुः सम्यग्दर्शनं भावाश्वासद्वीपः, तत्र हि द्रव्यद्वीप इव वीचिभिः कुवादिभिरमी नोह्यन्ते नापि मकरादिभिरवानन्तानुबन्धिभिः क्रोधादिभिरति ट्रैरप्युपद्रूयन्ते, यथा च द्रव्याश्वासद्वीप: प्लाव्यमानतयैक: सन्दीन: तथाऽयमपि भावाश्वासद्वीपः सम्यग्दर्शनात्मकः कश्चित् क्षायोपशमिक औपशमिको वा पुनरनन्तानुबन्ध्युदये मिथ्यात्वोदयेन जलोत्पीलेनेव प्लाव्यते, ततस्तनिबन्धनैर्जलचरैरिवानेकद्वन्द्वैरुपताप्यत इति सन्दीन उच्यते, यस्तु क्षायिकसम्यक्त्वलक्षणो न जलोत्पीलेनेव मिथ्यात्वोदयेनाक्रम्यते अत एव च न तत्स्थस्तन्निबन्धनापायैः कथञ्चिधुज्यते असावसन्दीनो भावद्वीपः, तथा यथैव तमसाऽन्धीकृतानामपि प्रकाशदीपः तत्प्रकाश्यं वस्तु प्रकाशयति एवमज्ञानमोहितानां ज्ञानमपीति भावप्रकाशदीप उच्यते, अयमध्येक: संयोगिमोऽन्यश्चान्यथा, तत्र यः श्रुतज्ञानात्मको भावदीप: अक्षरपदपादश्लोकादिसंहतिनिर्वर्तितः स संयोगिमः, यस्त्वन्यनिरपेक्षा निरपेक्षतया च न संयोगिमः स केवलज्ञानात्मकोऽसंयोगिमो भावदीप इति गाथार्थः ॥ व्याख्यातं सूत्रस्पर्शिकनिर्युक्त्वा 'dIva'tti सूत्रपदम्, अत्र च प्रकाशदीपेनाधिकृतं, ततश्च 'दीवप्पणद्वेवत्ति' प्रकर्षेण नष्टो-दृष्टयगोचरतां गतः प्रणष्टो दीपोऽस्येति प्राकृतत्वात्प्रणष्टदीपः, आहिताग्न्यादेराकृतिगणत्वाद्वा दीपप्रणष्टः तद्वदिति दृष्टान्तः, अत्र सम्प्रदाय:___ जहां केइ धातुवाइया सदीवगा अगिंग इंधनं च गहाय बिलमणुपविठ्ठा, सो तेसि पमाएण दीवो अग्गीवि विज्झातो, ततो ते विज्झायदीवग्गीया गुहातममोहिया इतो ततोसव्वतो परिभमंति, परिभमंता अपडियारमहाविसेहिं सप्पेहिं डक्का दुरुत्तरे अहे निवडिया, तत्थेव निह्न्न्मुव्ग्ता। एवं अनन्तः-अपर्यवसितः, तद्भवापेक्षया प्रायस्तस्यानपगमात, माते येनासौ मोहोज्ञानावरणदर्शनावरणमोहनीयात्मकः, ततश्चानन्तो मोहोऽस्येति अनन्तमोहः, kimityAha'neyAuyaMti निश्चित आयो-लाभो न्यायो-मुक्तिरित्यर्थः, स प्रयोजनमस्येति नैयायिकस्तं, सम्यग्दर्शनादिकं मुक्तिमार्गमिति गम्यते, 'daTTa'ti अन्तर्भूतापिशब्दार्थत्वादृष्ट्वाऽपिउपलभ्याप्यदृष्टेव भवति, तद्दर्शनफलाभावात्, अथवा 'adaTThameva'tti प्राकृतत्वादद्रष्टैव भवति, इदमात्राकृतम्-यथैष गुहान्तर्गतः प्रमादात् प्रणष्टदीपः प्रथममुपलब्धवस्तुतत्त्वोऽपि दीपाभावे तदद्रष्टैव जायते, तथाऽयमपि जन्तुः कथञ्चित् कर्मक्षयोपशमादेः सम्यग्दर्शननादिकं मुक्तिमार्ग Page #179 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-4/120 भावप्रकाशदीपतः श्रुतज्ञानात्मकात् दृष्टाऽपि वित्तादिव्यासक्तितस्तदावरणोदयादद्रष्टैव भवति, तथा च न केवलं स्वतस्त्राणाय वित्तं न भवति, किन्तु कथञ्चित् त्राणहेतुं सम्यग्दर्शनादिकमप्यवाप्तमुपहन्तीति सूत्रार्थं : / / एवं धनादिकमेव सकलकल्याणकारि भविष्यतीत्याशङ्कायां तस्य कुगतिहेतुत्वं कर्मणश्चाबध्यत्वमुपदर्य यत् कृत्यं तदाहमू.(121) सुत्तेसु आवी पडिबुद्धजीवी, नो विस्ससे पंडिय आसुपन्ने । घोरा मुहत्ता अबलं सरीरं, भारंडपक्खी व च्र्प्प्म्त्तो॥ वृ. 'सुप्तेषु' द्रव्यतः शयानेषु भावतस्तु धर्मा प्रत्यजाग्रत्सु, चः पादपुरणे, 'चशब्दः' samAhAretaretarayogasamuccayAvadhAraNapAdapUraNAdhikavacanAdiSvi'tivacanAt, अपिः सम्भावने, ततोऽयमर्थ:-सुप्तेष्वप्यास्तां जाग्रत्सु च, किमित्याह-प्रतिबद्धं-प्रतिबोधः द्रव्यतो जाग्रता भावतस्तु यथावस्थितवस्तुत्त्वावगमस्तेन जीवितुं-प्राणान् धर्तुं शीलमस्येति प्रतिबद्धजीवी, यदि वा प्रतिबुद्धो-द्विधाऽपि प्रतिबोधवान् जीवतीत्येवंशील:-प्रतिबुद्धजीवी, कोऽभिप्राय?द्विधा प्रसुप्तेष्वपि अविवेकिषु न गतानुगतिकतयाऽयं स्वपिति, किन्तु प्रतिबुद्ध एव यावज्जीवमास्ते, तत्र च द्रव्यनिद्राप्रतिषेधे अगडदत्तोदाहरणं, तत्र च वृद्धवाद:___ उज्जेनीए जियसत्तुस्सरनो अमोहरहो नाम रहितो, तस्स जसमती नाम भज्जा, तोसे अगडदत्तो नाम पुत्तो, तस्स य बालभावे चेव पिवा उवरतो । सो य अन्नया अभिक्खणं रोयमाणि मायरं पुच्छइ, तीए निब्बंधेण कहियं-जहा एस अमोहपहारी रहिओ तुह पिउसन्तियं रिद्धि पत्तो, तं च पच्चक्खकडुयं, तुमं च अकयविज्जं दटुं अंतो अईव डज्झामि, तेण भणियं-अस्थि कोई जो मं सिक्खावेति, तीए भणियं-अस्थि कोसंबीए दढप्पहारी नाम पिउमित्तो, गतो कोसंबि, दिट्ठो दढप्पहारी ईसत्थसत्थरहचरियाकुसलो आयरितो, तेण पुत्तो विव निप्फाइओ ईसत्थे कुंतादिपाडियक्के जंतमुक्के य अन्नासुविक्लासु|अन्न्या गुरुजणाणुन्नातो सिद्धविज्जो सिक्खादंसणं काउं रायकुलं गतो, तत्थ य असक्खेइडगहणाइयं जहासिक्खियं सव्वं दाइयं, जहा सव्वो जणो हयहियओ जातो, राया भणइ-नत्थि किचि अच्छेरयं, नेव य विम्हितो, भणतिकिं किं ते देमि?, तेण विनवितो-सामि? तुब्भे ममं साधुकारं न देह कि मे अनेण दानेन्ण्ति। ___ अस्सिचेव देसकाले पुरजणवएण राया विनविओ-देवानुप्पियाणं पुरे असुयपुव्वं संधिछेज्जं संपयं च दव्वहरणं परिमोसो य केणवि कयं, तं अरहंतु णं देवानुप्पिया! नगरस्स सारक्खणं काउं, ततो आणतो राइणा नगरारक्खो-सत्तरत्तस्स अभितरे जहा घेप्पति तहा कुणसुत्ति, तंच सोऊण एस थक्को मम गमणस्सत्ति परिगणंतेण विनवितो राया, जहा-अहं सत्तरत्तस्स अब्भंतरे चोरे सामि! तुब्भपायमूलं उवणेस्सामि, तं च वयणं रायणा पडिसुयं, अनुमन्नियं च एवं कुणसुत्ति । तओ ओ हतुठ्ठमाणसो निग्गतो रायकुलातो, चिंतियं च नेनं-जहा दुट्ठपुरिसतक्करा पाणागाराइट्ठाणेसु नानाविहलिंगवेसपडिच्छन्ना भमंति, अतो अहमेयाणि ठाणाणि अप्पणा चारपुरिसेहि य मग्गावेमि, मग्गावेऊण निग्गतो नयरातो, निद्धाइऊण इकतो एक्कस्स सीयलच्छायस्स सहयारस्सपायवस्स हेट्ठा निविट्ठो दुब्बलमयलवत्थो, चोरगहणोवायं चिंतयंतो अच्छति, नवरि जंकंपि मुणभुणायंतो तं चेव सहयारपायवच्छायमुवगतो परिव्वायतो, अंबपल्लवसाहं भंजिऊण निविट्ठो, दिट्ठो य तेण ओबद्धपिडितो दीहजंघो, दट्टण य आसंकितो Page #180 -------------------------------------------------------------------------- ________________ अध्ययनं-4,[नि. 207] 177 हियएण-पावकम्मसूयगाई लिंगाई, नूनं एस चोरोत्ति, भणितो य सो परिव्वायगेण-वच्छ ! कुतो तुमं किंनिमित्तं वा हिंडसि?, ततो तेण भणियं-भयवं! उज्जेणीतो अहं पक्खीणविभवो हिंडामि, तेण भणियं-पुत्त ! अहं ते विउलं अत्थसारंदलयामि, अगलदत्तो भणति-अनुग्गहिओऽम्हि तुन्भेहिण्। एव च अदंसणो गतो दिनयरो, ऐक्कंता संझा, कड्डियं तेन तिदंडातो सत्थयं, बद्धो परियरो, उट्ठितो भणति-नगरं ऐगच्छामोत्ति, ततो अगलदत्तो ससंकितो तं अनुगच्छइ, चिंतेति यएस सो तक्करोत्ति, पविट्ठो नयरं, तत्थ य उत्ताणनयणपेच्छनिजं कस्सवि पुन्नविसेस सिरिसूयगं भवणं, तत्थ सा सिरिवच्छसंठाणं संधि छेत्तूण अतिगतो परिवायतो, नीनीयातो अनेगभंडभरियातो पेद्धातो, तत्थ यतं ठवेऊण गतो, अगडदत्तेण चिंतिय-अंतगमणं करेमि, ताव य आगतो परिवायतो जक्खदेउलातो saiellae दालिद्दपुरिसे घेत्तूण, तेन ते यताओ पेडातो गिण्हाविया, निद्धाइया य सब्वे नयरातो भणति य परिव्वायतो-पुत्त ! इत्थ जिनुज्जाणे मुहुत्तागं निद्दाविनोयं करेमो जाव रत्ती गलति, तत्तो गमिस्सामोत्ति, ततो तेन लवियं-ताय! एवं करेमत्ति, ततो तेहिं पुरिसेहिं ठवियाओ पेडातो, निद्दावसंच उवगया, तो सो य परिवायतो अगलदत्तो य संज्जं अत्थरिऊण अलियसुईयं काऊण अच्छ्ण्ति। तओ य अगलदत्तो सणियं उद्देऊण अवक्रतो रुक्खसंछन्नो अच्छति, ते य पुरिसा निद्दावसं गया जाणिऊण वीसंभघाइणा परिवायएण मारिया, अगलदत्तं च तत्थ सत्थरे अपेच्छमाणो मग्गिउं पयत्तो, मग्गंतो य साहापच्छाइयसरीरेण अभिमुहमागच्छंतो अंसदेसे असिणा आहतो, गाढपहारीकतो पडितो, पच्चागयसन्नेण य भणितो अगलदत्तो-वच्छ! गिण्ह इमं असि, वच्च मसाणस्स पच्छिमभागं, गंतूण संतिज्जाघरस्स भित्तिपासे सदं करेज्जासि, तत्थ भूमिघरे मम भगिनी वसति, ताए असिं दाएज्जसु, सा ते भज्जा भविस्सति, सव्वदव्वस्स य सामी भविस्ससि, अहं पुण गाढपहारो ऐक्कंतजीवोत्ति । गओ य अगलदत्तो असिलढेइ गहाय, दिट्ठा य सा ततो भवणवासिनीविव पेच्छणिज्जा, भणइ-य-कतो तुमंति?, दाइतो अगलदत्तेण असिलट्ठी, विसन्नवयणहिययाए सोयं निगृहंतीए ससंभमं अतीनीतो संतिज्जाघरं, दिनं आसनं, उवविट्ठो अगलदत्तो ससंकितो, से चरियं उवलक्खेइ य, सा अतिआयरेण सयणिज्जं रएइ, भणइ यइत्थ वीसामं करेह, तओ न सो निद्दावसमुवगतो वक्खित्तचित्ताए, अन्नं ठाणं गंतूण ठिओ पच्छन्नं, तहिं च सयणिज्जे पुव्वसज्जिया सिला, सा ताए पाडिया चुन्निया य सेज्जा, साय हट्टतुट्ठमाणसा भणति-हाहओ भाउघायगोत्ति, अगडदत्तोऽवि ततो निद्धाइऊण वालेसु घेत्तूण भणति-हा दासीए धीए को मं घायैत्ति?, तओ सा पाएसु निवडिया सरणाऽऽगयामिति भणंति, तेनासासिया, मा बीहेहित्ति । सो तं घेत्तूण गतो राउलं, पूजितो रन्ना पुरजनवएण य, भोगान य भागीजातोत्ति। एवं अन्नेऽपि अपमत्ता इहेव कलाणभाइणो भवंति । उक्तो द्रव्यसप्तेषु प्रतिबुद्धजीविनो दृष्टान्तः, भावसुप्तेषु तु तपस्विनः, ते हि मिथ्यात्वादिमोहितेष्वपि जनेषु यथावदवगमपूर्वकमेव संयमजीवितं धारयन्तीति, एवंविधश्च किं कुर्यादित्याह-न विश्वस्यात्, प्रमादेष्विति गम्यते, |28/12 Page #181 -------------------------------------------------------------------------- ________________ 178 उत्तराध्ययन- मूलसूत्रम् - 1-4 / 121 किमुक्तं भवति ? - बहुजनप्रवृत्तिदर्शनान्नैतेऽनर्थकारिण इति न विश्रम्भवान् भवेत् 'पण्डितः ' प्राग्वत्, आशु शीघ्रमुचितकर्त्तव्येषु यतितव्यमिति प्रज्ञा - बुद्धिरस्येति - आशुप्रज्ञः, किमिति आशुप्रज्ञः ?, यतो घूर्णयन्तीति घोराः-निरनुकम्पाः, सततमपि प्राणिनां प्राणापहारित्वात्, क एते ?, 'मुहूर्त्ता:' कालविशेषाः, कदाचिच्छारीरवलाद् घोरा अप्यमीन प्रभविष्यन्तीत्यत आह-'अबलं' बलविरहितं न मृत्युदायिनो मुहूर्त्तान् प्रति सामर्थ्यवत्, किं तत् ? - शरीरम्, एवं तर्हि किं कृत्यमित्याह-'भारण्डपक्खीव cara'ppamatto' इति पतत्यनेनेति पक्षः सोऽस्यास्तीति पक्षी भारण्डश्वासौ पक्षी च भारण्डपक्षी सं यद्वप्रमत्तश्चरति तथा त्वमपि प्रमादरहितश्चर-विहितानुष्ठानमासेवस्व, अन्यथा हि यथाऽस्य भारण्डपक्षिणः पक्ष्यन्तरेण सहान्तर्वर्त्तिसाधारणचरणसम्भवात् स्वल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः तथा तवापि संयमजीविताद् भ्रंश एव प्रमाद्यत इति सूत्रार्थः ॥ अमुमेवार्थं स्पष्टन्नाह मू. ( 122 ) चरे पयाइं परिसंकमाणो, जं किंचि पासं इह मन्त्रमाणो । लाभंतरे जीविय वूहर्3अता, पच्छा परिन्नायमलावधंसी ॥ > वृ. 'चरेत्' गच्छेत 'पदानि' पादविक्षेपरूपाणि 'परिशङ्कमानः' अपायं विगणयन्, किमित्येवमत आह-'यत्किञ्चिद्' गृहस्थसंस्तवाद्यल्पमपि पाशमिव पाशं संयमप्रवृत्ति प्रति स्वातन्त्र्योपरोधितया 'मन्यमानो' जानानः, यद्वा 'चरेदि 'ति संयमाध्वनि यायात्, किं कुर्वन् ? - 'पदानि' स्थानानि, धर्म्मस्येति गम्यते तानि च मूलगुणादीनि 'परिशङ्ककानो' मा ममेह प्रवर्त्तमानस्य मूलगुणेषु मालिन्यं स्खलना वा भविष्यतीति परिभावयन् प्रवर्त्तेत, 'जं किंचि' त्ति यत्किञ्चिदल्पमपि दुश्चिन्तितादि प्रमादपदं मूलगुणादिमालिन्यजनकतया बन्धहेतुत्वेन पाशमिव पाशं मन्यमानः, तदयमुभयत्राभिप्रायः - यथा भारण्डपक्षी अपरसाधारणान्वर्त्तिचरणतया पदानि परिशङ्कमान एव चरति यत्किञ्चिद्दवरकादिकमपि पाशं मन्यमानः, तथाऽप्रमत्तश्चरेत्, ननु यदि परिशङ्कमानश्चरेत्तर्हि सर्वथा जीवितनिरपेक्षेणैव प्रवर्तितव्यं, तत्सापेक्षतायां हि कदाचित्कथञ्चिदुक्तदोषसम्भव इत्याशङ्कयाह- 'लाभंतरे' त्यादि वृत्तार्द्ध, लम्भनं लाभ:- अपूर्वार्थप्राप्तिः अन्तरं-विशेषः, लाभश्चासावन्तरं च लाभान्तरं तस्मिन् सतीत्यर्थः, किमुक्तं भवति ? यावद्विशिष्टविशिष्टतरसम्यग्ज्ञानदर्शनचारित्रवाप्तिरितः सम्भवति तावदिदं 'जीवितं ' प्राणधारणात्मकं 'बृंहयित्वा' अन्नपानोपयोगादिना वृद्धिं नीत्वा, तदभावे prAyastadupakramaNasambha'vAditthamuktaM, 'खुहा पिवासा य वाही ya'tti वचनात् क्षुदादीनामप्युपक्रमणकारणत्वेनाभिधानाद्, इह च बृंहयित्वेवं बृंहयित्वेति व्याख्येयम्, अन्यथा ह्यसंस्कृतं जीवितमिति विरुध्यत इति भावनीयं, ततः किमित्याह-'पश्चात्' लाभविशेषप्राप्त्युत्तरकालं 'paritrAya'tti सर्वप्रकारैरवबुध्य यथेदं नेदानीं प्राग्वत्सम्यग्दर्शनादिविशेषहेतुः तथा च नातो निर्जरा, न हि जरया व्याधिना वा अभिभूतं तत् तथाविधधर्माधानं प्रति समर्थम् उक्तं हि- J "जरा जाव न पीलेति, वाही जाव न वड्ढति । जाविदिया न हायंति, ताव धम्मं समायरे । / " एवं ज्ञपरिज्ञया परिज्ञया ततः प्रत्याख्यानपरिज्ञया च भक्तं प्रत्याख्याय, सर्वथा जीवितनिरपेक्षो भूत्वेति भावः, मलवदत्यन्तमात्मनि लीनतया मलः - अष्टप्रकारं कर्म्म तदपध्वंसत Page #182 -------------------------------------------------------------------------- ________________ अध्ययनं-4,[नि. 207] 179 इत्येवंशीलः मलापध्वंसी-मलविनाशकृत, स्यादिति शेषः, ततो यावल्लाभं देहधारणमपि गुणायैवेति भावः, यद्वा जीवितं बंहयित्वा लाभान्तरे-लाभविच्छेदेऽन्तर्बहिश्च मलाश्रयत्वान्मल:-औदारिकशरीरंतदपध्वंसी स्यात्, कोऽर्थः? -जीवितं त्यजेद, इदमुक्तं भवति-अयमस्यैको हि गुणो मानुष्यमवाप्य लभ्यते धर्म इति भावयन् यावदितस्तल्लाभः तावदिदं बृहयेत्, लाभविच्छेदं सम्भाव्य संलेखनादिविधानतस्त्यजेत् । / इह च यावल्लाभधारणे मण्डिकचौरोदाहरणं, तत्र च सम्प्रदाय: बिनागयडे नयरे मंडितो नाम तुत्रातो परदव्वहरणपसत्तो आसी, सो य दुट्ठगंडो मित्ति जने पगासेंतो जाणुदेसेण निच्चमेव अद्दयालेवलित्तेण रायमग्गे तुन्नागस्स सिप्पमुवजीवति, चकंमतोऽवि य दंडधरिएणं पाएण किलिस्संतो कहिंवि चकमति, रत्तिं च खत्तं खणिऊण दव्वजायं घेत्तूण नगरसंनिहिए उज्जानेगदेसे भूमिघरं, तत्थ निक्खिवति, तत्थ य से भगिनी कनगा, चिट्ठति, तस्स भूमिधरस्स मज्झे कूवो, जंच सो चोरो दब्वेण पलोभेउं सहायं दव्ववोढारं आणेति तं सा से भगिनी अगडसमीवे पुच्वणत्थासणे निवेसेउं पायसोयलक्खेण पाए गिण्हिऊण तम्मि कूवे पक्खिवै, ततो सो तत्थेव विवज्जइ, एवं कालो वच्चति नयरं मुसंतस्स, चोरगाहा तं न सक्किति गिण्हिडं, तओ नयरे उवरतो जातो। तत्थ मूलदेवो राया, सो कहं राया संवुत्तो?-उज्जेनीए नयरीए सव्वणियापहाणा देवदत्ता नाम गणिया, तीए सद्धि अयलो नाम वाणियदारतो विभवसंपन्नों मूलदेवो य संवसइ, तीए मूलदेवो इट्टो, गणियामाऊए अयलो, सा भणति-पुत्ति ! किमेएणं जूइकारेणंति?, देवदत्ताए भन्नति-अम्मो! एस पण्डितो, तीए भन्नै-कि एस अम्ह अब्भहियं वित्राणं जाणति, अयलो बाहत्तरिकलापंडिओ एव, तीए भन्नत्ति-वच्छ ! अयलं भण-देवदत्ताए उच्छु खाइउं सद्धा, तीए गंतूण भणितो, तेन चिंतियं-कओ खु ताई अहं देवदत्ताए पणतितो, तेन सगडं भरेऊण उच्छुयलट्ठीण उवणीयं, ताए भण्णति-किमहं हत्थिणी?, तीए भणियं-वच्च मूलदेवं भणदेवदत्ता उच्छुखाइउंअहिलसति, तीए गंतूण से कहियं, तेन यकै उच्छुलट्ठीतो छल्लेउंगंडलीतो काउंचाउज्जायगादिसुवासियातो काउं पेसियाओ, तीए भण्णति-पिच्छविण्णाणंति, सा तुण्हिक्का ठिया, मूलदेवस्स पओसमावन्ना अयलं भणति-अहं तहा करेमि जहा मूलदेवं गिहिस्सित्ति, तेन अट्ठसयं दीनाराण तीए भाडिनिमित्तं दिन्नं, तीए गंतुं देवदत्ता भन्नति-अज्ज अयलो तुमे समं वसिही, इमे दीनारा दत्ता, अवरण्हवेलाए गंतुं भणति-अयलस्स कज्जं तुरियं जायं तेन गामं गतोत्ति, देवदत्ताए मूलदेवस्स पेसियं, आगतो मूलदेवो, - तीए समाणं अच्छइ, गणिया माऊण अयलो य अप्पाहितो, अन्नाओ पविट्ठो बहुपुरिससमग्गो वेढिउं गब्भगिहं, मूलदेवो ऐसंभमेण सयणीयस्स हिट्ठा निलुक्को, तेन लक्खितो, देवदत्ताए दासचेडीतो संवुत्तातो अचलस्स sarIra'bbhaMgAdi घेत्तु उवट्ठिया, सो य तंमि चेव सयणीए ठियनिसत्रो भणइ-इत्थ चेव सयणीए ठियं अब्भंगेहि, तातो भणंति-विनासिज्जइ सयणीयं, सो भणइ-अहं एत्तो उक्किट्ठतरं दाहामो, मया एवं सुविनो दिट्ठो, sayaNIya'bhaMgaNauvvalanaNhAnAdi कायव्वं, ताहितधा कयं, ताहे पहाणगोल्लो मूलदेवो अयलेण वालेसु गहाय कड्डितो, संलत्तो ya'nena-वच्च मुक्कोऽसि, इयरहा ते अज्ज अहंजीवियस्स विवसामि, जदि मया जारिसो Page #183 -------------------------------------------------------------------------- ________________ 180 उत्तराध्ययन- मूलसूत्रम् - 1- 4 / 122 होज्जादिता एवं मुच्चेज्जाहि(त्ति) अयलाभिहितो तओ मूलदेवो अवमानितो लज्जाए निग्गओ उज्जेनीए, पत्थयणविरहितो बेत्रायडं जतो पत्थितो, एगो से पुरिसो मिलितो, मूलदेवेन पुच्छितो- कहिं जासि ?, तेन भन्नति - बिन्नायतडंमि, मूलदेवेन भण्णति-दोऽवि समं वच्चामोत्ति, तेन संलत्तं एवं भवउत्ति, दोऽवि पट्टिया, अंतरा य अडवी, तस्स पुरिसस्स संबलं अत्थि, मूलदेवो विचितेइ - एसो मम संबलेण संविभागं करेहिंत्ति, इहि सुते परे ताए आसाए वच्चति, न से किंचि देइ, तैयदिवसे छिन्ना अडवी, मूलदेवेन पुच्छितो- अत्थि एत्थ अब्भासे गामो ?, तेन भन्नति - एस नाइदूरे पंथस्स गामो, मूलदेवेन भणितो- तुमं कत्थ वससि ?, तेन भण्णति- अमुगत्थ गामे, मूलदेवेन भणितो-तो खाइ अहं एयं गामं वच्चामि तेन से पंथो उवदिट्ठो, गओ तं गामं मूलदेवो, tattha'nena भिक्ख हिंडतेन कुम्मासा लद्धा, पवन्नो य कालो वट्टति, सो य गामातो निगच्छइ, साहू य मासखमणपारणएण भिक्खानिमित्तं पविसति, तेन य संवेगमावणं पराए भत्तीए तेहिं कुम्मासेहिं सो साधू पडिलाभितो, भणियं ca'nenaM 'धन्नाणं खु नराणं कोम्मासा हुंति साहुपारणए' देवयाए अहासन्निहियाए भन्नति - पुत्त ! एतीए गाहाए पच्छद्धे जं मग्गसि तं देमि, गणियं च देवदत्तं दंतिसहस्सं च रज्जं च । / देवयाए भणति - अचिरेण भविस्सतित्ति, ततो गतो मूलदेवो बेत्रायडं, तत्थ खत्तं खणतो गहितो, वज्झाए नीणिज्जइ, तत्थ पुण अपुत्तो राया मओ, आसो अहियासिओ, मूलदेवसगासमागतो, पट्ठिदायणं रज्जे अहिसित्तो राया जाओ, सो पुरिसो सद्दाविओ, सो अनेण भणितोतुझं तणियाए आसाते आगतो अहं, इहरहा अहं अंतराले चैव विवज्र्ज्जतो, तेन तुज्झं एस मया गामो दत्तो, माय मम सगासं एज्जसुत्ति, पच्छा उज्जेणीएण रन्ना सद्धि पीर्ति संजोएति, दाणमाण -- संपूतियं च काउं देवदत्तं अनेण मग्गितो, तेन पच्चुवगारसंधिएण दिन्ना, मूलदेवेन अंतेउरे छूढा, ताए समं भोगे भुंजति । - अन्नया अयलो पोयवहणेण तत्थागतो, सुक्के विज्जंते भंडे जाति पाए दव्वनूमणाणि ठाणाणि तानि जानमाणेण मूलदेवेन सो गिण्हावितो, तुमे दव्वं नूमियंति पुरिसेहि बद्धिऊण रायसयासमुवणीतो, मूलदेवेन भण्णति-तुमं मम जानसि ? सो भणति तुमं राया को तुमं न जाणइ ?, तेन भण्णइ-अहं मूलदेवो, सक्कारिडं विसज्जितो, एवं मूलदेवो राया जातो। ताहे सो अनं नगरारक्खियं वेति सोऽवि न सक्को चोरं गिण्हिउं, ताहे मूलदेवो सयं नीलपडं पाउणिऊण रति निग्गतो, मूलदेवो अनज्जतो एगाए सभाए निविन्नो अच्छति, जाव सो मंडियचोरो आगंतूण भणति को इत्थ अच्छति ?, मूलदेवेन भणियं - अहं कप्पडितो, तेन भण्णइ - एहि मनूसं करेमि, मूलदेवो उट्ठितो, एगंमि ईसरघरे खत्तं खयं, सुबहुं दव्वजायं नीनेऊण मूलदेवस्स उवरिं चडाविरं पट्टिया नयरबाहिरियं, जातो मूलदेवो पुरतो, चोरो असिणा कड्डिएण पिट्ठओ एइ, संपत्ता भूमिघरं, चोरी ते दव्वं निहिणिउमारद्धो भणिया अनेन भगिणी- एयस्स पाहुणयस्स पायसोयं देहि, ताए कूक्त सन्निविद्वे आसणे संणिवेसितो, ताए पायसोयलक्खेण पाओ गहिओ कूवे छुहामित्ति, जाव अतीव सुकुमारा पाया, ताए नायं जहेस कोइ भूयपुव्वरज्जो विहलियगो, तीए अनुकंपा जाया, तओ ताए पायतले सन्नितो नस्सत्ति, मा मारिज्जिहिसित्ति, ततो पच्छा सो पलातो, ताए Page #184 -------------------------------------------------------------------------- ________________ अध्ययनं 4, [ नि. 207 ] 181 बोलो तो नट्टो नट्ठोत्ति, सो असिं कड्डिऊण मग्गतो लग्गो, मूलदेवो रायप्पहे ऐसन्निकिट्ठे नाऊण चच्चरसिवंतरितो ठितो, चोरो तं सिवलिंगं एस पुरिसोत्ति काउं कंकग्गेण असिणा दुहा डिनियत्तो, तो भूमिघरं, तत्थ वसिऊण पहायाए रयणीए तओ निग्गंतूण गतो वीहिं, अंतरावणे तुत्रागत्तं करेति, रायणा पुरिसेहि सद्दावितो, तेन चितियं-जहा सो पुरिसो नूनं न मारितो, अवस्सं च सो एस राया भविस्सइति, तेहि पुरिसेहि आनितो, रायणा अब्भुट्ठाणेण पूइतो, आसणे निवेसावितो, स बहुं च पियं आभासिउं संलत्तो-मम भगिनीं देहित्ति, तेन दिना, विवाहिया, रायणा भोगा य से संपदत्ता, कैसुवि दिसु गएसु रायणा मंडितो भणिओ-दव्वेण कज्जंति, तेन सुबहुं दव्वजायं दिनं, रायणा संपूइतो, अन्ना पुनो मग्गितो पुनोऽवि दिन्नं, तस्स य चोरस्स अतीव सक्कारसम्माणं पौंजति, एएण पगारेण सव्वं दव्वं दवावितो, भगिणी से पुच्छति, ताए भण्णति - इत्तियं वित्तं, तआ पुव्वावेइयलक्खाणुसारेण सव्वं दवावेऊणं मंडितो सूलाए आरोवितो ॥ दृष्टान्तानुवादपूर्वकोऽयमिहोपनयः - यथाऽयमकार्यकार्यपि मण्डिको यावल्लाभं मूलदेवनृपतिना धारित: तथा धर्मार्थिनाऽपि संयमोपहतिहेतुकमपि जीवितं निर्जरालाभमभिलषता तल्लाभं यावद्धार्यमिति, न च तद्धारणे संयमोपरोध एव, यथाऽऽगमं हि प्रवृत्तस्य तत्तदुपष्टम्भकमेवेति भावनीयम्, इत्यलं प्रसङ्गेनेति सूत्रार्थः ॥ सम्प्रति यदुक्तं 'जीवितं बृंहयित्वा मलापध्वंसी स्यादि 'ति तत्किं स्वान्त्र्यत एव उता यथेत्याह मू. ( 123 ) छंदनिरोहेण उवेति मुक्खं, आसे जहा सिक्खियवम्मधारी । पुव्वाइ वासाइ cara'pyamatto, तम्हा मुनी खिप्पमुवेति मुक्खं ॥ वृ. छन्दो- वशस्तस्य निरोध: छन्दोनिरोधः - स्वच्छन्दतानिषेध: तेन 'उपैति' उपयाति 'मोक्षं' मुक्तिं, कि मुक्तं भवति ? - गुरुपरतन्त्रतया स्वाग्रहाग्रहयोगितां विना तत्र प्रवर्त्तमानोऽपि संक्लेशविकल इति न कर्म्मबन्धभाक् किन्त्वविकलचरणतया तन्निर्जरणमेवाप्नोति, अप्रवर्त्तमानोऽपि चाहारादिष्वाग्रहग्रहाकुलिचचेताः 'छट्ठट्ठमदसमे ऽत्यादिवचनादनन्तसंसारिताद्यनर्थभागेव भवति, तत्सर्वथा तत्परतन्त्रेणैव मुमुक्षुणा भाव्यं, तस्यैव सम्यग्ज्ञानादिसकलकल्याणहेतुत्वाद् "नाणस्स होइ भागी थिरयरतो दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ " यद्वा छन्दसा - गुर्वभिप्रायेण निरोधः - आहारादिपरिहाररूप: छन्दोनिरोधः तेनैवोक्तन्यायतो मुक्त्यवासिः, तत्तद्वस्तुविषयाभिलाषात्मिका इच्छा वा छन्दः तन्निरोधेन मुक्तिः, तस्या एव तद्विबन्धकत्वात, तथा च लौकिका अप्याहु: 'श्लोकार्थेन हि तद्वक्ष्ये, यदुक्तं ग्रन्थकोटिभिः । - तृष्णा च सं(चेत्सं) परित्यक्ता, प्राप्तं च परमं पदम् ॥ 1" अथवा छन्दो वेद आगम इत्यनर्थान्तरं ततः छन्दसा 'आणाए च्चिय चरण 'मित्यादिना निरोधः - इन्द्रियादिनिग्रहात्मक: छन्दोनिरोध: तेनोपैति मोक्षं, न तु सर्वथा जीवितं प्रत्यनपेक्षतया, तथा च समयविदः Page #185 -------------------------------------------------------------------------- ________________ 182 उत्तराध्ययन-मूलसूत्रम्-1-4/123 "सव्वत्थ संजमं संजमातो अप्पाणमेव रक्खिज्जा । मुच्चै ऐवायातो पुणोऽवि सोही न याविरती । / " अत्रोदाहरणमाह-अश्वो यथा 'शिक्षितो' वल्गनप्लवनधावनादिशिक्षा ग्राहितो वृणोतिआच्छादयति शरीरकमिति वर्म-अश्वतनुत्राणं तद्धरणशीलो वर्मधारी, शिक्षितश्चासौ वर्मधारी च शिक्षितवर्मधारी, अनेन शिक्षकतव्रतयाऽस्य स्वान्त्र्यापोहमाह, ततोऽयमर्थः- यथाऽश्व: स्वान्त्र्यविरहात्प्रवर्त्तमानः समरशिरसि न वैरिभिरुपहन्यत इति तन्मुक्तिमाप्राप्नोति, स्वतन्त्रस्तु प्रथममशिक्षितो रणमवाप्तस्तैरुपहन्यते, अत्र च सम्प्रदायाः__ एगेन रायणा दोण्हवि कुलपुत्ताणं दो आसा दिन्ना सिक्खावणपोसणत्थं, तत्थेगो कालोचिएण जवसोगासणेणं संरक्खमाणो धावियलालियवग्गियाईयातो कलातो सिक्खावेइ, बीओ को एयस्स इट्टजवसजोगासणं दाहीत्ति घरेस वाहेइ न तु सिक्खावेइ, सेसं अप्पणा भुण्ज्ति। संगामकाले उवट्ठिए ते रत्ना वुत्ता-तेसु चेवास्सेसुआरोढुं झत्ति आगच्छह, संपत्ता, भणिया य राइणापविसह संगामं, तत्थ पढमोऽसि सिक्खागुणत्तणतो सारहियमणुयत्तमाणो संगामपारतो जातो, दुइओ विसिट्ठसिक्खाभावतोऽसब्भावभावणाभावियत्तणओ गोधूमजंतगजुत्त इव तत्थेव भमिउमाढत्तो, तं च परा उवलक्खेउं हयसारहि काऊण गृहीत्व्न्त्ः। दृष्टान्तानुवादपूर्वकोऽयमुपनयः-यथाऽसावश्वः, तथा धर्मार्थ्यपि स्वातन्त्र्यविरहितो मुक्तिमवाप्नोति, अत एव च 'पूर्वाणि' उक्तपरिमाणानि 'वर्षाणि' वत्सराणि, कालात्यन्तसंयोगे द्वितीया, किमित्याह-'चर' इति सततमागमक्रियामासेवस्य, कथम् ? - 'अप्रमत्तः' गुरुपारन्त्र्यापहारिप्रमादपरिहर्ता, 'tamha'tti तस्मात् अप्रमादचरणादेव, मन्यते जानाति जीवादिनीति मुनिः-तपस्वी 'क्षिप्रं' शीघ्रम् उपैति मोक्षं, ननु छन्दोनिरोधोऽपि तत्त्वतोऽप्रमादात्मक एवेति कथं न पुनरुक्तदोषः?, उच्यते, अप्रमाद एवादरः कार्य इति ख्यापनार्थत्वादध्ययना र्थोज्जीवनार्थत्वाच्चास्य न पौनरुक्त्यमिति भावनीयं, पूर्वाणि वर्षाणीति च एतावदायुषामेव चारित्रपरिणतिरिति दर्शनार्थमुक्तमिति सूत्रार्थः । ननु यदि छन्दोनिरोधेन मुक्तिः, अयमन्त्यकाल एव तर्हि विधीयतामित्याहशङ्कयाह, यद्वा यदि पश्चान्मलापध्वंसी स्यात् तदैव छन्दोनिरोधादिकपि तद्धेतुभूतमस्त्वत आहमू. (124) स पुबमेवं न लभेज्ज पच्छा, एसोवमा सास्य्वाइयान्न्ण्। विसीदति सिढिले आउयमि, कालोवणीए सरीरस्स भेए॥ वृ. 'स' इति यत्तदोनित्याभिसम्बन्धात् यः प्रथममेवाप्रमत्ततया भावितमतिर्न भवति स तदात्मक छन्दोनिरोधं puvamevaM'ti एवंशब्दस्यात्रोपमार्थत्वात्पूर्वमिवान्त्यकालात् मलापध्वंससमयाद्वा अभावितमतित्वात्, 'नलभेत्' न प्राप्नुयात्, सम्भावने लिट्, ततश्च लाभसम्भावनाऽपिन समस्ति, किं पुनस्तल्लाभ इति, 'पश्चात्' अन्त्यकाले मलापध्वंससमये वा, esovama'tti एषा-अनन्तरमभिहितस्वरूपा उप-सामीप्येन मीयते-परिच्छिद्यते स्वयंप्रसिद्धया अपरमप्रसिद्ध वस्त्वनयेत्युपमा, केषां?-शाश्वता इव वदितुं शीलमेषामिति शाश्वतवादिनः उष्ट्रक्रोशिवत् कर्तर्युपमाने इति निनिः, तेषां शाश्वतवादिनाम्-आत्मनि मृत्युनियतकालभाविनपश्यताम्, इदमिहाकूतं, यो हि छन्दोनिरोधमुत्तरकालमेव करिष्यामीति वक्ति सोऽवश्यं शाश्वतवादी, स Page #186 -------------------------------------------------------------------------- ________________ अध्ययनं 4, [ नि. 207] 183 - चैवं प्रज्ञाप्यते यथा भद्र! इदानीं भवतस्तत्कालात्पूर्वमसावुक्तहेतुतो न समस्ति, तथोत्तरकालमप्यसौ प्रमादिनस्तव न भवितेति, यदि वा एषा उपमेति-उपेत्युवयोगपूर्वकं मेति ज्ञानमुपमासम्प्रधारणा यदुत पश्चाद्धर्मं करिष्यामः इति शाश्वतवादिनां निरुपक्रमायुषां, ये निरुपक्रमायुष्कतया शाश्वतमिवात्मानं मन्यन्ते तेषां युज्येतापि, न तु जलबुद्रुदसमानायुषां तथा चासावुत्तरकालमपि छन्दो निरोधमनाप्नुवन 'विषीदति' कथमहमकृतसुकृतः सम्प्रत्यनर्वाक् पारं भवाम्भोधिं भ्राम्यान् भविष्यामीत्येवमात्मकं वैक्लव्यमनुभवति, कदा? - शिथिलयति-आत्मप्रदेशान् मुञ्चति 'आयुष' मनुष्यभवोपग्राहिण्यायुः कर्म्मणि, 'kAlovaNIya'tti कालेनमृत्युना स्वस्थितिक्षयलक्षणेन वा समयेनोपनीतः - उपढौकितः तस्मिन् क्व ? इत्याह- 'शरीरस्य ' औदारिककायात्मकस्य 'भेदे' सर्वपरिशाटत: पृथग्भावे, तदिदमैदम्पर्यम्-आदित एव न प्रमादवद्भिर्भाव्यं, तथा चाह " गमनं किमद्य किं श्वः कदाऽपि वा सर्वथा ध्रुवं क्वापि ? | इति जानन्नपि मूढस्तथापि मोहात्सुखं शेते । / " इति सूत्रार्थः ॥ किं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभत इत्याह मू. (125) खिप्पं न सक्केइ विवेगमेडं, तम्हा समुद्वाय पहाय कामे । समेच्च लाभं समता महेसी, आयाणरक्खी चरमप्पमत्तो ॥ वृ. 'क्षिप्रं' तत्क्षण एव 'न शक्नोति' न समर्थो भवति, किं कर्तुम् ? - 'एतुं' गन्तुं प्राप्तुमितियावत्, कम् ? - 'विवेकं' द्रव्यतो बहिः सङ्गपरित्यागरूपं भावतस्तु कषायपरिहारात्मकं, न ह्यकृतपरिकर्म्मा झगिति तत्परित्यागं कर्तुमलम्, अत्रोदाहरणं ब्राह्मणी एगो मरुतो परदेसं गंतूण साहापारतो होऊण सविसयमागतो, tassa'ntreNa मरुतेन स्वद्धपलालितो काउं दारिकादत्ता, सो य लोए दक्खिणातो लहति, परे विभवे वड्डति तेन सीसे भारियाए सुबहु अलंकारं कारियं, सा निच्चमंडिया अच्छा, तेन भण्णइ एस पच्चंतगामो, ता तुमं एयाणि आभरणगाणि तिहिपव्वणीसु आविधाहि कहिंचोरा उवगच्छेज्जा तो सुहं गोविज्जति, सा भाइ-अहं ताए वेलाए सिग्घभावे अवनेस्संति । अन्नया तत्थ चोरा पडिया, तमेव निच्चमंडियाहिं अनुपविट्ठा, सा तेहिं सालंकिया गहिया, साय पणीयभोयणत्ता मंसोवचित्तपाणीपाया न सक्केइ कडगाईणि अवणेउं, ततो चोरेहिं तीसे हत्थे छेत्तूण अवनीया, गेण्हिउं च निग्गया । एवमन्योऽपि प्रागकृतपरिकर्म्मा न तत्काल एव विवेकमेतुं शक्नोति, मलापध्वंसस्तं तथा सति दूरापास्त एवेति, न च मरुदेव्युदाहरणं तत्राष्यभिधेयम्, आश्चर्यरूपत्वादस्य, न ह्येवं तीव्रभावा बहवः सम्भवन्ति, यत एवं तस्मात् 'सम्' इति सम्यक्प्रवृत्त्या 'उत्थाये ऽति च पश्चाच्छन्दो निरोत्स्याम इत्यालस्यत्यागेनोद्यमं विधाय, तथा 'पहाय कामे ऽत्ति प्रकर्षेण मनसाऽपि तदचिन्तनात्मके 'हित्वा' त्यक्त्वा कामान् इच्छामदनात्मकान् 'समेत्य' सम्यग्ज्ञात्वा 'लोकं' समस्तप्राणिसमूहं, कया ? - 'समतया' समशत्रुमित्रतया क्वचिदक्तद्विष्टतयेतियावत्, तथा च महर्षिः, सन् महः-एकान्तोत्सवरूपत्वान्मोक्षस्तमिच्छतीत्येवंशीलो महैषी वा, किमुक्तं भवति ?विषयाभिलाषविगमान्निर्निदानः सन् आत्मानं रक्षत्यपायेभ्यः कुगतिगमनादिभ्य इत्येवंशील आत्मरक्षी, यद्वाऽऽदीयते स्वीक्रियते आत्महितमनेनेत्यादानं :- संयमः तद्रक्षी 'चरमप्पमत्तो' त्ति Page #187 -------------------------------------------------------------------------- ________________ 184 उत्तराध्ययन-मूलसूत्रम्-1-4/125 मकारोऽलाक्षणिकः, ततश्चराप्रमत्तः-प्रमादरहितः, इह च प्रमादपरिहारापरिहारयोरैहिकमुदाहरणं vaNi'mahilA, तत्र च सम्प्रदायः एगा वणिगमहिला पउत्थपतिया सरीरसुस्सूसापरा दासभयगकम्मकरे निजनिजभियोगेसुन नियोजयति, न यतेसि कालोववनं जहिच्छं आहारं भर्ति वा देति, ते सव्ये नट्ठा, कम्मतपरिहानीए विभवपरिहानी, आगतो वाणियओ एवंमिहं पस्सिऊण पच्छा तेन निच्छूढा । अनं तु पुक्खलेणं सुकेणं वरेति, लद्धाय नेन, तेन तीसे नियगा भण्णंति-जै अप्पाणं रक्खइ ता परिनैमित्ति, ताए ya'muNiyaparamatthAe दुग्गयकत्रगाए सौं नियगा भण्णंति रक्खामि(क्खिही)अप्पगं, सा तेन विवायिआ, गतो वाणिज्जेणं, मावि दासभयगकम्मकरातीणं संदेसं दाउं तेसि पुव्वाहिकाइकाले भोयणं देइ, महुराहिं च वायाहि उच्छाहेइ, भई च तेसिं अकालपरिहीनं देइ, न य नियगसरीरसुस्सूसापरा, एवमप्पाणं रक्खंतीए भत्ता उवागओ, सो एवंविहं पस्सिऊण तुट्ठो, तेन सव्वसामिणी कया । इत्थं तावदिहैव गुणायाप्रमादो दोषाय च प्रमादः आस्तामन्यजन्मनीत्यभिप्रायेणात्रैवैहिकोदाहरणाभिधानमिति परिभावनीयमिति सूत्रार्थः । / प्रमादमूलं च रागद्वेषाविति सोपायं तत्परिहारमाहमू. (126) मुहं मुहुं मोहगुणे जयंतं, अनेगरुवा समणं चरंतं । फासा फुसंती असमंजसं च, न तेसु भिक्खू मनसा पउस्से । / वृ.'मुहूर्मुहुः' वारंवारं, सततप्रवृत्त्युपलक्षणमेतत्, मोहयति-जानानमपि जन्तुमाकुलयति प्रवर्तयति चान्यथेहेति मोहः तस्य गुणा: मोहगुणा:-तदुपकारिणः शब्दादयः, तान् 'जयंत' अभिभवन्तं, किमुक्तं भवति?-अविच्छेदतस्तज्जयप्रवृत्तं यद्वा कथञ्चिन्मोहनीयात्यन्तोदयत एकदा तैः पराजितमपि पुनः पुनस्तज्जयं प्रति प्रवर्तमानं न तु तत एव विमुक्तसंयमोद्योगम्, 'अनेकरूपाः' अनेकमिति-अनेकविधं परुषविषमसंस्थानादिभेदं रूपं-स्वरूपमेषामिति अनेकरूपाः, श्रमणं चरन्तं प्राग्वत्, 'phAsa'tti स्पृशन्ति स्वानि स्वानीन्द्रियाणि गृह्यमाणतया इति स्पर्शा:-शब्दादयस्ते 'स्पृशन्ति' गृह्यमाणतयैव सम्बन्धन्ति, 'असमंजसम्' अननुकूलमिति क्रियाविशेषणमेतत्, चशब्दोऽवधारणे, असमञ्जसमेव, अथवा स्पर्शनविषयाः-स्पर्शाः स्पृशन्ति, स्पर्शोपादानं चास्यैवदुर्व्यत्वाद्यापित्वाच्च, न तेषु' स्पर्शेषु 'भिक्षुः' मुनिः, मनसा उपलक्षणत्वाच्च वाचा कायेन च, यद्वाऽपिशब्दस्य लुप्सनिर्दिष्टत्वान्मनसाऽपि आस्तां वाचा कायेन वा, 'पदूसेऽत्ति प्रदूष्येत् प्रदिष्याद्वा, किमुक्तं भवति?-कर्कशसंस्तारकादिस्पर्शादौ हन्तोपतापिता वयमेतेयेति न चिन्तयेत् नैव वा वदेत्परिहरेद्वा तमिति । / मू.(127) मंदा य फासा बहुलोभणिज्जा, तहप्पगारसुमणं न कुण्ज्जा। रखेज कोहं विनएज्ज मानं, मायं न सेवेज्ज पहिज्ज लोह्ण्॥ वृ. 'मंदा येति सूत्रं, तथा मन्दायन्तीति मन्दाः-हिताहितविवेकिनमपि जनमन्यता नयन्तीतिकृत्वा, चशब्दः पूर्वापेक्षया समुच्चये, स्पर्शाः प्राग्वच्छब्दादयः, बहून् लोभयन्तिविमोहयन्तीति बहुलाभनीयाः 'अन्यत्रापी ति वचनात् कर्त्तर्यनीयः, अनेनात्याक्षेपकत्वमुक्तं, 'तहप्पगारेसुत्ति अपेर्गम्यमानत्वात्तथाप्रकारेष्वतिबहुलोभनीयेष्वपि मृदुस्पर्शमधुरसादिषु 'मनः' चित्तं न कुर्यात्, अथवा धातूनामनेकार्थत्वान्न निवेशयेत्, यद्वा सङ्कल्पात्मकेव मनः, Page #188 -------------------------------------------------------------------------- ________________ अध्ययनं-4,[नि. 207] 185 ततो मन इति सङ्कल्पमपि नकुर्यात्' न विदध्याद् आस्तां तत्प्रवत्तिमिति, अथवा मन्दबुद्धित्वान्मन्दगमनत्वाद्वा मन्दा:-स्त्रिय: ता एव स्पर्शप्रधानत्वात् स्पर्शाः, ततश्च मन्दाश्च स्पर्शाः, बहूनां कामिना लोभनीया:-गृद्धिजनका बहुलोभनीयाः यास्तासु 'tahappagAresu'tti लिङ्गव्यत्ययात्तथाप्रकारासु बहुलोभनीयासु मनोऽपि न कुर्याद्, इह च स्त्रीणामेव बहुतरापायहेतुत्वादित्थमुच्यते, तथा चाह ___ "स्पर्शेन्द्रियप्रसक्ताश्च, बलवन्तो मदोत्कटाः । हस्तिबन्धकिसंरक्ता, बध्यन्ते भत्तवारणाः ॥"इति एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स तु कथं भवतीतगत Aha'rakSayet' निवारयेत्, कम्?-क्रोधम्' अप्रीतिलक्षणं, 'विनयेत्' अपनयेत् 'मानम्' अहङ्कारात्मकं, 'मायां' परवञ्चनबुद्धिरूपां न कुर्यात्, 'प्रजह्यात्' परित्यजेत् 'लोभम्' अभिष्वयङ्गस्वभावं, तथा चक्रोधमानयोर्तेषात्मकत्वान्मायालोभयोश्च रागरूपत्वात्तन्निग्रह एव तत्परिहतिरिति भावनीयम् । अथवा स्पर्शपरिहारमभिदधता चतुर्थव्रतमुक्तं, तच्च 'अबंभचेरं घोर पमायं दुरहिट्ठमंत्ति वचनान्महाप्रमादरूपस्याब्रह्मणे निरोधकृदिति, तदभिधानाद्धिसादिनिरोधोऽप्युक्त एवेति, अनेनार्थतो मूलगुणाभिधानं, रक्षेत् क्रोधमित्यादिना च पिण्डादिकमयच्छते यच्छते वा न कषायवशगो भवेदित्युत्तरगुणोक्तिरिति सूत्रद्वयार्थः । / सम्प्रति यदुक्तं-'तम्हा समुट्ठाय पहाय कामे' इत्यादि, तत्कदाचिच्चरकादिष्वपि भवेत् अत आह-यद्वैतावता चारित्रशुद्धिरुक्ता, सा च न सम्यक्त्वविशुद्धिमपहायातस्तदर्शमिदमाहमू.(128) जे संखया तुच्छपरप्पवादी, ते पेज्जदोसानुगया प्र्ज्झा। एए अहम्मुत्ति दुगुंछमाणो, कंखे गुणे जाव स्रीर्भेए। तिबेमि वृ.'ये' इति अनिर्दिष्टस्वरूपाः, संस्कृता इति न तात्त्विकशुद्धिमन्तः किन्तूपचरितवृत्तयः, यद्वा संस्कृतागमप्ररूपकत्वेन संस्कृताः, यथा सौगताः, ते हि स्वागमे निरन्वयोच्छेदमभिधाय पुनस्तेनैव निर्वाहमपश्यन्तः परमार्थतोऽन्वयि द्रव्यरूपमेव सन्तानमुपकल्पयांबभूवुः, साङ्गुयाश्चैकान्तनित्यतामुक्त्वा तत्त्वतः परिणामरूपां चैव पुनराविर्भावतिरोभावावुक्तवन्तो, यथा वा "उक्तानि प्रतिषिद्धानि, पुनः सम्भावितानी च । सापेक्षनिरपेक्षाणि, RssivaakyaanynekshH||" इतिवचनाद्वचन निषेधनसम्भवादिभिरुपस्कृतस्मृत्यादिशास्त्रा मन्वादयः, अत एव tuccha'tti तुच्छा यहच्छाभिधायितया निःसाराः parappavAi'tti परेच ते स्वतीर्थकव्यतिरिक्ततया प्रवादिनश्चपरप्रवादिनः, ते किमित्याह-'पेज्जदोसाणुगया प्रेमद्वेषाभ्यामनुगताः प्रेमद्वेषानुगताः, तथाहिसर्वथा संवादिनि भगवद्वचसि निरन्वयोच्छेदैकान्तनित्यत्वादिकल्पनं वचननिषेधनसम्भावनादि वान रागद्वेषाभ्यांविनेति भावनीयम्, अत एव च 'parajjha'tti देशीपरत्वात्परवशा रागद्वेषग्रहग्रस्तमानसतया न ते स्वतन्त्राः, यदि त एवंविधास्ततः किमित्याह-'एते' इति अर्हन्मतबाह्याः, अधर्महेतुत्वादधर्मः, 'itI'tyamunollekhena 'दुगुंछमाणोऽत्ति जुगुप्समान: उन्मार्गानुयायिनोऽमि इति तत्स्वरूपमवधारयन्, नतु निन्दन्, निन्दायाः सर्वत्र निषेधात्, तदेवंविधश्च किं kuryAdityAha'kAGket' अभिलपेत् 'गुणान्' सम्यग्दर्शनचारित्रात्मकान् भगवदागमाभिहितान्, किं Page #189 -------------------------------------------------------------------------- ________________ अन्यत्र उत्तराध्ययन- मूलसूत्रम् - 1-4 / 128 नियतकालमेवोतान्यथेत्याह- यावच्छरीरात् औदारिकात्पञ्चप्रकाराद्वा भेदः - पृथग्भावः शरीरभेदो, मरणं विमुक्तिर्वेतियावद्, अनेनेहैव समुत्थानं कामप्रहाणादि च तत्त्वतः, तु संवृत्तिमदित्युक्तम्, एवं च काङ्क्षात्मकसम्यक्त्वातिचारपरिहाराभिधानतः समक्त्वशुद्धिर्वेति सूत्रार्थः ॥ इति परिसमाप्तौ ब्रवीमीति पूर्व्ववत्, उक्तोऽनुगमः, सम्प्रति नयाः, ते च पूर्ववत् ॥ अध्ययनं 4 समाप्तम् । 186 मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे तृतीयं अध्ययनं सनिर्युक्तिः सटीकं समाप्तम् अध्ययनं 5 अकाममरणं - वृ. / उक्त चतुर्थमध्ययनं, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तराध्ययने-'काङ्ग्रेत् गुणान् यावच्छरीरस्य भेद' इत्यभिदधता मरणं यावदप्रमादोऽनुवण्णितः, ततो मरणकालेऽप्यप्रमादो विधेयः, स च मरणविभागपरिज्ञानत एव भवति, ततो हि बालमरणादि हेयं हीयते पण्डितमरणादि चोपादेयमुपादीयते, तथा च तत्त्वतोऽप्रमत्तता जायते, इत्यनेन, सम्बन्धेनाऽऽयातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयमुपवर्ण्यं तावद्यावन्नामनिष्पन्ननिक्षेपे 'अकाममरणीयम्' इति नाम, तत्र च काममरणप्रतिपक्षोऽकाममरणम्, अतः कामानां मरणस्य च निक्षेपः कार्यः तत्र काममरणयोनिक्षेपं प्रतिपादयितुमाह नियुक्तिकृत् नि. [208] कामाण उनिक्खेवो चउव्विहो छव्विहो य मरणस्स । कामा पुव्वुद्दिट्ठा पगयमभिप्पेयकामेहिं ॥ वृ. काम्यन्त इति कामास्तेषां तुः पूरणे निक्षेपश्चतुर्विधः, षड्विधश्च मरणस्य, भवतीत्युभयत्र गम्यते, तत्र कामाः पूर्वोद्दिष्टाः पूर्वं श्रामण्यपूर्वकनाम्नि दशवैकालिकद्वितीयाध्ययने उद्दिष्टा:कथिताः, तत्र तेषामनेकधा वर्णनात्, यैरत्र प्रकृतं तान् दर्शयितुमाह-'प्रकृतम्' अधिकृतम्, 'अभिप्रेतकामै:' इच्छाकामैरिति गाथार्थः । / षड्विधं मरणमिति यदुक्तं, तत्र नामस्थापने प्रतीते एवेत्यनादृत्य शेषचतुष्टयमाह । अन्ये त्वत्र नामादिर्षाड्वधनिक्षेपोद्देशाभिधायिनीमपि गाथामधीयते, तत्र नामस्थापने प्राग्वत्, द्रव्यादिचतुष्टयाभिव्यञ्जनामर्थमाह I नि. [209] दव्वमरणं कुसुंभाइएसु भावि आउक्खओ मुणेयव्वो । ओहे भवतब्भविए मनुस्स भविएण अहिगारो ॥ वृ. द्रव्यस्य मरणं द्रव्यमरणं, कुसुम्भादिकेषु, आदिशब्दादिनादिपरिग्रहः, यद्यस्य स्वकार्यसाधनंप्रति समर्थं रूपं तत्तस्य जीवितमिति रूढं, तदभावस्तु मरणं, ततश्च कुसुम्भादे रञ्जानादि स्वकार्यसामर्थ्य जीवितं, तदभावस्तु मरणं, तथा च लोके मृतं कुसुम्भकमरञ्जकं, मृतमन्नव्यञ्जनमित्याद्युपदिश्यते, क्षेत्रमरणं तु यस्मिन् क्षेत्रे मरणम्-इङ्गिनीमरणादि वर्ण्यते क्रियते वा, यदा वा तस्य शस्याद्युत्पत्तिक्षमत्वमुपहन्यते तदा तत् क्षेत्रमरणं, कालमरणं यस्मिन् काले मरणमुपवर्ण्यते क्रियते वा, कालस्य वा ग्रहोपरागादिना वृष्टयादिस्वकार्याकरणम्, एते च सुगमत्त्वात्तत्त्वतो द्रव्यमरणाभिन्नत्वाच्च निर्युक्तिकृता पृथग् नोक्ते, यत्तु निक्षेपगाथायां षड्विध इतिवचनात् अनयोर्भेदनाभिधानं तद्विवक्षितवस्तुवैशिष्टयदर्शकं, न हि ताभ्यां विना नियत Page #190 -------------------------------------------------------------------------- ________________ अध्ययनं-5, [नि. 201] 187 देशत्वादिकं वस्तुनो वैशिष्टयमाख्यातुं शक्यमिति, 'भावे' भावविषये निक्षेपे आयुषो - जीवितस्य क्षयो- ध्वंसः आयुः क्षयो 'मुणितव्यो' ज्ञातव्यो, मरणमित्युपस्कारः, तदपि च trividham'ohe' त्ति ओघमरणं-- सामान्यतः सर्वप्राणिनां प्राणपरित्यागात्मकं भवति, भवमरणं - यन्त्रारकादेर्नरकादिभवविषयतया विवक्षितं, 'tabbhaviya'tti तद्भविकमरणं यस्मिन्नेव मनुष्य भवाद मृतः पुनस्तस्मिन्नैवोत्पद्य यन्त्रियते इति व्याख्यानिकाभिप्रायो, वृद्धास्तु व्याचक्षेते- 'तं भावमरणं दुविहं- ओघमरणं तब्भवमरणं च, तथा तद्भवमरणस्वरूपं च 'जो जम्मि भवग्गहणे मरै' / तत्र च 'ओहे तब्भमरणे' इति पाठो लक्ष्यते । इह चैषां येनाधिकारस्तमाह-'मनुस्सभविएणं' ति मनुष्यभवभाविना भवमरणान्तर्वर्त्तिना मनुष्यभविकमरणेनाधिकारः - प्रकृतम्, इति गाथार्थः सम्प्रति विस्तरतो मरणवक्तव्यताविषयं द्वारगाथाद्वयमाह नि. [210 ] नि. [ 211 ] वृ. तत्र मरणस्य विभक्ति:- विभागस्तस्य प्ररूपणा-प्रदर्शना मरणविभक्तिप्ररूपणा, कार्येति शेष:, अनुभागश्च-रस:, स च तद्विषयस्यायुः कर्म्मणः, तत्रैव तत्संम्भवात्, मरणे हि तदभावात्मनि कथं तत्सम्भव इति भावनीयम्, एवेति पूरणे, तथा प्रदेशानां तद्विषयायुः कर्म्मपुद्गलात्मकानाम् अग्रं परिमाणं प्रदेशाग्रं, वाच्यमिति गम्यते, 'कति' कियन्ति मरणानी, अङ्गीकृत्य इति शेषः, म्रियते प्राणांस्त्यजति, जन्तुरिति गम्यते, 'एगसमयं 'ति सुब्व्यत्ययात् एकस्मिन् समये ऽकैखुत्तो ऽति कतिकृत्वः कियतो वारान्, 'वा' समुच्चये, अपि पूरणे, 'एक्केक्कंति' एकैकस्मिन् वक्ष्यमाणभेदे मरणे म्रियते इति योज्यम्, 'मरणे' वक्ष्यमाणभेद एवैकैकस्मिन् 'कतिभागो ऽत्ति कतिसङ्ख्यो भागो म्रियते, 'सर्वजीवानाम्' अशेषजीवानाम् ' अनुसमयं 'ति प्रतिसमयं निरन्तरमितियावत्, अन्तरं व्यवधानं सहान्तरेण वर्त्तत इति सान्तरं, वा विकल्पे, किमुक्तं भवति ?एषु कतरन्निरन्तरं सान्तरं वा ?, तथैकैकं 'कियच्चिरं' कियत्परिमाणं कालं सम्भवतीति गाथाद्वयाक्षरार्थः । / भावार्थं तु स्वत एव वक्ष्यति नियुक्तिकार :-तत्र च 'यथोद्देशं निर्देश' इति न्यायतः प्रथमं द्वारमाश्रित्याह नि. [ 212 ] नि. [ 213 ] 'वृ. इह च मरणशब्दस्य प्रत्येकमभिसम्बन्धात् आवीचिमरणम् 1 अवधिकरणम् 2 'antiya'tti आर्षत्त्वादत्यन्तमरणं 3 'valAyamaraNaM'ti तत एव वलन्मरणं 4 वार्त्तमरणं च 5 अन्तःशल्यमरणं 6 तद्भवमरणं 7 बालमरणं 8 तथा षण्डितमरणं 9 मिश्रमरणं 10 छद्मस्थमरणं 11 केवलिमरणं 12 'वेहानसं 'ति तत एव वैहायसमरणं 13 गृध्रपृष्ठमरणं 14 'मरणं bhattapariNNa'tti भक्तपरिज्ञामरणम् 15 इङ्गिनीमरणं 16 षादपोपगमनमरणं 17 चेतिगाथाद्वयार्थः ॥ मरणविभत्तिरूवण अनुभावो चेव तह पएसग्गं । कै मरै एगसमयं ? कैखुत्तो वावि इक्किक्के ? | मरणमि इक्कमिक्के कइभागो मरै सव्वजीवाणं ? / अनुसमय संतरं वा इक्किक्कं किच्चिरं कालं ? | आवीचि ओहि अंतिय वलायमरणं वसट्टमरणं च । अंतोसलं तब्भव बालं तह पंडियं मीसं ॥ छउमत्थमरण केवलि वेहाणस गिद्धपिट्ठमरणं च । मरणं भत्तपरित्रा इंगिनी पाओवगमणं च ॥ Page #191 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- मूलसूत्रम् - 1-5/128 सम्प्रत्यतिबहुभेददर्शनान्मा भूत् कस्यचिदश्रद्धानमिति सम्प्रदायगर्भं निगमनमाहसत्तरसविहाणारं मरणे गुरुणो भांति गुणकालिआ । तेसि नामविभत्तिं वच्छामि अहानुपुव्वीए ॥ नि. [214] वृ. सप्तदश- सप्तदशसङ्ख्यानि विधीयन्ते - विशेषाभिव्यक्तये क्रियन्त इति विधानानि भेदाः 'मरणे' मरणविषयाणि 'गुरवः' पूज्यास्तीर्थकृद्गणभृदादयो 'भणन्ति' प्रतिपादयन्ति, गुणैःसम्यग्दर्शनज्ञानादिभिः कलितायुक्ता गुणकलिताः, न तु वयमेव इत्याकूतं, वक्ष्यमाणग्रन्थसम्बन्धनार्थमाह-'तेषां ' मरणानां नाम्नाम्-अभिधानानामनन्तरमुपदर्शितानां विभक्तिःअर्थतो विभागो नामविभक्तिस्तां 'वक्ष्ये' अभिधास्ये, 'अथे' त्यनन्तरमेव आनुपूर्व्या क्रमेणेतिनि. [ 215 ] अनुसमयनिरंतरमवीइसन्नियं तं भांति पंचविहं । दव्वे खित्ते काले भवे य भावे य संसारे ॥ 188 वृ. 'अनुसमयं' समयमाश्रित्य इदं च व्यवहितसमयाश्रयणतोऽपीति मा भूद्ग्रान्तिरत आह-निरन्तरं, न सान्तरम्, अन्तरालासम्भवात्, किं तदेवंविधम् ? - 'अवीइसंनियं' ति प्राकृतत्वादा- समन्ताद्वीषय इव वीचयः प्रतिसमयमनुमानायुषो ऽपरायुर्दलिकोदयात् पूर्व्वपूर्वार्दलिकविच्युतिलक्षणाऽवस्था यस्मिंस्तदाऽवीचि, ततश्चा वीचीति संज्ञा संजाता अस्मिस्तारकादित्वात् 'तदस्य सञ्जातं तारकादिभ्य इतजि' त्यनेनेत्यावीचिसंज्ञितम्, अथवा वीचि:विच्छेदस्तदभावादवीचि तत्संज्ञितम् उभयत्र प्रक्रमान्मरणं, यद्वा संज्ञितशब्दः प्रत्येकमभिसम्बध्यते, ततश्च अनुसमयसंज्ञितं- निरन्तरसंज्ञितम् अवीचिसंज्ञितमिति एकार्थिकान्येतानि, 'तदि' त्यावीचिमरणं 'भणन्ति' प्रतिपादयन्ति 'पञ्चविधं' पञ्चप्रकारं, गणधरादय इति गम्यते, अनेन च पारतन्त्र्यं द्योतयति, तदेवाह 'दव्वे ऽत्ति द्रव्यावीचिमरणं 'खेत्ते ऽति क्षेत्रावीचिमरणं 'काले ऽत्ति कालावीचिमरणं भवे ya'tti भवावीचिमरणं च 'भावे ya'tti भावावीचिमरणं च, संसार इत्याधारनिर्देश:, तत्रैव मरणस्य सम्भवात्, तत्र द्रव्यावीचिमरणं नाम यत्रारकतिर्यग्नामराणामुत्पत्तिसमयात् प्रभृति निजनिजायुः कर्म्मदलिकानामनुसमयमनुभवनाद्विचटनं तच्च नारकादिभेदाच्चतुर्विधम् एवं नरकादिगतिचातुर्विध्यापेक्षया तद्विषयं क्षेत्रमपि चतुर्द्धव, ततस्तत्प्राधान्यापेक्षया क्षेत्रावीचिमरणमपि चतुद्धैव, 'काल' इति यथाऽऽयुष्ककालो गृह्यते, न त्वद्धाकालः, तस्य देवादिष्वसम्भवात्, स च देवायुष्ककालादिभेदाचतुर्विधः, ततस्तत्प्राधान्यापेक्षया कालावीचिमरणमपि चतुर्विधम्, एवं नरकादिचतुर्विधभवापेक्षया भवावीचिमरणमपि चतुर्थैव तेषामेव च नारकादीनां चतुर्विधमायुः क्षयलक्षणं भावं प्राधान्येनापेक्ष्य भावावीचिमरणमपि चतुधैव वाच्यमिति गाथार्थः ॥ अधुनाऽवधिमरणमाह नि. [ 216-1] एमेव ओहिमरणं जानि मओ तानि चैव मरै पुनो। 7 वृ. 'एवमेव ' यथास्स्वीचिमरणं द्रव्यक्षेत्रकालभवभावभेदतः पञ्चविधं तथाऽवधिमरणमपीत्यर्थः । तत्स्वरूपमाह--यानि मृतः, सम्प्रतीति शेषः, तानि चैव 'मरै पुणो ऽत्ति आषत्वात्तिव्यत्ययेन मरिष्यति पुनः किमुक्तं भवति-अवधि: - मर्यादा, ततश्च यानि नारकादिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभय म्रियते, यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद् , Page #192 -------------------------------------------------------------------------- ________________ अध्ययनं-5,[नि. 216 ] 189 द्रव्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणम्, परिणामवैचित्र्याद्, एवं क्षेत्रादिष्वपि भावनीयं । पश्चार्द्धनाऽऽत्यन्तिकमरणमाहनि.[ 216-2] एमेव आइयंतियमरणं नवि मरै ताइ पुनो। वृ.'एवमेव' अवधिमरणवदात्यन्तिकमरणमपि द्रव्यादिभेदतः पञ्चविधं, vizeSastvayam'nami मरै ताइ पुनोऽत्ति अपिशब्दस्यैवकारार्थत्वान्नैय तानि द्रव्यादीनि पुनर्धियते, इदमुक्तं भवति-यानि नरकाद्यायुष्कतया कर्मदलिकान्यनुभव म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति, एवं क्षेत्रादिष्वपि वाच्यं, त्रीण्यपि चामून्यवीच्यवध्यात्यन्तिकमरणानि प्रत्येकं पञ्चानां द्रव्यादीनां नारकादिगतिभेदेन चतुर्विधत्वाद्विशतिभेदानीति गाथार्थः । / साम्प्रतं वलन्मरणमाहनि.[217] संजमजोगविसन्ना मरंति जे तं वलायमरणं तु । इंदियविसयवसगया मरंति जे तं वसट्टे तु ॥ वृ. संयमयोगा:-संयमव्यापारास्तैस्तेषु वा विषण्णा: संयमयोगविषण्णा अतिदुश्चरं तपश्चरणमाचरितुमक्षमाः व्रतं चमोक्तुमशक्नुवन्तः कथञ्चिदस्माकमितो मुक्तिरस्त्विति विचिन्तयन्तो म्रियन्ते यत्तद्वलता-संयमानिवर्तमानानां मरणं वलन्मरणं, तुविशेषणे, भग्नव्रतपरिणतीनां व्रतिनामेवैतदिति विशेषयति, अन्येषां हिसंयमयोगानामेवासम्भवात् कथं तद्विषादः? तदभावे च तदिति ! पश्चार्द्धन वशार्तमाह-इन्द्रियाणां-चक्षुरादीनां विषयाः-मनोज्ञरूपादय इन्द्रियविषयास्तद्वशं गताः-प्राप्ता इन्द्रियविषयवशगता: स्निग्धदीपकलिकाऽवलोकनाकुलितपतङ्गवत् नियन्ते यत्तद्दशार्तमरणं, कथञ्चिद्रव्यपर्यायभेदादेवमुच्यते, एवं पूर्वत्रापि भावनीयं, तुशब्द एषामप्यध्यवसानभेदतो वैचित्र्यख्यापनार्थ इति गाथार्थः । अन्तःशल्यमरणमाहनि.[ 218] लज्जाइ गारवेण य बहुस्सुयमएण वाऽविदुच्च्रिअण्। जे नं कहंति गुरूणं न हु ते आराहगा हुंति । / नि.[219] गारवपंकानिबुड्डा ऐयारं जे परस्स न कहंति । दंसणनाणचरित्ते ससल्लमरणं हवै तेसि । / वृ.तत्र 'लज्जया' अनुचितानुष्ठानसंवरणाऽऽत्मिकया 'गौरवेण च सातद्धिरसगौरवात्मकेन, मा भून्ममालोचनाहमाचारार्यमुपसर्पतस्तद्वन्द्वनादिना तदुक्ततपोऽनुष्ठानासेवनेन च ऋद्धिरससाताभावसम्भवः इति, बहुश्रुतमदेन वा बहुश्रुतोऽहं तत्कथमल्पश्रुतोऽयं मम शल्प-- मुद्धरिष्यति?, कथं चाहमस्मै वन्दनादिकं दास्यामि? अपभ्राजना हि इयं मम इत्यभिमानेन, अपि: पूरणे, ये गुरुकाणा 'न कथयन्ति' नालोचयन्ति, केषाम्?, 'गुरुणाम्' आलोचनाहाणामाचार्यादीनां, किंतद्?-'दुश्चरितं' दुरनुष्ठितम् इति सम्बन्धः, 'नहु' naiva'te' अनन्तरमुक्तरूपा आराधयन्ति-अविकलतया निष्पादयन्ति सम्यग्दर्शनादीनि इत्याराधका भवन्ति, ततः किमित्याह-गौरवं पङ्कैव कालुष्यहेतुतया तस्मिन् निबुड्डा-इति प्राकृतत्वानिमग्ना इव निमग्नाः तक्रोडीकृततया, लज्जामदयोरपि प्रागुपादाने यदिह गौरवस्यैवोपादानं तदस्यैवातिदुष्टताख्यापनार्थम्, 'अतिचारम्' अपराधं ये 'परस्य' आचार्यादेः न कथयन्ति, किंविषयम्? ityAha'darzanajJAnacAritra' दर्शनज्ञानचारित्रविषयं, तत्र दर्शनविषयं शङ्कादि ज्ञानविषयं कालातिक्रमादि चारित्रविषयं समित्यननुपालनादि, शल्यमिव शल्यं कालान्तरेऽप्यनिष्टफलविधानं Page #193 -------------------------------------------------------------------------- ________________ 190 उत्तराध्ययन-मूलसूत्रम्-1-5/128 प्रत्यवन्ध्यतया, सह तेन सशल्यं तच्च तन्मरणं च सशल्यमरणम्-अन्तःशल्यमरणं भवति, 'तेषां गौरवपङ्कमग्नानामिति गाथाद्वयार्थः । अस्यैवात्यन्तपरीहार्यतां ख्यापयन् फलमाहनि.[ 220] एयं ससल्लमरणं मरिऊण durNtNmi। सुइरं भमंति जीवा दीहे स्ण्सार्क्ण्तारे॥ वृ. 'एतद्' उक्तस्वरूपं सशल्यमरणं यथा भवति तथेत्युपस्कारः, सुब्ब्यत्ययाद्वा एतेनसशल्यमरणेन 'मृत्वाऽत्यक्त्वा प्राणान्, के? -जीवा इति सम्बन्धः, किम्?-'सुचिरं भ्रमन्ति' बहुकालं पर्यटन्ति, क्व?-संसार: कान्तारमिवातिगहनतया संसारकान्तारः तस्मिन्निति सण्टङ्कः, कोशि? महद्भयं यस्मिन्तन्महामयं तस्मिन्, तथा दुःखेनान्त:--पर्यन्तो यस्य तद्दुरन्तं तस्मिन्, तथा 'दीर्घ' अनादौ केषाञ्चिदपर्यवसिते चेति तत् सर्वथा परिहर्तव्यमेवेति भाव इति गाथार्थः । / नि.[ 221] मोत्तुं अकम्मभूमगनरतिरिए सुरगणे अनेरिए। सेसाणं जीवाणं तब्भवमरणं तु के सिण्चि॥ वृ. 'मुक्त्वा ' अपहाय, कान् ?-'अकम्मभूमगरनतिरिएऽत्ति सूत्रत्वात् अकर्मभूमिजाश्च ते देवगुरूत्तरकुर्वादिषूत्पन्नतया नरतिर्यञ्चश्च अकर्मभूमिजनरतिर्यञ्चस्तान्, तेषां हि तद्भावनन्तरं देवेष्वेवोत्पादः, तथा 'सुरगणांश्च' सुरनिकायान्, किमुक्तं भवति?-चतुर्निकायवर्तिनोऽपि देवान्, निरयो-नरकः तस्मिन् भवा नैरयिकाः, इहापि चशब्दानवृत्तेस्तांश्च मुक्त्वेति सम्बन्धः, तेषां देवानां च तद्भावनन्तरं तिर्यग्मनुष्येष्वेवोत्पत्तेः, 'शेषाणाम्' एतदुद्धरितानां कर्मभूमिजनरतिरश्चां 'जीवानां प्राणिनां तद्भवमरणं, तेषामेव पुनस्तत्रोत्पत्तेः, तद्धि यस्मिन् भवे वर्तते जन्तुस्तद्भवयोग्यमेवायुर्बद्ध्वा पुनस्तत्क्षयेण म्रियमाणस्य भवति, तुशब्दस्तेषामपि सङ्खयेयवर्षायुषामेवेति विशेषख्यापकः, असङ्खयेयवर्षायुषां हि युगलधार्मिकत्वादकर्मभूमिजानामिव देवेष्वेवोत्पादः, तेषामपि न सर्वेषां, किन्तु केषाञ्चित्' तद्भावोत्पादानुरूपमेवायुः कर्मोपचिन्वतामिति गाथार्थः । / अत्रान्तरे pratyantareSu'mottUNa ओहिमरणं' इत्यादिगाथा दृश्यते, न चास्या भावार्थः सम्यगवबुध्यते, नापि चूर्णिकृताऽसौ व्याख्यातेति उपेक्ष्यते । / सम्प्रतिबालपण्डितमिश्रमरणस्वरूपमाहनि.[222] अविरयमरणं बालं मरणं विरयाण पंडियं बिति । जाणाहि बालपंडियमरणं पुन देसविरयाणं ॥ वृ.विरमणं विरतं-हिंसाऽनृतादेरुपरमणं न विद्यते तद् येषां तेऽमी अविरता: तेषां-मृतिसमयेऽपि देशविरतिमप्रतिपद्यमानानां मिथ्यादृशां सम्यग्दशां वा मरणमविरतमरणं-बालमरणमिति ब्रुवत इति सम्बन्धः, तथा 'विरतानां' सर्वसावधनिवृत्तिमभ्युपगतानां मरणं paNDita'miti प्रक्रमात्पण्डितमरणम्, 'biti'tti ब्रुवते तीर्थकरगणधरादयः, जानीहि 'bAlapaNDitamaraNa'miti मिश्रमरणं, पुनःशब्दः पूर्वापेक्षया विशेषं द्योतयति, देशात् सर्वविषयापेक्षया स्थूलप्राणिव्यपरोपणादेविरता देशविरतास्तेषामिति गाथार्थः । एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरणकेवलिमरणे प्रतिपादयितुमाहनि.[223] मनपज्जवोहिनाणी सुअमैनाणी मरंति जे स्म्न्ना। छउमत्थमरणमेयं केवलिमरणं तु केव्लिन्नो॥ Page #194 -------------------------------------------------------------------------- ________________ अध्ययनं-5,[ नि. 223] 191 वृ. मनःपर्यवज्ञानिनोऽवधिज्ञानिनश्च, ज्ञानिशब्दस्य प्रत्येकमभिसम्बन्धात्, श्रुतज्ञानिनो मतिज्ञानिनश्चम्रियन्ते' प्राणांस्त्यजन्ति ये श्रमणा:' तपस्विनः छादयन्ति छयानि-ज्ञानावरणादीनि तेषु तिष्ठन्तीति छद्मस्थाः तेषां मरणं छद्मस्थमरणमेतत्, इह च प्रथमतो मनःपर्यायनिर्देशो विशुद्धिकृतप्राधान्यमङ्गीकृत्य चारित्रिण एव तदपजायत इति स्वामिकतप्राधान्यापेक्षो वा, एवमवध्यादिष्वपि यथायोगं स्वधियैव हेतुरभिधेयः, केवलिमरणं तु ये केवलिनः-उत्पन्नाकेवला: सकलकर्मापुद्गलपरिशाटतो म्रियन्ते तज्ज्ञेयमिति शेषः, उभयत्राभेदनिर्देशः प्राग्वदिति गाथार्थः । / साम्प्रतं वैहायसगृध्रपृष्ठमरणे अभिधातुमाहनि.[ 224] गिद्धाइभक्खणं गिद्धपिट्ठ उब्बंधणाइ वेहास्ण्। एए दुन्निवि मरणा कारणजाए अन्न्न्नाया। वृ. 'गृद्धाः' प्रतीतास्ते आदिर्येषां शकुनिकाशिवादीनां तैर्भक्षणं गम्यमानत्त्वादात्मनः तदनिवारणादिना तद्भक्ष्यकरिकरभादिशरीरानुप्रवेशेन च गृध्रादिभक्षणं, तत् किमुच्यत ityAha'giddhapiTTha'tti गृधैः स्पृष्टं-स्पर्शनं यस्मिंस्तगृधध्रस्पृष्टम्, यदिवा गृध्राणा भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि च मर्तुर्यस्मिंस्तद्गृध्रपृष्ठम्, स ह्यलक्तकपूणिकापुटप्रदानेनाप्यामानं गृध्रादिभिः, पृष्ठादौ भक्षयतीति, पश्चानिदिष्टस्यापि चास्य प्रथमतः प्रतिपादनमत्यान्तमाहसत्त्वविषयतथा कर्मनिर्जरां प्रति प्राधान्यख्यापनार्थम्, 'उब्बंधणाइ वेहासंति' उत्-ऊर्ध्वं वृक्षशाखादौ बन्धनमुद्बन्धनं तदादिर्यस्य तरुगिरिभृगुप्रपातादेरात्मजनितस्य मरणस्य तदुद्बन्धनादि 'vehAsa'nti प्राकृततत्त्वाद्यलोपे वैहायसम्, उद्बद्धस्य हि विहायस्येव भवनमीति तत्प्राधान्यविवक्षयेत्थमुक्तम् । आह-एवं गृध्रपृष्ठस्याप्यात्मघातरूपत्वाद्वैहायसिकेऽन्तर्भावः, सत्यमेतत्, केवलमल्पसत्त्वैरध्यवसातुमशक्यताख्यापनार्थमस्य भेदेनोपन्यासः, ननु "भावियजिनवयणाणं ममत्तरहियाण नस्थि हु विसेसो। अत्ताणंमि परंमि य तो वज्जे पीद्द्म्भेवि॥" इत्यागमः, एते चानन्तरोक्ते मरणे आत्मविघातकारिणी, तथा चात्मपीडाहेतुरिति कथं नागमविरोधः?, अत एव च भक्तपरिज्ञानादिषु पीडापरिहाय 'चत्तारि विचित्ताई विगईणिज्जूहियाई' इत्यादिसंलेखनाविधिः पानकादिविधिश्च तत्र तत्राभिहितः, दर्शनमालिन्यं चोभयत्रेत्यशङ्कयाह- एते' अनन्तरोक्ते 'द्वे अपि' गृध्रपृष्ठवैहायसाख्ये मरणे' 'कारणजाते' कारणप्रकारे दर्शनमालिन्यपरिहारादिके उदायिनृपानुमृततथाविधाचार्यवत्, अनुज्ञाते, तीर्थकृद्गणधरादिभिरिति, अनेन च सम्प्रदायानुसारितां दर्शनयन्नन्यथाकथने श्रुताशातनाया अतिदुरन्तत्वमाह इति गाथार्थः ॥ साम्प्रतमन्त्यमरणत्रयमाहनि.[ 225] भत्तपरिन्ना इंगिनी पाओवगमंच तिन्नि म्र्न्नाई। कन्नसमज्झिमजेट्ठा धीसंघयणेन उविसिट्ठा ॥ वृ. भक्तं-भोजनं तस्य् परिज्ञा-ज्ञपरिज्ञयाऽनेकधेदमस्माभिर्भुक्तपूर्वमेतद्धेतुकं चावद्यमिति परिज्ञानं, प्रत्याख्यानपरिज्ञया च "सव्वं च असनपानं चउव्विहं जा य बाहिरा उव्ही। अभितरं च उवहिं जावज्जीवं ca vosire । / " Page #195 -------------------------------------------------------------------------- ________________ 192 उत्तराध्ययन-मूलसूत्रम्-1-5/128 इत्यागमवचनाच्चतुर्वीधाहारस्य वा यावज्जीवमपि परित्यागात्मकं प्रत्याख्यानं भक्तपरिज्ञोच्यते, इङ्गयते-प्रतिनियतप्रदेश एव चेष्टयते अस्यामनशनक्रियायामितीङ्गिनी, पादैः-अधःप्रसप्पिमूलात्मकैः पिबति पादपो-वृक्षः, उपशब्दश्चोपमेतिवत्सादृश्येऽपि दृश्यते, ततश्च पादपमुपगच्छति-सादृश्येन प्राप्नोतीति पादपोपगमं, किमुक्तं भवति ?-यथैव पादपः क्वचित् कथञ्चिनिपतितः सममसममिति चाविभावयत्रिश्चलमेवास्ते, तथाऽयमपि भगवान् यद् यथा समविषमदेशेष्वङ्गमुपाङ्ग वा प्रथमतः पतितं न तत्ततश्चलयति, तथा च प्रकीर्णकृत निच्चल निप्पडिकम्मो निक्खिवए जं जहिं जहा aNgN। एयं पादोवगमं नीहारि वा अनीहारि॥1!! पातोवगमं भणियं सम विसमो पायवोव्व जह प्द्दितो। नवरं परप्पतोगा कंपेज्ज जहा फलतरूव्व ॥ 2 ॥ " चः समुच्चये, इह चैवंविधानशनोपलक्षितानि मरणान्यप्येवमुक्तानि, अत एवाह-त्रीणि मरणानी, एतस्वरूपं च यथेदं विधेयं यच्चात्र सपरिकर्म अपरिकर्म च इत्यादिकं सूत्रकार एवोत्तरत्र तपोमार्गनाम्नि त्रिंशत्तमाध्ययनेऽभिधास्यत इति नियुक्तिकृता नोक्त्म्। द्वारनिर्देशाच्चावश्यं किञ्चिद्वाच्यमितिमत्वेदमाह-'kaNNasa'tti सूत्रत्त्वात्, कनिष्ठं-लघु जघन्यमितियावत्, मध्यम-लघुज्येष्ठयोर्मध्ये भावि, ज्येष्ठम्-अतिशयवृद्धमृत्कृष्टमित्यर्थः, एषां द्वन्द: तत एतानि, धृतिः-सयमं प्रति चित्तस्वाथ्यं संहननंशरीरसामर्थ्यहेतुः वज्र ऋषभनाराचादि ताभ्यां, प्राकृतत्त्वाच्चैकवचननिर्देशः, समाहाराश्रयणाद्वा, तुशब्दात्सपरिकापरिकर्मातादिभिश्च विशेषैर्विशिष्टानि-विशेषवन्ति, इदमुक्तं भवति-यद्यपि त्रितयमप्येतत् "dhIreNa'vi मरियव्वं कापुरिसेणवि अवस्स मरियव्यं । तम्हा अवस्समरणे वरं खु धीरत्तणे म्रिउण्॥ संसाररंगमज्झे धीब्ल्स्ण्न्द्ध्ब्द्ध्क्च्छातो। हंतूण मोहमल्लं हरामि आराधनपडागं ॥ 2 ॥ जह पच्छिमम्मि काले पच्छिमतित्थयरदेसियभुयारं । पच्छा निच्छयपत्थं उवेमि अब्भुज्जयं मरणं । / 3 / / " इति शुभाशयवानेव प्रतिपद्यते, फलमपि च विमानिकतामुक्तिलक्षणं त्रयस्यापि समानं, / "एवं पच्चक्खाणं अनुपालेऊण सुविहिओ स्म्म्। वेमाणितो व देवो हवेज्ज अहवाऽवि सिज्झिज्जा॥" तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेव तत्प्राप्तिरिति कनिष्ठात्वादिस्तद्विशेष उच्यते, तथाहि- भक्तपरिज्ञामरणमार्यिकादीनामप्यस्ति, यत उक्तम् "सव्वावि य अज्जाओ सव्वेऽवि य पढमसंघयणवज्जा । सव्वेऽवि देसविरया पच्चक्खाणेण उ मरंति ॥ " अत्र हि प्रत्याख्यानशब्देन भक्तपरिजैवोक्ता, तत्र प्राक् पादपोपगमनादेरन्यथाऽभिधानात्, इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननवतामेव सम्भवतीत्यार्यिकादिनिषेधत एवावसीयते, पादपोपगमनं तु नाम्नैव विशिष्टतमधृतिमतामेवेत्युक्तप्रायं, ततश्च वज्रऋषभनाराचसंहननिनामे Page #196 -------------------------------------------------------------------------- ________________ अध्ययनं - 5, [ नि. 225 ] वैतत्, उक्तं हि "पढमंमि य संघयणे वट्टंते सेलकुड्डुसामाणे । तेसिंपि य वोच्छेओ चोद्दसपुव्वीण वोच्छेए ॥ ' कथं चान्यथैवंविधविशिष्टधृतिसंहननाभावे "पुव्वभवियवेरेणं देवो साहरै कोऽवि पायाले । मा सो चरिमसरीरो न वेयणं किंपि पावेज्जा ॥ 1 ॥ तथा 'देवो नेहेन नयै देवानं व इंदभवनं वा । जहियं इट्ठा कंता सव्वसुहा हुंति सुहभावा ॥ 2 ॥ उप्पन्ने उवसग्गे दिव्वे मानुस्सए तिरिक्खे थे। सव्वे पराजिनित्ता पाओवगया परिहरति ॥ 3 ॥ पुव्वावरौत्तरेहिं दाहिणवाएहि आवडतेहिं । जह नवि कंपइ मेरू तह झाणातो नवि चलंति ॥ 4 ॥ " इति मरणविभक्तिकृदुक्तं महासामर्थ्यं सम्भवि, किञ्च तीर्थकरसेवितत्वाच्च पादपोपगमनस्य ज्येष्ठत्वं, इतरयोश्चाविशिष्टसाधुसेवितत्वादन्यथात्वं, तथा चावादि - 193 "सव्वे सव्वद्धाए सव्वन्नू सव्वकम्मभूमीसु । सव्वंगुरु सव्वहिया सव्वे मेरूसु अहिसित्ता ॥1॥ सव्वाहि लद्धीहि सव्वेऽवि परीसहे पराजित्ता । सव्वेऽवि यतित्थयरा पातोवगया उसिद्धिगया ॥ 2 ॥ अवसेसा अनगारा तीयपडुप्पन' नागया सव्वे । ती पातोवगया पच्चक्खाणिगिणि केती ॥ 3 ॥ " इति कृतं प्रसङ्गेनेति गाथार्थः ॥ इत्थं प्रतिद्वारगाथाद्वयवर्णनात् मूलद्वारगाथायां मरणविभक्तिप्ररूपणाद्वारमनुवणितम्, अधुनाऽनुभावप्रदेशाग्रद्वारद्वयमाह नि. [ 226 ] सोवकम्मे अ निरुवक्कमो अ दुविहो ऽनुभावमरणंमि । आउगकम्मपएसग्गनंतनंता पएसेहिं । / वृ. सहोपक्रमेण-अपवर्तनाकरणाख्येन वर्तत इति सोपक्रमश्च, निर्गत उपक्रयान्निरुपक्रमश्च द्विविधो, द्वैविध्यं चोक्तभेदेनैव, कोऽसौ ? - अनुभाव - अनुभागः, क्व ? - 'मरणे' इत्यर्थात् मरणविषयायुषि, तत्र हि सप्तभिरष्टमिर्वाऽऽकर्षैर्गवामिव मरुषु जलगण्डूषग्रहरूयैर्यत्पुद्गलोपादानं तदनुभागोऽतिदृढ इत्यपवर्तयितुमशक्यतया निरुपक्रमुच्यते, यत्तु षभिः पञ्चभिश्चतुर्भिर्वा आगृहीतं दलिकं तदपवर्तनाकरणेनोपक्रम्यते इति सोपक्रमं न चैतदुभयमप्यायुः क्षयात्मनि मरणे सम्भवति, तथा एति याति च इत्यायुस्तन्निबन्धनं कर्म्म आयु:कर्म्म तस्य विभुक्तमशक्यतया प्रकृष्टा देशा: प्रदेशास्तेषामग्रं- परिमाणमायुः कर्म्मप्रदेशाग्रम्, अनन्तानन्ताः - अनन्तानन्त-सङ्ख्या परिमिता मरणप्रक्रमेऽप्यर्थादायुः पुद्गलास्तद्विषयत्वाच्च मरणस्यैवमुपन्यासः, किमेतान्तः कृत्स्नेऽप्यात्मनि ?, अत आह- 'पएसेहिं 'ति प्रक्रमात् सुब्व्यत्ययाच्चात्मप्रदेशेषु, 28/13 Page #197 -------------------------------------------------------------------------- ________________ 194 उत्तराध्ययन-मूलसूत्रम्-1-5/128 आत्मप्रदेशो ह्येकैकस्तत्प्रदेशैरनन्तानन्तैरावेष्टितः, संवेष्टितः, तथा च वृद्धव्याख्या-इदाणी पदेसगं-अनंताणंता आउगकम्मपोग्गला जेहिं एगभेगो जीवपएसो आवेढिय परिवेढितो, इति गाथार्थः ॥ सम्प्रति कति म्रियन्ते एकसमयेनेतिद्वारमाहनि. [ 227] दुन्नि व तिन्नि व चत्तारिपंच मरणाइ अवीइमरणंमि । ___ कै मरै एगसमयंसि विभासावित्थरं जान्ने॥ नि.[228] सव्वे भवत्थजीवा मरंति आवीइअंसया मरणं । ___ ओहिं च आइअंतिय दुनिवि एयाइ भ्य्न्नाए॥ नि.[ 229] ओहिं च आइअंतिअ बालं तह पंडिअंच मीसं c। छउमं केवलिमरणं अन्नुन्नेणं विरुझंति ॥ वृ.द्वेवा त्रीणि वा, वाशब्दस्योत्तरत्रानुवृत्तेः चत्वारि वा पञ्च वा मरणानि वक्ष्यमाणविवक्षातः प्रक्रमादेकस्मिन् समये सम्भवन्ति, आवीचिमरणे सतीति शषः, अनेन चास्य सततावस्थितत्वमेतदविवक्षया च तद्ययादिभेदपरिकल्पनेत्याह, कति म्रियन्त एक समये?, इत्ति चतुर्थद्वारस्य विशेषेण भाषणं विभाषणं विभाषा-व्याख्या विविधैर्वा प्रकारैर्भाषणं विभाषा-भेदाभिधानं तया विस्तर:-प्रपञ्चस्तं विस्तरंजानीहि जानीयाद्वा, निगमनमेतत्, प्रस्तुतमेवार्थं prakaTayitumAha'sarve' निरवशेषाः, तत् किं मुक्तिभाजोऽपीत्याह-'भवस्थजीवाः' भवन्त्यस्मिन् कर्मवशवर्तिनो जन्तव इति भवः तत्र तिष्ठन्ति भवस्था: तेच ते जीवाश्चेति विशेषणसमासः, म्रियन्ते, आवीचिकमवीचिकं वा मरणमाश्रित्येति शेषः, यद्वा विभक्तिव्यत्ययादावीचिकेन मरणेन नियन्ते 'सदा' सर्वकालं, ohiMca'tti अवधिमरणं, चशब्दो भिन्नक्रमः, ततश्च 'AiyaMtiya'nti आत्यन्तिकमरणंच, द्वेअप्येते भजनया' विकल्पनया, किमुक्तं भवति?-यद्यप्यावीचिमरणवत् अवध्यात्यन्तिकमरणे अपि चतसृष्वपि गतिषु सम्भवतः तथाऽप्यायुःक्षयसमय एव तयोः सम्भवान सदाभावः, अत आवीचिकमरणमेव सदेत्युक्तम्, अनेनावीचिमरणस्य सदाभावेन लोकेमरणत्वेनाप्रसिद्धः अविवक्षायां हेतरुक्त इति भाव्नीय्ण्॥ सम्प्रति 'दोन्निवि' इत्यादि व्यक्तीकरोति-'ओहिं च AiyaMtiya'tti, चशब्दो भिन्नक्रमः, ततोऽवधिमरणमात्यन्तिकमरणं च, 'बालं' बालमरणं च, तथेत्युत्तरभेदापेक्षया समुच्चये, 'पण्डितं च' पण्डितमरणं, 'मिश्रंच' बालपण्डितमरणं च, चशब्दाद्वैहायसगृध्रपृष्ठमरणे, भक्तपरिज्ञेङ्गिनीपादपोपगमनानि च, 'अन्योऽन्येन' परस्परेण विरुध्यन्ते, युगपदसम्भवात्, तत्र चाविरतस्यावध्यात्यन्तिकमरणयोः अन्यतरद्वालमरणं चेति द्वे, तद्भवमरणेन सह त्रीणि, वशार्तेन चत्वारि, कथञ्चिदात्मघाते च वैहायसगृध्रपृष्ठयोरन्यतरेण पञ्च, आह-बलन्मरणान्तःशल्यमरेण अपि बालमरणभेदावेव, यत आगमः- "बालमरणे दुवालसविहे पन्नत्ते, तंजहा-बलायमरणे वसट्टमरणे असंतोसल्लमरणे तब्भवमरणे गिरिपडणे तरुपडणे जलप्पवेसे जलणप्पवेसे विसभक्खणे सत्थोवहणणे वेहाणसे गिद्धपढेऽत्ति, एतेषुच यद्यपि गिरिपतादिपटकस्य वैहायस एवान्त र्भावः तथापि वलन्मरणान्तःशल्यमरणयोः प्रक्षेपे कथं नोक्तसङ्घयाविरोधः?, उच्यते, इहाविरतस्यैव बालमरणं विव्क्स्सित्म्। उक्तं हि-'अविरयमरणं बालमरणं' अनयोस्त्वेकत्र संयमस्थानेभ्यो निवर्तनम्, अन्यत्र Page #198 -------------------------------------------------------------------------- ________________ अध्ययनं-5,[ नि. 229] 195 मालिन्यमानं विवक्षितं, न तु सर्वथा विरतेरभाव एवेति कथं बालमरणे सम्भवः ?, तथा छद्मस्थमरणमपि विरतानामेव रूढमिति नोक्तसङ्ग्याविरोधः, एवं देशविरतस्यापि व्यादि भङ्गभावना कार्या, नवरं बालमरणस्थाने बालपण्डितमरणं वाच्यं, विरतस्य त्ववध्यात्यन्तिकमरणयोरन्यतरत् पण्डितमरणं चेति द्वे, छयस्थकेवलिमरणयोश्चान्यतरदिति त्रीणि, भक्तपरिजेङ्गिनीपादपोपगमनानामन्यतरेण सह चत्वारि, कारणिकस्य तु वैहायसगृध्रपृष्ठयोरन्यतरेण सह पञ्च, दृढसंयमं प्रत्येवमुक्तं, शिथिलसंयमस्य त्ववध्यात्यन्तिकमरणयोरन्यतरत्, कुतश्चित्कारणाद्वैहायसगृध्रपृष्ठयोश्चान्यतरदिति द्वे, कथञ्चिच्छल्यसम्भवे चान्तःशल्यमरणेन सह त्रीणि, वलन्मरणेन सह चत्वारि, छदास्थमरणेन तु पञ्च, पण्डितमरणस्य यथोक्तभक्तपरिज्ञानादीनां वा विशुद्धसंयमत्वादस्याभाव एवेति, आह-विरतस्यावस्थाद्वयेऽपि तद्भवमरणप्रक्षेपे कथं न षष्ठमरणसम्भवः?, उच्यते, विरतस्य देवेष्वेवोत्पाद इति तत्रै वोत्पत्त्यभावन तद्भवमरणसम्भव इति गाथात्रयार्थः । / गतं कति म्रियन्त एकसमय इति द्वारम्, इदानी कतिकृत्वो म्रियते . एकैकस्मिन् ? इति द्वारमाहनि.[ 230] संखमसंखमनंता कमो उ इक्किक्कगमि अप्स्त्थे। सत्तट्ठग अनुबंधो पसत्थए केवलिंमि सई । / वृ. 'saMkhamasaMkhaM'tti आर्षत्वात् सङ्ख्या:-असङ्ख्याताः असङ्ख्या-अविद्यमानसङ्ख्याः अनन्ता-अपर्यवसिता, वारा इति प्रक्रमः, 'कमो u'tti क्रमःपरिपाटी, तुशब्दश्च कायस्थितेरल्पबहुत्वापेक्षयाऽयं ज्ञेय इति विशेषद्योतकः, ekkekkagaMmi'tti एकैकस्मिन् 'अप्रशस्ते' बालमरणादौ निरूप्यमाणे, तत्र सामान्येन पञ्चेन्द्रियाविरतदेशविरतौ च सङ्ख्याताः, शेषाः पृथिव्युदकाग्नियुद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिया; असङ्ख्याताः, वनस्पतयोऽनन्ता, एते हि कायस्थित्यपेक्षया यथाक्रमं बहुबहुतरबहुतमस्थितिभाज इतिकृत्वा। प्रशस्ते कति वारा म्रियत इत्याह-'sattaTThaga'tti सप्त वाऽष्ट वा सप्ताष्टास्ते परिमाणमस्येति सप्ताष्टकः, कोऽसौ ?-'अनुबन्धः' सातत्येन भवनं तन्मरणानामिति, ततोऽयमर्थ:-सप्त वा अष्ट वा वारा म्रियते, क्व? -'प्रशस्तके' सर्वविरतिसम्बन्धिनि पण्डितमरणे, इह च चारित्रस्य निरन्तरमवप्त्यसम्भवात् तद्वत एव च प्रशस्तमरणभावादर्थाद्व्यवधानामपि देवभवैराश्रीयते, 'केवलिनि' यथाख्यातचारित्रवति समुत्पन्नकेवले 'saI'ti सकृदेकमेव मरणमिति । उक्तं कतिकत्वो म्रियत एकैकस्मिन्निति द्वारं, सम्प्रति कतिभाग एकैकस्मिन्मरणे म्रियत इति द्वारमाहनि.[ 231] मरणे अनंतभागो इक्किक्के मरै आइमं मोत्तुं । अनुसमयाई नेयं पढमचरिमंतरं न्त्थि॥ वृ. 'मरणे' प्रागुक्तरूपे अनन्तभाग एकैकस्मिन् म्रियते, किं सर्वस्मिन्नपि ? netyAha'Adimam' आवीचिमरणं, तस्यैवाद्यत्वात्, 'मुक्त्वा' अपहाय, इयमत्र भावना-शेषमरणस्वामिनो हि सर्वजीवापेक्षया अनन्तभाग एवेति तेष्वनन्तो भागो म्रियत इत्युच्यते, आवीचिमरणस्वामिनस्तु सिद्धविरहिताः सर्व एव जीवाः, ते चानन्ता इतिकृत्वाऽनन्तभागहीनाः सर्वे जीवा म्रियन्ते इत्युच्य्ते। उक्तं कतिभागो म्रियते एकैकस्मिन्निति द्वारम्, adhunA'nusamayadvAramAha'anusamaya'tti समयं समयमनु अनुसमयं, वीप्सायामव्ययीभावः, ततश्चानुसमय-सततम्, ___ Page #199 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-5/128 'आदि' प्रथममावीचिमरणं 'ज्ञेयम्' अवबोद्धव्यं, यावदायुस्तस्य प्रतिपादनात्, शेषाणां त्वायुपोऽन्त्यसमय एवैकत्र भावादनुसमयतानभिधानं, बहुसमयविषयत्वादनुसमयताया,: तथा च वृद्धव्याख्या-"पढमे जाव आउं धरै सेसाणं एगसमयं जहिं मरै" न च 'मासं पायोवगया' इत्यागमेन विरोधः, तत्र पादपोपगमनशब्देन निश्चेष्टताया एवाभिधानात्, मरणस्य तु तत्राप्यायुत्रुटिसमय एव सद्भावात्, तुः पूर्न्ने। गतमनुसमयद्वारम्, इदानीं सान्तरद्वारमाह-तत्र प्रथमचरमयोरन्तरं-व्यवधानं नास्ति' न विद्यते, प्रथमस्यावीचिमरणस्य सदा सम्भवात्, चरमस्य भवापेक्षया केवलिमरणस्य पुनर्मरणाभावादिति भाव इति गाथार्थः । शेषाणामपि किमेवमित्याहनि.[232] सेसाणं मरणाणं नेओ संतरनिरंतरो उग्मो। साई सपज्जवसिया सेसा प्द्ध्मिल्लुग्म्नाइ॥ वृ.शेषाणां मरणानाम्-अवधिमरणादीनां पञ्चदशानां ज्ञेयः, सहान्तरेण-व्यवधानेन वर्तत इति सान्तरः, निष्क्रान्तोऽन्तरान्निरन्तरश्च, तुःशब्दस्य समुच्चयार्थत्वात्, उक्तं हि-"तुशब्दो विशेषणपादपूरणावधारणसमुच्चयेषु" कोऽसौ ?-गम्यते अनेन वस्तुस्वरूपमिति गम:प्ररूपणा, इदमुक्तं भवति-यदाऽन्यतरद्वालमरणादिकं प्राप्य म्रियते मृत्वा च भवान्तरे मरणान्तरमनुभूय पुनस्तदेवाप्नोति तदा सान्तरमिति प्ररूपणा, यदा तु बालमरणादिकमवाप्य पुनस्तदेवाव्यवहितमाप्नोति तदा निरन्तरं भवति, तत्प्ररूपकत्वाच्चेह गमोऽपि सान्तरो निरन्तरश्चेत्युक्तः । सम्प्रति गाथापश्चार्धेन कालद्वारमाह-सादीनि च सपर्यवसितानि च सादिसपर्यवसितानि 'शेषाणि' षोडश वक्ष्यमाणापेक्षया अवधिमरणादीनि, एकसामयिकतायास्तेषाभिहितत्वात्, प्रवाहापेक्षया तु शेषभङ्गोपलक्षणमेतत्, प्रवाहतोऽपि भङ्गत्रयपतितानि शेषमरणानि सम्भवन्ति, तथा च वृद्धाः-"बालमरणाणि अनाइयाणि वा अपज्जसियाणि वा, अनादियाणि वा सपज्जवसियाणि, पंडियमरणाणि पुण साइयाणि सपज्जवसियाणि" मुक्त्यवाप्तौ तदुच्छित्तिसम्भवादिति भावः, paDhamilluga'ti प्रथमकम्-आवीचिमरणम् 'अनादि' आदिरहितं प्रवाहापेक्षयेतिभावः, प्रतिनियतायुः पुद्गलापेक्षया तु साद्यपि सम्भवति, उपलक्षणत्वाच्चास्यापर्यवसितं च अभव्यानां, भव्यानां पुनः सपर्यवसितमपीति गाथार्थः । सम्प्रत्यतिगम्भीरतामागमस्य दर्शयन्त्रात्मौद्धपरिहारायाह भगवान् नियुक्तिकार:नि.[ 233] सव्वे एए दारा मरणविभत्तीइ वनिआ kmso। सगलनिउणे पयत्थे जिनचौदसपव्वि भासंति । / वृ. 'सर्वाणि' अशेषाणि 'एतानि' अनन्तरमुपदर्शितानि 'द्वाराणि' अर्थप्रतिपादनमुखानि 'मरणवि भक्तेः' मरणविभक्त्यपरनाम्नोऽस्यैवाध्ययनस्य varNitAni'prarUpitAni, मयेति शेषः, 'कमसोऽत्ति प्राग्वत् क्रमतः, आह-एवं सकलापि मरणवक्तव्यतोक्ता उत नेत्याह-सकलाश्चसमस्ता निपुणाश्च-प्रभवादयो जिनचतुर्दशपूर्विणो भाषन्ते' व्यक्तमधिदधति, अहंतु मन्दमतीत्वान्न तथा वर्णयितुं क्षम इत्यभिप्रायः, स्वयं चतुर्दशपूविणो 'भाषन्ते' व्यक्तभिदधति, अहं तु मन्दमातित्वान्न तथा वर्णयितुं क्षम इत्यभिप्रायः, स्वयं चतुर्दशपूर्वित्वेऽपि यच्चतुर्दशपूर्भुपादानं, तत्तेषामपि षट्स्थानपतितत्वेन शेषमाहात्म्यख्यापनपरदुष्टमेव, भाष्यगाथा वा द्वारगाथाद्यादारभ्य लक्ष्यन्त इति प्रेर्यानवकाश एवेति गाथार्थः ॥ Page #200 -------------------------------------------------------------------------- ________________ अध्ययनं - 5, [ नि. 233] इहैव प्रशस्ता प्रशस्तमरणविभागमाहनि. [ 234 ] एगंतपसत्था तिन्नि इत्थ मरणा जिनेहि पत्रत्ता । भत्तपरिना इंगिनी पाउवगमनं च कमजिङ्कं ॥ वृ. एकान्तेन नियमेन प्रशस्तानि - श्लाघानि ' त्रीणि' त्रिसङ्ख्यानि 'अत्र' एतेष्वनन्तराभिहितेषु मरणेषु मरणानि 'जिनैः' केवलिभिः 'प्रज्ञप्तानि' प्ररूपितान, तान्येवाह - भक्तपरिज्ञा इङ्गिनी 'पाउवगमनं' चेति पादपोपगमनं च इदमपि त्रयं किमेकरूपमित्याह- क्रमेण परिपाट्य ज्येष्ठम् - अतिशय प्रशस्यं क्रमज्येष्ठं यथोत्तरं प्रधानमतिभावः । शेषमरणान्यपि यानि प्रशस्तानि तेषामत्रैवान्तर्भावः, इतराणि कानिचित् कथञ्चित् प्रशस्तानि, अपराणि तु सर्वथैवाप्रशस्तानीति गाथार्थः ॥ इह च येनाधिकारस्तदाह नि. [ 235 ] इत्थं पुन अहिगारो नायव्वो होइ मणुअमरणेणं । मुत्तुं काममरणं सकाममरणेण मरियव्वं ॥ वृ. 'अत्र' एतेषु मरणेषु, पुनः शब्दो वाक्योपन्यासार्थः, अधिकारो ज्ञातव्यो भवति मनुजमरणेन किमुक्तं भवति ? - मनुष्यभवसम्भविना पण्डितमरणादिना, तान्येव प्रत्युपदेशप्रवृत्तेः । सम्प्रत्युक्तार्थ संक्षेपद्वारेणोपदेशसर्व स्वमाह-मुक्त्वाऽकाममरणं - बालमरणाद्यमप्रशस्तं 'सकाममरणेन' भक्तपरिज्ञादिना प्रशस्तेन मर्तव्यमिति गाथार्थः ॥ गतो नामनिष्पन्ननिक्षेपः सम्प्रति सूत्रानुगमे सूत्रच्चारणयं तच्चेदम्मू. ( 129 ) अन्नवंसि महोहंसि, एगे तरै दुरुत्तरं । तत्थ एगे महापत्रे, इमं पण्हमुदाहरे । / वृ. अर्णो - जलं विद्यते यत्रासावर्णवः, अर्नसो लोपश्चेति वप्रत्ययः सकारलोपश्च स च द्रव्यतो जलधिर्भावतश्च संसारः तस्मिन् कीदृशि ? - 'महोघंसि 'त्ति महानोघः - प्रवाहो द्रव्यतो जलसम्बन्धी भावतस्तु भवपरम्परात्मकः प्राणिनामत्यन्तमाकुलीकरणहेतुः चरकादिमतसमूहो वा यस्मिन् स महौघः तस्मिन्, महत्त्वं चोभयत्रागाधतयाऽदष्टपरपारतया च मन्तव्यं, तत्र 'एक' इत्यसहायो रागद्वेषादिसहभावविरहितो गौतमादिरित्यर्थः, 'तरति' परं पारमाप्नोति, तत्कालपेक्षया वर्त्तमाननिर्देश:, 'दुरुत्तरं 'ति विभक्तिव्यत्ययाद्दुरुत्तरे दुःखेनोत्तरितुं शक्ये, दुरुत्तरमिति क्रियाविशेषणं वा न हि यथाऽसौ तरति तथाऽपरैर्गुरुकर्म्मभिः सुखेनैव तीर्यते, अत एव एक इति, सङ्ख्यावचनो वा, एक एव - जिनमतप्रतिपन्नाः, न तु चरकादिमताकुलितचेतसोऽन्ये तथा तरितुमीशत इति, 'तत्रेऽति गौतमादौ तरणप्रवृत्ते 'एक' इति तथाविधतीर्थ करनामकर्मोदयादनुत्तरावासविभूतिरद्वितीयः, किमुक्तं भवति ? - तीर्थकरः, स ह्येक एव भरते सम्भवतीति, 'महापन्ने' त्ति महती - निरावरणतयाऽपरिमाणा प्रज्ञा- केवलज्ञानात्मिका संवित्त अस्येति महाप्रज्ञः, स किं इत्याह- 'इमम्' अनन्तरवक्ष्यमाणं हृदि विपरिवर्तमानतया प्रत्यक्षं प्रक्रमात्तरणोपायं, 'पट्टं' ति स्पष्टम् - असन्दिग्धं, पठ्यते च 'paNhaM'ti पृच्छयत इति प्रश्नं- प्रष्टव्यार्थरूपम् 'उदाहरे' त्ति भूते लिट्, तत उदाहरेद् - उदाहृतवान्, पठ्यते च- 'अन्नवंसि महोघंसि एगे तिने दुरुत्तरं 'ति, अत्र सुब्ब्यत्यये विशेष:, ततश्च- अर्नवान्महौघाद्दुरुत्तरात् तीर्ण इव तीर्णः - तीरप्राप्त इतियोगः, एको धातिकर्म्मसाहित्यरहितः, 'तत्रेऽति सदेवमनुजायां परिषदि, ) 197 - " - Page #201 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-5/129 एकोऽद्वितीयः, स च तीर्थकृदेव, शेषं प्राग्वदिति सूत्रार्थः । / यदुदाहृतवांस्तदेवाहमू. (130) संतिमे य दुवे द्वाणा, अक्खाया मार्न्न्ण्तिया। __ अकाममरणं चेव, सकाममरणं था॥ व.सन्तीति प्राकृतत्वात् वचनव्यत्ययेन स्तो-विद्यते 'इमे' प्रत्यक्षे, च: पुरणे, पठ्यते च 'संतिमेएऽत्ति स्त एते, मकारोऽलाक्षणिकः, एवमन्यत्रापि यत्र नोच्यते तत्र भावनीयं, 'द्वे' द्विसङ्खये तिष्ठन्त्यनयोर्जन्तव इति स्थाने 'आख्याते' पुरातनतीर्थकृभिरपि कथिते, अनेन तीर्थकृतां परस्परं वचनाव्याहतिरुपदर्शिता, ते च कीदृशे ?- 'मारणंतिएऽत्ति मरणमेवान्तोनिजनिजायुषः पर्यन्तो मरणान्तः तस्मिन् भवे मारणान्तिके, ते एव नामत उपदर्शयति-'अकाममरणम्' उक्तरूपमनन्तरवक्ष्यमाणरूपं च, वक्ष्यमाणापेक्षया चः समुच्चये, एवेति पूरणे, 'सकाममरणम्' उक्तरूपं वक्ष्यमाणस्वरूपं च तथेति सूत्रार्थः । / केषां पुनरिदं कियत्कालं च? मू.(131) बालाणं अकामं तु, मरणं असतिं भ्वे। पंडियाणं सकामंतु, उक्कोसेण सतिं भवे । / वृ.बाला इव बालाः सदसद्विवेकविकलतया तेषाम् 'akAmaMtu'tti तुशब्दस्यैवकारार्थत्वात् अकाममेव मरणमसकृद्-वारंवारं भवेत्, ते हि विषयाभिष्वङ्गतो मरणमनिच्छन्त एव म्रियन्ते, तत एव च भवाटवीमटन्ति, 'पण्डितानां' चारित्रवतां सह कामेन-अभिलाषेण वर्तते इति सकामं मरणं प्रत्यसंत्रस्ततया, तथात्वं चोत्सवूतत्वात् तादृशां मरणस्य, तथा च वाचक: ___ "सञ्चिततपोधनानां नित्यं vrtniymsNymrtaanaam| उत्सवभूतं मन्ये मरणमनापराधवृत्तीनाम् ॥ " न तु परमार्थतः, तेषां सकामं-सकामत्वं, मरणाभिलाषस्यापि निषिद्धत्वाद्, उक्तं हि ___"मा मा हु विंचितेज्जा जीवामि चिरं मरामि य lahu~ti । जै इच्छसि तरिडं जे स्ण्सार्म्होधिम्पार्ण्॥"ति, तुः पूर्वापेक्षया विशेषद्योतकः, तच्च 'उत्कर्षेण' उत्कर्षोपलक्षितं, केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि संयमजीवितं दीर्घमिच्छेयुरपि, मुक्त्यवाप्तिः, इत: स्यादिति, केवलिनस्तु तदपि नेच्छन्ति, आस्तां भवजीवितमिति, तन्मरणस्योत्कर्षेण सकामता 'सकृद्' एकवारमेव भवेत्, जघन्येन तु शेषचारित्रिणः सप्ताष्ट वा वारान् भवेदित्याकूतमिति सूत्रार्थ्ः॥ यदुक्तं-'स्त इमे द्वे स्थाने' तत्राद्यं तावदाहमू. ( 132) तत्थिमं पढमं ठाणं, महावीरेण desiyN। कामगिद्धे जहा बाले, भिसं कूराणि कुव्व्ति॥ वृ.'तत्रेऽति तयोरकाममरणसकाममरणाख्ययोः स्थानयोर्मध्ये 'इदम्' अनन्तरमभिधास्यमानरूपं प्रथमम्' आद्यं स्थानं, 'महावीरेणेऽति चरमतीर्थकृता, तत्रैको महाप्रज्ञः' इति मुकुलितोक्तेरभिव्यक्त्यर्थमेतत्, 'देशितं' प्ररूपितं, किं तत् इत्याह-'कामेषु' इच्छामदनात्मकेषु 'गृद्धः' अधिकाङ्क्षावान् कामगृद्धो 'यथा' इत्युप्रदर्शनार्थः, 'बाल' इत्युक्तरूपो 'भृशम्' अत्यर्थं 'क्रूराणि' रौद्राणि, कर्माणीति गम्यते, तानि च प्राणव्यपरोपणादीनि 'kuvvati'tti करोतिक्रिययाऽभिनिवर्तयति, शक्तावशक्तावपि क्रूरतया तन्दुलमत्स्यवन्मनसा कृत्वा च प्रक्रमाद Page #202 -------------------------------------------------------------------------- ________________ - - - अध्ययनं-5,[ नि. 235] काम एव म्रियते इति सूत्रार्थः । इदमेव ग्रहणकवाक्यं प्रयञ्चयितुमाहमू.(133) जे गिद्धे कामभोगेसु, एगे कूडाय गच्छइ । नमे दिवे परे लोए, चक्खुदिट्ठा इमार्ती॥ वृ. 'य' इत्यनिर्दिष्टस्वरूपो गृद्धः, काम्यन्त इति कामाः भुज्यन्त इति भोगाः भुज्यन्त इति भोगाः ततश्च कामाश्च ते भोगाश्च कामभोगाः तेषु-अभिलषणीयशब्दादिषु, यद्वा कामौ च शब्दरूपाख्यौ भोगाश्च स्पर्शरसगन्धारूपा: कामभोगाः तेषु, उक्तं हि-"कामा दुविहा पत्रत्तासद्दारूवा य, भोगा तिविहा पन्नत्ता, तंजहा-गंधाररसा फासा ya"tti, 'एक:' कश्चित् क्रूरकर्मा तन्मध्यात् कूटमिव-प्रभूतप्राणिनां यातनाहेतुत्वान्नरक इत्यर्थः, यथैव हि कूटनिपतितो मृगो व्याधैरनेका हन्यते, एवं नरकपतितोऽपि जन्तुः परमाधार्मिकैरिति, तस्मै कूटाय, गत्यर्थकर्मणि द्वितीयाचतुर्थ्या वित्यादिना चतुर्थी, 'गच्छति' याति, यद्वा यो गृद्धः 'kAmabhogeSvi'ti कामेषुस्त्रीसङ्गेषु भोगेषु-धूपनविलेपनादिषु स 'एकः' सुहृददिसाहाय्यरहितः कूटाय गच्छति, अथवा कूट द्रव्यतो भावतश्च, तत्र द्रव्यतो मृगादिबन्धनं, भावतस्तु मिथ्याभाषणादि, तस्मै गच्छतीत्यनेकार्थत्वात्, प्रवर्तते, सहि मांसादिलोलुपतया मृगादिबन्धनान्यारभते, मिथ्याभाषणादीनि चासेवत इति. प्रेरितश्च केश्चिद्वदति-'न मे' इति न मया 'दृष्टः' अवलोकितः, कोऽसौ ?'परलोको' भूतभाविजन्मात्मकः, कदाचिद्विषयाभिरतिरष्येवंविधैव स्यादत आह-चक्षुषा लोचनेन दृष्टा-प्रतीता चक्षुर्दष्टा 'iya'miti तामेव प्रत्यक्षां निदिशति, रम्यतेऽस्यामिति रतिःस्पर्शनादिसम्भोगजनिता चित्तप्रहृत्तिः, तस्यायमाशयः-कथं दृष्टपरित्यागतोऽदृष्टपरिकल्पनयाऽऽत्मानं विप्रलभेयमिति सूत्रार्थः । / पुनस्तदाशयमेवाभिव्यञ्जयितुमाहमू.(134) हत्थागया इमे कामा, कालिया जे अनाग्या। को जाणइ परे लोए?, अत्थि वा नत्थि वा पुनो। वृ. हसन्ति तेनावृत्य मुखं घ्नन्ति वा धात्यमनेनेति हस्तस्तम् आगताः-प्राप्ताः हस्तागताः, उपमार्थोऽत्र गम्यते, ततो हस्तागता इव स्वाधीनतया, क एते ?, 'इमे' प्रत्यक्षोपलभ्यमानाः काम्यन्त इति कामा:-शब्दादयः, कदाचिदागामिनोऽप्येबंविधा एव स्युरित्याह-काले सम्भवन्तीति कालिका:-अनिश्चितकालान्तरप्राप्तयो ये 'अनागता' भाविजन्मसम्बन्धिनः, कथं पुनरमी अनिश्चितप्राप्तय इत्याह-'को जाणइत्ति उत्तरस्य पुनःशब्दस्येह सम्बन्धानत् कः पुनर्जानाति?, नैव कश्चित, यथा-परलोकोऽस्ति नास्ति वेति, अयं चास्याशयः-परलोकस्य सुकृतादिकर्मणां वाऽस्तित्वनिश्चयेऽपि 'को हि हस्तगतं द्रव्यं पादगामि kariSyati'ti न्यायतः क इव हस्तागतान् कामानपहाय कालिककामार्थं यतेत, तत्त्वतस्तु परलोकनिश्चय एव न समस्ति, तत्र प्रत्यक्षस्याप्रवृत्तेः, अनुमानस्य तु प्रवृत्तावपि गोपालघटिकादिधूमाग्नयनुमानवदन्यथाऽप्युलम्भनात्रिश्चायकत्वासम्भवान्न ततस्तदस्तित्वनिश्चयो नास्तित्वनिश्चयो वा, किन्तु सन्देह एव, न त्वयमेवं विवेचयति-यथाऽवाप्ता अपि कामा दुरन्ततया त्युक्तुचिताः, दुरन्तत्वं च तेषां शल्यविषादिभिरुदाहरणे: प्रतीतमेव, तथा च वक्ष्यति "सलं कामा विसं कामा, कामा आसीविसोवमा । वामे पत्थेमाणा, अकामा जंति दुग्गति । / " Page #203 -------------------------------------------------------------------------- ________________ 200 उत्तराध्ययन-मूलसूत्रम्-1-5/134 न हि विषादीनि मुखमधुराण्यप्यायतिविरसतया विवेकभिर्नहीयन्ते, यदपि परलोकसन्देहाभिधानं तदपि न पापपरिहारोपदेशं प्रति बाधकं, पापानुष्ठानस्येहैव चौरपारदारिकादिषु. महानर्थहेतुतया दर्शनात्, परलोकनास्तित्वानिश्चये च तत्रापि तथानर्थहेतुतया सम्भाव्यमानत्वावल्मीककरप्रवेशनादिवत्प्रेक्षावद्भिः परिहर्तुमुचितत्वात्, न च परलोकास्तित्वं प्रति सन्देहः, तनिश्चायकानुमानस्य तदहर्जातबालकस्तनाभिलाषादिलिङ्गवलोत्पत्रास्य तथाविधाध्यक्षवदव्यभिचारित्वेन तत्र तत्र समर्थितत्वादित्यलं प्रसङ्गेनेति सूत्रार्थः । / अन्यस्तु कथञ्चिदुत्पादितप्रत्ययोऽपि कामान् परिहर्तुमशक्नुवन्निदमाहयू. ( 135) जनेन सद्धि होस्खामि, इति बाले पगभै । काम भोगानुरागेणं, केसं संपडिवज्जइ । / वृ. जायत इति जनो-लोकस्तेन 'सार्द्ध' सह भविष्यामि, किमुक्तं भवति ?-बहुर्जनो भोगासङ्गी तदहमपि तद्गति गमिष्यामि, यद्वा hokkhAmi'tti भोक्ष्यामि-पालयिष्यामि, यथा ह्ययं जनः कलत्रादिकं पालयति तथाऽहमपि, न हीयान् जनोऽज्ञ इति 'बाल:' अज्ञः 'प्रगल्भते' धाष्टर्यमवलम्बते, अलीकवाचालतया च स्वयंनष्टः परानपि नाशयति, न विवेचयति यथाकिन्मुन्मार्गप्रस्थितेनाविवेकिजनेन बहुनाऽपि? मम विवेकिनः प्रमाणीकृतेन ?, स्वकृतकर्मफलभुजो हि जन्तवः, स चैवं कामभोगेषु-उक्तरूपेषु अनुरागः-अभिष्वङ्ग कामभोगानुराग:-तेन 'क्लेशम्' इह परत्र च विविधबाधात्मकं 'सम्प्रतिपद्यते' प्राप्नोतीति सूत्रार्थः । / यथा च कामभोगानुरागेण क्लेशं संप्रतिपद्यते तथा वक्तुमाहमू.(136) तओ दंडं समारभति तसेसुं थावरेसु y। अट्ठाए य अनहाए, भूयगामं विहिंसइ । / वृ.'तत' इति कामभोगानुरागात् से' इति स धाष्टर्यवान् दण्डयते संयमसर्वस्वापहरणेनात्मा अनेनति दण्डो-मनोदण्डादस्ति 'समारभते' प्रवर्तत इति, केषु ?-त्रस्यन्ति-तापाद्युपतप्तौ छायादिकं प्रत्यभिसर्पन्तीति त्रसाः-द्वीन्द्रियादयस्तेषु, तथा शीतातपाद्युपहता अपि स्थानान्तरं प्रत्यनभिसर्पितया स्थानशीला: स्थावरास्तेषु च, अर्थः-प्रयोजनं वित्तावाप्त्यादिः तदर्थमर्थाय, चत्य स्वयहितसम्बन्धत्वात् अनर्थाय च-यदात्मनः सुहृदादेर्वा नोपयुज्यते, ननु किमनर्थमपि कश्चिद्दण्डं समारमते, एवमेतत् tthaavidhpshupaalvt| __ तत्र सम्प्रदायः-यथैकः पशुपाल: प्रतिदिनं मध्याह्नगते रवौ अजासुमहान्यग्रोधतरूं समाश्रि-- तासु तत्थात्ताणतो निविण्णो वेणुविदलेण अजोद्गीर्णकोलास्थिभिः तस्य वटस्य पत्राणि छिद्रीकुर्वन तिष्ठति, एवं तेन स वटपादपः प्रायसश्छिद्रपत्रीकृतः, अन्नया तत्थेगो रायपुत्तो दातियधाडितो तच्छायसमस्सितो यतस्स बडस्स सर्वाणि पत्राणि छिद्रतानि, तो तेन सो पसुपालतो पुच्छितो-केणेयाणि पत्राणि छिद्दीकयाणि?, तेन भण्णइ-मया, एयाणि क्रीडापूर्व छिद्रितानि, तेन सो बहणा दव्वजाणए बिलोभेउं भण्णति-सक्केसि जस्साहं भणामि तस्स अच्छीणि छिद्देउं ?, तेन भण्णति-छुड अब्भासत्थो hou to sakkemi, tena नयरं नीतो, रायमग्गसन्निविटे घरे ठवितो, तस्स रायपत्तस्स भाया राया, सो तेन मग्गेण अस्सवाहणियाए निज्जइ, एएण भण्णति-एयस्स अच्छीणि पाडेहित्ति, तेन य गोलियधणुयएण भण्णति-ब्रूहि वरं, कि ते Page #204 -------------------------------------------------------------------------- ________________ 201 अध्ययनं-5,[ नि. 235 ] प्रयच्छामि?, तेन भण्णति-मज्झ तमेव गामं देहि जत्थ अच्छामि, तेन सो दिनो, पच्छा तेन तम्मि पच्चंतगामे अच्छू रोविओ तुंबीतो य, निष्फन्नेसु तुंबाणि गुले सिद्धिउं तं गुडतुंबयं भुक्त्वा 2 गायति स अट्टमट्टं च सिखिज्जा, सिक्खियं न निरत्थयं । __ अट्टमट्टपसाएण, भुंजए गुडतुंबयं । तेन तानि वडपत्ताणि अनट्ठाए छिद्दियाणि, अच्छीणि पुन अट्ठाए पाद्दियानि। दण्डमारभत इत्युक्तं, तत्किमसावारम्भमात्र एवावतिष्ठते इत्याह-'bhUyagAma'ti भूताः-प्राणिनस्तेषां ग्राम:समूहस्तं विविधैः प्रकारैर्हिनस्ति-व्यापादयति, अनेन च दण्डत्रयव्यापार उक्त इति सूत्रार्थः । / किमसौ कामभोगानुरागेणैतावदेव कुरुते ? उतान्यदपीत्याहमू.(137) हिंसे बाले भुसावाई, माईल्ले पिसुने स्द्धे। भुंजमाणे सुरं मंस, सेयमेयंति मन्नै । वृ. हिंसनशीलो हिंस्त्रः अनन्तरोक्तनीत्या, तथैवंविधश्च सन्नसौ 'बाल:' उक्तरूपो 'mRSAvAdI'ti अलीकभाषणशीलः, 'माईल्लेऽत्ति माया-परवञ्चनोपायचिन्ता तद्वान्, 'पिशुनः' परदोषोद्घाटक: 'शठः' तत्तन्नेपथ्यादिकरणतोऽन्यथाभूतमात्मानमन्यथा दर्शयति, मण्डिकचौरवत्, अत एव च भुञ्जानः 'सुरां' मद्यं 'मांसं' पिशितं 'श्रेयः' प्रशस्यतरमेतदिति मन्यते, उपलक्षणत्वात् भाषते च-'न मांसभक्षणे दोषो, न मद्ये न च maithuna'ityAdi, तदनेन मनसा वचसा कायेन चासत्यत्वमस्योक्तामिति सूत्रार्थः । / पुनस्तद्वक्तव्यतामेवाहमू.(138) कायसा वयसा मत्ते, वित्ते गिद्धे य इत्थिसु। दुहओ मलं संचिणइ, सिसुनागुब्व मट्टियं । / वृ.'kAyasa'tti सूत्रत्वात् कायेन-शरीरणे वचसा-वाचा उपलक्षणत्वात् मनसा च 'मत्तो' दृप्तः, तत्र कायमत्तो मदान्धगजवत् यतस्ततः प्रवृत्तिमान्, यद्वाऽहोऽहं बलवान् रूपवान् वेति चिन्तयन् वचसा स्वगुणान् ख्यापयन् अहोऽहं सुस्वर इत्यादि वा चिन्तयन्, मनसा च मदाध्मातमानस: अहोऽहमवधारणाशक्तिमानिति वामन्वानो 'वित्ते' द्रविने 'गृद्धो' गृद्धिमान्, चशब्दोभिन्नक्रमः, ततः स्त्रीषु च गृद्धः, तत्र वित्ते गृद्ध इति अदत्तादानपरिग्रहोपलक्षणं, तद्भावभावित्यात्तयोः, स्त्रीषु गृद्ध इत्यनेन मैथुनासेवित्वमुक्तं, स हि स्त्रियः संसारसर्वस्वभूता इति मन्यते, तथा च तद्वचः "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुन्ः। अस्मिन्नसारे संसारे, सारं सार्न्ग्ग्लोच्नाः॥" तदभिरतिमांश्च मैथुनासेव्येय भवति, स एवंविधः किमित्याह-'दुहतोऽत्ति द्विधा-द्वाभ्यां रागद्वेषात्मकाभ्यां बहिरन्तः प्रवृत्त्यात्मकाभ्यां वा प्रकाराभ्यां, सूत्रत्वाद्विविधं वा इहलोकपरलोकवेदनीयतया पुण्यपापात्मकतया वा, 'मूलम्' अष्टप्रकारं कर्मा 'संचिनोत्ति' बन्धाति, क इव किमित्याह-'शिशुनागोऽगण्डूपदोऽलस उच्यते, स इव मृत्तिकां, स हि स्निग्धतनुतया बही रेणुभिरवगुण्डयते, तामेव चाश्नीते इति बहिरन्तश्च द्विधापि मलमुपचिनोति, तथाऽयमपि, एतदृष्टान्ताभिधाने त्वयभिप्रायो-यथाऽसौ बहिरन्तश्चोपचितमलः खरतरदिवाकरकरनिकर Page #205 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-5/138 संस्पर्शतः शुष्यनिहैव क्लिश्यति विनाशं चाप्नोति, तथाऽयमप्युपचितमल: आशुकारिकर्मवशत इहैव जन्मनि क्लिश्यति विनश्यति चेति सूत्रार्थः । / अमुमेवार्थं व्यक्तीकर्तुमाहमू. (139) तओ पुट्ठो आर्यकेण, गिलाणो pritppti। पभीओ परलोगस्स कम्मानुप्पेही अप्पणो । वृ. 'ततोऽत्ति तकः ततो वा दण्डारम्भणाधुपार्जितमलतः स्पृष्टः, केन ? - 'आतङ्केन' आशुघातिना शूलविसूचिकादिरोगेण तत्तद्दुःखोदयात्मकेन वा 'ग्लान' इति मन्दोऽपगतहर्षो वा परीति-सर्वप्रकारं तप्यते, किमुक्तं भवति ? - बहिरन्तश्च खिद्यते, 'प्रभीत' इति प्रकर्षण त्रस्तः, कुतः?, 'paralogassa'tti परलोकात्, सुब्ब्यत्ययेन पञ्चम्यर्थे षष्ठी, किमिति?-क्रियत इति कर्म-क्रिया तदनुप्रेक्षत इत्येवंशीलः, कर्मानुप्रेक्षी, यत इति गम्यते, कस्य? -आत्मनः, स हि हिंसालीकभाषणादिकामात्मचेष्टां चिन्तयन्न किञ्चिन्मया शुभमाचरितं, किन्तु सदैवाजरामरवच्चेष्टितमिति चिन्तयंश्चेतस्यातङ्कतश्च तनावपि खिधते, भवती हि विषयाकुलितचेतसोऽपि प्रायः प्राणोपरमसमयेऽनुतापः, तथा चाहु:"भवित्री भूतानां परिणतिमनालोच्य नियता, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् । पुन: प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् । / " इति सूत्रार्थः । / अमुमेवार्थं व्यक्तीकर्तुमाहमू. ( 140) सुया मे नरए ठाणा, असीलाणं च जा ग्ती। बालाणं कूरकम्माणं, पगाढा जत्थ वेयणा । / वृ. 'suya'tti श्रुतानि-आकर्णितानि 'मे' इति मया 'नरके' सीमन्तकादिनाम्नि, कानि? - 'ठाणा' इति लिङ्गव्यत्ययेनोत्पत्तिस्थानानि घटिकालयादीनि येष्वतिसंपीडिताङ्गा दुःखमाकृष्यमाणाः बहिनिष्कामन्ति जन्तवः, यद्वा नरके-रत्नप्रभादिनरकपृथिव्यात्मके स्थानानिसीमन्तकाप्रतिष्ठानादीनि कुम्भीवैतरण्यादीनि वा, अथवा स्थानानिसागरोपमादिस्थित्यात्मकानि, तत्किमियताऽपि परितप्यत इत्यत आह-'अशीलानाम्' अविद्यमानसदाचाराणा या गतिर्नरकात्मिका सा च श्रुतेति सम्बन्धः कीदृशानाम्?- 'बालानाम्' अज्ञानां 'क्रूरकम्मणां' हिंस्त्रमृषाभाषकादीनां, कीदृशी गतिरित्याह-प्रगाढा नामात्युत्कटतया निरन्तरतया च प्रकर्षवत्यो 'यत्र' यस्यां गतौ वेद्यन्त इति वेदना:-शीतोष्णशाल्यल्याश्लेषणादयः, तदयमस्याशयः-ममैवंविधानुष्ठानस्येदृश्येव गतिरिति सूत्रार्थः । तथा-- मू.(141) तत्थोववाइयं गणं, जहा मे तमनुस्सुयं । आहाकम्मेहिं गच्छन्तो, सो पच्छा परितप्पति । / वृ.'तत्रेऽति नरकेषु उपपाते भवमोपपातिकं स्थान स्थितिः 'यथा' येन प्रकारेण, भवतीति शेषः, 'मे' मया तदित्यनन्तरोक्तपरामर्शे 'अनुश्रुतम्' अवधारितं, गुरुभिरुच्यमानमिति शेषः, औपपातिकमिति च ब्रवतोऽस्यायमाशय:-यदि गर्भजत्वं भवेत् भवेदपि तदवस्थायां छेदभेदादिनारकदुःखान्तरम्, औपपातिकत्वे त्वन्तर्मुहूर्तानन्तरमेव तथाविधवेदनोदय इति कुतस्तदन्तरसम्भव:?, तथा च-'आहाकम्मेहि ति आधानमाधाकरणम्, आत्मनेति गम्यते, तदुपलक्षितानि कर्माण्याधाकर्माणि, तैः आधाकर्मभिः-स्वकृतकर्मभिः, यद्वाऽऽर्षत्वात्, 'आहेति' Page #206 -------------------------------------------------------------------------- ________________ अध्ययनं-5,[ नि. 235] 203 आधाय कृत्वा, कर्माणीति गम्यते, ततस्तैरेव कर्मभिः 'गच्छन्' यान्, प्रक्रमान्नरकं, यद्वा-- 'यथाकर्मभिः' गमिष्यमाणगत्यनुरूपैः तीव्रतीव्रतराद्यनुभावान्वितैर्गच्छंस्तदनुरूपमेव स्थानं, 'स' इति बालः, pazcAdi'tyAyuSi हीयमाने 'परिपत्यते' यथा धिड्मामसदनुष्ठायिनं, किमिदानीं मन्दभाग्यः करोमि?, इत्यादि शोचत इति सूत्रार्थः । / अमुमेवार्थं दृष्टान्तद्वारेण दृढयन्नाहमू.(142) जहा सागडिओ जाणं, संमं हिच्चा म्हाफ्। विसमं मामोतिन्नो, अक्खभग्गंमि सोयि॥ वृ. 'यथेऽत्युदाहरणोपन्यासार्थः, शक्नोति शक्यते वा धान्यादिकमनेन वोदुमिति शकटं तेन चरति शाकटिक:-गन्त्रीवाहक: "jANaM'ti जानन्नवबुध्यमानः 'समम्' उपलादिरहितं "हित्वाऽत्यक्त्वा, कम्?-महांश्चासौ विस्तीर्णतया प्राधान्येन च पन्थाश्च महापथः, 'ऋक्यूरब्धू: पथामानक्षे इत्यकारः समासान्तस्तं, 'विषमम्' उपलादिसंकुलं 'मार्ग' पन्थानं ओतित्रोऽत्ति अवतीर्णः-गन्तुमुपक्रान्तः, पठ्यते च-'ओगाढोऽत्ति तत्र चावगाढ आरूढः प्रपन्न इति चैकोऽर्थः, अश्नीते नवनीतादिकमित्यक्षो-धूः तस्य भङ्गो-विनाशः अक्षभङ्गः तस्मिन् पाठान्तरतश्चाक्षे भग्ने, शोचते यथा धिग् मम परिज्ञानं यज्जाननापीथमपायमवाप्तवानिति सूत्रार्थः । / मू. (143) एवं धम्मं विउक्कम्म, अहम्म प्द्दिव्ज्जिया। बाले मच्चुंमुहं पत्ते, अक्खे भागे व सोयै । / व.'eva'miti शाकटिकवद् 'धर्म' क्षान्त्यादिकं यतिधर्मं सदाचारात्मकंवा 'viukkama'tti व्यत्क्रम्य विशेषेणोल्लङ्घय न धर्मोऽधर्मः, नाविपक्षेऽपि वर्तते इति धर्मप्रतिपक्षः, तं-हिंसादिकं 'प्रतिपद्य' अभ्युपगम्य बालः' अभिहितरूपो मरणं-मृत्युस्तस्य मुखमिव मुखं मृत्युमुखंमरणगोचरं प्राप्तो' गतः, किमित्याह-अक्षे भग्न इव शोचति, किमुक्तं भवति?-यथा-अक्षभङ्गे शाकटिकः शोचति तथाऽयमपि स्वकृतकर्मणामिहैव मारणान्तिकवेदनात्मकं फलमनुभवत्रात्मानमनुशोचति, यथा हा किमेतज्जानताऽपि मयैवमनुष्टितमिति सूत्रार्थः ॥ शोभनानन्तरं च किमसौ करोतीत्याहमू.(144) तओ से मरणंतंमि, बाले संतस्सइ भ्या। अकाममरणं मरई, धुत्ते वा कलिणा जिए। वृ. 'तत' इत्यातकोत्पत्तौ यच्छोचनमुक्तं तदनन्तरं 'से' इति स मरणमेवान्तो मरणान्तस्तस्मिन्, उपस्थित इति शेषः, बालो' रागाद्याकुलितचित्तः 'संत्रस्यति' समुद्विजते बिभेतीतियावत्, कुतः?- 'भयात्' नरकगतिगमनसाध्वसाद, अनेनाकामत्वमुक्तं, स च किमेवं बिभ्यत् मरणाद्विमुच्यते? उत नेत्याह-अकामस्य-अनिच्छतो मरणमकाममरणं तेन, सूत्रे चार्षत्वाद्वितीया, 'म्रियते' प्राणांस्त्यजति, क इव कीदृशः सन्?- 'धूर्त इव' द्यूतकार इव, वाशब्दस्योपमार्थत्वात्, 'कलिना' एकेन, प्रक्रमात् दायेन, जितः सन्नात्मानं शोचति, यथा ह्ययमेकेन दायेन जितः सन्नात्मानं शोचति तथाऽसावपीत्वरैर्विपाककटुभिः संक्लेशबहुलैर्मनुजभोगैदिव्यसुखं हारितः शोचनेव म्रियत इति सूत्रार्थः । / प्रस्तुतमेवार्थं निगमयितुमाहमू.(145) एयं अकाममरणं, बालाणं तु पवेइयं । इत्तो सकाममरणं, पंडियाण सुणेह मे। Page #207 -------------------------------------------------------------------------- ________________ 204 उत्तराध्ययन-मूलसूत्रम्-1-5/145 वृ. 'एतद्' अनन्तरमेव दुष्कृतकर्मणां परलोकाद्विभ्यता यन्मरणमुक्तं तदकाममरणं, बालानामेव, तुशब्दस्यैवार्थत्वात्, 'प्रवेदितं' प्रकर्षेण प्रतिपादितं, तीर्थकृद्गणधरादिभिरिति गम्यते । पण्डितमरणप्रस्तावनार्थमाह-'एत्तोऽत्ति इतोऽकाममरणादनन्तरं सकाममरणं पण्डितानां सम्बन्धि 'शृणुत' आकर्णयत में मम, कथयत इत्युपस्कारः इति सूत्रार्थः । यथाप्रतिज्ञातमाहमू.(146) मरणपि सपुन्नाणं, जहा मे त्म्नुस्सुय्ण्। विप्पसत्रमनाघायं, संजयाणं वुसीमो। वृ. मरणपि आस्तां जीवितमित्यपिशब्दार्थः, 'पुण कर्मणि शुभे' इत्यस्माद्धातोः 'उणादयो बहुल' मिति बहुलवचनाद्भावे क्यपि पुण्यम्, उत्प्तं हि "पुन कर्मणि निर्दिष्टः शुभविशेषप्रकाशको धातुर्य्म्। ___ bhaavprtyyyogaadvibhktinirdeshsiddhmetdruupm||" सह तेन वर्तन्त इति सपुण्यास्तेषां न त्वन्येषामपुण्यवतां, किं सर्वमपि?, नेत्याह-'यथा' येन प्रकारेण 'मे' मम, कथयत इति गम्यते, तदित्युपक्षेयः, तत्रोपात्तम् 'अनुश्रुतम्' अवधारितं, भवद्भिरिति शेष:, सुष्ठ प्रसन्न मरणसमयेऽप्यकलुषं कषायकालुष्यापगमान् मनः-चेतो येषां ते सुप्रसन्नमनस: महामुनयस्तेषां ख्यातं-स्वसंवेदनतः प्रसिद्धं सुप्रसन्नमन ख्यातं, यद्वा-'सुप्पसन्नेहि अक्खायं' अत्रच सुष्ठ प्रसन्नै:- पापपङ्कापगमनेनात्यन्तनिर्मलीभूतैः, शेषतीर्थकृद्भिरिति गम्यते, आख्यात्ण्। पठ्यते च vippasaNNamanAghAyaM'ti, तत्र च विशेषेण विविधैर्वा भावनादिभिः प्रकारैः प्रसत्रामरणेऽप्पपहतमोहरेणुतयाऽनाकुलचेतसो विप्रसन्नाः, तत्सम्बन्धि मरणमप्युपचारा-द्विप्रसन्नं, न विद्यते आघातः तथाविधयतनयाऽन्यप्राणिनामात्मनश्च विधिवत् संलिखितशरीरतया यस्मिस्तदनाघातं, केषां पुनरिदम्?, उच्यते-'संयतानां' समिति-सम्यग् यतानां-पापोपरतानां, चारित्रिणामित्यर्थः, 'वुसीमतोऽत्ति, आपत्त्वाद्वश्यवतां वश्य इत्यायत्तः, स चेहात्मा इन्द्रियाणि वा, वश्यानि विद्यन्ते येषां ते अमी वश्यन्त: तेषाम् अयमपर: सम्प्रदायार्थः-वसंति वा साहुगुणेहिं वुसीमंतः, अहवा वुसीमा-संविग्मा tersi'ti एतच्चार्थात् पण्डितमरणमेव, ततोऽयमर्थःयथैतत् संयतानां वश्यवतां विप्रसन्नमनाघातं च सम्भवति, न तथाऽपुण्यप्राणिनाम् । 'अन्ते समाहिमरणं अभव्वजीवा न pAveMti'tti वचनात्, विशिष्टयोग्यताभाजामेव तत्प्राप्तिसम्भवादिति मू.(147) न इमं सब्बेसु भिक्खूसुं, न इमं सब्वेसु गारिसु। नानासीला य गारत्था, विसमसीला य भिक्खून्नो॥ वृ. 'ने' त्यवधारणफलत्वाद्वाक्यस्य नैव ida'miti पण्डितमरणं 'सव्वेसु bhikkhUsu'tti सूत्रत्वात् सर्वेषां भिक्षूणां परदत्तोपजीविनां व्रतिनामितियावत्, किन्तु केषाञ्चिदेव परोपचितपुण्यानुभाववतां भावभिक्षूणां, तथा च गृहस्थानां दूरापास्तमेव, अत एवाह-नेदं पण्डितमरणं 'सव्वेसु गारिसुत्ति सर्वेषामगारिणा गृहिणां, चारित्रिणामेव तत्सम्भवात्, तथात्वे च तेषामपि तत्त्वतो यतित्वाद्, उभयत्र विषयसप्तम्यन्ततया वा नेयं, यथा चैतदेवं तथोपपत्तित आह-नानाअनेकविधं शीलं-व्रतंस्वभावोवा येषां ते नानाशीला: 'अगारस्था' गृहस्थाः तेषां हि नैकरूपमेव शीलं किन्त्वनेकभङ्गसम्भवादनेकविधं, देशविरतिरूपस्य तस्यानेकधाऽभिधानात्, सर्वविरति Page #208 -------------------------------------------------------------------------- ________________ अध्ययनं-5,[नि. 235] 205 रूपस्य च तेष्वसम्भवात्, 'विषमम्' अतिदुर्लक्षतयाऽतिगहनं विसदृशं वा शीलमेषां विषमशीलाः, के ते?-भिक्षव:, न हि सर्वेऽप्यनिदानिनोऽविकलचारित्रिणो वा तत्कालं म्रियन्ते जिनमतप्रतिपन्ना अपि, तीर्थान्तरीयास्तु दूरोत्सारिता एव, तेषु हि गृहिणस्तावदत्यन्तं नानाशीला एव, यत:-केचिद्गृहाश्रमप्रतिपालनमेव महाव्रतमिति प्रतिपन्नाः, अन्ये तु सप्त शिक्षापदशतानि गृहिणां व्रतमित्याद्यनेकधैव ब्रुवते, भिक्षवोऽप्यत्यन्तं विषमशीला एव, यतस्तेषु केषाञ्चित्पञ्चयमनियमात्मकं व्रतमिति दर्शनम्, अपरेषां तु कन्दमूलफलाशितैव इति, अन्येषामात्मतत्त्वपरिज्ञानमेवेति विसदृशशीलता, न च तेषु क्वचिदविकलचारित्रसम्भव इति सर्वत्र पण्डितमरणाभाव इति सूत्रार्थः । / विपमशीलतामेव भिक्षूणां समर्थयितुमाहमू.(148) संति एगेहि भिक्खूहि, गारत्था स्ण्ज्मुत्त्रा। गारत्थेहि य सव्वेहि, साहवो संजमुत्तरा । / वृ. 'सन्ति' विद्यन्ते, एकेभ्यः' कुप्रवचनेभ्यो भिक्षुभ्यः 'gArattha'tti सूत्रत्वादगारस्थाः संयमेन-देशविरत्यात्मकेनोत्तरा:-प्रधाना: संयमोत्तराः, कुप्रवचनभिक्षवो हि जीवाद्यास्तिक्यादपि बहिष्कृताः सर्वथा' चारित्रिणश्चेति कथं न सम्यग्दृशो देशचारित्रिणो गृहिणस्तेभ्यः संयमोत्तराः सन्तु?, एवं सत्यगारस्थेष्वेव तदस्त्वित्यत आह-'अगारस्थेभ्यश्च सर्वेभ्य' इति अनुमतिवर्जसर्वोत्तमदेशविरतिप्राप्तेभ्योऽपि साधवः संयमोत्तराः, परिपूर्णसंयमत्वातेषां, तथा च वृद्धसम्प्रदाय:-एगो सावगो साहुं पुच्छति-सावगाणं साहूणं किमंतरं?, साहुणा भण्णतिसरिसवमंदरंतरं, ततो सो आउलीहूणो पुणो पुच्छति-कुलिंगीणं सावगाण य किमंतरं?, तेन भण्णति-तदेव सरिसवमंदरंतरंति, ततो समासासितो, जतो भणियं - "देसेक्कदेसविरया समणाणं सावगा सुविहियान्न्ण्। जेसिं परमासंडा सतिमंपि कलं न अग्घंति ॥ " तदनेन तेषां चारित्राभावदर्शनेन पण्डितमरणाभाव एव समर्थित इति सूत्रार्थः । / ननु कुप्रवचनभिक्षवोऽपि विचित्रलिङ्गधारिण एवेति कथं तेभ्योऽगारस्थाः संयमोत्तराः, अत आहमू.(149) चीराजिनं निगिणिणं, जडी संघाडि मुंडिणं । एयाइपि न तायंति, दुस्सीलं परियागतं । / वृ. चीराणि च -चीवराणि अजिनं च-मृगादिचर्म चीराजिनं 'निगिनिनं ति सूत्रत्वान्नाग्न्यं 'jaDi'tti भावप्रधानत्वानिर्देशस्य जटित्वं, सङ्घाटी-वस्त्रसंहतिजनिता 'मुंडिणं ति यत्र शिखाऽपि स्वसमयतश्छिद्यते, ततः प्राग्वत् मुण्डित्वं, 'etAnyatI'ti निजनिजप्रक्रियाविरचितव्रतिवेषरूपाणि लिङ्गान्यपि, किं पुनर्गार्हस्थ्यमित्यपिशब्दार्थः, किमित्याह-नैव त्रायन्ते भवादुष्कृतकर्मणो वेति गम्यते, कीदृशम् ?-'दुःशीलं' दुराचारं pariyAgarya'ti पर्यायागतंप्रव्रज्यापर्यायप्राप्तम्, आर्षत्वाच्च याकारस्यैकस्य लोपः, यद्वा-'दुस्सीलंपरियागयंति मकारोऽलाक्षणिकः, ततो दुःशीलमेव दुष्टशीलात्मक: पर्यायस्तमागतं दुःशीलपर्यायागतं, न हि कषायकलुषचेतसो बहिर्बकवृत्तिरतिकष्टहेतुरपि नरकादिकुगतिनिवारणायालं, ततो न लिङ्गधारणादि विशिष्टहेतुरिति सूत्रार्थः । / आह-कथं गृहाद्यभावेऽप्यमीषां दुर्गतिरिति?, उच्यते मू.(150) पिंडोलए व दुस्सीलो, नरगाओ न मुच्चि। Page #209 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- मूलसूत्रम् - 1-5/150 भिक्खाए वा गिहत्थे वा, सुव्वए कमति दिवं ॥ वृ. 'पिंडोलए व 'त्ति वाशब्दोऽपिशब्दार्थः, ततश्च 'पिडि सङ्घाते' पिण्डयते तत्तद्गृहेभ्य आदाय सङ्घात्यत इति पिण्डः तमवलगति-सेवते पिण्डावलगो- यः स्वयमाहाराभावत: परदत्तोपजीवी सोऽपि, आस्तां गृहादिमानित्यर्थः, दुःशीलः प्राग्वत्, 'नरकात्' स्वकर्म्मोपस्थापितात् सीमन्तकादेर्न मुच्यते, अत्र चोदाहरणं तथाविधद्रमकः, तत्र च सम्प्रदायः - रायगिहे नयरे एगो पिंडोलओ उज्जाणियाए विनिग्गए जने भिक्खं hi~Dai, न य तस्स केणै किंचि दिनं, सो तेसिं वैभारपव्वयकडगसन्निविद्वाण पव्वतोवहरि चडिऊण महतिमहालयं सिलं चालेइ, एएसि उवरिं पाडेमित्ति रोज्झाई विच्छुट्टिऊण ततो सिलातो निवडतो सिताले संचुण्णियसव्वकातो य मरिऊण अप्पइट्ठाणे नरए समुप्पन्नो । तर्हि किमत्र तत्त्वतः सुगतिहेतुरित्याह- 'भिक्खाए व 'त्ति भिक्षामत्ति अकति वा भिक्षादो भिक्षाको, वा विकल्पे, अनेन यतिरुक्तः, गृहे तिष्ठति गृहस्थः स वा, शोभनं निरतिचारतया सम्यग्भावानुगततया च व्रतंशीलं परिपालनात्मकमस्येति सुव्रतः, 'क्रामति' गच्छति 'दिवं देवलोकं, मुख्यतो मुक्तिहेतुत्वेऽपि व्रतपरिपालनस्य दिवं क्रामतीत्यभिधानं जघन्यतोऽपि देवलोकप्राप्तिरिति ख्यापनार्थम्, "अविराहियसामन्नस्स साहुणो सावगस्स य जहन्नो । उववातो सोहम्मे भणितो तेलोक्कदंसीहिं ॥ " अनेन व्रतपरिपालनमेव तत्त्वतः सुगतिहेतुरित्युक्तमिति सूत्रार्थः ॥ यद्व्रतयोगाद्गृहस्थोऽपि दिवं क्रामति तद्वक्तुमाह- मू. ( 151 ) अगारसामाइयंगाई, सड्डी काएण फासे। 206 पोसहं दुहओ पक्खं, एगराई न हावए । वृ. अगारिणो - गृहिणः सामायिकं सम्यक्त्व श्रुतदेशविरतिरूपं तस्याङ्गानि - निःशङ्कताकालाध्ययनाणुव्रतादिरूपाणि अगारिसामायिकाङ्गानि, 'सड्डि' त्ति सूत्रत्वात् श्रद्धा-रुचिरस्यास्तीति श्रद्धावान्, कायेनेत्युपलक्षणत्वान्मनसा वाचाच 'फासइ' त्ति स्पृशति सेवते, पोषणं पोष:, स चेह धर्म्मस्य तं धत्त इति पोषध: - आहारपोषधादिः, तं 'दुहतो पक्खन्ति तत एव द्वयोरपि सितेतररूपयोः पक्षयोश्चतुर्दशीपूर्णिमास्युदिषु तिथिषु ' एगराई ति अपेर्गम्यमानत्वादेकरात्रमपि, उपलक्षणत्वाच्चैकदिनमपि, 'न हावएऽत्ति न हापयति--न हानिं प्रापयति, रात्रिग्रहणं च दिवा व्याकुलतया कर्तुमशक्नुवन् रात्रावपि पोषधं कुर्यात्, इह च सामायिकाङ्गत्वेनैव सिद्धेर्यदस्य भेदेनोपादानं तदादरख्यापनार्थमदुष्टमेव, यद्वा-यत एवं गृहस्थोऽपि सुव्रतो दिवं क्रामति अतोऽगारी सामायिकाङ्गानि स्पृशेत् पोषधं च न हापयेदित्युपदेशपरतया व्याख्येयमिति सूत्रार्थः ॥ मू. ( 152 ) एवं सिक्खासमावत्रो, गिहवासेऽवि सुव्वो। मुच्चति छविपव्वाओ, गच्छे जक्खसलोगयं ॥ वृ.' एवम्' अमुनोक्तन्यायेन शिक्षया व्रतासेवनात्मिकया समापन्नो--युक्तः शिक्षासमापनो गृहवासेऽपि, आस्तां प्रव्रज्यापर्याय इत्यपिशब्दार्थः, 'सुव्रतः ' शोभनव्रतो मुच्यते, कृत: ? - छवि: - त्वक् पर्वाणि च - जानुकूरादीनि छविपर्व तद्योगादौदारिकशरीरमपि छविपर्व ततः, तदनन्नतरं च 'गच्छेद्' यायात् यक्षा-देवा: समानो लोकोऽस्येति सलोकस्तद्भावः सलोकता Page #210 -------------------------------------------------------------------------- ________________ अध्ययनं-5,[नि. 235] 207 यक्षः सलोकता यक्षसलोकता ताम्, इयं च देवगतावेव भवतीत्यर्थादेव गतिमिति, अनेन च पण्डितमरणावसरेऽपि प्रसङ्गतो बालपण्डितमरणमुक्तमिति सूत्रार्थः । / मू.(153) अह जे संवुडे भिक्खू, दुण्हमेगयरे सिया। सव्वदुक्खपहीणे वा, देवं वावि म्हिद्द्द्दिए॥ वृ. अथे' त्युपप्रदर्शने 'य' इत्यनुद्दिष्टनिर्देशे 'संवृत्' इति पिहितसमस्ताश्रवद्वार: 'bhikSu'riti भावभिक्षः,सचद्वयोरन्यतर:-एकतर: 'स्यात् भवेद, ययोर्द्वयोरन्यतरः स्यात तावाह-सर्वाणिअशेषाणि यानि दुःखानि क्षुत्पिपासेष्टवियोगानिष्टसंयोगादीनि तैः प्रकर्षण-पुनरनुत्पत्त्यात्मकेन हीनो-रहितः सर्वदुःखग्रहीणः, स्यादिति सम्बन्धः, यद्वा-सर्वदुःखानि प्रहीणान्यस्येति सर्वदुःखग्रहीण: आहिताग्न्योदेराकृतिगणत्वात् निष्ठान्तस्य परनिपातः, स च सिद्ध एव, ततः स वा देवो वा, अपिः सम्भावने, सम्भवति हि संहननादिवैकल्यतो मुक्त्यनवाप्तौ देवोऽपि स्यादिति, कीदृग्?-महती ऋद्धिः-सुखादिसम्पदस्येति महद्धिक इति सूत्रार्थ्ः॥आः-गृहीमो देवो वा स्यादिति, यत्र चासौ देवो भवति तत्र कीदृशा आवासा:? कीदृशाश्च देवा? इत्याह___ मू.(154) उत्तराई विमोहाई, जुइम्ण्तान्नुपुव्सो। समाइनाइ जखेहि, आवासाइ ज्स्ण्सिन्नो॥ मू. (155) दीहाउया दित्तिमंता, समिद्धा काम्रूविन्नो। अहुणोववन्नसंकासा, भुज्जो अच्चिमालिप्प्भा। वृ. 'उत्तरा' उपरिवर्तिनोऽनुत्तरविमानख्याः, सर्वोपरिवर्तित्वात्तेषा, विमोहा इवाल्पवेदादिमोहनीयोदयतया विमोहाः, अथवा मोहो द्विधा-द्रव्यतो भावतश्च, द्रव्यतोऽन्धकारो भावतश्च मिथ्यादर्शनादिः, सद्विविधोऽपि सततरत्नोद्योतितत्वेन सम्यग्दर्शनस्यैव च तत्र सम्भवेन विगतो येषु ते विमोहाः, द्युतिः-दीप्तिरन्यातिशायिनी विद्यते येषु ते द्युतिमन्तः, 'अनुपुव्वसोऽत्ति प्राग्वदनुपूर्वत: क्रमेण विमोहादिविशेषणविशिष्टाः, सौधर्मादिषु ह्यनुत्तरविमानावसानेषु पूर्वपूर्वापेक्षया प्रकर्षवन्त्येव विमोहत्वादीनि, 'समाकीर्णा' व्याप्ता 'यक्षैः देवेः, A-समन्ताद्वसन्ति तेष्वित्यावासाः,प्राकृतत्वाच्च सर्वत्र नपंसकतया निर्देशः, देवास्तु तत्र 'यशस्विनः' श्लाघान्विताः, दीर्घसागरोपमपरिमिततया आयुरेषामिति दीर्घायुषः, 'ऋद्धिमन्तो' रत्नादिसम्पदुपेताः 'समिद्धा' अतिदीप्ताः, कामरूपिणः' काम:-अभिलाषस्तेन रूपाणि कामरूपाणि तद्वन्तः, विविधवैक्रियक्त्यन्विता इत्यर्थः, न चैतदनुत्तरेष्वनुपपन्न विशेषणमिति वाच्यं, विकरणशक्तेस्तत्रापि सत्त्वात्, 'अधुनापपन्नसङ्काशाः' प्रथमोत्पन्नदेवतुल्याः, अनुत्तरेषु हि वर्णद्युत्यादि यावदायूस्तुल्यमेव भवति, भूयोऽचिमालिप्रभा' इति, भूयःशब्दः प्राचुर्ये, ततः प्रभूतादित्यदीप्तयो न ह्येकस्यैवादित्यस्य तादृशी द्युतिरस्तीति भूयोग्रहणमिति सूत्रार्थः । उपसंहर्तुमाहमू.(156) तानि ठाणाइ गच्छंति, सिक्खित्ता sNjmNtvN। भिक्खाए वा गिहत्थे वा, जे संतिपरिनिब्बुडा । / वृ.'तानि' अभिहितरूपाणि तिष्ठन्त्येषु सुकृतिनो जन्तव इति स्थानानि-आवासात्मकानि 'गच्छन्ति' यान्ति, उपलक्षणत्वाद्गता गमिष्यन्ति च, उपलक्षणं चैतत् सौधर्मादिगमनस्य, तत्रापि तेषां केषाञ्चिद्गमनसम्भवात्, 'शिक्षित्वा' अभ्यस्य संयम' सप्तदेशभेदं तपो' द्वादश Page #211 -------------------------------------------------------------------------- ________________ 208 उत्तराध्ययन-मूलसूत्रम्-1-5/156 भेदं, क इत्याह-'भिक्खाए वा गिहत्थे वत्ति प्राकृतत्वाद्वचनव्यत्ययेन भिक्षाको वा गृहस्थो वा भावतो यतय एवेतियावत्, अत एवाह-'जे' इति ते शान्त्या-उपशमेन परिनिर्वृताः-शीतीभूता विध्यातकषायानला: शान्तिपरिनिर्वृताः, यद्वा-ये केचन सन्ति' विद्यन्ते परिनिर्वृताः, अत्र च देवो वा स्यादित्येकवचनप्रक्रमेऽपि यद्ववचनाभिधानं तद्याप्यार्थं, ततो न य एक एवेश्वराद्यनुगृहीतः स एव सम्यग्दर्शनादिमानपि दिवं क्रामति किन्तु सर्वोऽपि इत्युक्तं भवतीति सूत्रार्थः । / एतच्चाकर्ण्य मरणेऽपि यथाभूता महात्मानो भवन्ति तथाऽऽहमू.(157) तेसिं सुच्चा सपुज्जाणं, संजयाण वुसीमो। न संतसंति मरणंते, सीलवंता भुस्सुआ। वृ. तेषाम्' अनन्तराभिहितस्वरूपाणां भावभिक्षूणां श्रुत्वा' आकर्योक्तरूपस्थानावाप्तिमिति शेषः, कीदृशाम्?-'सत्पूज्यानां' सतां पूजार्हाणां, सती वा पूजा येषां ते सत्पूजास्तेषां 'संयतानां संयमवतां 'वुसीमओऽत्ति प्राग्वत्, 'न संत्रस्यन्ति' नोद्विजन्ते, कदा?-मरणे मरणेन वाऽन्तो मरणान्तरस्तस्मिन् आवीचिमरणोपेक्षया वाऽन्त्यमरणे, प्राकृतत्वाच्च परनिपातः, समुपस्थित इति शेषः, 'शीलवन्तः' चारित्रिणो 'बहश्रुता' विविधागमश्रवणावदातीकृतमतयः, इदमुक्तं भवति-य एवाविदितधार्मिकगतयोऽनुपार्जितधर्माणश्च त एव मरणादुद्विजन्ते, यथाक्वास्माभिर्मृत्वा गन्तव्यमिति, उपार्जितधर्माणस्तु धर्मफलमवगच्छन्तो न कुतोऽप्युद्विजन्ते, यथा-क्वास्माभिर्मृत्वा गन्तव्यं यदुक्तम् '"चरितो निरुपक्लिष्टो धर्मो हि मयेति निर्वृतः स्वस्थः । मरणादपि नोद्विजते कृतकृत्योऽस्मीति धर्मात्मा ॥ " इति सूत्रार्थः । / इत्थं सकामाकाममरणस्वरूपमभिधाय शिष्योपदेशमाहमू. (158) तुलिया विसेसमायाय, दयाधम्मस्स ख्ण्तिए। विप्पसीइज्ज मेधावी, तहाभूएण अप्प्न्ना॥ वृ. 'तोलयित्वा' परीक्ष्यात्मानं धृतिदाढर्यादिगुणान्वितमिति गम्यते, 'विशेष' प्रक्रमाद्भक्तपरिज्ञादिकं मरणभेदम् 'आदाय' बुद्धा गृहीत्वाऽभ्युपगम्येतियावत्, दयाप्रधानो धर्मो दयाधर्मो-दविधयतिधर्मरूपः तस्य सम्बन्धिनी या क्षान्तिस्तया, उपलक्षत्वात् मार्दवादिभिश्च, 'विप्रसीदेत्' विशेषेण प्रसन्नो भवेत्, न तु मरणादुद्विजेतेति भावः, 'मेधावी' मर्यादावर्ती 'तथाभूतेन' उपशान्तमोहोदयेन, यदिवा-यथैव मरणकालात्प्रागनाकुलचेता अभूत् मरणकालेऽपि तथैवावस्थितेन तथाभूतेनात्मना स्वयमयमपरकल्पोऽपिविप्रसीदेत्-कषायपङ्कापगमतः स्वच्छतां भजेत् न तु कृतद्वादशवर्षसंलेखनतथाविधतपस्विवन्निजांलीभङ्गादिना कषायितामवलम्बेत मेधावी, किं कृत्वा?-तोलयित्वा बालमरणपण्डितमरणे, ततश्च 'विशेष' बालमरणात् पण्डितमरणस्य विशिष्टत्वलक्षणमादायगृहीत्वा तथा दयाधर्मस्येति, चशब्दस्य गम्यमानत्वात्, दयाधर्मस्य च-यतिधर्मस्य विशेष-शेषधर्मातिशायित्वल क्षणमादायेति सम्बन्धः, कया विप्रसीदेत् ? क्षात्या, तथाभूतेनेति निष्कषायेणात्मनोपलक्षित इति सूत्रार्थः । / मू.(159) तओ काले अभिप्पेए, सड्डी तालीस्म्ण्तिए। विनएज्ज लोमहरिसं, भेयं देहस्स कंखए । Page #212 -------------------------------------------------------------------------- ________________ 209 अध्ययनं-5,[नि. 235 ] वृ. 'तत' इति कषायोपशमानन्तरं 'काले' मरणकाले 'अभिप्रेते' अभिरुचिते, कदा च मरणमभिप्रेतम्?, यदा योगानोत्पसर्पयन्ति, 'saDDi'tti प्राग्वत् श्रद्धावान, तादृशमिति भयोत्थं 'अन्तिके समीप गुरूणां मरणस्य वा 'विनयेद्' विनाशयेत्, कम्?-लुनाति लीयन्ते वा तेषु युका इति लोमानि तेषां हर्षो लोमहर्पस्तं-रोमाञ्च, हा ! मम मरणं भविष्यतीति भयाभिप्रायसम्प्राप्यं, किं च-'भेदं' विनाशं देहस्य' शरीरस्य काङ्केदिव काङ्केत्, त्यक्ततत्परिकर्मत्वात्, अथवा 'tAlisa'nti सुब्ब्यत्ययात् तादृशो यादृशः प्रव्रज्याप्रतिपत्तिकाले संलेखनाकाले वा अन्तकालेऽपि तादृशः श्रद्धावान् सन्, उक्तं हि-'जाए सद्धाए निक्खंतो, प्रियाय्त्त्त्थान्न्मुत्त्म्ण्। तमेव anupAlejja'tti, ईदृशश्च परीषहोपसर्गजं लोमहर्प विनयेदिति सम्बन्धः इति सूत्रार्थः । / मू.(160) अह कालंभि संपत्ते, आघायाय स्मुच्छ्य्ण्। सकाममरणं मरति, तिहमन्त्रयरं मुनी। वृ. 'अथेऽति मरणाभिप्रायानन्तरं 'काल' इति मरणकाले सम्प्राप्ते 'निप्फाइया य सीसा' इत्यादिना क्रमेण समायाते AghAyAya'tti आर्षत्वात् आघातयन् संलेखनादिभिरुपक्रणकारणैः समन्ताद् घातयन्-विनाशयन, कं?-समुच्छ्रयम्-अन्तः कार्मणशरीरं बहिरौदारिकं, yadvA'samussataM'ti सुब्ब्यत्ययात्समुच्छ्यस्याघाताय-विनाशाय काले सम्प्राप्त-भक्तपरिज्ञेङ्गिनीपादपोपगमानानामन्यतरेण, सूत्रत्वात् सर्वत्र विभक्तिव्यत्ययः, 'मुनिः' तपस्वीति सूत्रार्थ: 11 इतिः परिसमाप्तौ, ब्रवीमिति प्राग्वत् । / साम्प्रतं नयास्तेऽपि पूर्ववत् । अध्ययनं 5 समाप्तम् मुनि दीपरत्नसागरेण संशोधितासम्पादिता उत्तराध्ययनसूत्रे पञ्चमाध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्तिः एवं शान्त्याचार्यविरचिता टीका परिसमाप्ता । / (अध्ययनं-6 क्षुल्लक निर्ग्रन्थीयम् ) वृ.॥ उक्तं पञ्चममध्ययनं, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने मरणविभक्तिरुक्ता, तत्रापि चानन्तरं पण्डितमरणं, तच्च 'विरयाण पंडियं beMti'tti वचनाद्विरतानामेव, न चैते विद्याचरणविकला इति तत्-स्वरूपमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्याध्ययनस्य महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्तीत्यादिचर्चस्तावद्यावन्नामनिष्पन्ननिक्षेपे क्षुल्लकनिर्ग्रन्थीयमिति नाम, ततः क्षुल्लकस्य निर्ग्रन्थस्य च निक्षेप: कार्यः, तत्र क्षुल्लकस्य विपक्षो महान्, तदपेक्षत्वात् क्षुल्लकस्य, इति तन्निक्षेपे निक्षिप्तमेव तद्भवतीत्यभिप्रायेणाहनि.[ 236 ] नामं ठवणा दविए खित्ते पहाण पइ भावो। एएसि महंताणं पडिवक्खो खुल्लया हुंति ॥ वृ.अत्र नामस्थापने क्षुण्णे, महच्छब्दश्च प्रक्रमात् सर्वत्र गम्यते, तत्रागमतो ज्ञाताऽनुपयुक्तो द्रव्यमहत्, नोआगमता ज्ञशरीरभव्यशरीरतद्वयतिरिक्तं द्रव्यमहद् अचित्तमहास्कन्धो दण्डादिकरणेन यश्चतुर्भिः समयैः सकललोकमापूरयति, क्षेत्रमहत् लोकालोकव्याप्याकाशं, कालमहद् अनागताद्धा, प्रधानमहत्त्रिधा-सचित्तमचित्तं मिश्रं च, तत्र सचित्तं द्विपदं चतुष्पदमपदं च, 28/14 Page #213 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-6/160 तत्र द्विपदं तीर्थकृत चतुष्पदं सरभः अपदं पद्मादिह्रदोत्पन्नं पद्मम्, अचित्तं चिन्तामणिः, मिश्र तीर्थकृदेव राज्याभिषेकादिष्वलंकृतः, प्रतिमहत् यदन्यापेक्षया महदुच्यते, यथा सर्षपाच्चनकश्चनकाद्वदरमित्यादि, भावमहत् प्राधान्यः क्षायिको भावः कालतः पारिणामिकोऽनाद्यन.. न्तजीवाजीवत्वादिरूपत्वात्तस्य आश्रयत: औदयिको बहुतरजीवाश्रयत्वात् तस्य, तथा च वृद्धा:-"आसयओ ओदयितो भावो, तंमि भावे बहुतरा जीवा वटुंति" पारिणामिकाविवक्षया चैतत् सम्भाव्यते, अतः पारिणामिक एवाश्रयतो महान्, अशेषजीवाजीवद्रव्याश्रयत्वात्, प्रस्तुतमर्थमाह-'एतेषाम्' अनन्तरमुक्तानां नामादिमहतां 'प्रतिपक्षो' विपक्षः क्षुल्लकानि भवन्ति, तत्रापि नामस्थापने प्रतीते, द्रव्यतः परमानुः, क्षेत्रतः आकाशप्रदेशः, कालतः समयः, प्राधान्यतः सचित्ताचित्तमिश्रभेदतस्त्रिधा, तत्र सचित्तं द्विपदमाहारकं शरीरं चतुष्पदं सिंह: अपदं लवङ्गपुष्पम, अचित्तं हीरकः, मिश्रं जन्मसमयानन्तरमलंकृतस्तीर्थकृत, प्रतिक्षुल्लकमामलकाद्वदरं बदराच्चनक इत्यादि, भावक्षुल्लकं क्षायिको भावः, उक्तं हि वृद्धः-'सव्वत्थोवा जीवा खाइए भावे वटुंति" सांसारिकसत्त्वापेक्षं चैतद्, अन्यथौपशमिक एव सर्वस्तोकतया भावक्षुल्लक सम्भवतीति गाथार्थः । / इत्थं क्षुल्लकनिपेक्षमभिधाय निर्ग्रन्थनिक्षेपमाहनि.[237] , निक्खेवो नियंठंमि चउव्विहो दुव्विहो य द्व्व्ण्मि। आगमनोआगमओ नोआगमतो य सो तिविहो । वृ.'निक्षेपो' न्यासः 'niyaMThaMmi'tti निर्ग्रन्थे निर्ग्रन्थविषय: 'चतुर्विधो' नामस्थापनाद्रव्यभावभेदात्, तत्र नामस्थापने क्षुण्णे, द्विविधो भवति द्रव्ये आगमनोआगमतश्च, तत्रागमतः प्राग्वत्, नोआगमतश्च 'स' इति निर्ग्रन्थः 'त्रिविधः' त्रिभेद इति गाथार्थः । / त्रैविध्यमेवाहनि.[238] जाणगसरीरभविए तव्वतिरिते य निन्न्ह्गाईसुण्। भावंमि नियंठो खलु पंचविहो होइ नायव्यो । / वृ.'जाणगसरीरभविएऽत्ति ज्ञशरीरनिर्ग्रन्थो भव्यशरीरनिर्ग्रन्थश्च पश्चात्कृतपुरस्कृतनिर्ग्रन्थपर्यायतयाऽयं घृतकुम्म इत्यादिन्यायतः प्राग्वद्भावनीयः, तद्वयतिरिक्तश्च निवादिषु, आदिशब्दात् पार्श्वस्थादिपरिग्रहः, भावनिर्ग्रन्थोऽप्यागमतो नोआगमतश्च, तत्रागमतस्तथैव, नोआगमतस्तु स्वत एवाह नियुक्तिकृत-भावे निर्ग्रन्थः, खलुक्यालङ्कारे, पञ्चविधः' पञ्चभेदो भवति ज्ञातव्य इति गाथार्थः ॥ पञ्चविधनिर्ग्रन्थस्वरूपं च वृद्धसम्प्रदायादवसेयं, स चायम्___ नोआगमतो नियंठत्ते वट्टमाणा पञ्च, तंजहा-पुलाए बकुसे कुसीले नियंठे सिन्नाए। पुलातो पंचविहो, जो आसेवणं प्रति, नानपुलातो दरिसणपुलाओ चरित्तपुलाओ लिंगपुलातो अहासुहुमुलागोत्ति । पुलागो नाम असारो, जहा धन्नेसु पलंजी, एवं नानदंसणचरित्तणिस्सारत्तं जो उवेति सो पुलागो, लिंगपुलागो लिंगाउ पुलागी होतो, अहासुहुमो य एएसु चेव पंचसुवि जो थोव थोवं विराहेति, लद्धिपुलाओ पुन जस्स देविंदसिद्धिसरिसा रिद्धी, सो सिंगणादियकज्जे समुप्पणे चक्कवट्टिपि सबलवाहणं चुण्णेउं स्म्त्थो। बउसा सरीरोपकरणविभूषाऽनुवर्तिनः ऋद्धिशस्कामाः सातगौरवाश्रिताः अविविक्तपरिवारा: छेदशबलचारित्तजुत्ता निग्गंथा बउसा भण्णंति, ते पंचविहा, तंजहा-आभोगबकुसा अनाभोगबकुसा संवुडबकुसा असंवुडबकुसा अहासुहुमबकुसा । आभोगबकुसा आभोगेन Page #214 -------------------------------------------------------------------------- ________________ अध्ययन-6,[नि. 238] 211 जो जाणंतो करेइ, अनाभोगेन अयाणंतो, संबुडो मूलगुणाइसु, असंवुडो तेसु चेव, अहासुहुमबकुसो अच्छासु पूसिया अवणेति सरीरे वा धूलिमाइ अव्न्न्न्नेति। __ कुत्सितं शीलं यस्य पञ्चसु प्रत्येकं ज्ञानादिषु, सो कुसीलो दुविहो-पडिसेवणाकुसीलो कसायकुसीलो, सम्माराहणविवरीया पडिगया वा सेवणा पडिसेवणा पंचसु नानाइसु, कसायकुसीलो जस्स पंचसु नानाइसु कसाएहि विराहणा कज्जति सो क्साय्कुसीलोत्ति। नियंठो अभितरबाहिरगंथनिग्गतो, सो उवसंतकसातो खीणकसातो वा अंतोमुहुत्तकालितो, सो पंचविहो-पढमसमयनियंठो अपढमसमयनियंठो, अहवा चरमसमयनियंठो अचरमसमयनियंटो अहासुहुमनियंठोत्ति, अंतोमुहुत्तनियंठकालसमयरासीए पढमसमए पडिवज्जमाणो पढमसमयनियंठो , सेसेसु समयएसु वट्टमाणो अपढमसमयनियंठो, अंतिमे समए वट्टमाणो चरमसमयनियंठो , अचरमा-आदिमज्झा, अहासुहुमो एएसु svvesu'vi। सिणातो-स्नातको मोहणिज्जाइघातियचौकम्मावगतो सिणातो भण्णति, सो पंचविहोअच्छवी असबलो अकम्मसो संसुद्धनाणदंसधरो अरहा जिनो केवली, अच्छवी-अव्यथकः, सबलो सुद्धसुद्धो एगंतसुद्धो असबलो, अंशा-अवयवाः कर्मणस्ते अवगया जस्स सो अकम्मंसो, संसुद्धाणि नानदंसणाणि धारेति जो सो संसुद्धणाणदंसणधरो, पूजामर्हतीति अरहा, अथवा नास्य रहस्यं विद्यत इति अरहा, जितकषायत्वाज्जिनः एसो पंचविहो सिन्नाय्गो। भा.[3] तत्थ नियंठपुलातो बकुसकुसीलो नियंठ न्हातो य । तत्थ पुलाओ दुविहो आसेवण लद्धितो चेव । / भा.[4] पुलागबकुसकुसीला नियंठसिणायगा य नायव्वा । __ एएसि पंचण्हवि होइ विभासा इमा kmso॥ भा.[5] तत्थ पुलातो दुविहो लद्धिपुलातो तहेव इयरो वा। लद्धिपुलातो संघाइकज्ज इयरो य पंचविहो । / भा.[6] नाणे दंसणचरणे लिंगे अहसुहुमए य नाय्व्वो। नाणे दंसणचरणे तेसिं तु विराधन असारो । / भा.[7] लिंगपुलातो अन्नं निक्कारणतो kareti so liNg। मनसा अकप्पियाईनिसेवओ होय्हासुहुमो॥ भा.[8] सरीरे उवकरणे वा बाउसियत्तं दुहा समक्खायं । सुक्किलवत्थाणि धरे देसे सव्वे स्रीर्ण्मि॥ भा.[9] आभोगमनाभोगं संबुडमसंबुडे अहासुहुमे। सो दुविहोऽवि बउसो पंचविहो होइ नायव्यो । / भा.[10] आभोगे जाणंतो करेति दोसं तहा अनाभोगे। मुलुत्तरेहि संबुडो विवरीय असंबुडो होति । / भा.[11] अच्छिमुहमज्जमाणो होइ अहासुहुमतो तहा बउसो । पडिसेवणाकसाए होइ कुसीलो दुहा एसो॥ भा.[12] नाणे दंसणचरणे तवे य अहसुहुमए य बोद्ध्ब्वे। Page #215 -------------------------------------------------------------------------- ________________ 212 उत्तराध्ययन-मूलसूत्रम्-1-6/160 पडिसेवणाकुसीलो पंचविहो ऊ मुन्नेय्व्वो॥ भा.[13] नाणादी उवजीवति अहसुहुमो अहा इमो मुन्नेय्व्यो। सातिज्जतो रागं वच्चति एसो त्व्च्च्र्न्नी॥ भा.[14] एमेव कसायंमिवि पंचविहो होइ ऊ कुसीलो u। कोहेणं विज्जाति पौंजए एव मानादि । भा.[15] एमेव दंसमिवि सावं पण deti U critNmi। मनसा कोहाईणि उ करेइ अह सो अहासुहुमो॥ भा.[16] पढमापढमा चरिमे अचरिम सुहुमे य होंति निग्थे। अच्छवि अस्सबले या अकम्मसंसुद्ध अरहजिनो । वृ. ते च संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः, एते पुलाकादयः, पञ्च निर्ग्रन्थविशेषाः एभिः संयमादिभिरनगमविकल्पैःसाध्य भवन्ति, तत्र संयमे तावत् पुलाकबकुशकुशीला: एए तिनिविदोसुसंजमेसु-सामाइते छेओवट्ठावणीए य, कसायकुसीला दोसु-परिहारविसुद्धीए सुहुमसंपराए य इति सम्प्रदायः । प्रज्ञप्तिस्त्वाह-कसायकुसीले णं पुच्छा?, सामाइयसंजमे वा हुज्जा, जाव सुहुमसंपरायसंजमे वा हुज्जा, नो अहक्खायसंजमे हुज्जा, नियंठा सिणागया य एए दोऽवि अहक्खायसंमजे" पुलागबकुसपडिसेवणाकुसीला य उक्कोसेणं अभिन्नदसपुव्वधरा कसायकुसौलनिर्ग्रन्थौ चतुर्दशपूर्वधरौ । जघन्येन पुलाकस्य श्रुतमाचारवस्तु नवमपूर्वे, बकुशकशीलानिर्ग्रन्थानां श्रुतमष्टौ प्रवचनमातरः, श्रुतापगतः केवली स्नातक इति सम्प्रदायाभिप्रायः । पज्ञप्त्यभिप्रायस्तु-"पुलाए णं भंते ! केवतियं सुयं अहिज्जेज्जा?, गोयमा ! जहन्नेणं नवमस्स पुव्वस्स तैयं आयारवत्थु, उक्कोसेणं नव पुव्वाइं अहिज्जेज्जा"| इदानीं प्रतिसेवना-पञ्चानां मूलगुणानां रात्रिभोजनस्य च पराभियोगाद्वलात्कारेण अन्यतमत् प्रतिसेवमानः पुलाको भवति, मैथुनमेवेत्येके, प्रज्ञप्तिस्तु-"पुलाए णं पुच्छा, जाव मूलगुणे पडिसेवेमाणे पंचण्हं आसवाणं अन्नयरं पडिसेवेज्जा, उत्तरगुणे पडिसेवेमाणे दसविहस्स पच्चक्खाणस्स अन्नयरं पडिसेवेज्जा" बकुशो द्विविध:- उपकरणबकुशः शरीरबकुशश्च, तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्तः विशेषयुक्तोपकरणकाङ्क्षायुक्तो नित्यं तत्प्रतिकारसेवी भिक्षुरुतकरणबकुशो भवति, शरीराभिष्वक्तचित्तो विभूषार्थं तत्प्रतिकारसेवी shriirbkushH। __ प्रतिसेवनाकुशोलो मूलगुणानविराधयन्नुत्तरगुणेषु काञ्चिद्विराधनां प्रतिसेवते, prajJaptistu"bakuse णं पुच्छा, जाव नो मूलगुणपडिसेवए होज्जा, उत्तरगुणपडिसेवए हुज्जा, पडिसेवणाकुसीले जहा पुलाए" कषायकुशीलनिर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति । __तीर्थमीदानी, सर्वेषां तीर्थङ्कराणां तीर्थेषु भवन्ति, एके त्वाचार्या मन्यन्ते-पुलाकबकुशप्रतिसेवनाकुशीलास्तीर्थे नित्यं, शेषास्तु तीर्थेऽतीर्थे वा। लिङ्गमिति लिङ्गं द्विविध-द्रव्यलिङ्गं भावलिङ्गंच, भावलिङ्गं प्रतीत्य सर्वे निर्ग्रन्थलिङ्गे भवन्ति, द्रव्यलिङ्गप्रतीत्य भाज्याः। लेश्याः पुलाकस्योत्तरास्तिस्त्रो लेश्या भवन्ति, बकुशप्रतिसेवनाकुशीलयोः सर्वा अपि, कषायकुशीलस्य Page #216 -------------------------------------------------------------------------- ________________ अध्ययनं-6,[नि. 238] 213 परिहारविशुद्धस्तिस्र उत्तराः, सूक्ष्मसम्परायस्य निर्ग्रन्थस्नातकयोश्च शुक्लैव केवला भवति, अयोगः शैलेशीप्रतिपत्रोऽलेश्यो भवति, प्रज्ञप्तिस्तु-"पुलाए णं पुच्छा, जाव तिसु लेसासु हाज्जा, तंजहा-तेउलेसाए पम्हलेसाए सुक्कलेसाए, एवं बौसस्सवि, एवं प्द्दिसेव्न्नाकुसील्स्स्वि। कसायकुसीले पुच्छा, जाव छसु लेसासु hojja"tti । __उपपात: पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे, बकुशप्रतिसेवनाकुशीलयोविंशतिसागरोपमस्थितिष्वच्युते कल्पे, कषायकुशीलनिर्ग्रन्थयोस्त्रयस्त्रिंशत्सागरोपमस्थितिषु सर्वार्थसिद्धे, सर्वेषामपि जघन्यं पल्योपमपृथक्त्वस्थितिषु सौधर्मे, प्रज्ञप्तिस्तु "कसायकुसीले जहा पुलाए, नवरं उक्कोसेण अनुत्तरविमाणेसु, नियंठे णं एवं चेत, जाव वेमाणिएसु उववज्जमाणे अजहन्नमनुक्को सेणं अनुत्तरविमाणेसु उववज्जति," स्नातकस्य निर्वाणमिति । __ स्थानम्-असंख्येयानि संयमस्थानानि कषायनिमित्तानि भवन्ति, तत्र सर्वजघन्यानि संयमलब्धिस्थानानि पलाककपायकशीलयोः, तौ युगमदसंख्येयानि स्थानानि गच्छतः, ततः पुलाको व्युच्छिद्यते, कषायकुशीलस्ततोऽसंख्येयानि स्थानान्येकाकी गच्छति, ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसङ्खयेयानि स्थानानि गच्छन्ति, ततो बकुशो व्युच्छिद्यते, ततोऽसंख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते, ततोऽसङ्खयेयानि स्थानानि गत्वा कषायकुशीला व्युच्छिद्यते, अत ऊर्ध्वमकषायस्थानानि गत्वा निर्ग्रन्थः प्रतिपद्यते, सोऽप्यसङ्कयेयानि स्थानानि गत्वा व्युच्छिद्यते, प्रज्ञप्तिस्तु-"नियंठस्सणं भंते! केवैया णं संजमठाणा पत्रत्ता?, गोयमा? एगे अजहन्नमुक्कोसए संजमठाणे पन्नत्ते" अत एव उर्ध्वमेकमेव स्थानं गत्वा स्नातको निर्वाणं प्राप्नोति, एपां संयमलब्धिरुत्तरोत्तरस्यानन्तगुणा भ्व्तीति। भा.[17] संयम सुय पडिसेवण तित्थे लिंगे य लेस उव्वाए। ठाणं च पति विसेसो पुलागमाईण जोएज्जा॥ भा.[18] पुलाग बकुसकुसीला सामाइयछेयसंजमे होति। होति कसायकुसीलो परिहारे सुहुमरागे y॥ भा.[19] निग्गंथो य सिणातो अहखाए संजमे मुन्नेय्व्वो। दसपुव्वधरुक्कोसा पडिसे पुलाय बउसा य । / भा.[20] चोद्दसपुवधरातो कसायनियंठा य होंति नायव्वा । __ ववगयसुतो य केवलि मूलासेवीपुलाओ य ॥ भा.[21] चित्तलवत्थासेवि बलाभिओगेण सो भवति बुसो। मूलगुण उत्तरगुणे सरीरबउसो मुन्नेय्व्वो॥ भा.[22] न्हाय कसायकुसीले निग्गंथाणं च नत्थि प्द्दिसेवा। सव्वेसुं तित्थेसुं होंति पुलागादि य नियंठा । / भा.[23] लिंगे उ भावलिंगे सव्वेसि दवलिंग भ्य्न्निज्जा। लेसाउ पुलागस्स य उवरिल्लातो भवे तिन्नि । / भा.[24] बकुसपडिसेवगाणं सव्वा लेसाउ होंति नायव्वा । परिहारविसुद्धीणं तिण्हुवरिल्ला कसाए u॥ Page #217 -------------------------------------------------------------------------- ________________ 214 उत्तराध्ययन-मूलसूत्रम्-1-6/160 भा.[25] निग्गंथसुहुमरागे सुक्का लेसा तहा सिन्नाएसुण्। सेलेर्सि पडिवण्णो लेसातीए मुन्नेय्व्वो॥ भा.[26] पुलागस्स सहस्सारे सेवगवउसाण अच्चुए कप्पे । सकसायणियंठाणं सव्वढे न्हायगो सिद्धो । / भा.[27] पुलागकुसीलाणं सव्वजहन्नाणं होंति त्थान्नाई। वोलीणेहिं असंखेहिं होइ पुलागस्स वोच्छित्ती॥ भा.[28] कसायकुसीलो उवरिं असंखिज्जाइं तु तत्थ ठाणाई । पडिसेवनबौसे वा कसायकुसीलो तओऽसंता । / भा.[29] वोच्छिन्ने उ बउसो उवरि पडिसेवना कसाओ y। गंतुमसंखिज्जाइं छिज्जइ पडिसेवनकुसीलो । / भा.[30] उवरिं गतुं छिज्जति कसायसेवी ततो हु सो निय्मा। उद्धं एगट्ठाणं निग्गंथसिणायगाण तु । / वृ. अत्र च यत्पुलाकादीनां मूलोत्तरगुणविराधकत्वेऽपि निर्ग्रन्थत्वमुक्तं तज्जघन्यधन्यतरोत्कृष्टोत्कृष्टतरादिभेदतः संयमस्थानानामसङ्घगतया तदात्मकतया च चारित्रपरिणतेरिति भावनीयं । यदप्येषां संयमित्वेऽपि षड्लेश्याभिधानं तदप्याद्यानां भावपरावृत्तिपेक्ष्य आगारभावमायाए वा से सिया पलिभागमायाए वा से सिया' इत्याद्यागमप्रामाण्यादविरुद्धमेव, इत्यलं प्र्स्न्ग्गेनेति॥ सम्प्रति नियुक्तिरनुत्रियते, तत्र च भावे निर्ग्रन्थः खलुः पञ्चविधो भवति ज्ञातव्य:' इत्यनेन बाह्याभ्यन्तरहेतुका निर्ग्रन्थभेदा उक्ताः, साम्प्रतं त्वान्तरसंयमस्थाननिबन्धनांस्तद्भेदानाहनि.[ 239] उक्कोसो उनियंठो जहन्नओ चंव होइ नाय्व्वो। अजहन्नमनुक्कोसा हुंति नियंठा अस्ण्खिज्जा। वृ.'ajahannamanukkosa'tti अजघन्या अनुत्कृष्टा भवन्ति निर्ग्रन्थाः असङ्खयेयाः, संयमस्थानापेक्षया च निर्ग्रन्थानां जघन्यत्वमुत्कृष्टत्वमजघन्यानुत्कृष्टत्वं वा ज्ञेयं, तथा च वृद्धाः-जो उक्कोसएसु संजमट्ठाणेसु वट्टति सो उक्कोसगणियंठो भण्णति, एवं जहन्नओ जहन्नएसु, सेसो ajahannamaNukkosa'tti गाथार्थः । / इह च निर्गतो ग्रन्थानिर्ग्रन्थ इति ग्रन्थमेव भेदाभिधानद्वारेणाहनि.[240] दुविहो य होइ गंथो बज्झो अभितरो य नाय्व्यो। अंतो य चौदसविहो दसहा पुन बाहिरो ग्ण्थो॥ वृ. 'द्विविधश्च द्विभेदो भवति ग्रथ्यते-बध्यते कषायवशगेनात्मनेति ग्रन्थः, अथवा ग्रथ्नातिबन्धात्यात्मानं कर्मणेति ग्रन्थः, तद्वैविध्यमेवाह-बहिर्भवो बाह्योऽभ्यन्तरश्च, 'ज्ञातव्यः' अवबोद्धव्यः, तत्र च 'अंतो अत्ति अन्तःशब्दोऽधिकरणप्रधानमव्ययं, च: पूरणे, ततश्चान्तरिति मध्ये यो ग्रन्थोऽभ्यन्तर इत्यर्थः, स किमित्याह-'चतुर्दशविधः' चतुर्दशभेदो दशधा' दशप्रकारः, पुन: शब्दो विशेषद्योतकः, 'बाहिरोऽत्ति बाह्यो ग्रन्थ इति गाथार्थ्ः। तत्रान्तरस्य चतुर्दश भेदानाहनि.[241] कोहो मानो माया लोभे पिज्जे तहेव दोसे y। मिच्छत्त वेअ अरै रै हास सोगे य दुग्ग्ण्छा॥ Page #218 -------------------------------------------------------------------------- ________________ अध्ययनं - 6, [ नि. 241 ] वृ.'क्रोध:' अप्रीतिलक्षणः, 'मान: ' अहमितिप्रत्ययहेतुः, 'माया' स्वपरव्यामोहोत्पादकं शाट्यं, 'लोभो' द्रव्याद्यभिकाङ्क्षा, 'प्रेम' प्रियेषु प्रीतहेतु:, ' तथैवे' त्यान्तरग्रन्थरूप एव, कोऽसौ ?, 'दोषश्च' उपशमत्यागात्मको विकारो, द्वेष इत्यर्थः । इह च यद्यपि प्रेम मायालो भरूपं द्वेषश्च क्रोधमानात्मकः तथापि तयोः पृथगुपादानु कथञ्चि t सामान्यस्य विशेषेभ्योऽन्यत्वख्यापनार्थं, 'मिथ्यात्वं' तत्त्वार्थाश्रद्धानं, तच्च षड्भिः स्थानैर्भवति, तानि च नास्ति न नित्य इत्यादीनि, तदुक्तम् "नत्थि न निच्चो न कुणति कयं न वेएति नत्थि नेव्वाणं । नथिय मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई । " 215 'वेद: ' स्त्रीवेदादिस्त्रिधा 'अरति : ' संयमेऽप्रीतिः, 'रति:' असंयमे प्रीतिः, आह ca"itthIveyAI ओ तिविहो वेओ य होइ बोद्धव्वो । अरती य संजमंमी hor3a रती संजमे यावि ॥ " * - 'हासो' विस्मयादिषु वक्रविकाशात्मकः, 'शोक' इष्टवियोगात् मानसं दुःखं, 'भयम्' इहलोक भयादि सप्तधा, तथा चाह "इहपरलोयादाने आजीवसिलोय तह अकम्हा य । मरणभयं सत्तमयं विभासमेएसि वोच्छामि ॥ 1 ॥ इहलोगभयं च इमं जं मनुयाइओ सरिसजाईओ । बीइ जं तु परजाइयाणं परलोयभयमेवं ॥ 2 ॥ आयाणत्थो भणति मा हीरिज्जत्ति तस्स जं बीहे । आयाणभयं तं तू आजीवोमे न जीवेऽहं ॥ 3 ॥ असिलोगभयं अयसो होति अकम्हाभयं तु अनिमित्तं । मरियव्वस्स उभीए मरणभयं होइ एयं तु ॥4॥ " 'जुगुप्सा' अस्नानादिमलिनतसाधुहीलना, तथा चाह- अण्हाणमाइएहि साधुं तु दुर्गुछति दुगुछे' ति गाथार्थः ॥ साम्प्रतं बाह्यग्रन्थभेदानाह नि. [ 242 ] खेत्तं वत्थू धणधन्नसंचओ मित्तनाइसंजोगो । जाणसयनासनानि अ दासीदासं च कुवियं च ॥ वृ. 'क्षेत्रं 'सेत्वादि, 'वास्तु खातादि, धनं - हरिण्यादि, धान्यं च - शाल्यादि तयोः सञ्चयोराशिर्धनधान्यसञ्चयः, मित्राणि च सहवर्द्धितानि ज्ञातयश्च स्वजनाः तैः संयोगः -सम्बन्धो मित्रज्ञातिसंयोगः, यानानि च - शिबिकादीनी शयनानि च पल्यङ्कादीनि आसनानि चसिंहासनादीनि यानशयनासनानि, चः समुच्चये, दास्यः - अङ्कपतिताः दासा अपि तथाविधा एव अनयो: समाहारः, चः प्राग्वत्, 'कुवियं ca'tti कुप्यं च विविधं गृहोपस्करात्मक् । अत्र च धनधान्यसञ्चयो मित्रज्ञातिसंयोगश्चेति द्वौ शेषाश्चाष्टेति दशविधो बाह्यग्रन्थ इति गाथार्थः ॥ सावज्जगंथमुक्का अब्भितरबाहिरेण गंथेण । एसा खलु निज्जुती खुड्डागनियंठसुत्तस्स ॥ - नि. [ 243 ] वृ. सहावद्येन-दोषेण वर्त्तत इति सावद्यः स चासौ ग्रन्थश्च सावद्यग्रन्थस्तेन मुक्ताः सावद्य Page #219 -------------------------------------------------------------------------- ________________ 216 उत्तराध्ययन-मूलसूत्रम्-1-6/160 ग्रन्थमुक्ताः, अनेन च रजोहरणमुखवस्त्रिकावर्षाकल्पादेर्दशविधबाह्यग्रन्थान्तर्गतत्वेऽपि धर्मोपकरणत्वेनानवद्यतयाऽमुक्तावपि निर्ग्रन्थत्वमुक्तम्, एवं च मा भूत्कस्यचिद्यामोहो-. बाह्येनैव सावद्यग्रन्थेन मुक्ता इत्याह-आभ्यन्तरबाह्येन ग्रन्थेन, न तु बाह्येनैव, मुक्ता इति शेषः, 'एपा' अनन्तरोक्ता 'खलु' निश्चितं निरिति-निश्चिताऽधिका वा युक्तिरस्यामिति नियुक्तिआःनामनिष्पत्रनिक्षेपनियुक्तिरित्यर्थः, कस्येत्याह-'khuDDAgaNiyaMThasuttassa'tti क्षुल्लकनिर्ग्रन्थनामकं सूत्रं तस्येति गाथार्थः । / इत्युक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तस्य चायमभिसम्बन्धः-इहानन्तराध्ययनसूत्रे ऽमुनि:' सकाममरणं म्रियते' इत्युक्तं, स च मननानगुनिरिति ज्ञान्येव, ये त्वज्ञानिनस्ते किमित्याहमू.(161) jAvaMta'vijjA पुरिसा, sance te दुक्खसंभवा । लुप्पंति बहुसो मूढा, संसारंमि अन्ण्ते। वृ.'यावन्तो' यत्परिमाणा वेदनं विद्या-तत्त्वज्ञानात्मिका न विद्या अविद्या-मिथ्यात्वोपहतकुत्सितज्ञानात्मिका तत्प्रधानाः पुरुषाः अविद्यापुरुषाः, अविद्यमाना वा विद्या येषां ते अविद्यापुरुषाः, इह च विद्याशब्देन प्रभूत श्रुतमुच्यते, न हि सर्वथा श्रुताभावः जीवस्य, अन्यथा अजीवत्वप्राप्तेः, उक्तं हि-"सव्वजीवाणंपि य णं akkharassa'naMtabhAgo निच्चुघाडितो, यदि सोऽवि आवरिज्जेज्ज तो णं जीवो अजीवत्तणं पावेज्जा" / 'सर्वे' अखिला: 'ते' इत्याविद्यापुरुषा, 'dukkhasaMbhava'tti दुःखस्य सम्भवो येषु ते दुःखसम्भवाः, यद्वा दुःखं करोति दुःखयति ततो दुःखयतीति दुःखं-पापं कर्म ततः सम्भवः-उत्पत्तिर्येषां ते दुःखसम्भवाः, एवंविधाः, सन्तः किमित्याह-'लुप्यन्ते' दारिद्यादिभिर्बाध्यन्ते बहुशः' अनेकशो 'मूढा' हिताहितविवेचनं प्रत्यसमर्थाः, क्व?-संसरणं-तिर्यग्नरकादिषु भवेषु भ्रमणं संसारः तस्मिन्, कोहशि?'अनन्तके' अविद्यमानान्ते, अनेन चानन्तसंसारिकतादर्शनेन तादृशां पण्डितमरणाभाव उक्तः, अध्ययनार्थापेक्षया त निर्ग्रन्थस्वरूपज्ञापनार्थं तद्विपक्ष उक्त इति भाव्नीय्म्। इह चायमुदाहरण-एगो गोधो दोगच्चेण वाइतो गेहाओ निग्गतो, सव्वं पुहवि हिडिऊण जाहे न किंचि लहति ताहे पुण रवि धरं जतो नियत्तो, जाव एगमि पाणवाडगसमीवे गामदेवकुलियाए एगरत्तिं वासोवगतो जाव पेच्छइ ताव देवौलियाओ एगो पाणो निग्गतो चित्तघडहत्थगतो, सो एगपासे ठातिऊणं तं वियडघडं भणित-लहु घरं सज्जेहि, एवं जं जं सो भणति तं चिय घडो करेइ, जाव सयणिज्जं, इत्थीहिं सद्धि भोगे ,जति, जाव पहाए पडिसा-हरति । तेन गोहेण सो दिट्टो, पच्छा चितेइ-किं मज्झ बहुएण भमिएण?, एतं चेव ओलग्गामि, सो तेन ओलग्गिओ, आराहितो भणति-किं करेमि? त्ति, तेन भण्णति-तुम्ह पसाएण अहंपि एतं चेव भोगेभुंजामि, तेन भण्णति-कि विज्जं गेण्हसि? उताह विज्जाएऽभिमंतियं धडंगेण्हसि?, तेन विज्जासाहणपुरच्चरणभीरुणा भोगतिसिएण य भण्णति-विज्जाभिमंतियं घडयं देहि, तेन से विज्जाए अभिमंतिऊण घडो दिण्णो, सो तं गहाय गतो सगाम, तत्थ बंधूहिं सहवासेहिवि समं जहारुइयं भवणं विगुरुव्वियं, भोगे तेहिं सह भुंजतो अच्छति, कम्मंता य से सीदिउमारद्धा, गवादओ य असंगोविज्जमाणा प्रलयीभूताः, सोय कालंतरेण अतितोसएण तं घडं खंधे काऊण एयस्स पभावेण अहं बंधुमज्झे पमोयामम आसवपीतो पणच्चितो, तस्स पमाएण सो घडो Page #220 -------------------------------------------------------------------------- ________________ अध्ययनं - 6, [ नि. 243 ] 217 भग्गो, सो य विज्जाकओ उवभोगो नट्टो, पच्छा ते गामेयगा प्रलयीभूतविभवाः परपेसाईहिं दुक्खाणि अनुभवंति, जति पुण सा विज्जा गहिया होता ततो भग्गेवि घडे पुणोवि करेंतो । एवं अविज्जानरा दुक्खाणि संभूताः क्लिश्यन्ते, नागार्जुनीयास्तु पठन्ति - "ते सव्वे दुक्खमज्जिया" इह च मकारोऽलाक्षणिकः, अर्जितम्-उपार्जितं दुःखं यैस्तेऽतिदुःखाः, प्राकृतत्वान्निष्ठान्तस्य परनिपातः, शेषं प्राग्वत्, यद्वा यावन्तो 'विद्यापुरुषा' विद्याप्रधानाः, पुरुषास्ते सर्वे 'अदुःखसम्भवाः' अविद्यमानदुः खोत्पत्तयः, अमुमेवार्थं व्यतिरेकेणा- 'मूढा' अज्ञानाऽऽकुलितमतय एव लुप्यन्ते बहुशः संसारेऽनन्तक इति, काक्वा वा व्याख्येयं, दश्यन्ते हि यानपात्रिण इहैव मोहाद्वयालुप्यमानाः तथा च वृद्धा: - नहा समुद्दे वाणिया दुव्वायाहयजाणवत्ता दिसामूढा खणेण अंतोजलगयपव्वयमासाएऊण भिन्नपोया महावीतिकल्लोलेहिं वुज्झमाणा कुम्मगमगराईहिं विलुप्यंति, एवं तेऽवि अविज्जा बहुसो मूढा सारीरमाणसेहि महादुक्खेहिं विलुप्पन्तीति सूत्रार्थः ॥ यतश्चैवं ततो यत्कृत्यं तदाहमू. ( 162 ) समक्खि पंडिए तम्हा, पास जाइपहे बहू । अप्पणा सच्चमेसेज्जा, मित्ति भूएहिं कप्पए । वृ. 'समीक्ष्य' आलोच्य 'पण्डितो' हिताहितविवेकभाक् 'त(ज) म्ह' त्ति यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात्, पाठान्तरतश्च तस्मात्, समीक्ष्य मेधावी मर्यादावर्ती, किं तत् समीक्ष्येत्याह-पाशा-अत्यन्तपारवश्यहेतवः कलत्रादिसम्बन्धास्त एव तीव्रमोहोदयादिहेतुतया जातीनाम्-एकेन्द्रियादिजातीनां पन्थानः- तत्प्रापकत्वान्मार्गाः पाशजातिपथाः तान् 'बहून्' प्रभूतान् अविद्यावतां विलुप्तिहेतून्, किमित्याह- 'आत्मना ' स्वयं न तु परोपरोधादिना, सद्भयोजीवादिभ्यो हितः - सम्यग् रक्षणप्ररूपणादिभिः, सत्य:- संयमः सदामो वा तमेषयेत- गवेषयेत, एषयंश्च सत्यं किं कुर्याद् इत्याह-'मैत्रीं' मित्रभावं 'भूतेषु' पृथिव्यादिषु जन्तुषु 'कल्पयेत्' कुर्यात्, पठ्यते वा- 'अत्तट्टा सच्चमेसेज्जा' इह च यस्मादविद्यावन्तः संसारे लुप्यन्ते tasmAt"mayyeva निपतत्वेत्तज्जगद्दुश्चरितं हि यत् । मत्सुचरितयोगेन, स वै कल्याणभाजनम् ॥ " इति, शाक्यादिपरिकल्पिताविद्यापरिहारेणात्मार्थमेव, न तु परार्थं, सत्यमेषयेद्, अपरकृतस्यापरत्रासङ्क्रमणेन परार्थानुष्ठानस्यानर्थकत्वाद्, अन्यत् प्राग्वदिति सूत्रार्थ: 11 अपरं चमाया पिया न्हुसा भाया, भज्जा पुत्ता य ओरसा । नालं त मम ताणाय, लुप्पंतस्स सकम्पुणा ॥ एयम सपेहाए, पासे समियदंसणे । मू. ( 163 ) मू. ( 164 ) छिदं गेहिं सिनेहं च, न कंखे पुव्वसंधवं ॥ वृ. तत्राद्यसूत्रपूर्वार्धं स्पष्टं, नवरं स्नुषा - वध्वः, पुत्राश्च उरसि भवा औरसाः स्वयमुत्पादिताः, आस्तां जातपुत्रादयः, किमित्याह - 'नालं' न समर्थाः 'ते' मात्रादयो मा 'त्राणाय' रक्षणाय, कथंभूतस्य ? - 'लुप्यमानस्य' छिद्यमानस्य, केन ? - 'स्वकर्म्मणा' स्वकृतेन ज्ञानावरणादिना, किमुक्तं भवति ? - स्वकर्म्मविहितां बाधामनुभवतः एते मात्रादयो न त्राणायेति, एवमात्मकमनन्तरोक्तमर्थं व - वस्तु 'सपेहाए ऽत्ति प्राकृतत्वात् संप्रेक्षया सम्यग् बुद्धया स्वप्रेक्षया वा, 'पासे ऽति - Page #221 -------------------------------------------------------------------------- ________________ 218 उत्तराध्ययन- मूलसूत्रम् - 1-6 / 164 पश्येदवधारयेत्, शमितं दर्शनं प्रस्तावात् मिथ्यात्वात्मकं येन से तथोक्तः, यदिवा सम्यक् इतं गतं जीवादिपदार्थेषु दर्शनं-दृष्टिरस्येति समितदर्शन:, कोऽर्थः ? - सम्यग्दृष्टिः सन्, ततश्च 'chiMda'tti छिन्द्यात्, सूत्रत्वात्तिव्यत्ययः, एवं सर्वत्रानुच्यमानोऽप्ययं भावनीयः, 'गृद्धि' विषयाभिकाङ्क्षां 'स्नेहंच' स्वजनादिपु प्रेम 'न' नैव 'काङ्क्षद्' अभिलषेद्, अपेर्गम्यमानत्वात् कादपि न, किं पुनः कुर्यादिति भावः । 'पूर्वसंस्तवं' पूर्वपरिचयमेकग्रामोषितोऽयमित्यादिकं, यतो न कश्चिदिह परत्र वा त्राणाय स्वकर्मणा विलुप्यमानस्य धर्मं विनेति भाव इति सूत्रद्वयार्थः ॥ मू. ( 165 ) गवासं मणिकुंडलं, पसवो दासपोरुसं । सव्वमेयं चैता णं, कामरुवी भविस्ससि ॥ वृ. गावश्चाश्वाश्च गवाश्वं, 'गवाश्वप्रभृतीनि चे ऽत्ति समाहारः, तत्र गावो- वाहदोहोपलक्षिताः अश्वाः - तुरगाः, पशुत्वेऽप्यनयोः पृथगुपादानं अत्यन्तोपयोगित्वेन प्राधान्यात्, तथा मणयश्चमरकतादयः कुण्डलानि च कर्णाभरणानि मणिकुण्डलम् उपलक्षणं चैतच्छेषालङ्काराणां स्वर्णादीनां च, पश्यन्ति प्रसूयन्ते वा पशवः - अजैडकादयः, दासाश्च-गृहजातादय: 'porusaM'ti सूत्रत्वात् पुरुषाणां समूह इत्यर्थः, 'पुरुषाद्वधविकारसमूहे' त्यादिना ढकि पौरुषेयं चपदात्यादिपुरुषसमूहो दासपौरुषेयं, यद्वा 'दासपोरुसं' ति दासपुरुषाणां समूहो दासपौरुषं, पुरुषाद् ढक् न भवति, ग्रहणवता प्रातिपदिकेन तदन्तविधेरभावात्, 'सर्वं' निरवशेषं 'एतद्' अनन्तरोक्तं 'त्यक्त्वा' हित्वा, संयममनुपालयेत्यभिप्रायः किमित्याह- 'कामरूपी' अभिलषितरूपविकरणशक्तिमान भविष्यसि, इहैव वैक्रियकरणाद्यनेकलब्धियोगात् परत्र च देवभावावाप्तेरिति सूत्रार्थः ॥ पुनः सत्यस्वरूपमेव विशेषत आह मू. ( 166 ) थावरं जंगमं चेव, धनं धनं उवक्खरं । पच्चमाणस्स कम्मेहिं, नालं दुक्खाउ मोयणे । / अब्भत्थं सव्वओ सव्वं, दिस्स पाणे पियायए । न हणे पाणिणो पाणे, भयवेराओ उवरए ॥ पू. ( 167 ) - वृ. ' अब्भत्थं' ति अध्यात्ममात्मनि यद्वर्तते, यदिवा अध्यात्मं मनः तस्मिस्तिष्ठत्यध्यात्मस्थं, सूत्रत्वाद्वर्णलोप:, तच्चेह प्रस्तावात् सुखादि 'सर्वतः ' इष्टसंयोगानिष्टसंप्रयोगादिहेतुभ्यो, जातमिति गम्यते, 'सर्वं' निरवशेषंं 'दृष्ट्वा' प्रियत्वादिस्वरूपेणावधार्य, तथा 'पाणे ऽत्ति चस्य गम्यमानत्वात् प्राणांश्च प्राणिनश्च 'पियादए ऽत्ति आत्मवत् सुखप्रियत्वेन प्रिया दया-रक्षणं येषां तान् प्रियदयान्, प्रिय आत्मा येषं तान् प्रियात्मकान् वा, दृष्ट्वा इत्यत्रपि सम्बन्धनीयं, ततः किमित्याह- 'न हन्यात्' नातिपातयेत् उपलक्षणत्वान्नापि घातयेत् न वा घ्नन्तं समनुजानीयात्, प्राणीन इति जातावेकवचनं, पाठान्तरतश्च प्राणिनां प्राणान् - इन्द्रियादीन् कीदृश: सन् ? इत्याहभयं च उक्तस्वरूपं, वैरं च-प्रद्वेषः भयवैरमिति समाहारस्तस्मादुपरतो निवृत्तः सन् यदिवाअध्यात्मस्थशब्दस्याभिप्रेतपर्यायात्वेन रूढत्वादध्यात्मस्थं यद्यस्याभिमतं तच्च सुखमेव, 'सर्वत' इति सर्वाभ्यो दिग्भ्यः सर्वेभ्यो वा मनोऽभिमतशब्दादिभ्यो जातं सर्वं शारीरं मानसं च यथा तवेष्टं तथाऽन्येषामपि प्राणिनामित्युपस्कारः, 'दृष्ट्वा' अवधार्य, इहापि चस्य गम्यमानत्वात् प्राणान् प्राणप्राण्यभेदोपचारात् प्रियदयांश्च दृष्ट्वेत्यत्रापि योज्यते, अन्यत् प्राग्वदिति सूत्रार्थः ॥ - , Page #222 -------------------------------------------------------------------------- ________________ अध्ययनं-6,[ नि.243] इत्थं प्राणातिपातलक्षणा श्रवनिरोधमभिधाय शेषा श्रवनिरोधमाहमू.(168) आयाणं नरयं दिस्स, नायइज्ज त्न्नाम्वि। दोगुंछी अप्पणो पाते, दिन्नं भुजेज्ज भोय्न्न्ण्॥ वृ.आदीयत इत्यादानं-धनधान्यादि "kRtyalyuTo'nyatrApI"ti कर्मणि ल्युट्, आर्षत्वादादानीयं वा, नरककारणत्वान्नरकं दृष्ट्वा, किमित्याह-'नाददीत' न गुह्णीत न स्वीकुर्यादितियावत्, 'tenAmavi'tti तृणमपि, आस्तां रजतरूप्यादि, कथं तर्हि प्राणधारणमित्याह-'दोगुंछी' - त्याद्यधु, जुगुप्सते आत्मानमाहारं विना धर्मधुराधरणाक्षममित्येवंशीलो जुगुप्सी, आत्मनः इति आत्मसम्बन्धिनि पात्रे-भाजने प्राप्ते वा भोजनसमय इति शेषः, 'दत्तं' निसृष्टं, गृहस्थैरिति गम्यते, 'bhUjejja'tti भुञ्जित भोजनम्-आहारं, अनेनाहारस्यापि भावतोऽस्वीकरण-माह, जुगुप्सिशब्देन तदप्रतिबन्धदर्शनात्, ततश्च परिग्रहाश्रवनिरोध उक्तः, तदेवं 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यत' इति न्यायात् मृषावादादत्तादानमैथुनात्मका श्रवत्रयनिरोध उक्तः, यद्वा 'सत्यमिच्छेदिति सत्यशब्देन साक्षात्संयममपि वदता मृषावादनिवृत्तिराक्षिप्ता, तद्द्वारेणापि तस्य सत्यत्वात्, आदानमित्यादिना तु साक्षाददत्तादानविरतिरुक्ता, आदानं हि ग्रहणमेव रूढं, तच्चादत्तस्येति गम्यते, तं 'नरकं' नरकहेतुं दृष्ट्वा नाददीत तृणमप्यदत्तमितीहापि गम्यते, 'गवास' मित्यादिना तु परिग्रहाश्रवनिरोधः, तन्निरोधाभिधानाश्च नापरिगृहीता स्त्री भुज्यत इतिकृत्वा मैथुनाश्रवनिरोधोऽप्युक्त एव्। नन्वेवं स्वयं त्यक्तगवादिपरिग्रहस्य परकीयं चानाददानस्य कथं प्राणवृत्तिः?, इत्याहजुगुप्स्यात्मनः पात्रे दत्तं भुञ्जीत भोजनमिति, पात्रग्रहणं तु व्याख्याद्वयेऽपि मा भूत् निप्परिग्रहतया पात्रस्याप्यग्रहणमिति कस्यचिद् व्यामोह इति ख्यापनार्थ, तदपरिग्रहे हि तथाविधलब्ध्याद्यभावेन पाणिभोक्तृत्वाभावाद्गृहिभाजन एव भोजनं भवेत्, तत्र च बहुदोषसम्भवः, तथा च - "पच्छा कम्म परेकम्म,सिया तत्थ न क्प्पि। एयमटुं न भुजंति, निग्गंथा गिहिभायणे ॥ " इति । एवं पञ्चाश्रवविरमणात्मके संयम उक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाहमू. ( 169) इहमेगे उ मन्नति, अप्पच्चक्खाय पावगं । . आयरियं विदित्ता णं, सव्वदुक्खा विमुच्चै । वृ.'इहेऽत्यस्मिन् जगति मुक्तिमार्गविचारे वा एके' केचन कपिलादिमतानुसारिणः 'तुः' पुनरर्थे 'मन्यन्ते' अभ्युपगच्छन्ति, उपलक्षणत्वात्प्ररूपयन्ति च, यथा 'अप्रत्याख्याय' अनिराकृत्य 'पापकं प्राणातिपातादिविरति makRtvaiva'AyariyaM'ti सूत्रत्वात् आराद्यातं सर्वकुयुक्तिभ्य इत्यार्य-तत्त्वं तद् 'विदित्वा' ज्ञात्वा 'सर्वदुःखेभ्य' आध्यात्मिकाधिभौतिकाधिदैविकलक्षणेभ्यः स्वपरिभाषया शारीरमानसेभ्यो वा 'मुच्यते' पृथग्भवति, तथा चाह __"पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे र्त्ः॥ शिखो मुण्डी जटी वापि, मुच्यते नात्र संशयः । / " यद्वाऽऽचरणमाचरितं तत्तत्क्रियाकलापः, पाठान्तरश्च-'आचारिकं' निजनिजाचारभवमनुप्टानमेव, तद्विदित्वा-स्वसंवेदनतोऽनुभूय सर्वदुःखाद्विमुच्यते, एवं सर्वत्र ज्ञानमेव मुक्त्यङ्गं Page #223 -------------------------------------------------------------------------- ________________ 220 उत्तराध्ययन-मूलसूत्रम्-1-6/169 न चैतच्चारु, न हि रोगिण इवौपधादिपरिज्ञानतो भावरोगेभ्यो ज्ञानावरणादिकर्मभ्यो महाव्रतात्मकपञ्चाङ्गोपलक्षितां क्रियामननुष्ठाय मुक्तिः । / ते चैवमनालोचयन्तो भवदुःखाकुलिता वाचालतयेवमात्मानं स्वस्थयन्ति, तथा चाहमू. (170) भयंता अकरिता य, ब्ण्ध्मोक्ख्पित्रिन्नो। वायाविरियमेत्तेणं, समासासेंति अप्पगं । / वृ.'भणन्तः' प्रतिपादयन्तः, प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति, अकुर्वन्तश्च' मुक्त्युपायमनुष्ठानं, बन्धमोक्षौ उक्तरूपौ तयोः प्रतिज्ञा-अभ्युपगमः तद्वन्तः, सूत्रत्वाच्चेना निर्देश, अस्ति बन्धोऽस्ति च मोक्ष इत्येवंवादिन एव केवलं, न तु तथाऽनुष्ठायिनः, वाचि वीर्यम्-आत्मशक्तिर्वाग्वीर्य वाचालतेति यावत्, तदेवानुष्ठानशून्यं वाग्वीर्यमात्रं तेन समाश्वासयन्ति' विज्ञानादेव वयं मुक्तिगामनि इति स्वास्थ्यं प्रापयन्ति, कम्?-आत्मानमिति सूत्रार्थः ॥ यथा चैतन्न चारु तथा स्वत एवाहमू. (171) नचित्ता तायए भासा, कओ विज्जाणुसासणं? विसन्ना पावकम्मेहि, बाला प्ण्द्दिय्मानिनो। व.'न' नैव 'चित्रा' प्राकृतसंस्कृतादिरूपा आर्यविषयं ज्ञानमेव मुक्त्यङ्गमित्यादिका वा 'त्रायते' रक्षति, पापेभ्य इति गम्यते, केत्याह-भाष्यत इति भाषा-वचनात्मिका, स्यादेततचिन्त्यो हि मणिमन्त्रमहौषधीनां प्रभाव इत्यघोरादिमन्त्रात्मिका वाक् त्राणाय भविष्यतीत्याह, कुतो? विदन्त्यनया तत्त्वमिति विद्या-विचित्रमन्त्रात्मिका तस्या अनुशासनं-शिक्षणं विद्यानुशासनं त्रायते पापाद्भावद्वा?, न कुतोऽपि, तन्मात्रादेव मुक्तौ शेषानुष्ठानवैयर्थ्यप्रसङ्गादिति भावः । अत एव ये तदपि त्राणायेति वदन्ति ते यादृशास्तदेवाह-विविधम्-अनेकप्रकारंसनामग्ना विषण्णाः, केषु?- 'पावकम्मेहि ति पापाकर्मसु पापहेतुषु हिंसाद्यनुष्ठानेषु, सततं तत्कारितयेति भावः, यद्वा विषण्णा-विषादं गताः पापकर्मभिः-पापानुष्ठानैः यथा कथमेवमनुष्ठायिनो वयं भविष्याम इति, पठन्ति च-'विसन्ना pAvakiccehiM'ti तथैव, कुतस्त एवंविधा इत्याह-'बाला' रागद्वेषाकुलिताः पण्डितमात्मानं मन्यन्ते इत्येवंशीला: पण्डितमानिनः, ये हि बालाः पण्डितमानिनश्च न स्युस्ते स्वयं सम्यगजानानाः परं पृच्छेयुः तदुपदेशतश्च तानि परिहरेयुः न तु विषण्णा एवासीरन्, ये तु बालाः पण्डितमानिनश्च ते स्वयमजानाना अपि जानानमन्यमात्मन्यभिमानतोऽनुपासमाना एवंविधा एव भवन्तीति सूत्रार्थ्ः॥ साम्प्रतं सामान्येनैव मुक्तिपथपरिपन्थिनां दोषदर्शनायाहमू.(172) जे केइ सरीरे सत्ता, वन्ने रूवे ya svvso। मणसा कायवक्केणं, सव्वे ते दुक्खसंभवा ॥ वृ. ये केचित् 'शरीरे' शरीरविषये 'सक्ता' बद्धाग्रहाः, क्व? इत्याह-'वणे' सुस्निग्धगौरत्वादिके 'रूपे च' सुसंस्थानतायां, चशब्दात् स्पर्शादिषु, वस्त्राद्यभिष्वङ्गोपलक्षणं चैतत्, 'सव्वसोऽत्ति सूत्रत्वात् सर्वथा-सर्वैः स्वयंकरणकारणादिभिः प्रकारैः, मनसा कथं वर्णादिमन्तो वयं भविष्याम? इत्यभिसन्धिना, वचसा रसायनादिप्रश्नात्मकेन, चशब्दात् कायेन च रसायनाद्युपयोगेन, एवेति पूरणे, पठ्यते च-'kAyavakkeNaM'ti कायश्च-शरीरं वाक्यं च-वचनं Page #224 -------------------------------------------------------------------------- ________________ अध्ययनं-6,[नि. 243] 221 कायवाक्यं तेन, 'सर्वे' निरवशेषा गुरुपादुकातो मुक्ति: नास्ति वा मुक्तिरित्यादिवादिनोऽपि न केवलमार्यादिविदित्वा दुःखाद्विमुक्तिरितिवादिन एवेति भावः, 'ते' इति ये अप्रत्याख्याय पापमित्यादिवादिनो 'दुःखसम्भवाः' इहान्यजन्मनि च दुःखभाजनं इति सूत्रार्थः । यथा चैते दुःखभाजनं तथा दर्शयनुपदेशसर्वस्वमाहमू.(173) आवत्रा दीहमद्धाणं, संसारंमि अन्ण्ते। तम्हा सचदिसं पस्सं, अप्पमत्तो प्रिव्वे। वृ.'आपन्नाः' प्राप्ताः 'दीर्घम्' अनाद्यनन्तमध्वानमिवाध्वानम्-उत्पत्तिप्रलयरूपं, अन्यान्यभवभ्रमणेनैकत्रावस्थितेरभावात्, क्व ? -'संसारे' नरकादिगतिचतुष्टयात्मके 'अनन्तके' अविद्यमानान्ते, अपर्यवसितानन्तकायिकाडुपलक्षितत्वेनेति गर्भः, 'tamha'tti यस्मादेवमेते मुक्तिपरिपन्थिनो दुःखसम्भवाः तस्मात् 'savvadisaM'ti सर्वदिशः -प्रस्तावादशेषभावदिशः, ताश्च पृथिव्याद्यष्टादशभेदाः, उक्तं च "पुढवि जलजलणवाया मूला खंधग्गपोरबीया y। बितिचौपणिदितिरिया य नारया देव्स्ण्घाया॥1॥ संम्मुच्छिमकम्माकम्मभूमिगणरा थ्ण्त्र्द्दीवा। भावदिसा दिस्सइ जं संसारी निय्म्मेयाहिण्॥2॥" 'पश्यन्' अवलोकयन् 'अप्रमत्तः' प्रमादविरहितः, यथैषामेकेन्द्रियादीनां विराधना न भवति तथा परिव्रजेः' संयमाध्वनि यायाः, यद्वा-संसारापन्नानां सर्वदिशः पश्य, दृष्ट्वा चाप्रमत्तो-निद्रादिप्रमादपरिहारतो यथैतासु न पर्यटसि तथा परिव्रजेः सुशिष्येति सूत्रार्थः । यथा चाप्रमत्तेन परिव्रजितव्यं तथा दर्शयितुमाहमू.(174) बहिया उड्डमायाय, नावकंखे, क्याइवि। पुवकम्मक्खयट्ठाए, इमं देह्मुदाह्रे। वृ. bahiya'tti बहिः, कोऽर्थः?-बहिर्भूतं भवादिति गम्यते, ऊर्ध्वं सर्वोपरिस्थितम् अर्थान्मोक्षमादायगृहीत्वा मयैतदर्थं यतितव्यमिति निश्चित्य बुद्धया सम्प्रधार्येतियावत्, अथवा बहि:आत्मनो बहिर्भूतं धनधान्यादि ऊर्ध्वम् -अपवर्गमादाय-गृहीत्वा, हेयत्वेनोपादेयतया च ज्ञात्वेतियावत्, 'नावकाङ्केत्' विषयादिकं नाभिलषेत्, न क्वचिदभिष्वङ्गं कुर्वीतेति तात्पर्य, 'कदाचिदपि' उपसर्गपरीषहाकुलिततायामपि, आस्तामन्यदा, एवं सति शरीरधारणमप्ययुक्तमेव, एतद्धारणे सत्याकाङ्क्षासम्भवात्, तस्यापि चात्मनो बहिर्भूतत्वात्, अत आह-पुव्वेत्याद्यर्द्ध, पूर्व-पूर्वकालभावि तच्च तत्कर्म च पूर्वकर्म तस्य क्षयः तदर्थमिमं-प्रत्यक्षं 'देहं' शरीरं 'समुद्धरेद्' उचिताहारादिभोगतः परिपालयेत्, तद्धारणस्य विशुद्धिहेतुत्वात्, तत्पाते हि भवान्तरोत्पत्तावविरतिरपि स्यात्, उक्तं च "सव्वत्थ संजमं संजमातो अप्पाणमेव र्क्खेज्जा। मुच्चति अतिवायातो पुनो विसोही न याविर्ती॥" ततः शरीरोद्धरणमपि निरभिष्वङ्गतयैव विधेयमिति सूत्रार्थः । यथा च देहपालनेऽपि नाभिष्वङ्गसम्भवः तथा दर्शयितुमाह Page #225 -------------------------------------------------------------------------- ________________ 222 उत्तराध्ययन-मूलसूत्रम्-1-6/175 मू. (175) विविच्च कम्मणो हेडं, कालकंखी प्रिवे। मायं पिंडस्स पाणस्स, कडं लध्द्रण भ्क्खे। वृ.विविच्य' पृथक्कृत्य 'कर्मणो' ज्ञानावरणादेः 'हेतुम्' उपादानकारणं मिथ्यात्वाविरत्यादि, कालम् अनुष्ठानप्रस्तावं काङ्त इत्येवंशील: कालकाङ्क्षी, 'परिव्रजे' रिति पूर्ववत्, पठन्ति च 'विगिंच कम्मुनो heu'nti अत्र च वेविग्धि' परित्यजेत्युपदेशान्तरतया व्याख्येयं, मात्रां यावत्या संयमनिर्वाहस्तावती, ज्ञात्वेती गम्यते, कस्य?- 'पिण्डस्य' ओदनादेरन्नस्य 'पानस्य च' आयामादेः, स्वाद्यस्वाद्यानुपादानु च यतेः प्रायस्तत्परिभोगासम्भवात्, कृतम्-आत्मार्थमेव निर्वर्तितं, गृहिभिरिति गम्यते, प्रक्रमातिएण्डादिकमेव लब्ध्या' प्राप्य भक्षयेद्' अभ्यवहरेदिति सूत्रार्थः । / कदाचिद्भुक्तशेषं धारयतोऽभिष्वङ्गसम्भवः स्यादित्याहमू.( 176) सत्रिहिं च न कुब्विज्जा, लेवमायाय स्ण्जे। पक्खी पत्तं समायाय, निरवेक्खो प्रिव्वे। वृ.सम्यग्-एकीभावेन निधीयते-निक्षिप्यतेऽनेनाऽऽत्मा नरकादिष्विति सन्निधिः-प्रातरिदं भविष्यतीत्याद्यभिसन्धितोऽतिरिक्ताशनादिस्थापनं तं च न कुर्वीत, चशब्द: पूर्वापेक्षया समुच्चये, 'levamAyAya'tti लेपः-शकटाक्षादिनिष्पादितः पात्रगतः परिगृह्यते, तस्य मात्रामर्यादा, मात्राशब्दस्य मर्यादावाचित्वेनापि रूढत्वात्, यथोक्तम् ___ "ईषदर्थक्रियायोगे, मर्यादायां प्रिच्छ्दे। परिमाणे धने चेति, मात्राशब्दः प्रकीर्तितः !" लेपमात्रतया, किमुक्तं भवति ?-लेपमेकं मर्यादीकृत्य न स्वल्पमप्यन्यत् सन्निदधीत, यद्वा परिमाणार्थोऽयं मात्राशब्दः, लक्षणे तृतीया, ततोऽयमर्थः-लेपमात्रयेति यावता पात्रमुपलिप्यते तावत्परिमाणमपि सनिधि न कुर्वीत, आस्तां बहुमित्यभिप्रायः, संयतो' यतिः,किमित्येवं पात्राधुपकरणसन्निधिरपि न कर्तव्य इत्याह-'pakkhi'tti पक्षीव पक्षी, यथा पक्षी पतन्तं वायत इति पत्रं-पक्षसञ्चयं समादाय' गृहीत्वा व्रजति, एवं भिक्षुरपि 'पत्तेऽत्ति पात्रमुपलक्षणत्वाच्छेषोपकरणं चादाय परिव्रजेदिति सम्बन्धः, कीदृग् ?-'निरपेक्षो' निरभिलाषः, तस्य वा विनाशादौ शोकाकरणतो निरपेक्षो-निरभिष्वङ्गः, तथा च प्रतिदिनमसंयमपलिमन्थभीरुतया पात्राद्युपकरणसन्निधिकरणेऽपि न दोष इत्यर्थः, अथवा यदि लेपमात्रयाऽपि सन्निधिं न कुर्वीत कथमागामिनि दिने भोक्तव्यमित्याह-पक्षीव निरपेक्षः, पात्रं पतद्गगहादिभाजनमर्थात्तन्निर्योगं च समादाय व्रजेद्-भिक्षार्थं पर्यटेद्, इदमुक्तं भवति-मधुकरवृत्त्या हि तस्य निर्वहणं, तत्कि तस्य सनिधिना? इति सूत्रार्थः । सम्प्रति यदुक्तं 'कृतं लब्धवा bhakSayedi'ti, तत्र कथं तल्लाभ इति तदुपायमाह- यद्वा-यदुक्तं 'निरपेक्षः परिव्रजेदिति तदभिव्यक्तिकर्तुमाहमू. (177) एसणासमिओ लज्जू, गामे अनियओ च्रे। अप्पमत्तो पमत्तेहि, पिंडवातं ग्वेसे। वृ. एषणायाम्-उत्पादनग्रहणग्रासविषयायां सम्यगित:-स्थितः समितः एषणासमितः, प्राधान्याच्च इहैषणाया एवोपादानं, प्रायस्तद्भावे ईर्याभाषादिसमितिसम्भव इति ज्ञापनार्थं वा, अनेन निरपेक्षत्वमुक्तं, 'लज्जूत्ति लज्जा-संयमस्तदुपयोगानन्यतया यतिरपि तथोक्तः, Page #226 -------------------------------------------------------------------------- ________________ अध्ययन-6,[नि. 243 ] 223 आपत्वाच्चैवं निर्देशः, ग्रामे उपलक्षत्वान्नगरादौ च 'अनियतः' अनियतवृतिः 'चरेद' विहरेत, अनेनापिनिर्पेक्स्स्तैवोक्ता। चरंश्च किं कुर्यादित्याह-'अप्रमत्तः प्रमादरहितः सन् 'पमत्तेहिं ति प्रमत्तेभ्यो गृहस्थेभ्यः, ते हि विषयादिप्रमादसेवनात् प्रमत्ता उच्यन्ते, 'पिण्डपातं' भिक्षां 'गवेषयेद्' अन्वेषयदेति सूत्रार्थः । इत्थं प्रसक्तानुप्रसक्त्या संयमस्वरूपमुक्तं, तदुक्तौ च निर्ग्रन्थस्वरूपं, सम्प्रत्यत्रैवादरोत्पादनार्थमाहमू. (178) एवं से उयाहु अनुत्तरनाणी अनुत्तरदंसी anuttrnaanndNsnnghre| अरहा नायपुत्ते भयवं वेसालीए वियाहिए। वृ. 'एवम्' अमुना प्रकारेण 'से' इति भगवान् 'udAhu'tti उदाहतवान्, 'अनुत्तरज्ञानी' स्र्वोत्कृस्स्त्त्ज्ञ्यान्वान्। ननु चानुत्तरज्ञानीति मत्वर्थीयेन न भवितव्यं, बहुव्रीहिणैव तदर्थस्योक्तत्वात्, सत्यम्, अनुत्तरज्ञानशब्दोऽयं गौरखरशब्दवत् संज्ञाप्रकार एव, केवलज्ञानवाचकत्वात् अस्य, ततो गौरखरवदरण्यमित्यादिवन्न दोषः, नास्योत्तरमस्तीत्यनुत्तरं तथा पश्यतीत्यनुत्तरदर्शी, सामान्यविशेषग्राहितया च ज्ञानदर्शननयोर्भेदः, यत उक्तम्-"जं सामण्णग्गहणं दंसणमेयं विसेसियं nANaM"ti, अनुत्तर ज्ञानदर्शने युगपदुपयोगाभावेऽपि लब्धिरूपतया dhaarytiitynuttrjnyaandrshndhrH| ननु प्रागुक्ताभ्यां विशेषणाभ्यामस्वार्थस्योक्तत्वात्, कथं न पौनरुक्त्यम् ?, उच्यते, अस्यान्याभिप्रायत्वात्, अत्र हि अनुत्तरज्ञान्यनुत्तरदर्शिति भेदाभिधानेन ज्ञानदर्शनयोभिन्नकालमाह, ततश्च मा भूदुपयोगवल्लब्धिद्वयमपि भिन्नकालभावीति व्यामोह इत्युपदिश्यते ज्ञानदर्शनधरः, अर्हति देवादिभ्यः पूजामित्यर्हन्, स चार्थात्तीर्थकृत्, ज्ञात:-उदारक्षत्रियः स चेह प्रस्तावात् सिद्धार्थः तस्य पुत्रो ज्ञातपुत्र:-वर्तमानतीर्थाधिपतिर्महावीर इतियावत् 'भगवान्' समग्रैश्वर्यादिमान् 'vesAlIya'tti विशाला:-शिष्या: तीर्थं यशःप्रभृतयो वा गुणा विद्यन्ते यस्येति विशालिक: "इनि ठना" विति ठन्, यद्वा विशालेभ्य:-उक्तस्वरूपेभ्यो हित इति हितार्थे ठन्प्रत्ययः, ततश्च विशालीयः "वियाहिएऽत्ति व्याख्याता सदेवमनुजासुरायां पर्पदि विशेषेणानन्यसाधारणात्मकेनाख्याता-कथयिता, केचित्त्वधीयते-'एवं' से उदाहुअरिहा पासे पुरिसादानीए भगवं वेसालीए बुद्धे परिनिव्वुएऽत्ति स्पष्टमेव, नवरमर्हन्निति सामान्योक्तावपि प्रक्रमात् महावीरः, पश्यति समस्त भावान् केवलालोकेनावलोकत इति पश्यः, तथा पुरुषश्वासौ पुरुषाकारवर्तितया आदानीयश्च आदेयवाक्यतया पुरुषादानीयः, पुरुषविशेषणं तु पुरुष एव प्रायस्तीर्थकर इति ख्यापनार्थं, पुरुषैर्वाऽऽदानीयो ज्ञानादिगुणतया पुरुषादानीय इति सूत्रार्थः । / इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, ते च पूर्ववद्वाच्याः । / अध्ययनं-6 समाप्तम् । मुनि दीपरत्नसागरेण संशोधितं सम्पादितं षष्ठमध्ययनं सनियुक्तिः सटीकं स्माप्त्म्। अध्ययनं 7- औरभ्रीयं वृ.॥ व्याख्यातं क्षुल्लकनिम्रन्थीयं षष्ठमध्ययनं, साम्प्रतं सप्तममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने निर्ग्रन्थत्वमुक्तं, तच्च रसगृद्धिपरिहारादेव जायते, स च विपक्षे' Page #227 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-7/178 पायदर्शनात्, तच्च दृष्टान्तोपन्यासद्वारेणैव परिस्फुटं भवतीति रसगृद्धिदोषदर्शकोरभ्रादिदृष्टान्तप्रतिपादकमिदमध्ययनमारभ्यते, इत्यनेनाभिसम्बन्धेनायातस्याध्याययनस्योपक्रमादिद्वारचतुष्टयमुपवयं तावद्यावन्नामनिष्पन्ननिक्षेते उरभ्रीयमिति नाम, अत उरभ्रनिक्षेपमाहनि.[244] निक्खेवो उ उरब्भे चउचिओ दव्विहो य होइ द्व्व्ण्मि। आगमनोआगमओ नोआगमओ असो तिविहो । वृ. 'निक्षेप:' न्यासः, तुः पूरणे, उरभ्रे' उरभ्रविषयः 'चतुर्विधः' चतुष्प्रकारः, नामस्थापनाट्रव्यभावभेदात्, तत्र नामस्थापने क्षुण्णे एव इति द्रव्योरभ्रमाह-द्विविधो भवति 'द्रव्य' इति द्रव्यविषयः, आगमनोआगमत: तत्रागमत उरभ्रशब्दार्थज्ञ: तत्र चानुपयुक्तः, नोआगमतः पुनः चस्य पुनरर्थत्वात्, 'स' इति द्रव्योरभ्रः 'त्रिविधः' त्रिभेद इति गाथार्थः । / त्रैविध्यमेवाहनि.[245] जाणगसरीरभविए तव्वैरिते असो पुनो तिविहो। एगभविअ बद्धाऊ अभिमुहओ नामगोए a॥ वृ. ज्ञशरीरोभ्र उरभ्रशब्दार्थज्ञस्य सिद्धशिलातलगतं शरीरमुच्यते, भव्यशरीरोभ्रस्तु यस्तावदुरभ्रशब्दार्थं न जानाति कालान्तरे च ज्ञास्यति तस्य यच्छरीरं, 'तद्वयतिरिक्तश्च' ताभ्यांज्ञशरीरभव्यशरीरोरभ्राभ्यां व्यतिरिक्तोभिन्नः तद्वयतिरिक्तः, च समुच्चये, 'स' तद्वयतिरिक्तः पुनः 'त्रिविध:' त्रिभेदः, त्रैविध्यमेवाह-'एकस्मिन् भवे तस्मिन्नेवातिक्रान्ते भावी एकभविकोयोऽन्तर एव भवे उरभ्रतयोत्पत्स्यते, तथा स एवोरभ्रायर्बन्धानन्तरं बद्धमायुरनेनेति बद्धायुष्क उच्यते, तृतीयमाह-'अभिमुहतो नामगोए यत्ति आर्षत्वादभिमुखनामगोत्रश्च, तत्राभिमुखेसम्मुखे अन्तर्मुहूर्तानन्तरभावितया नामगोत्रे उरभ्रसम्बन्धिनी यस्य स तथोक्तः, अन्तर्मुहूर्तानन्तरमेवोरभ्रभवभावीति गाथार्थः । / भावोरभ्रमध्ययननामनिबन्धनं चाहनि.[246] उरभाउनामगोयं वेयंतो भावओ उ ओर्ब्भो। तत्तो समुट्ठियमिणं उरब्भिज्जन्ति अज्झयणं । / वृ. उरभ्र-ऊरणक: तस्यायुश्च नाम च गोत्रं चोरभ्रायुर्नामगोत्रं, यदुदयादुरभ्रो भवति, वेदयन्' अनुभवन् 'भावतो' भावमाश्रित्योरभ्रः, तुशब्द: पर्यायस्तिकमतमेतदिति विशेषणार्थः, 'ततो' भावोरभ्राद् दृष्टान्ततयेहाभिधेयात्समुत्थितम्-उत्पन्नामिदमिति प्रस्तुतं, यस्मादिति गम्यते, 'उरब्भिज्जति उरभ्रीयं ग्रहादित्वाच्छैषिकठप्रत्ययः 'itI'ti तस्माद् अध्ययनं प्रागुक्तनिरुक्तमुच्यत इति शेष इति गाथार्थः । उरभ्रस्यैव चेह प्रथममुच्यमानत्वाद्वहुवक्तव्यत्वाच्चेत्थमुक्तम्, अन्यथा हि काकिण्यादयोऽपि दृष्टान्ता इहाभिधीयन्ते एव, तथा चाह नियुक्तिकृत्..नि.[247] ओरब्भे अ कागिणी अंबए अ ववहार सागरे चेव्। पंचेए दिता उरब्भिज्जंमि अज्झयणे !! वृ.'उरभ्र' उक्तरूप: 'काकिणिः' विंशतिकपर्दकाः 'उरब्भे यत्ति चशब्दस्य भिन्नक्रमत्वात् काकिणिश्च 'अंबए ya'tti आम्रकं च-आम्रफलं, व्यवहारश्च-क्रयविक्रयरूपो वणिग्धर्मः, चस्य गम्यमानत्वात्, सागरश्च-समुद्रः, च सर्वत्र समुच्चये, एवोऽवधारणे, भिन्नक्रमश्चैवं योज्यते-पञ्चैवैते न तु न्यूनाधिका: 'दृष्टान्ता' उदाहरणानि 'उरभ्रीये' उरभ्रीयनाम्यध्ययन इति गाथार्थः ॥ सम्प्रति यदर्थसाधादुरभ्रस्य दृष्टान्तता तदुपदर्शनायाह Page #228 -------------------------------------------------------------------------- ________________ 225 अध्ययनं-7,[नि. 248] नि.[ 248] आरंभे रसगिद्धी दुग्गतिगमणं च पच्चवाओ y। उवमा कया उरन्भे उरभिज्जस्स निज्जुत्ती॥ वृ.आरम्भणं आरम्भः-पृथिव्याधुपमर्दः, रसेषु-मधुरादिषु गृद्धि:-अभिकाङ्क्षा रसगृद्धिः, दुर्गतिगमनं च-नरकतिर्यगादिषु च पर्यटनं, प्रत्यपायश्चेहैव शिरश्छेदादिः, वक्ष्यति हि "सिरं छेत्तूण bhujjati'tti शिरश्छेदादातरौद्रोपगतस्य दुर्गतिपाते दुःखानुभवनादिरुपमा-सादृश्योपदर्शनरूपा, प्रक्रमादेभिरेवाराम्भादिभिरथैः "कृता' विहिता उरभ्रे' उरभ्रविषया, इदमुक्तं भवतिसाम्प्रतक्षिणो हि विषयामिषगृध्नवस्तांस्तानारम्भानारभन्ते, आरभ्य चोपचितकर्मभिः कालशौकरिकादिवदिहैव दु:खमुपलभ्य नरकादिकां कुगतिमाप्नुवन्तीत्युरभ्रोदाहरणता ihopadaya'te, काकिण्यादिसामदृष्टान्तोपलक्षणं चैतद्, 'उरभ्रीयस्य niyukti'riti निगमनमेतदिति गाथार्थ्ः॥ इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिपेक्षावसरः, स च सूत्रे सति भवतीत्यत: सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू.(179) जहाऽऽएसं samuddissa, koi posejja elyN| ओयणं जवसं देज्जा, पोसेज्जावि स्ण्य्ग्न्ने॥ वृ. 'यथेऽत्युदाहरणोपन्यासे, आदिश्यते-आज्ञाप्यते विविधव्यापारेषु परिजनोऽस्मिन्नायात इत्यादेश:-अभ्यर्हितः प्राहुणकस्तं समुद्दिश्य' आश्रित्य यथाऽसौ समेष्यति समागतश्चैनं भोक्ष्यत इति कश्चित्' परलोकापायनिरपेक्षः 'पोषयेत्' पुष्टं कुर्यात् 'एलकम्' ऊरणकं, kathamityAha'odanaM' भक्तं, तद्योग्यशेषान्नोपलक्षणमेतत्, 'यवसं' मुद्गमाषादि दद्यात्' तदग्रतो दौकयेत्, तत एव पोषयेत्, पुनर्वचनमादरख्यापनाय, अपिः सम्भावने, सम्भाव्यत एवैवंविधः कोऽपि गुरुकर्मेति, 'स्वकाङ्गणे' स्वकीयगृहाङ्गणे, अन्यत्र नियुक्तका: कदाचिन्नौदनादि दास्यन्तीति स्वकाङ्गण इत्युक्तं, यदि वा 'पोसेज्जा विसयंगणेऽत्ति विशन्त्यस्मिन् विषयो-गृहं तस्याङ्गणं विषयाङ्गणं तस्मिन्, अथवा विषयं-रसलक्षणं वचनव्यत्यया विषयान्वा गणयन्-संप्रधारयन् धर्मनिरपेक्ष इति भावः, इहोदाहरणं सम्प्रदायादवसेयं, जहेगो ऊरणगो पाहुणयणिमित्तं पोसिज्जति, सो पीणियसरीरो सुण्हातो हलिद्दादिकयंगरागो कयकण्णचूलतो कुमारगा यतं नाणाविहेहिं कीलाविसेसेहिं कीलावेंति, तं च वच्छगो एवं लालिज्जमाणं दट्ठण माऊए नेहेण य गोवियं दोहएण य तयणुकंपाए मुक्कमवि खीरं न पिबति रोसेणं, ताए पुच्छिओ भणति-अम्मो ! एस नंदियगो सव्वेहिं एएहिं अम्हसामिसालेहि अड्डेहिं जवसजोगासणेहिं तदुवओगेहिं च अलंकारविसेसेहिं अलंकारितो पुत्त इव परिपालिज्जति, अहं तु मंदभग्गो सुक्काणि तणाणि काहेवि लभामि, ताणिविन पज्जत्तगाणि, एवं पाणियपि, न य मं कोऽवि लालेति । ताए भण्णत्ति-पुत्त! नि.[249] आउरचिनाई एयाई, जाई चरै न्ण्दिओ। सुक्कत्तणेहिं लाढाहि, एयं दीहाउल्क्ख्न्न्ण्॥ वृ. जहा आउरो मरिउकामो जं मग्गति पत्थं वा अपत्थं वा तं दिज्जति से, एवं सो नंदितो मारिज्जिहिति जदा तदा पेच्छिहिसि, इति सूत्रार्थः । ततोऽसौ कीदृशो जातः? किं च कुरुते? 28/15 Page #229 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- - मूलसूत्रम् - 1-6 / 180 तओ स पुढे परिव्वूढे, जायमेदे महोयरे । पीणीए विपुले देहे, आदेसं परिकंखए ॥ वृ. 'तत' इत्योदनादिदानाद्धेतौ पञ्चमी, 'स' इत्युरभ्रः 'पुष्ट' उपचितमांसतया पुष्टिभाक् 'परिवृढः' प्रभुः समर्थ इतियावत् 'जातभेदा' उपचितचतुर्थधातुः अत एव 'महोदरः ' बृहज्जठरः 'प्रीणित: ' तपित:, यथासमयमुपढौकिताहारत्वात्, एभिरेव च हेतुभिः 'विपुले' विशाले 'देहे' शरीरे सति " यस्य च भावेन भावलक्षण" मिति सप्तमी, किमित्याह-- आदेशं 'प्रतिकाङ्क्षति' प्रतिपालयति पाठान्तरतः 'परिकाङ्क्षति' इच्छति, न चास्य तत्त्वतः प्रतिपालनमिच्छा वा सम्भवति, अत: प्रतिकाङ्क्षतीव प्रतिकाङ्क्षतीत्युपमार्थोऽवगन्तव्यः, एवं परिकाङ्क्षतीत्यत्रापि, इति सूत्रार्थः ॥ स किमेवं चिरस्थायी स्यादित्याह मू. ( 181 ) 226 सू. ( 180 ) जाव न एज्जति आएसो, ताव जीवति सेऽदुही। अह पत्तमि आएसे, सीसं छेत्तूण भुज्जति । / वृ. 'यावदि 'ति कालावधारणे 'नेति' नायाति कोऽसौ ? - आदेशः, तावत् नोत्तरकालं 'जीवति' प्राणान् धारयति, 'सेऽदुहि' त्ति अकारप्रश्लेषात् स इत्युरभ्रोऽदुःखी सुखी सन्, अथवा वध्यमण्डनमिवास्यौदनदानादिनीति तत्त्वतो दुःखितैवास्येति दुःखी, 'अह पत्तंमि आएसे' अथानन्तरं 'प्राप्ते' आगते आदेशे श्रिता अस्मिन् प्राणा इति शिरः तच्छित्त्वा - द्विधा विधाय भुज्यते, तेनैव स्वामिना प्राहुणकसहितेनेति शेषः । सम्प्रति सम्प्रदायशेषमनुत्रियते ततो सो वच्छगो तं नंदियगं पाहुणगेसु आगएसु धज्माणं दट्टु तिसितोऽवि भएणं माऊण थणं नाभिलसति, ताए भण्णति - किं पुत्त ! भयभीतोऽसि ?, नेहेन पण्हुयंपि मं न पियसि, तेन भण्णइ-अम्म ! कतो मे थणाभिलासो ?, ननु सो वरातो नंदितो अज्ज केहिवि पाहुणएहिं आगएहिं ममं अग्गतो विनिग्गयजीवो विलोलनयणो विस्सरं रसंतो अत्ताणो असरणो मारितो, तब्भयातो कतो मे पाउमिच्छा ?, ततो ता भण्णत्ति - पुत्त ! ननु तदा चेव ते कहियं, जहा- आउरचिन्नाई एयाइं0, एस तेसिं विवागो अनुपत्तो । एस दिट्टंतो इति सूत्रार्थः ॥ इत्थं दृष्टान्तमभिधाय तमेवानुवदन् दान्तिकमाहमू. ( 182 ) जहा खलु से ओरब्भे, आएसाए स्मीहिए। एवं बाले अहम्मिट्टे, ईहति निरयाउयं ॥ वृ. 'यथा' येन प्रकारेण 'खलु' निश्चयेन 'स' इति प्रागुक्तस्वरूप उरभ्रः 'आदेशाय' आदेशार्थं 'समीहित: ' कल्पितः सन् यथाऽयमस्मै भवितेत्यादेशं पारिकाङ्क्षति इत्यनुवर्तते, 'एवम्' अमुनैव न्यायेन 'बालः' अज्ञोऽधर्मो-धर्मविपक्षः पापमितियावत् स इष्ट:-अभिलपितोऽस्येत्यधर्मिष्ठः, आहिताग्न्यादेराकृतिगणत्वादिष्टशब्दस्य परनिपातः, यद्वा' धर्म्मगुणयोगादधर्मोऽतिशयेनाधर्मोऽधर्मिष्ठः ईहत इवेहते वाञ्छतीव तदनुकूलचारितया, किं तत् ?'नरकायुष्कं' नरकजीवितमिति सूत्रार्थः । उक्तमेवार्थं प्रपञ्चयितुमाह मू. (183 ) हिंसे बाले मुसावाई, अद्धाणमि विलोवए । अत्रदत्तहरे तेने, माई कन्हुहरे सढे ॥ वृ. हिनस्तीत्येवंशीलो हिंस्रः - स्वभावत एव प्राणव्यपरोपणकृत् 'बाल:' अज्ञः,' पाठान्तरश्च Page #230 -------------------------------------------------------------------------- ________________ अध्ययन-7,[नि. 249] 227 क्रुध्यति-हेतुमन्तरेणापि कुप्यतीत्येवंधर्माक्रोधी, मृषा-अलीकं वदति-प्रतिपादयतीत्येवंशीलो मृषावादी, 'अध्वनि' मार्गे 'विलुम्पति' मुष्णातोति विलोपकः, यः पथि गच्छतो जनान् सर्वस्वहरणतो लुण्टति, 'annadattahari'tti अन्येभ्यो दत्तं-राजादिना वितीर्ण हरति अपान्तराल एवाच्छिनत्त्यदत्तहरः, अन्याऽदत्तम्-अनिसृष्टं हरति-आदत्ते अन्यादत्तहर:-ग्रामनगरादिषु चौर्यकृत, अत एव बालः' अज्ञः, विस्मरणशीलस्मरणार्थमेतदिति न पौनरुक्त्यं, सर्वावस्थासु वा बालत्वख्यापनार्थं, पाठान्तरश्च स्तेन:'स्तैन्येनैवोपकल्पित्तात्मवृत्तिः, यद्वा-अन्यादत्तहर: अन्यादत्तं ग्रन्थिच्छेदादिनोपायेनापहरतिस्तेनः क्षत्रादिखननेनेति विशेषो, 'मायी' वञ्चनैकचित्तः, 'कण्हुहरः' कण्ह कस्यार्थं हरिष्यामि त्येवमध्यवसायी 'शठः' व्क्राचार्ः। मू.(184) इत्थोविसयगिद्धे य, म्हार्ण्भ्प्रिग्घे। धुंजमाणे सुरं मंसं, परिवूढे परंदमे । / वृ. तथा स्त्रियश्च विषयाश्च स्त्रीविषयाः तेषु गृद्ध:-अभिकाङ्क्षावान् स्त्रीविषयगृद्धः, च: प्राग्वत्, महान्-अपरिमितः आरम्भ:-अनेकजन्तूपघातकृदयापारः परिग्रहश्च-धान्यादिसञ्चयो यस्य स तथोक्तः, भुञ्जानः' अभ्यवहरन्, 'सुरां' मदिरां, मांसं' पिशितं, परिवूढेऽत्ति परिवृढः प्रभुरुपचितमांसशोणिततया तक्रियासमर्थ इतियावत्, अत एव परान्-अन्यान् दमयतियत्कृत्याभिमतकृत्येषु प्रवर्तयतीति परन्दमः, मू.(185) अयककर भोई य, तुंदिले चिय लोहिए। आउयं नरए कंखे, जहाऽऽएसं व एले। वृ. किंच-अजः- छागस्तस्य कर्करं-यच्चनकवक्ष्यमाणं कर्करायते तच्चेह प्रस्तावान्मेदोदन्तुरमतिपक्कंवा मांसं तद्भोजी वा, अत एव तुन्दिलः' जातबृहज्जठरः, चितम्-उपचयप्राप्तं लोहितं-शोणितमस्येति चितलोहितः, शेषधातूपलक्षणमेतत्, 'आयुः' जीवितं, 'नरके' सीमन्तकादौ काइति तद्योग्यकारम्भितया, कमिव क इव? इत्याह-'जहाएसं व एडएऽत्ति आदेशमिव यथैडक:- उक्तरूपः । इहच 'हिंसे' इत्यादिना सार्धश्लोकेनारम्भ उक्तः, 'भुंजमाणे sura'mityAdinA चार्धद्वयेन रसगृद्धिः, 'AyuSka'mityAdinAcArdhena दुर्गतिगमनं, तत्प्रतिपादनाच्चार्थतः प्रत्यपायाभिधानमिति सूत्रत्रयार्थः । इदानी यदुक्तम् 'आयुर्नरके kAGgatI'ti, तदनन्तरमसौ किं कुरुत इत्याह-यद्वा साक्षादेहिकापायदर्शनायाहमू. (186) आसनं सयनं जाणं, विते कामाणि भुण्जिया। दुस्साहडं धनं हिच्चा, बहु संचिणिया रयं । वृ. आसनं शयनं यानमिति प्राग्वत्, नवरं भुक्त्वेति सम्बन्धनीयं, 'वित्तेऽत्ति वित्तं द्रव्यं, 'कामान्' मनोज्ञशब्दादीन् 'भुक्त्वा' उपभुज्य, दुःखेनात्मनः परेषां च दु:खकरणेन सुष्ठआदरातिशयेनाहृतम्-उपार्जितं दुःखाहतं, यद्वा प्राकृतत्वात् दुःखेन संहियते-मील्यते स्मेति दुःसंहतं 'धनं' द्रव्यं हित्वा' आसनाद्युपभोगेन द्यूताद्यसद्वययेन च त्यक्त्वा, तथा च मिथ्यात्वादिकर्मबन्धुहेतुसम्भवाद् 'बहु' प्रभूतं 'सञ्चित्य' उपाय' 'रजः' अष्टप्रकारं कर्म । मू. (187) ततो कम्मगुरू जंतू, pccuppnnpraaynne| aebva आगया कंखे, मरणंतमि सोयति । / Page #231 -------------------------------------------------------------------------- ________________ 228 उत्तराध्ययन-मूलसूत्रम्-1-7/187 वृ. 'ततोऽत्ति ततो रजःसञ्चयात् तको वा सञ्चितरजाः, कर्मणा गुरुरिव गुरु: अधोनरकगामितया कर्मगुरुः, 'जन्तुः' प्राणी 'प्रत्युत्पन्न वर्तमानंतस्मिन्परायणः-तनिष्ठः प्रत्युत्पन्नपरायणः, एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः 'इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इतियावत्, 'aevva'tti अजः- पशुः, स चेह प्रक्रामादुरभ्रस्तद्वत् 'आगयाएसेऽत्ति प्राकृतत्वादागते-प्राप्ते आदेशे-प्राहुणके, एतेन प्रपञ्चितज्ञविनेयानुग्रहयोक्तमेवोरभ्रदृष्टान्तं स्मारयति, किमित्याह-'मरणान्ते' प्राणपरित्यागात्मनि, अवसाने शोचति, किमुक्तं भवति? - यथाऽऽदेशे आगते उरभ्र उक्तनीत्या शोचति, तथाऽयमपि धिङ्मां विषयव्यामोहत उपार्जितगुरुकर्माणं, हा ! क्तेदानीं मया गन्तव्यभित्यादिप्रलापत: खिद्यते, अत्यन्तनास्तिकप्यापि प्रायस्तदा शोकसम्भवादिति सूत्रद्वयार्थः । / अनेनैहिकापाय उक्तः, सम्प्रति पारभविकमाहमू. ( 188) तओ आउ परिक्खीणे, चुतदेहा विहिण्स्गा। .. आसुरियं दिसंबाला, गच्छति अवसा तमं । वृ. 'ततः' शोभनानन्तरं 'तको वा' upArjitagurukarmA'Au'tti आयुषि तद्भवसम्बन्धिनि जीविते 'परिक्षीणे' सर्वथा क्षयं गते, कदाचिदायुःक्षयस्याऽऽवीचिमरणेन प्रागपि सम्भवादेवमुच्यते, 'च्युतः' भ्रष्टो देहात्' शरीरात्, पाठान्तरतस्तुच्युतदेहो' अपगतेहत्यशरीरः 'विहिंसकः' विविधप्रकारैः प्राणिघातकः, AsuriyaM'ti अविद्यमानसूर्याम्, उपलक्षणत्वाद्ग्रहनक्षत्रवरिहितां च, दिश्यते नारकादित्वेनास्यां संसारीति दिक्ताम्, अर्थात् भावदिशम्, अथवा रौद्रकर्मकारी सर्वोऽप्यसुर उच्यते, ततश्चासुराणामियमासुरी या तामासुरीयां दिशं, नरकगतिमित्यर्थः, 'बालः' अज्ञो गच्छति-याति अवशः' कर्मपरवशो, वचनव्यत्ययाच्च सर्वत्र बहुवचननिर्देशो व्याप्तिख्यापनार्थो वा, यथा नैक एवंविधः किन्तु बहव इति, 'tamaM'ti तमोयुक्तत्वात् तमः, देवगतेरप्यसूर्यत्वसम्भवात् तद्वयवच्छेदाय दिशो विशेषणं, ततोऽन्नरकगतिम्, उक्तं हि-"निच्चंधयारतमसा ववगयगहचंदसूरणक्खत्ता" इत्यादिस्वरूपख्यापकं वा द्वितीयं व्याख्यानमिति । मू. (189) जहा कागिणीए हेळं, सहस्सं हारए न्रो। अपत्थं अंबगं भोच्चा, राया रज्जंतु हारे॥ वृ. 'यथा' इत्युदाहरणोपन्यासार्थः, 'काकिण्याः' उक्तरूपायाः 'heu'ti हेतोः कारणात् 'सहस्र' दशशतात्मकं, कार्षापणानामिति गम्यते, 'हारयेत्' नाशयेत् 'नरः पुरुषः । अत्रोदाहरण__एगो दमगो, तेन वित्तिं करेंतेन सहस्सं काहावणाण अज्जियं, सो य तंगहाय सत्थेण समं सगिहंपत्थितो, तेन भत्तणिमित्तं रूवगोभिदियब्वो होहित्ति नौलगंएगत्थगोवेउंकागिणीनिमित्तं नियत्तो, सावि कागिणी अनेण हडा, सोऽपि नौलतो अन्नेण दिवो ठविज्जतो, सोविं तं घेत्तूण नट्ठो, पच्छा सो घरं गतो सोयति । एस दिटुंतो, तथा 'अपथ्यं' अहितम् 'आम्रकम्' आम्रफलं 'भुक्त्या' अभ्यवहृत्य 'राजा' इति नृपतिः 'राज्यं' पृथिवीपतित्वं, 'तुः' अवधारणे भिन्नक्रमश्च, तेन हारयेदेव, सम्भवत्येव अस्यापथ्यभोजिनो राज्यहरणमित्यक्षरार्थः । भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् जहा कस्सइ रनो अंबाजिण्णेण विसूइया जाया, सा तस्स वेज्जेहि महता जत्तेण तिगिच्छिया, भणितो य-जदि पुणो अंबाणि खासि तो विनस्सति, तस्स य अतीव पीयाणि अंबाणि, तेन Page #232 -------------------------------------------------------------------------- ________________ 229 अध्ययन-7,[ नि. 249] सदसे सव्वे अंबा उच्छादिया । अन्नया अस्सवाहणियाए निग्गतो सह अमच्चेण, अस्सेण अवहरिओ, अस्सो दूरंगंतूण परिस्संतो ठितो, एगमिवणसंडे चूयच्छायाते अमच्चेण वारिज्जमानोऽवि निविट्ठो, तस्स य हेटे अंबाणि पडियाणि, सो ताणि परामुसति, पच्छा अग्घाति, पच्छा चक्खिउं निहति, अमच्चो वारेइ, पच्छा भक्खेउं मतो । इति सूत्रार्थः । / मू. (190) एवं मानुस्सगा कामा, देवकामाण अण्तिए। सहस्सगुणिया भुज्जो, आउंकामा य दिविव्या॥ - vR'evaM' काकिण्याम्रकसदृशा मनुष्याणाममी मानुष्यकाः, गोत्रप्रत्ययान्तत्वात् "gotracaraNAdvaji"ti वुत्र 'कामाः' विषयाः, 'देवकामाना' देवसम्बन्धिनां विषयाणाम् 'अन्तिके' समीपे, अन्तिकोपादानं च दूरेऽनवधारणमपि स्यादिति, किमित्येवम्?, अत आह-'सहस्रगुणिता:' सहस्रेस्ताडिता 'भूयः' अतिशयेन बहु, बहून् वारानित्यर्थः, मनुष्यायु:कामापेक्षयेति प्रक्रमः, अनेनैपामतिभूयस्त्वं सूचयन् कार्षापणसहस्रराज्यतुल्यतामाह, 'आयुः' जीवितं, कामाश्च-शब्दादयः, 'divviya'tti दिवि भवा दिव्याः "धुप्रागपागुदक्प्रतीचो yadi"ti यत्, त एव दिव्यकाः, इह चादौ 'देवकामाण अंतिएऽत्ति काममात्रोपादानेऽपि 'आउं कामा य divviya'tti आयुषोऽप्युपादानं तत्रत्यप्रभावादीनामपि तदपेक्षयेवंविधत्वख्यापनार्थ, यद्वा 'सूचनात् sUtra'miti पूर्वत्राप्यायुषः सूचितत्वाददोष इति सूत्रार्थ्ः॥ मू.(191) अनेगवासानौया, जा सा प्न्न्वोत्थीइ। जाई जीयति दुम्मेहा, जाण वाससयाउए । / __ वृ.अनेकानि-बहूनि तानि चेहासङ्खयेयानि वाणी-वत्सराणि तेषां नयुतानि-सङ्घयाविशेपाणि वपनयुतान्यनेकानि च तानि वर्षनयुतानि च अनेकवर्षनयुतानि "स्वरोऽन्योऽन्यस्य" इति प्राकृतलक्षणात् सकाराकादीर्घत्वम्, एवमन्यत्रापि स्वरान्यत्वं भावनीयं, यदिवाऽनेकानि वर्षनयुतानि येषुतान्यनेकवर्षनयुतानि, उभयत्रार्थात् पल्योपमसागरोपमाणीतियावत्, नयुतानयनोपायस्त्वयम्-चतुरशीतिवर्पलक्षाः पूङ्गि, तच्च पूर्वाङ्गेन गुणितं पूर्व, पूर्वं चतुरशीतिलक्षाहतं नयुताङ्ग,नयुताङ्गमपि चतुरशीतिलक्षाभिताडितं नयुतं, कैवमुच्यत इत्याह___ 'या सेऽति प्रज्ञापकः शिष्यान् प्रत्येवमाह-या सा भवतामस्माकं च प्रतीता, प्रकर्षेण ज्ञायते वस्तु सतत्त्वमनयेति प्रज्ञा-हेयोपादेयविवेचिका बुद्धिः सा विद्यतेऽस्यासौ प्रज्ञावान्, 'अतिशायने मतुप्' अतिशयश्चास्या हेयोपादेययोः हानोपादाननिबन्धनत्वमिहाभिमतं ततश्च क्रियाया अप्याक्षिप्तत्वात्, यदिवा निश्चयनयमतेन क्रियारहिता प्रज्ञाऽप्यप्रज्ञैवेति प्रज्ञयैव क्रियाऽऽक्षिप्यते ततः प्रज्ञावान् ज्ञानक्रियावानित्युक्तं भवति, तस्य प्रज्ञावतः स्थीयतेऽनयाऽर्थात् देवभव इति स्थितिः-देवायुः, अधिकृतत्वात् दिव्यकामाश्च, तानि च कीदृशीत्याह-यान्यनेकवर्षनयुतानि दिव्यस्थितेर्दिव्यकामानां च विषयभूतानि 'जीयन्ते' हार्यन्ते, तद्धेतुभूतानुष्ठानानासेवनेनेति भावः, पाठान्तरतो ऽहारयन्ति वा,' के ते?-दुष्टा विपर्ययादिदोषदुष्टत्वेन मेधा-वस्तुस्वरूपावधारणशक्तिरेषां ते दुर्मेधसः, विषयैर्जिता जन्तवैति गम्यते, कदा पुनस्तानि दुर्मेधसो विषयैर्जीयन्त इत्याह-ऊने वर्षशतायुषि, अनेनायुषोऽल्पत्वात् मनुष्यकामानामप्यल्पतामाह, यदिवा प्रभूते ह्यायुषि प्रमादेनैकदा हारितान्यपि पुनर्जीयेरन्, अस्मिस्तु संक्षिप्तायुष्येकदा हारितानि हारितान्येव, Page #233 -------------------------------------------------------------------------- ________________ 230 उत्तराध्ययन-मूलसूत्रम्-1-7/191 भगवतश्च वीरस्य तीर्थे प्रायो न्यूनवर्षशतायुष एव जन्तव इतीत्थमुपन्यासः, ___ अयं चात्र भावार्थ:-अल्पं मनुष्याणामायुविषयाश्चेति काकण्याम्रफलोपमाः, देवायुर्देवकामाश्चातिप्रभूततया कार्षापणसहस्रराज्यतुल्याः, ततो यथा द्रमको राजा चकाकण्यामफलकृते कार्षापणसहस्रं राज्यं च हारितवान्, एवमेतेऽपि दुर्मेधसोऽल्पतरमनुष्यायुः कामार्थे प्रभुतान् देवायु:कामान् हारयन्तीति सूत्रार्थः । / सम्प्रति व्यवहारोदाहरणमाहमू.(192) जहा य तिन्नि वणिया, मूलं धेतूण निग्ग्या। एगोऽत्थ लभते लाभ, एगो मलेन आगो। वृ. 'यथा' इति प्राग्वत्, 'च:' प्रतिपादितदृष्टान्तापेक्षया समुच्चये, त्रयो वणिजः' प्रतीताः 'मूलं' राशि नीविमितियावत् गृहीत्वा 'निर्गताः' स्वस्थानात्स्थानान्तरं प्रति प्रस्थिताः, प्राप्ताश्च समीहितं स्थानं, तत्र च गतानाम्, 'एको' वणिक्कलाकुशलः 'अत्र' एतेषु मध्ये 'लभते' प्राप्नोति 'लाभ' विशिष्टद्रव्योपचयलक्षणम्, 'एक:'तेष्वेवान्यतरो यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः स 'मूलेणेऽतिमूलधनेन यावत् गृहान्नीतं तावतैवोपलक्षितः 'आगतः' स्वस्थानं प्राप्त इति सूत्रार्थः । तथामू.(193) एगो मूलंपि हारित्ता, आगओ तत्थ वान्निओ। ववहारे उवमा एसा, एवं धम्मे विजाणह । / 7. 'एक:' अन्यतरः प्रमादपरो द्यूतमधादिष्वत्यन्तमासक्तचेताः 'मूलमपि' उक्तरूपं 'हारियित्वा' नाशयित्वा 'आगतः' प्राप्तः स्वस्थानमित्युपस्कारः, एवं सर्वत्रोदाहरणसूचायां सोपस्कारता द्रष्टव्या, 'तत्र' तेषु मध्ये वणिक एव वाणिजः । अत्र च सम्प्रदायः___ जहा एगस्स वाणियगस्स तिन्नि पुत्ता, तेन तेसि सहस्सं सहस्सं दिन्नं काहावनाणं, भणिया य-एएण ववहरिऊण एत्तिएण कालेन एज्जाह, ते तं मूलं घेत्तूण निग्गया सणगरातो, pithappithesu पट्टणेसु ठिया, तत्थेगो भोयणच्छायणवज्जंजूयमज्जमंसवेसावसणविरहितो विहीए ववहरमाणो विपुललाभसमनितो जातो, वितितो पुण मूलमवि दव्वंतोलाभगं भोयणच्छायणमल्लालंकारादिसु उवभुंजति, न य अच्चादरेण ववहरति, ततितो न किंचि संववहरति, केवलं जूयमज्जमंसवेसगंधमल्लतंबोलसरीरकियासु अप्पेणेव कालेन तं दव्वं निट्ठवियंति, जहावहिकालस्स स्पुर्माग्या। तत्थ जो छिनामूलो सो सव्वस्स असामी जातो, पेसए उवचरिज्जति, बितितो घरवावारे निउत्तो भत्तपानसंतुट्ठो न दायव्वभोत्तव्येसु ववसायति, ततितो घरवित्थरस्स सामी जातो । केति पुन कहंति-तिन्नि वाणियगा पत्तेयं 2 ववहरंति, तत्थेगो छिन्त्रमूलो पेसत्तमुवगतो, केण वा संववहारं करेउ?, अच्छिन्नमूलो पुणरवि वाणिज्जाए भवति, इयरो बंधुसहितो मोदए, एस दित्तुण्तो। सम्प्रति सूत्रमनुस्रियते-'व्यवहारे' व्यवहारविषया 'उपमा' सादृश्यं 'एषा' अनन्तरोक्ता 'एवं' वक्ष्यमाणन्यायेन 'धर्मे' धर्मविषयामेवोपमा 'विजानीत' अवबुध्यध्वमिति सूत्रार्थः । / मू. (194) मानुसुतं भवे मूलं, लाभो देवगई भ्वे। मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं । / वृ. 'मानुषत्वं' मनुजत्वं भवेत्' स्यात् मूलमिव मूलं, स्वर्गापवर्गात्मकतदुत्तरोत्तरला Page #234 -------------------------------------------------------------------------- ________________ अध्ययनं - 7, [ नि. 249 ] 231 भहेतुतया, तथा लाभ इव लाभ: मनुजगत्यपेक्षया विषयसुखादिभिर्विशिष्टत्वात्, 'देवगतिः ' देवत्वावाप्तिर्भवेत्, एवं च स्थिते किमित्याह- 'मूलच्छेदेन' मानुषत्वगतिहान्यात्मकेन 'जीवानां' प्राणीनां 'नरकतिर्यक्त्वं' नरकत्वं तिर्यक्त्वं च तद्गत्यात्मकं 'ध्रुवं' निश्चितम् इहापि सम्प्रदायःतिनि संसारिणो सत्ता मानुस्सेसु आयाता, तत्थेगो मद्दवज्जवादिगुणसंपन्नो मज्झिमारंभपरिहत्ती कालं काऊण काहावणसहस्समूलत्थाणीयं तमेव मानुस्सत्तं पडिलहति, बितितो पुन सम्मदंसणचरित्तगुणसुपरिट्ठितो सरागसंजमेण लद्धलाभवणिय इव देवेसु उववन्त्रों, ततितो पुन हिंसे बाले मुसावाती इच्चेतेहिं पुव्वभणितेहिं सावज्जजोगेहिं वट्टिउं छिन्नमूलवणिय इव नारगेसु तिरिएसु वा उववज्जतित्ति सूत्रार्थः । यथा मूलच्छेदेन नरकतिर्यक्त्वप्राप्तिः तथा आहमू. ( 115 ) दुहओ गति बालस्स, आवती वहमूलिया । देवत्तं मानुसतं च, जं जिए लोलुआसढे ॥ वृ. 'दुहतो ऽति द्विधा द्विप्रकारा, गम्यत इति गतिः, सा चेह प्रक्रमान्नरकगतिस्तिर्यग्गतिश्च, कस्येत्याह-'बालस्य' द्वाभ्यां रागद्वेषाभ्यामाकुलित्स्य, 'आवै' त्ति आगच्छत्यापतति वध:प्राणिघातः, उपलक्षणत्वान्महारम्भमहापरिग्रहानृतभाषणमायादयश्च मूलं कारणं यस्याः सा वधमूलिका, यदिवा-द्विधा गतिर्बालस्य, भवतीति गम्यते, तत्र च गतस्य 'आवैऽत्ति आपत्, साच कीदृशीत्याह-वधो- विनाशस्ताडनं वा मूलम् - आदिर्यस्याः सा वधमूलिका, वधग्रहणाच्छेदभेदातिभारारोपणादिपरिग्रहः, लभन्ते हि प्राणिनो नरकतिर्यक्षु विविधा वधाद्यापदः, किमित्येवम् ?, अत आह - 'देवत्वं' देवभयं 'मानुषत्वं' मनुजभवं 'यद्' यस्मात् 'जितो' हारितो ऽलोलयासढे ऽत्ति लोलतापिशितादिलाम्पट्यं तद्योगाज्जन्तुरपि तन्मयत्वख्यापनार्थं लोलतेत्युक्तः, शाठ्ययोगाच्छठ:--विश्वस्तजनवञ्चकः, ततो लोलता चासौ शटश्च लोलताशठः, इह च लोलता पञ्चेन्द्रियवधाद्युपलक्षणं, तथा च नरकहेतुत्वाभिधानमेतत्, यदुक्तम् - "महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचेंद्रियवहेणं जीवा नेरयाउयं नियच्छंति" शठ इत्यनेन तु शाठ्यमुक्तं, तच्च तिर्यग्गतिहेतु:, उक्तं च-- "माया तैर्यग्योनस्ये" ति, अतश्चायमाशयः यतोऽयं बालो लोलताशठः ततो नरकगतितिर्यग्गतिनिबन्धनाभ्यां लोलताशठत्वाभ्यां देवत्वमनुजत्वे हारितस्यास्योक्तरूपा द्विविधैव गतिः सम्भवति, एवं च मूलच्छेदेन जीवानां नरकतिर्यक्त्वमुच्यते, मूलं हि मनुष्यत्वं लाभश्च देवत्वम्, उभयोरपि तयोर्हारणादिति सूत्रार्थः ॥ पुनर्मूलच्छेदमेव समर्थयितुमाहमू. ( 196 ) ततो जिए सई होइ, दुविहं दुग्गतिं गते । दुल्लहा तस्स उम्मज्जा, अद्धाए सुचिरादवि ॥ वृ. 'ततः' देवत्वभानुषत्वजयनात् तको वा बालः 'jiya'tti व्यच्छेदफलत्वाद्वाक्यस्य जित एव 'सति' त्ति सदा भवति 'द्विविधां' नारकतिर्यग्भेदां, दुर्निन्दायां, दुष्टा-निन्दिता गतिदुर्गतिस्तां 'गत: ' प्राप्तः, सदाजितत्वमेवाभिव्यनक्ति- 'दुर्लभाः ' दुष्प्रापाः 'तस्ये ऽति देवमनुजत्वे हारितवतो बालस्य 'उम्मज्जत्ति सूत्रत्वादुन्मज्जनुमुन्मज्जा-नरकतिर्यग्गतिनिर्गमनात्मिका, स्यादेतत्- चिरतरकालेनोन्मज्जाऽस्य भविष्यति, अत आह-'अद्धाया' काले अर्थादागामिन्यां, किं स्वल्पायामेव ?, इत्याह- सुचिरादपीत्यद्धाशब्देनैव कालाभिधानात्, Page #235 -------------------------------------------------------------------------- ________________ 232 उत्तराध्ययन-मूलसूत्रम्-1-7/196 सुचिराच्छब्दः प्रभूतत्वमेवाह, ततोऽयमर्थ:-अनागताद्धायां प्रभुतायामपि, बाहुल्याच्चेत्थमुक्तम्, अन्यथा हि केचिदेकभवेनैव तत उद्धृत्य मुक्तिमप्याप्नुवन्त्येवेति सूत्रार्थः । / इत्थं पश्चानुपूर्व्यपि व्याख्यामिति पश्चादुक्तेऽपि मूलहारिण्युपनयमुपदर्श्य मूलप्रवेशिन्यभिधातुमाह-'यद्वा विपक्षापायपरिज्ञानतयैवोपादये प्रवृत्तिरिति पश्चादुक्तमपि मूलहारिणमादावुपदश्यैतदाहमू. (197) एवं जियं सपेहाए, तुलिया बालं ca pNddiyN। मूलियं ते पविस्संति, मानुसं जोणिमिति । वृ. 'एवम्' उक्तनीत्या 'जिएऽत्ति सुव्यत्ययाज्जितं लोलतया शाठ्येन च देवमनुजत्वे हारितं बालमिति प्रक्रमः, 'सपेहाएऽत्ति सम्प्रेक्ष्य सम्यगालोच्य, तथा तोलयित्वेव तोलयित्वागुणदोषत्तया परिभाव्य, यदिवैवं जितं सम्यग्-अविपरीता प्रेक्षा-बुद्धिः सम्प्रेक्षा तया तोलयित्वा, कम्?- 'बालं' चस्य भिन्नक्रमत्वात् 'पण्डितं च तद्विपरीतम्, अथवा मनुष्यदेवगतिगामिनम्, इह च द्वितीयव्याख्यायामेवं जितमिति बालस्य विशेषणं, न पण्डितस्य, असम्भवात्, तथा च सति मूले भवं मौलिकं-मौलधनं ते प्रवेशयन्तीव प्रवेशयन्ति, मूलप्रवेशवणिक्सदृशास्त इत्यभिप्राय:, ये किमित्याह-'mAnussaM'ti मनुष्याणामियं मानुषी तां योनिम्' उत्पत्तिस्थानम् 'आयान्ति' आगच्छन्ति, बालत्वपरिहारेण पण्डितत्वमासेवमाना ये त इति सूत्रार्थः । / मू. (198) वेमायाहिं सिक्खाहिं, जे नरा गिहि सुब्व्या॥ उविचि मानुसं जोणी, कम्मसच्चा हु पान्निन्नो। वृ.विविधा मात्रा-परिमाणमासां विमात्रा:-विचित्रपरिमाणाः ताभिः परिमाणविशेषमाश्रित्य विसदृशीभिः, 'शिक्षाभिः' प्रकृतिभद्रकत्वाद्यसरूपाभिः, उक्तं हि-"चौहिं ठाणेहिं जीवा मनुयाउं बंधंति, तंजहा-पगतिभद्दवाए पगतिविनीययाए सानुक्कोसयाए amacchariyA"tti 'ये' इत्यविवक्षितविशेषाः 'नरा:' पुरुषाः 'गृहिणश्च' ते गृहस्थाः 'सुव्रताश्च' धृतसत्पुरुषव्रताः, ते हि प्रकृतिभद्रकत्वाद्यभ्यासानुभावत एव न विपद्यपि विपीदन्ति सदाचारं धा नावधीरयन्तीत्यादिगुणान्विताः, इदमेय च सतां व्रतं, लौकिका अप्याहुः "विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः, सतां केनोद्दिष्टं विषमसिधाराव्रतमिदम् ? |" आगमविहितव्रतधारणं त्वमीषामसम्भवि, देवगतिहेतुतयैव तदभिधानात्, त ईदृशाः किमित्याह-उपयन्ति 'mAnusaM'ti मानुषी-मानुषसम्बन्धिनीं 'योनिम्' उक्तरूपां कर्मणामनोवाकायक्रियालक्षणेन सत्या-अविसंवादिनाः कर्मसत्याः, 'हुः' अवधारणे, ततः कर्ममत्याः एव सन्तः, तदसत्यतायास्तिर्यग्योनिहेतुत्वेनोक्तत्वात्, तथा च वाचक: "धूर्ता नैकृतिकाः स्तब्धा, लुब्धाः कार्पटिका: शठाः । ___ विविधां ते प्रपद्यन्ते, तिर्यग्गोनि दुरुत्तराम् । / " इत्यादि, पाठान्तरतश्च कर्मसु' अर्थान्मनुष्यगतियोग्यक्रियारूपेषु सक्ता-अभिष्वङ्गवन्तः कर्मसक्ताः प्राणिनः-जीवाः, इह च नरग्रहणेऽपि प्राणिग्रहणं देवादिपरिग्रहार्थमिति न पुन्रुक्त्म्। यदिवा-विमात्रादिभिः शिक्षाभिर्ये नरा गृहिसुव्रताः यत्तदोनित्याभिसम्बन्धात् ते मानुषी Page #236 -------------------------------------------------------------------------- ________________ अध्ययनं-7,[नि. 249] योनिमुपयान्ति, किमित्येवम् ?, अत आह-'कम्मसच्चा हुपाणिणोऽत्ति हुशब्दो यस्मादर्थे, यस्मात् सत्यानि-अवन्ध्यफलानि कर्माणि-ज्ञानावरणादीनि येषां ते सत्यकर्माण: प्राणिनः, निरुपक्रमकर्मापेक्षं चैतदिति सूत्रार्थः 11 सम्प्रति लब्धलाभोपनयमाहमू. ( 199) जेसिं तु विउला सिक्खा, मूलियंते अतिच्छिया। सीलवंता सविसेसा, अद्दीना जंति देवयं । / वृ.'येषां तु येषां पुन: 'विपुला' निःशङ्कितत्वादिसम्यक्त्वाचाराणुव्रतमहाव्रतादिविषयत्वेन विस्तीर्णा 'शिक्षा' ग्रहणासेवनात्मिका, अस्तीति गम्यते, मूले भवं मौलिकं-मूलधनमिव मानुपत्वं, त एवंविधाः, विउट्टियत्ति अतिट्टयत्ति अतिच्छियत्ति पाठत्रयेऽपि अतिक्रान्ताःउल्लचितवन्त इत्यर्थः, यद्वाऽतिक्रम्य-उल्लङ्घय, कीदृशाः सन्तः ? शीलं-सदाचारः अविरत-- सम्यग्दृशां विरतिमतां तु देशसर्वविरमणात्मकं चारित्रं तद्विद्यते येषां ते शीलवन्तः, तथा सह विशेषेण-उत्तरोत्तरगुणप्रतिपत्तिलक्षणेन वर्त्तन्त इति सविशेपाः, अत एव 'अदीना:' कथं वयममुत्र भविष्याम इति वैक्लव्यरहिता: परिपहोपसर्गादिसम्भवे वा न दैन्यभाज इत्यदीनाः 'यान्ति' प्राप्नुवन्ति, देवभावो देवता सैव दैवतं । नन तत्त्वतो मुक्तिश्चेदानी विशिष्टसंहननाभावतोऽभावाद्देवगतेश्च "छेवटेण उगम्मै चत्तारि उजाव आदिमा कप्पा" इति वचनाच्छेदपरिवतिसंहननिनामिदानींतनानामपि सम्भवादेवमुक्तमिति सूत्रार्थ्ः॥prstutmevaarthN निगमयनुपदेशमाहमू. ( 200) एवं अदीनवं भिक्खू, अगारिं च विजान्निया। कहनु जिच्चमेलिक्खं, जिच्चमाणो न स्ण्विदे॥ वृ. 'एवम्' अमुना न्यायेन लाभान्वितं adINava'nti दीक्तवतौ दीनवन्तं न तथाऽदीनवन्तम्-अदीनं, दैन्यरहितमित्यर्थः 'भिक्षु' यतिम् 'अगारिणं' च गृहस्थं 'विज्ञाय' विशेषेण तथाविधशिक्षावशाद्देवमनुजगामित्वलक्षणेन 'ज्ञात्वा' अवगम्य, यतमान इति शेषः, कथम्' ? केन प्रकारेण?, न कथञ्चिदित्यर्थः, 'नुः' वितर्के, 'जिच्चंति सूत्रत्वात् जीयेत-हार्येत विवेकी, तत्प्रतिकूलैः, कषायोदयादिभिरिति गम्यते, ईदृक्षम्' अन्तरोक्तं देवगत्यात्मकं लाभं जिच्चमाणोऽत्ति वाशब्दस्य गम्यमानत्वाज्जीयमानो वा-हार्यमाणः, तैरेव कषायादिभिः 'न संविदेऽत्ति सूत्रत्वान्न संवित्ते-न जानीते यथा' हमेभिर्जीये इति, कथं न्वितीहापि योज्यते, ततोऽयमर्थःकथं नु न संवित्ते?, संवित्त एव, जानीत एवज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया च तन्निरोधं प्रति प्रवर्तत एव, इत्येवं च वदन् काक्वोपदिशति-यत एवं ततो यूयमप्येवं जानाना यथा न देवगतिलक्षणं लाभंजीयेध्वं कषायादिभिस्तथा यतध्वं, कथञ्चिज्जीयमानाश्च सम्यग् विज्ञाय तत्प्रतीकारायैव प्रवर्तध्वमिति, यद्वा-एवमदीनवन्तं भिक्षमगारिणं च विज्ञाय यतमानो ऽजिच्च 'ति जीयतेहार्यते अतिरौट्रैरिन्द्रियादिभिः आत्मा तदिति ज्ञेयं, तच्चेह प्रक्रमान्मनुष्यदेवगतिलक्षणम्, 'एलिक्खं' ति सुव्यत्यया दीदृक्षोऽभिहितार्थाभिज्ञः कथं न जीयमानो न संवित्ते?, अपितु संवित्त एव, संविदानश्च यथा न जीयेत तथा य्तेतेत्य्भिप्राय्ः। अथवा-एवमदीनवन्तं भिक्षुमगारिणंच लब्धलाभं विज्ञाय यतमानः कथं नु 'jiccaM'ti आर्षत्वाज्जीयते-हार्यते, विषयादिभिरिति गम्यते, ईदृशं देवगतिलक्षणं लाभमिति शेषः, अयमाशयो-यदि लभमाना न विज्ञातास्युलाभो वा न तथाविधस्तदा जयनमपि स्यात्, यदा तु लभमानौ भिक्ष्वगारिणौ दृश्येते लाभश्च Page #237 -------------------------------------------------------------------------- ________________ 234 उत्तराध्ययन-मूलसूत्रम्-1-7/200 देवत्वलक्षणः तदा कथमयं जानानाऽपि जन्तुर्जीयते?, अत आह-जीयमानो न संवित्ते, किमुक्त भवति?-यद्यसौ जीयमानो जानीयात्तदा तदुपायपरतया न जीयेत, यदा त्वसौ विषयव्यामोहतो न जानीते तदा जीयत एवेति किमत्र चित्रम् ? इति सूत्रार्थः । / समुद्रदृष्टान्तमाह.. मू.(201) जहा कुसागे उदयं, समुद्देण समं मिन्ने। एवं मानुस्सगा कामा, देवकामान अण्तिए। वृ. 'यथा' इति दृष्टान्तोपन्यासे, कुशो-दर्भविशेषस्तस्याग्रं-कोटि: कुशाग्रं तस्मिन् 'उदकं' जलं, तत्किमित्याह- समुद्रेण' इति 'तात्स्थ्यात्तद्यपदेश' इतिन्यायात् समुद्रजलेन समं' तुल्यं 'मिनुयात्' परिच्छिन्द्यात्, तथा किमित्याह-'एवम् उक्तनीत्या मानुष्यका: कामाः' मनुष्यसम्बन्धिनः कामा-विषयाः, मानुष्यविशेषणं तु तेषामेवोपदेशार्हत्वाद्विशिष्टभोगसम्भवाच्च, 'देवकामानां' दिव्यभोगानाम् 'अन्तिके' समीपे, कृता इति शेषः, दूरस्थितानां हि न सम्यगवधारणमित्येवमाह, किमुक्तं भवति?-यथाऽज्ञः कश्चित् कुशाग्रस्थितं जलबिन्दुमालोक्य समुद्रवन्मन्यते, एवं मूढाश्चकवादिमनुष्यकामान् दिव्यभोगोपमान् अध्यवस्यन्ति, तत्त्वतस्तु कुशाग्रजलविन्दोरिव समुद्रान्मनुष्यकामानां दिव्यभोगेभ्यो महदेवान्तरमिति सूत्रार्थः । / म.(202) कुसग्गमित्ता इमे कामा, सन्निरुद्धमि आउए। कस्स हेउपुरा काउं, जोगक्खेमं न संविदे? ॥ वृ. कुशाग्रशब्देन कुशाग्रस्थितो जलबिन्दुरुपलक्ष्यते, तन्मात्रा:-तत्परिमाणाः 'इमे' इति प्रत्यक्षाः 'कामाः' प्रकृतत्वान्मुष्यविषयाः, कदा य इत्याह-'सन्निरुद्धे' अत्यन्तसंक्षिप्ते, यद्वा सम्-एकोभावेन निरुद्धे-अध्यवसानादिभिरुपक्रमणकारणैवष्टब्धे AyuSi'jIvite, अनेन मनुष्यायुपोऽल्पतया सोपक्रमतया वा कामानामल्पत्वमुक्तं, समद्धयाद्यल्पतोपलक्षणं चैतद, अस्मिंस्त्वर्थ उक्ते दिव्यकामास्तु जलधिलतुल्या इत्यर्थागम्यते, 'कस्स हेडंति सूत्रत्वात् कं हेतुं-कारणं 'पुरा काउंति तत एव पुरस्कृत-आश्रित्य, अलब्धस्य लाभो-योगो लब्धस्य च परिपालनं-क्षेमोऽनयोः समाहारो योगक्षेमं, कोऽर्थः ?-अप्राप्तविशिष्टधर्मप्राप्ति प्राप्तस्य च परिपालनं 'न संवित्ते' न जानीते, जन इति शेषः, तदसंवित्तौ हि मनुष्यविषयाभिष्वङ्ग एव हेतुः, ते च धर्मप्राप्यदिव्यभोगापेक्षयैवंप्रायाः, ततस्तत्त्यागतो विषयाभिलाषिणापि धर्म एव यतितव्यमित्यभिप्रायः, यद्वा-यतः कुशाग्रमात्रा-दर्भप्रान्तवदत्यल्पा इमे कामाः, तेऽपि न पल्योपमादिपरिमितौ द्राधीयस्यायुपि, किन्तु 'सन्निरुद्ध' संक्षिप्ते आयुषि, ततः 'कस्स heuM'ti कस्माद्धेतोः पुरस्कृत्येव पुरस्कृत्य मुख्यतयाऽङ्गीकृत्य, असंयममिति शेषः, योगक्षेमम्' उक्तरूपं न संवित्ते, भावार्थस्त्वभिहित एवेति सूत्रार्थः । / ___ इत्थं दृष्टान्तपञ्चकमुक्तं, तत्र च प्रथममुरभ्रदृष्टान्तेन भोगानामायतावपायबहुलत्वमभिहितम्, आयतौ चापायबहुलमपि यन्न तुच्छंन तत्परिहर्तुं शक्यत इति काकिण्याम्रफलदृष्टान्ततस्तुच्छत्वं, तुच्छमपि च लाभच्छेदात्मकव्यवहारविज्ञतयाऽऽयव्ययतोलनाकुशल एव हातुं शक्त इति वणिग्व्यवहारोदाहरणम्, आयव्ययतोलनाऽपि च कथं कर्तव्येति समुद्रदृष्टान्तः, तत्र हि दिव्यकामानां समुद्रजलोपमत्वमुक्तं, तथा च तदुपार्जनं महानायोऽनुपार्जन तु महान् व्यय इति तत्त्वतो दर्शितमेव भ्व्ति॥ इह च योगक्षेमासंवेदने कामानिवृत्त एव भवतीति तस्य दोषमाह Page #238 -------------------------------------------------------------------------- ________________ 235 अध्ययन-7,[नि. 249] मू. ( 203) इह कामानियट्टस्स, अत्तढे अवरज्झति । सुच्चा नेयाउअंमगं, जं भुज्जो परिभस्सति । / वृ. 'इह' इति मनुष्यत्वे जिनशासने वा, प्राप्त इति शेषः, कामेभ्योऽनिवृत्तः-अनुपरतः कामानिवृत्तः तस्यात्मनोऽर्थ आत्मार्थ:-अर्थ्यमानतया स्वर्गादि: 'अपराध्यति' अनेकार्थत्वाद्धातूनां नश्यति, यद्वा-आत्ममैवार्थ आत्मार्थः स एवापराध्यति, नान्यः कश्चिदात्मव्यतिरिक्तोऽर्थः सापराधो भवति, उभयत्र दुर्गतिगमनेनेति भावः । आह-विषयवाञ्छाविरोधिनि जिनागमे सति कथं कामानिवृत्तिसम्भवः?, उच्यते, श्रुत्वा' आकर्ण्य नैयायिकं' न्यायोपपन्न 'मार्ग' सम्यग्दर्शनादिकं मुक्तिपशं यद् 'भूय:' पुनरपि परिभ्रश्यति, कामानिवृत्तित इति शेषः, ' कोऽभिप्रायः?-जिनागमश्रवणात् कामनिवृत्तिं प्रतिपन्नोऽपि गुरुकर्मत्वात् प्रतिपतति, ये तु श्रुत्वापि तदप्रतिपन्नाः श्रवणं च येषां नास्ति ते कामानिवृत्ति एवेतिभाव्ः। यद्वा-यदसौ कामानिवृत्तः सन् श्रुत्वा नैयायिकं मार्ग भूयः परिभ्रश्यति-मिथ्यात्वं गच्छति तदस्यात्मार्थ एव गुरुकर्मापराध्यति, अनेन मा भूत्कस्यचिन्मूढस्य सिद्धान्तमधीत्याप्युत्पथप्रस्थितान् विलोक्य सिद्धान्त एव दोषिति तदनपराधित्वमुक्तं, पठ्यते च-'पत्तो नेयाउयंति स्पष्टमिति सूत्रार्थः । यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाहमू.( 204) इह कामा नियट्टस्स, अत्तढे नावरण्झति । पूतिदेहनिरोहेणं, भवे देवेत्ति मे सुयं । / वृ. इह कामेभ्यो निवृत्तः कामनिवृत्तिः तस्यात्मार्थः-स्वर्गादिः 'नापराध्यति' न भ्रश्यति, आत्मलक्षणो वाऽर्थो न सापराधो भवति, किं पुनरेवं?, यतः-पूतिः कुथितो देहः-अर्थादौदारिक शरीरं तस्य निरोध:-अभावः पूतिदेहनिरोधः तेन 'भवेत्' स्यात्, प्रकृतत्वात् कामनिवृत्तो 'देवः' सौधर्मादिनिवासी सुरः, उपलक्षणत्वात् सिद्धो वा, 'itI'tyetat मया श्रुतम्' आकर्णितं, परमगुरुभ्य इति गम्यते, अनेन स्वर्गाद्यवाप्तिः आत्मार्थानपराधे निमित्तमुक्तमिति सूत्रार्थः । / मू. ( 205) इड्डी जुती जसो वन्नो, आउण्सुह्म्नुत्त्रे। भुज्जो जत्थ मनुस्सेसुं, तत्थ से उव्व्ज्ज्ति॥ वृ. 'ऋद्धि:' कनकादिसमुदायः 'द्युतिः' शरीरकान्तिः 'यशः' पराक्रमकृता प्रसिद्धिः 'वर्णः' गाम्भीर्यादिगुणैः श्लाघा गौरादिर्वा आयुः' जीवितं सुखं' यथेप्सितं विषया वातावाल्हादः, न विद्यते उत्तरं-प्रधानमस्यादित्यनुत्तरम्, इदं च सर्वत्र योज्यते, भूयः' पुनः, देवभवापेक्षमेतत्, तत्रापि ह्यनुत्तराण्येवैतान्यस्य सम्भवन्ति 'यत्र' येषु 'मनुष्येषु' भनुजेषु 'तत्र' तेषु 'से' त्ति सोऽथशब्दार्थो वा, ततोऽनन्तरम् 'उत्पद्यते' जायत इति सूत्रार्थः एवं कामानिवृत्त्या यस्यात्मार्थोऽपराध्यति स बालः इतरस्तु पण्डित इत्यर्थादुक्तम् । / मू. ( 206) बालस्स पस्स बालतं, अहम्मं प्द्दिव्जिआ। चिच्चा धम्मं अहम्मिट्टे, न्रेसूव्व्ज्जि॥ वृ. 'बालस्य' अज्ञस्य 'पश्य' अवधारय 'बालत्वम्' अज्ञत्वं, किं तदित्याह-'अधर्म' धर्मविपक्षं विषयासक्तिरूपं प्रतिपद्य' अभ्युपगम्य, पठ्यते च-'पडिवज्जिणोऽत्ति प्रतिपादिनोऽवश्यंप्रतिपद्यमानस्य 'त्यक्त्वा' अपहाय 'धर्म' विषयनिवृत्तिरूपं सदाचारं 'अहमिट्टेऽत्ति Page #239 -------------------------------------------------------------------------- ________________ 236 उत्तराध्ययन-मूलसूत्रम्-1-7/206 प्राग्वत् 'नरके' सीमन्तकादावुपलक्षणत्वात् अन्यत्र वा दुर्गतावुत्पद्यते । / म.(207) धीरस्स पस्स धोरत्तं, स्व्व्ध्म्मानुव्त्तिन्न्न्ने। . चिच्चा अधम्मं धम्मिटे, देवेसु उव्व्ज्जाइ। वृ. तथा धी: बुद्धिस्तया राजत इति धीरः- धीमान् परीषहाद्यक्षोभ्यो वा धीर: तस्य पश्य' प्रेक्षस्य 'धीरत्वं' धीरभावं, सर्वं धर्म क्षान्त्यादिरूपमनुवर्तते तदनुकूलाचारतया स्वीकुरुत इत्येवंशीलो यस्तस्य सर्वधर्मानुवर्तिनः, धीरत्वमेवाह-'त्यक्त्वा' हित्वा अधर्मविषयाभिरतिरूपमसदाचारु 'धम्मिटेऽत्ति इष्ट धर्मा, यदिवा-अतिशयेन धर्मवानिति, इष्ठनि "विन्मतो गि" ति मतुब्लोपे धर्मिष्ठ इति, देवेषूपपद्यत इत्याः॥ यतश्चैवमतो यद्विधेयं तदाहमू.( 208) तुलिआण बालभावं, अबालं चेव प्ण्द्दिए। चइऊण बालभावं, अबालं सेवए मुनी॥ वृ. 'तोलयित्वा' इह प्राग्वत् 'बालभावं' बालत्वम् 'abAlaM'ti भावप्रधानत्वानिर्देशस्याबालत्वं धीरत्वं, 'च:' समुच्चये, एवेति प्राकृतत्वादनुस्वारलोप: 'एवम्' अनन्तरोक्तप्रकारेण 'पण्डितः' बुद्धिमान त्यक्त्वा 'बालभावं' बालत्वम् 'abAlaM'ti अबालत्वं सेवते अनुतिष्ठति 'मुनि:' यतिरिति सूत्रत्रयार्थः । / इति:' परिसमाप्तौ, ब्रुवीमीति पूर्व्व्त्। उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेवेति सूत्रार्थः ॥ अध्ययनं 7-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे सप्तमाम्ध्ययनस्य भद्रबाहुस्वामिरचिता नियुक्तिः एवं शान्त्याचार्यरचिता टीका प्रिस्माप्ता। अध्ययनं - 8 कापिलीयं - वृ. व्याख्यातं उरभ्रीयाख्यं सप्तममध्ययनं, सम्प्रत्यष्टममारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने रसगृद्धेरपायबहुलत्वमभिधाय तत्त्वाग उक्तः, स च निर्लोभस्यैव भवतीति इह निर्लो भत्वमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचर्चा प्राग्वद् यावन्नामनिप्पन्ननिक्षेपे कापिलीयमिति नाम, अतः कपिलनिक्षेपमाहनि.[ 250] निक्खेवो कविलंमी चउन्विहो दुव्विहो य द्व्व्ण्मि। आगमनोआगमओ नोआगमओ य सो तिविहो । / वृ.'निक्षेपः' न्यासः 'कपिले' कपिलविषयः 'चतुर्विधः' चतुष्प्रकारो नामस्थापनाद्रव्यभावभेदात्, तत्राद्ये प्रतीते, द्विविधः' द्विभेदो भवति 'द्रव्य' इति द्रव्यविषयः द्वैविध्यमेवाहआगतमो नोआगमतः, तत्रागमतो ज्ञाताऽनुपयुक्तो नोआगमतश्च स 'त्रिविधः' त्रिभेद इति नि.[ 251] जाणगसरीरभविए तव्वतिरित्ते य सो पुनो तिविहो। एगभविअबद्धाउअ अभिमुहुओ नामगोए a॥ वृ.कपिलशब्दार्थज्ञशरीरं पश्चात्कृतपर्यायं ज्ञशरीरमित्युच्यते, तदेवद्रव्यकपिलो, bhaviya'tti भव्यशरीरं पुरस्कृतकपिलशब्दार्थज्ञतात्मकपर्यायं द्रव्यकपिलः, तद्व्यतिरिक्तश्च, स तद्व्यतिरिक्तद्रव्यकपिल: पुन: 'त्रिविधः' त्रिभेदः, त्रैविध्यमेवाह-एकभविको बद्धायुष्कोऽभिमुख Page #240 -------------------------------------------------------------------------- ________________ 237 अध्ययन-8,[ नि. 251] नामगोत्रश्चेति गाथार्थः । / भावकपिलमाहनि.[ 252] कविलाउनामगोयं वेयंतो भावओ भवे क्विलो। तत्तो समुट्ठियमिणं अज्झयणं काविलिज्जति । / वृ. कपिलायुर्नामगोत्रं 'वेदयन्' अनुभवन् 'भावतः' भावमाश्रित्य भवेत् कपिलः, 'ततः' तस्मात् समुत्थिमत् 'इदं' प्रस्तुतम् अध्ययनं 'kAvilijja'tti कापिलीयमिति, उच्यत इति शेप इति गाथार्थः । कथं पुनरिदं कपिलात्समुत्थितमित्याह.. नि.[ 253] कोसंबी कासवजसा कविलो सावत्थि इंददत्तो y। इब्भे य सालिभद्दे धणसिटे पसेणै राया । / नि. [ 254] कविलो निच्चियपरिवेसिआइ आहार्मित्त्स्ण्तुद्धे। वावारिओ (य) दुहि मासेहिं सो निग्गओ रत्ति । / नि.[ 255] दक्खिन्ने पत्थंतो बद्धो अतओ अ अप्पिओ रन्नो । राया से देइ वरं किं देमी केन ते अत्थो? ॥ नि.[ 256] जहा लाहो तहा लोहो, लाहा लोहो प्व्द्द्द्द्ति। दोमासकयं कज्ज, कोडिएवि न निट्ठियं । / नि.[ 257] कोडिंपि देमि अज्जेत्ति भणइ राया फित्त्त्थ्मुह्व्नो। सोऽवि चउऊण कोर्डि समणो जाओ समिअपावो । / नि.[ 258] छम्मासे छउमत्थो अट्ठारस जोयणाइ राय्गिहे। बलभद्दप्पमुहाणं इक्कडदासाण pNcyme॥ ni.[ 259] aisese uppane होही अट्ठो इमोत्ति नाऊणं । अद्धाणगमनचित्तं करेइ धम्मट्ठया गीयं ॥ वृ. आसामक्षरार्थः सुगम एव, नवरं 'निच्चियपरिवेसियाएऽत्ति नैत्यिकपरिवेषिकयाप्रतिदिननियुक्तभक्तदान्त्र्या वावारितोऽत्ति व्यापारितो-नियुक्तः 'दुहि मासेहिति द्वाभ्यां भाषकाभ्यां, "तादर्थ्य चतुर्थी" 'dakkhiNNaMta'ti प्राकृतत्वाद्दक्षिणां pahaTThamuhavanna'tti प्रहष्टः-प्रहर्षवान्, मुखवर्णो-मुखच्छाया यस्य स तथा, मुखस्य प्रहृष्टत्वादुपचारात्तद्वण्र्णोऽपि प्रहृष्ट उक्तः, यद्वा प्रहृष्टमुखस्येय मुखवण्र्णो यस्य स तथा, मयूरव्यंसकादित्वात्, समासः, मानसत्वाच्च हर्षादीनां मुखस्यापि प्रहृष्टत्वं रूढित इति भाव्नीय्म्। ___ 'ikkaDadAsANaM'ti इक्कडदासजातीनाम् 'अतिशेषे' अतिशाआये होही अट्ठो इमोऽत्ति भविष्यति अर्थः-प्रयोजनम् 'अयं' पूर्वसङ्गतिकचौरशतपञ्चकप्रतिबोधलक्षण इति ज्ञात्वा च 'addhANagamanacittaM'ti अध्वा-मार्गस्तद्गमने चित्तम्-अभिप्रायोऽध्वगमनचित्तं तत्करोतीव करोति, तत्त्वतो हि केवलित्वेनामनस्कत्वान्न तस्याभिप्रायकरणसम्भवः, 'dhammaTThaya'tti आर्षत्वाद्धर्मार्थतत्त्वावबोधतस्तेषां धर्मः स्यादित्येवमर्थं 'gIya'ti चस्य गम्यमानत्वाद्गीतं च-स्वरग्रामानुगतगीतिकानिबद्धमिदमेवाध्ययनं करोतीति योगः, वर्तमाननिर्देशस्तु सूत्रस्य त्रिकालगोचरतामाह, यदिवा-'gIta'miti स्वराद्यनुगमनेन शब्दितमिदमिति गम्यते । भावार्थ: कथानकादवसेयः, 'तेणं' कालेणं तेणं समएणं कोसंबीए नयरीए जितसतू राया, कासवो बंभणो चोद्दसविज्जा Page #241 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-8/208 ठाणपारगो, रायणो बहुमतो, वित्ती से उवकप्पिया, तस्स जसा नाम भारिया, तेसिं पुत्तो कविलो नाम, कासवो तंमि कविले खुडलए चेव कालगतो, ताधे तंमि भए तं पयं रायणा अपणस्स मरुयगस्स दित्रं, सोय आसेण छत्तेण य धरिज्जमानेण वच्चै,तं दट्टण जसा परुण्णा, कविलेण पुच्छिया, ताए सिटुं-जहा पिया ते एवंविहाए इड्डीए निगच्छियाइओ, तेन भण्णति-कथं ?, सा भणति-जेन सो विज्जासंपन्नो, सो भणइ-अहंपि अहिज्जामि, सा भणइ-इह तुम मच्छरेण न कोइ सिक्खवेति, वच्च सावत्थीए नयरीए पीमित्तो इंददत्तो नाम माहणो सो ते सिक्खावेहित्ति। सो तो तस्स सगासं, तेन पुच्छितो-कओऽसि तुमं?, तेन जहावत्तं कहियं, सो तस्स सगासे अहिज्जिउप्य्त्तो। तत्थ सालिभदो नाम इब्भो, सो से तेन उवज्झाएण नेच्चतियं दवावितो. सो तत्थ जिमितो 2 अजिज्जइ, दासचेडी यतं प्रिवेसेइ। सोय हसणसीलो तीए सद्धि संपलग्गो, तीए भण्णइ-तुमे मे पीतो, न य ते किंचिवि, नवरिमा रुसिज्जासि, पोत्तमुल्लणिमित्तं अहमन्नेहि 2 समं अच्छामि, इयरहाहं तुज्झ आणाभोज्जा । अण्णया दासीण महो दुक्कै, सा तेन समं निविण्णया, निदं सा न लहै, तेन पुच्छिया-कतो ते अरती?, तीए भण्णति-दासीमहो उवट्टितो, ममं पत्त-पुप्फाइमोल्लं नत्थि, सहोजणमझे विगुप्पिस्सं, ताहे सो अधिर्ति पगतो, ताए भण्णतिमा अद्धिति करेहि, एत्थ धनोनाम सिट्टी, अप्पभाए चेव जे नं पढमं वद्धावेइ से दो सवण्णए भासए देइ, तत्थिमं गंतूण तं वद्धावेहि, आमंति तेन भ्न्निय्ण्। तीए लोभेण मा अन्नो गच्छिहित्ति अतिपभाए पेसितो, वच्चंतो य आरक्खियपुरिसेहिं गहितो बद्धो y। ___ ततो पभाए पसेणैस्स स्नो उवनीतो, राइणा पुच्छितो, तेन सब्भावो कहितो, रायणा भणितोजं मग्गसि तं देमि, सो भणति-विचितिउं मग्गामि, रायणा तहत्ति भणिए असगवणियाए चितेउमारद्धो-किं दोहिं मासेहिं साडिगाभरणे पडिवासिगा जाणवाहणाउज्जाणोवभोगा मम वयस्साणं पव्वागयाण धरं भज्जाचउट्ठयं जंचण्णं उवौज्जं?, एवं जाव कोडीएविन त्थाएति। चिंतंतो सुहज्झवसाणो संवेगमावण्णो जाई सरिऊण सयंबुद्धो सयमेव लोयं काऊण देवयादिनगहियायारभंडगो आगतो रायसगासं, रायणा भन्नति-किं चिंतियं ?, सो bhaNati"jahA लाभो तहा लोभो' कण्ठयः, राया भणति "कोडिंपि देमि अज्जोत्ति भणति राया ph?मुह्व्न्न्न्नो। सोऽवि चइऊण कोडिं जातो समणो समियपावो । " छम्मासा छउमत्थो आसि । इत्तो य रायगिहस्स नयरस्स अंतरा अट्ठारसजोयणाए अडवीए बलभद्दपामोक्खा इक्कडदासा नामपंच चोरसया अच्छंति, नानेण जाणियं-जहा ते संबुज्झिस्संति, ततो पट्ठितो संपत्तो य तं पएसं, सोहिएण य दिट्ठो कोवि एतित्ति आसण्णीभूतो, नाओ जहा समणगोत्ति, अम्हं परिभविउं आगच्छति, रोसेण व गहितो सेणावइसमीवं नीतो, तेन भण्णतिमुयह एयंति, ते भांति-खेल्लामो एतेणंति, तेहिं भण्णति-नच्चसु समणगोत्ति, सो भणैवायंतगो नत्थि, ताहे ताणवि पंचवि चोरसयाणि ताले कुटुंति, सोऽवि गायति धुवगं, "अधुवे असासयंमी, संसारंमि दुक्ख्पुराए। किं नाम तं होज्ज कम्मयं ? जेणाहं दुग्गहं न ग्च्छेज्जा॥" एवं सव्वत्थ सिलोगन्तरे धुवगं गायति 'अधुवेऽत्यादि, तत्थ केइ पढमसिलोगे संबुद्धा, Page #242 -------------------------------------------------------------------------- ________________ अध्ययनं 8, [ नि. 259] - 239 केइ बीए, एवं जाव पंचवि सया संबुद्धा पव्वतियत्ति । इत्यभिहितः सम्प्रदायोऽवसितश्च नामनिष्पन्नो निक्षेप:, सम्प्रति सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रच्चारणीयं, अधुवे अससायंमि संसारंमि दुक्खपौराए । मू. (209) किं नाम होज्ज तं कम्मयं ?, जेनाहं दुग्गइं न गच्छेज्जा । वृ. स हि भगवान् कपिलनामा स्वयंबुद्धश्चौरसङ्घातसम्बोधनायेमं ध्रुवकं सङ्गीतवान्, ध्रुवकलक्षणं चेदम् 'जं गिज्जइ पुव्वं चिय पुन पुनो सव्वकव्वबंधेसु । धुवयंति तमिह तिविहं छप्पायं चौपयं दुपयं । / " तत्र ध्रुवो य एकास्पदप्रतिबद्धो न तथाऽध्रुवः तस्मिन्, संसार इति सम्बन्धः, भ्रमन्ति ह्यस्मिन् अनेकेषु उच्चावचस्थानेषु जन्तवः, तेषां क्वचिदनुत्पन्नपूर्वत्माभावाद्, उक्तं ca"raGgabhUmirna सा काचिच्छुद्धा जगति वर्तते । विचित्रैः कर्मनेपथ्यैर्यत्र सत्त्वैर्न नाटियम् । / " इति, शाश्वतं नित्यम् अविद्यमानं शाश्वतमस्मिन्निति अशाश्वस्तस्मिन्, संसार एव, अशाश्वतं हि सकलमिह राज्यादि, तथा च हारिलवाचक: "च लंराज्यैश्वर्यं धनकनकसार: परिजनो नृपाद्वाल्लभ्यं च चलममरसौख्यं च विपुलम् । चलं रूपाऽऽरोग्यं चलमिह चरं जीवितमिदं जनो दृष्टो यो वै जनयति सुखं सोऽपि हि चलः । / " यद्वा- ध्रुवो - नित्यो न तथाऽध्रुवस्तस्मिन्, एवं च कियत्कालावस्थायित्वमप्याशङ्कयेत अत आह--शश्वद्भवनाच्छाश्वतः न तथाऽशाश्वतस्तस्मिन् शश्वद्भवने हि द्व्यादिक्षणावस्थितिरपि सम्भवेत्, तन्निषेधे तु तस्या अपि निषेधात्पर्यायार्थतया तडित्सम्पातवत् क्षणमात्रावस्थायिनी - त्युक्तं भवति, एकार्थं वा पदद्वयम्, उपदेशत्वादतिशयख्यापकत्वाच्च न पौनरुक्त्वं, क्व पुनः ईदृशि ? संसरन्त्यस्मिन् कर्मवशवर्तिनो जन्तव इति संसारस्तस्मिन्, 'दुक्खपौराए' त्ति प्रचुरण्येव प्रचुरकाणि प्रभूतानि दुःखानि शारीरमानसानि यस्मिन् स तथा तस्मिन्, प्राकृतत्वाच्च सूत्रे एवं निर्देशः यद्वा दुःखानां प्रचुरः आयो-लाभो यस्मिन् स तथा तस्मिन्, 'कि' मिति प्रश्ने ? 'नामेऽति संभावनायां वाक्यालङ्कारे वा 'भवेत्' स्यात् तत् क्रियत इति कर्म तदेव कर्मकमनुष्ठानं, यत् कीदृगित्याह-येन कर्म्मणा 'हेतौ तृतीया' अहमित्यात्मानं निर्दिशति, 'दुर्गति' नरकादिकां 'न gacchejja'ti न गच्छेयं-न यायां पठन्ति च 'जेणाधं दुग्गईतो मुच्चेज्ज' त्ति सुगमम् अत्र भगवतश्छिन्नसंशयत्वेऽपि भुक्तिगामितया दुर्गत्यसत्त्वेऽपि च प्रतिबोध्यपूर्वसङ्गतिकापेक्षमित्थमभिधानं, नागार्जुनीयास्तु प्रथमपदमेवं पठन्ति 'अधुवंमि मोहगहणए' तत्र मुह्यतेऽनेन जानन्नपि जन्तुरिपि मोहो- दर्शनमोहनीयादिः तेन गहनो - गुपिलो मोहगहनः स एव मोहगहनक स्तस्मिन्निति सूत्रार्थः ॥ एवं च भगवतोद्गीते तेऽप्येनमेव ध्रुवकं प्रत्युद्गायन्ति तालं च कुट्टयन्ति, तैश्च प्रत्युद्गीते भगवानाह - 'विजहित पुव्वसंजोगं न सिनेहं कहिंचि कुव्विज्जा । असिनेह सिनेहकरेहिं दोसपौसेहि मुच्चई भिक्खू ॥ मू. ( 210 ) वृ. ' विहाय' विशेषेण तदननुस्मरणाद्यात्मकेन हित्वा त्यक्त्वा, कमित्याह- पुरा परिचित्ता - - Page #243 -------------------------------------------------------------------------- ________________ 240 उत्तराध्ययन-मूलसूत्रम्-1-8/210 मातृपित्रादयः पूर्वशब्देनोच्यन्ते ततस्तैः, उपलक्षणत्वादन्यैश्च स्वजनधनादिभिः संयोगःसम्बन्धः पूर्वसंयोगस्तं, ततः किमित्याह-न 'स्नेहम्' अभिष्वङ्गं क्वचिद्बाह्येऽभ्यन्तरे वा वस्तुनि 'kuvvijja'tti कुर्वीत, तथा च को गुण इत्याह-'asiNeha'tti प्राकृतत्वाद्विसर्जनीयलोपे'-- स्नेह:-अविद्यमानप्रतिबन्धः, 'sinehakarehi'ti सुब्ब्यत्ययादपेर्गम्यमानत्वाच्च स्नेहकरेष्वपिस्नेहकरणशीलेप्वपि पुत्रकलत्रादिषु, आस्तामन्येष्वित्यपिशब्दार्थः, 'दोषपदैः' अपराधस्थान: 'मुच्यते' त्यज्यते, किमुक्तं भवति? -निरतिचारचारित्रो भवति, अमुक्तस्नेहो हि कलवाद्यभिष्वङ्गात् दोषपदमतिचाररूपमाप्नुयाद्, 'भिक्षु रिति साधुः, पाठान्तरतश्च दोषप्रदोषैः' तत्र दोषैःइहैव मनस्तापादिभिः प्रदोपैश्च-परत्र नरकगत्यादिभिरिति सूत्रार्थः । पुनर्यदसौ कृतवांस्तदाहमू. ( 211) नो नाणंदसणसमग्गो हियनिस्सेसाए य स्व्व्जीवान्न्ण्। तेसि विमोक्खणद्वाए भासए मुनिवरो विग्य्मोहो॥ वृ.'तोऽत्ति ततोऽनन्तरं, भापते मुनिवर इति सम्बन्धः, सच कीग्?-ज्ञायतेऽनेन विशेषा-- त्मना वस्त्विति ज्ञानं, दृश्यतेऽनेन सामान्यरूपेण वस्त्विति दर्शनं, ताभ्यां प्रस्तावात् केवलाभ्या समग्रः-समन्वितः, यदिवा प्राकतत्वात्समग्रे- परिपूर्ण ज्ञानदर्शने यस्यासो समग्रज्ञानदर्शन:, किमर्थमसौ भाषत इत्याह-'हियणिस्सेसाए' इति सूत्रत्वात् हित:-पथ्यो भावाऽऽरोग्यहेतुत्वात् निःश्रेयसो-मोक्षः, हितश्चासौ निःश्रेयसश्च हितनिःश्रेयसस्तस्मै, यद्वा प्राकृतत्वादेव निश्शेषंसमस्तं हितं-सम्यग्ज्ञानादि, तस्यैव तत्त्वतो हितत्वात्, ततो निश्शेषं च तद्धितं च निश्शेषहितं तस्मै, कथं नाम निश्शेषहितावाप्ति: स्यादिति, चशब्दो भिन्नक्रमः, तेषामित्यत्र योज्यते, केषाम् ?'सर्वजीवानाम्' अशेषप्राणिनां तेषां' च पञ्चशतसङ्घयचौराणां विमोक्षणम्-अष्टविधकर्मणः पृथक्करणं तदेवार्थ:-प्रयोजनं विमोक्षणार्थस्तस्मै-तन्निमित्तं, भाषते इति वर्तमाननिर्देशः प्राग्वत, यद्वा- 'भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्व' मितिवचनात् तस्यापितदा वर्तमानतैवेति तत्कालत्वस्य विवक्षितत्वान्न दोषः, 'मुनिवर:' मुनिप्रधानः, विगतो-विनष्टो मोहो यस्य यस्माद्वा स ताहा। इह चविगतमोहवचनेन चारित्रमोहनीयाभावतो यथाख्यातचारित्रमुक्तं । ननु 'हियनिस्सेसाए य सव्वजीवाणं' तीत्युक्तौ तेसि विमोक्खणट्ठाए' इत्यतीरिच्यते, न, तानेवोद्दिश्यास्य भगवतः प्रवृत्तिरिति प्रधानत्वात् पुनस्तद्विमोक्षणार्थताऽभिधानं, दृश्यते हि-'ब्राह्मणा आयता वशिष्ठोऽप्यायात' इति सामान्योक्तावपि पुनः प्रधानस्याभिधानमिति सूत्रार्थः । / यदसौ भाषते तदाह. मू.( 212) सव्वं गंथं कलहं च विप्पजहे तहाविहं भिक्खू। सव्वेसु कामजाएसु पासमाणो न लिप्पई ताई। वृ. 'सर्वम्' अशेषं 'ग्रन्थं' बाह्यमाभ्यन्तरं च, तत्र बाह्यं धनादि, आभ्यन्तरं मिथ्यात्वादि कलहहेतुत्वात्कलह:-क्रोधस्तं, चशब्दान्मानादींश्च, अभ्यन्तरग्रन्थरूपत्वेऽपि चैषां पृथगुपादानं बहुदोषख्यापनार्थं, 'विप्पजहेऽत्ति विप्रजह्यात्-परित्यजेत् 'तथाविध मिति कर्मबन्धहेतुं, न तु धर्मोपकरणमपीत्यभिप्रायः, पाठान्तरतश्च-तथाविधो, 'भिक्षुः' यतिस्तस्यैवेवंविधधर्माहत्वादेवमभिधानम्, अन्योक्त्या वा त एवैवमुच्यन्ते, ततश्च किं स्यादित्याह-'सर्वेषु' अशेषेषु 'कामजातेषु' मनोज्ञशब्दादीनां प्रकारेषु समूहेषु वा 'पासमाणोऽत्ति पश्यन् प्रेक्षमाणो, * Page #244 -------------------------------------------------------------------------- ________________ 241 अध्ययनं-8,[ नि. 259] विपाककटुकात्मकं तद्विषयं दोषमिति गम्यते, न लिप्यते' कर्मणा नोपदिह्यते, कामदोषज्ञस्य तेषु प्राय: प्रवृत्तेरभावादिति भावः, तायते त्रायते वा रक्षति दुर्गतरात्मानम् एकेन्द्रियादिप्राणिनो वाऽवश्यमिति तायी वायी वेति सूत्रार्थः । / इत्थं ग्रन्थत्यागिनो गुणमभिधाय व्यतिरेके दोपमाहमू. ( 213) भोगामिसदोसविसन्ने हिय्निस्सेय्स्बुद्धिवोच्च्त्थे। बाले य मंदिए मूढे बज्झइ मच्छिया व खेलमि । / वृ.भुज्यन्त इति भोगा:-मनोज्ञाः शब्दादय: तेच ते आमिषं चात्यन्तगृद्धिहेतुतया भोगामिषं तदेवदूषयत्यात्मानं दुःखलक्षणविकारकरणेन भोगामिषदोषस्तस्मिन् विशेषेण सन्नो-निमग्नो भोगामिषदोषविपण्णः, यहा- भोगामिषस्य दोषा भोगामिघदोषाः ते च तदासक्तस्य विचित्रश्लेशा अपत्योत्पत्तौ च तत्पालनोपायपरतया व्याकुलत्वादयस्तैर्विषण्णो-विषादं गतो भोगामिषदोषविषण्णः, आह च "जया य कुक्कुटुंबस्सा, कुतत्तीहि विह्म्मि। हत्थीव बंधणे बद्धो, स पच्छा परितप्पइ । / 1 / / पुत्तदारपरिक्किन्नो, mohsNtaannsNtto| पंकोसन्नो जहा नागो, स पच्छा परितप्पति । / 2 ॥ " ति । 'हियनिस्सेसबुद्धिवोच्चत्थेऽत्ति हित:-एकान्तपथ्यो निःश्रेयसो-मोक्ष: अनयो: कर्मधारये हितनि:श्रेयसः,-यद्वा हितो-यथाभिलाषितविषयावाप्त्याऽभ्युदयः निःश्रेयसः स एव तयोर्द्वन्द्वः, ततश्च तत्र तयोर्वा 'बुद्धिः' तत्प्राप्त्युपायविषया मतिः तस्यां विपर्ययवान् सा वा विपर्यस्ता यस्य स हितनि:श्रेयबद्धिविपर्यस्त: विपर्यस्तहितनिःश्रेयसबद्धिर्वा, विपर्यस्तशब्दस्य त परनिपातः प्राग्वत्, यद्वा विपर्यस्ता हिते नि:शेषा बुद्धिर्यस्य स तथा, बालश्च-अज्ञः मंदिएऽत्ति सूत्रत्वान्मन्दो-धर्मकार्यकरणं प्रत्यनुद्यतः 'मूढो' मोहाकुलितमानसः, स एवंविधः kimityAha'badhyate' श्लिष्यतेऽर्थाज्ज्ञानावरणादिकर्मणा मक्षिकेव 'खेले' श्लेष्मणि, रजसेति गम्यते, इदमुक्तं भवति- यथाऽसौ तत्स्निग्धतागन्धादिभिराकृष्यमाणा तत्र मज्जति, मग्ना चरेवादिना बध्यते, एवं जन्तुरपि भोगामिषे मग्नः कर्मणेति सूत्रार्थः । / ननु यद्येवममी भोगा: कर्मबन्धकारणं किं नैतान् सर्वेऽपि जन्तस्त्यजन्तीत्याहमू. ( 214) दुप्परिच्चया इमे कामा नो सुजहा अधीरपुरिसेहिं । अह संति सुब्वया साहू जे तरंति अतरं वणिया v॥ वृ.दुःखेन-कृच्छ्रेण परित्यज्यन्ते-परिहियन्त इति दुष्परित्यजाः 'इमे' प्रत्यक्षत उपलभ्यमाना: 'कामाः' भोगा: 'नो' naiva'sujaha'tti सूत्रत्वात् सुखेन-अनायासेन हीयन्त इति सुहाना:सुत्यजाः, विषसम्पृक्तस्निग्धमधुरानवद्, कै;?-'अधीरपुरुषैः' अबुद्धिमद्भिरसत्त्वैर्या नरैः, पुरुषग्रहणं तु ये तावदल्पवेदोदयतया सुखेनैव त्वक्तारः सम्भवन्ति तैरप्यमी नसुखेन त्यज्यन्ते, आस्तामतिदारुणस्त्रीपण्डकवेदोदयाऽऽकुलितः, स्त्रीनपुंसकैरिति । यच्चेह दुष्परित्यजा इत्युक्वा पुनर्न सुहानाः इत्युक्तं तदत्यन्तदुस्त्यजताख्यापकं प्रपञ्चितज्ञविनेयानुग्राहकं वेति अपुनरुक्तमेव, अधीरग्रहणेन तु धीरैः सुत्यजा एवेत्युच्यते, अत एवाह-'अथ' इत्युपन्यासे 28/16 Page #245 -------------------------------------------------------------------------- ________________ 242 उत्तराध्ययन-मूलसूत्रम्-1-8/214 'सन्ति' विद्यन्ते शोभनानि सम्यग्ज्ञानाधिष्ठितत्वेन व्रतानि- हिंसाविरमणादीनि येषां ते सुव्रताः, शान्त्या वोपलक्षिताः सुव्रताः शान्तिसुव्रताः, इह च सन्तोति शेषः, साधयन्ति पौरुषेयीभिः क्रियाभिर्मक्तिमिति साधवः, ये किमित्याह-ये 'तरन्ति' परपारावाप्त्याऽतिक्रमान्ति, कम ?'अतरं' तरीतमशक्यं विषयगणं भवं वा, क इव?-वणिज इव, वाशब्दस्येहेवार्थत्वात, यथा हि वणिजोऽतरं नीरधि यानप्रात्रादिनोपायेन तरन्ति एवमेतेऽपि धीरा व्रतादिनोक्तरूपमतरम्, अधीरैरेवोक्तनीतितोऽस्य दुस्तरत्वात्, पठन्ति च-'जे तरंति वणिया व samudda'miti, स्पष्टम्, "विषयगण: कापुरुषं करोति वशवर्त्तिनं न सत्यपुरुष । ___बन्धाति मशकमेव हि लूतातन्तुर्न मात्न्ग्ग्म्॥" इति सूत्रार्थः । / किं सर्वेऽपि साधवोऽतरं तरन्ति उत नेत्याहमू. ( 215) समणा मु एगे वदमाणा पाणवह मिया अजान्न्ता। मंदा निरयं गच्छंति बाला पावियाहि दित्त्त्थीहि। वृ. श्राम्यन्ति-मुक्त्यर्थं खिद्यन्त इति श्रमणाः-साधवः 'मु' इत्यात्मनिर्देशार्थत्वाद्वयमिति 'एके' केचन तीर्थान्तरीया: 'वदमानाः' स्वाभिप्रायमुद्दीपयन्तो भासनोपसम्भाषाज्ञानयत्रविमत्युपनिमन्त्रणेषु यदः' इत्यनेन भासने आत्मनेपदं, प्राणा-उक्तरूपास्तेषां वधो-धातस्तमजानन्त इति सम्बन्धः, मृगा इव मृगाः प्राग्वत् अजानन्त इति ज्ञपरिजया के प्राणिनः ? के च तेषां प्राणाः? कथं वा वधः? इत्यनवबुध्यमानाः प्रत्याख्यानपरिज्ञया च तद्वधमप्रत्याचक्षाणाः, अनेन च प्रथमव्रतमपि न विदन्ति आस्तां शेषाणीत्युक्तं भवति, अत एव मन्दा इव मन्दा मिथ्यात्वमहारोगग्रस्ततया 'निरयं' पाठान्तरतो 'नरकं वा' प्रतीतं गच्छन्ति-यान्ति, बाला इव बाला-हेयोपादेयविवेकविकलत्वात् 'pAviyAhiM'ti प्रापयन्ति नरकमिति प्रापिकास्ताभिः, यद्वा-पापा एव पापिकास्ताभिः, परस्परविरोधादिदोषात् स्वरूपेणैव कुत्सिताभिः, न हिंस्यात् सर्वभूतानी' त्याद्यभिधाय श्वेतं छागमालभेत वायव्यां दिशि भूतिकाम' इत्यादिपरस्परविरुद्धार्थाभिधायिनीभिः, पापहेतुभिर्वा पापिकाभिर्दष्टिभिः-दर्शनाभिप्रायरूपाभिः 'ब्रह्मणे ब्राह्मणमालभेत, इन्द्राय क्षत्रियं, मरुद्भयो वैश्य, तपसे शूद्रं, तथा च 'यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, न स पापेन लिप्यते ॥ ' इत्यादिकाभिर्दयादमबहिष्कृताभिः, तद्बहिष्कृतानां हि विविधवल्कलवेषादिधारिणामपि न केनचित्पापात् परित्राणं, तथा च वाचक: "चर्मवल्कलचीराणि, कूर्चमुण्डजटाशिखाः । न व्यपोहन्ति पापानि, शोधकौ तु दयादमौ । / ' इति सूत्रार्थः । / अत एवाह सूत्रकृत्मू. ( 216) नहु पाणवहं अनुजाणे मुच्चेज्ज कयाइ स्व्व्दुक्खान्न्ण्। एवमारिएहिमक्खायं जेहिं इमो साहुधम्मो प्न्न्त्तो॥ वृ. 'न हु' नैव 'प्राणवधं' प्राणघातं, मृषाधुपलक्षणं चैतत्, 'अनुजाणेऽत्ति अपिशब्दस्य लुप्तनिर्दिष्टत्वात् अनुजाननपि, आस्तां कुर्वन् कारयन् वा, 'mucyeta'tyajyeta, सम्भावने लिट् Page #246 -------------------------------------------------------------------------- ________________ अध्ययनं - -8, [ नि. 259 ] 243 (G), ततो मुक्तिसम्भावनाऽपि नास्तीत्युक्तं भवति, 'कदाचित्' कस्मिंश्चिदपि काले, कैर्मुच्येत ? इत्याह- 'सव्वदुक्खाणं' ति दुःखयन्तीति दुःखानि कर्माणि सर्वाणि च तानि दुःखानि च सर्वदुःखानि तै:, सुब्व्यत्ययाच्च तृतीयार्थे पष्ठी, यद्वा सर्वदुःखैः - नरकादिगतिभाविभिः शारीरमानसैः क्लेशैः, ततः प्राणातिपातनिवृत्ता एव श्रमणास्त एव चातरं तरन्ति न त्वितर इत्युक्तं भवति, किमेतत् त्वयैवोच्यते ? इत्याह- 'एवारिएहिं 'ति 'एवम्' उक्तप्रकारेणाऽऽर्यैः -सकलहेयधर्मेभ्यो दूरं यातैस्तीर्थंकरादिभिराचार्यैर्वा आख्यातं कथितं, ये कीदृश इत्याह- 'यै: ' आयेंराचार्यैर्वाऽयं 'साधुधम्म' हिंसानिवृत्त्यादिः 'प्रज्ञप्तः ' प्ररूपित्तः, अयमित्यनेन चात्मनि वर्तमानं तेषां प्रज्ञाप्यचौराणां प्रत्यक्षं साधुधर्म निर्दिशतीति सूत्रार्थः ॥ यद्येवं ततः किं कृत्यम् ? इत्याहमू. ( 217 ) पाणे य नाइवाइज्जा से समियत्ति बुच्चै ताई । तओ से पावयं कम्मं निज्जाइ उदगं व थलाओ ॥ - 7 वृ. 'पाणे य nAtivAejja'tti चशब्दो व्यवहितसम्बन्धः, ततश्च प्राणान्-इन्द्रियपञ्चकादीन् नातिपातयेत्, यस्त्विति गम्यते, चशब्दात् कारणानुमत्योरपि निषेधः, मृषावादादिनिवृत्त्युपलक्षणं चैतत् किमिति प्राणान्नातिपातयेदित्याह - ' से ऽत्ति यः प्राणान्नातिपातयिता स 'समित: ' समितिमान् इति 'उच्यते' अभिधीयते कीदृशः सन् ? इत्याह- 'त्रायी' इत्यवश्यं प्राणित्राता, समितत्वेऽपि को गुणा: ?, उच्यते- 'ततः' इति तस्मात् समितात् 'से' इत्यथ 'पापकम्' अशुभं 'कर्म्म' ज्ञानावरणादि 'निर्याति' निर्गच्छन्ति, पठन्ति च - 'निन्नाई 'त्ति अत्र देशीपदत्दधोगच्छति, किमिव ? - उदकमिव, कुत: ? - 'स्थूलाद्' अत्युन्नप्रदेशात्, अनेन च पूर्वबद्धस्य कर्म्मणोऽभाव उक्तः, न लिप्यते त्रायीति च बद्धमानस्येति न पौनरुक्त्यं, पापग्रहणं चास्यावश्यंतयाऽभावख्यापक, पुण्यस्य हि संहननादिदोषान्मुक्त्यनवाप्तेर्देवाद्युत्पत्तौ सम्भवोऽपि स्यात्, अन्यथा हि पुण्यस्यापि स्वर्णनिगडप्रायतया विनिर्गम एव विनिर्मुक्तिरिति सूत्रार्थः ॥ यदुक्तं - 'प्राणान्नातिपातयेदि 'ति तदेव स्पष्टयितुमाह मू. (218) जगनिस्सएहिं भूएहिं तसनामेहिं थावरेहिं च । नो तेसिमारभे दंड मणसावयसाकायसा चेव ॥ वृत्रसनामकर्म्मोदयवत्सु द्वीन्द्रियादिषु 'स्थावरेषु' तत्रामकम्र्म्मोदयवर्त्तिषु पृथिव्यादिषु, चः समुच्चये, 'नो' नैव 'तेसिं' ति तेषु रक्षणीयत्वेन प्रतीतेषु 'आरभेत' कुर्यात् दण्डनं दण्डः स चेहातिपातात्मकस्तं, 'मनसावयसाकायसा चेव' त्ति आर्षत्वात् मनसा वचसा कायेन, चशब्दः शेपभङ्गोपलक्षक:, ततश्च यथा मनसा वचसा कायेन च दण्डं नारभते तथा नाऽऽरम्भयेत् न चारभमाणानप्यन्याननुमन्येत, 'एवः' अवधारणे भिन्नक्रमश्च, अत एव नो इत्यस्यानन्तरं योजितः, पठ्यते च-'जगनिस्सियाण भूयाणं, तसाणं थावराण य । नो तेसिमारभे दंडं' ति गतार्थमेव, अपरे तु 'jaganissiehI'tyAdi तृतीयान्ततयैवाधीयते, तत्र च जगत्रिश्रितै भूर्ते स्त्रसैः स्थावरैश्च हन्यमानोऽपीति शेषः, नैव तेष्वारभेत दण्डम्, उज्जयनी श्रावकपुत्रवत्, अत्र च सम्प्रदायः-उज्जेनीए सावगसुतो चोरेहिं हरिडं मालवके सूयगारस्स हत्थे विक्कीतो, लावगे मारयसु, न मारयामीति हत्थीपादत्तासणसीसारक्खणं करणं चेति । स एवं प्राणत्यागेऽपि सत्त्वानपरोधी, एवमन्यैरपि यतितव्यमिति सूत्रार्थः । उक्ता मूलगुणाः, सम्प्रत्त्युत्तरगुणा वाच्याः, , तेष्वप्येषणा Page #247 -------------------------------------------------------------------------- ________________ 244 समितिः प्रधानेति तामाह भू. (219 ) उत्तराध्ययन-मूलसूत्रम् - 1-8/218 सुद्धेसणा उ नच्चा नं तत्थ ठवेज्ज भिक्खू अप्पाणं । जाताए घासमेसिज्जा रसगिद्धे न सिया भिक्खाए । वृ . शुद्धा: - शुद्धिमत्यो दोषरहिता इत्यर्थः । ताश्च ता एषणाश्च- उद्गमैषणाद्याः शुद्धपणा:, एषणाः सप्त संस्पृष्टाद्या:, तद्यथा "संसद्वामसंसट्टा उद्धड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ 'त्ति एतासु च शुद्धैषणा: पञ्च, जिनकल्पिकापेक्षमेतत्, उक्तं हि तदधिकारे - पंचसु गहो दोसु अभिग्गहो' त्ति एताश्च 'ज्ञात्वा' अवबुध्य, किमित्याह- 'ज्ञानस्य फलं विरति 'रिति 'तत्रे' त्येषणासु 'स्थापयेत्' निवेशयेत्, भिक्षत इत्येवं धर्म्मा तत्साधुकरी चेति भिक्षुः सन् 'आत्मानं' स्वं, किमुक्तं भवति ? - अनेषणापरिहारेणैषणाशुद्धमेव गृह्णीयात्, तदपि किमर्थमित्याह- 'जायाए ऽत्ति यात्रायै संयमनिर्वहणनिमित्तं ' धासं 'ति ग्रासमेषयेद्-गवेषयेत्, उक्तं हि "जह सगडक्खोवंगो कीरति भरवहणकारणा नवरं । तह गुण भरवहणत्थं आहारो बंभयारीणं ॥ " ति, एषणाशुद्धमप्यादाय कथं भोक्तव्यमिति ग्रासैषणामाह - रसेषु - स्निग्धमधुरादिषु गृद्धोगृद्धिमान् रसगृद्धो 'न स्यात्' न भवेत्, 'भिक्खाए' त्ति भिक्षादो भिक्षाको वा, अनेन रागपरिहरा उक्तः, द्वेषपरिहारोपलक्षणं चैतत्, ततश्च रागद्वेषरहितो भुञ्जीतेत्युक्तं भवति, यदुक्तम्" रागद्दोसविमुत्तो भुंजेज्जा निज्जरापेही "ति, सूत्रगर्भार्थः । अगृद्धश्च रसेषु यत्कुर्यात्तदाहमू. ( 220 ) पंताणि चैव सेविज्जा सीयपिंडं पुराणकुम्मासं । अदु बुक्कसं पुलागं वा जवणवा निसेवए मंथु ॥ वृ. 'प्रान्तानि' नीरसानि, अन्नपानानीति गम्यते, चशब्दादन्तानि च, एवोऽवधारणे, सच भिन्नक्रम: सेविज्जा इत्यस्यानन्तरं द्रष्टव्यः, ततश्च प्रान्तान्यन्ता च सेवेतैव न त्वसाराणीति परिष्ठापयेद्, गच्छनिर्गतापेक्षया वा प्रान्तानि चैव सेवेत, तस्य तथाविधानामेव ग्रहणानुज्ञानात्, कानि पुनस्तानीत्याह- 'सीयपिंडं' ति शीतलः पिण्डः - आहारः, शीतश्वासौ पिण्डश्च शीतपिण्डस्तं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यात् अत आह- 'पुराणा: ' प्रभूतवर्षधृताः 'कुल्माषाः ' राजभाषाः, एते हि पुराणा अत्यन्तपूतयो नीरसाश्च भवन्तीत्येतग्ग्रहणम् उपलक्षणं चैतत् पुराणमुद्गादीनां, 'अदु' इति अथवा 'बुक्कसं' मुद्गमाषादिनास्विकानिष्पन्नमन्नमतिनिपीडितरसं वा 'पुलाकम्' असारं वल्लाचनकादि, वा समुच्चये, 'जवणटु' त्ति यापनार्थं शरीरनिर्वाहणार्थ, वा समुच्चये, उत्तरत्र योक्ष्यते, 'सेवए' त्ति सेवेतोपभुञ्जीत, यापनार्थमित्यनेनैतत् सूचितं यदि शरीरयापना भवति तदैव निषेवेत, यदि त्वतिवातो द्रेकादिना तद्यापनैव न स्यात्ततो न निषेवेतापि, गच्छगतापेक्षमेतत्, तन्निर्गतश्चैतान्येव यापनार्थमपि निषेवेत, मन्धुं वा बदरादिचूर्णम्, अतिरूक्षता चास्य प्रान्तत्वं, सेवेतेति सम्बन्धः, पठ्यते च - 'जवणट्ठाए निसेवए मंधुं 'ति, तथैव नवरं मन्थुमित्यत्र चशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, असारवस्तूपलक्षणं चोभयत्र मनथुग्रहणं, पुनः क्रियाऽभिधानं च न सकृदेवावाप्तान्यमूनि सेवेत किन्त्वनेकधाऽपीतिख्यापनार्थमिति सूत्रार्थः । / Page #248 -------------------------------------------------------------------------- ________________ अध्ययनं-8,[नि. 259] यदुक्तं- 'शुद्धेपणास्वात्मानं स्थापयेदि ति, तद्विपर्यये बाधकमाहम.(221) जे लखणं च सुविनं च अंगविज्जं ca je puNjNti। naha te समणा वच्चंति एवं आयरिएहिं अक्खाय्ण्। वृ. 'ये' इति प्राग्वत्, 'लक्षणं च' शुभाशुभसूचकं पुरुषलक्षणादि, रूढितः तत्प्रतिपादकं शास्त्रमपि लक्षणं, तद्यथा "अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । ___गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् । / " 'स्वप्नं चेऽत्यत्रापि रूढित: स्वप्नस्य शुभाशुभफलसूचकं शास्त्रमेव, तद्यथा "अलंकृतानां द्रव्याणां, वाजिवारणयोस्तथा । वृषभस्य च शुक्लस्य, दर्शने प्राप्नुयाद्यशः । / 1 / / मूत्रं वा कुरुते स्वप्ने, पुरीषं चापि लोहितम् । प्रबुध्येत तदा कश्चिल्लभते सोऽर्थनाशनम् । / 2 ॥ " 'अंगविज्जं ca'tti अङ्गविद्यां च शिर:प्रभृत्यङ्गस्फुरणतः शुभाशुभसूचिकां 'सिरफुरणे किर रज्ज' इत्यादिकां विद्यां, प्रणवमायाबीजादिवर्णविन्यासात्मिकां वा, यद्वा-अङ्गानिअङ्गविद्याव्यावणितानि भौमान्तरिक्षादीनि विद्या 'हलि! 2 मातङ्गिनी स्वाहा' इत्यादयो विद्यानुवादप्रसिद्धाः, ततश्चाङ्गानि च विद्याश्चाङ्गविद्याः, प्राग्वद् वचनव्यत्ययः, 'च:' सर्वत्र वाशब्दार्थः, ये प्रयुञ्जते, न तु समस्तान्येव, ते किमित्याह-'न हु' नैव 'ते' एवंविधाः श्रमणाः' साधवः 'उच्यन्ते' प्रतिपाद्यन्ते, इह च पुष्टालम्बनं विनैतद्यापारणत एवमुच्यते, अन्यथा करवीरलताभ्रामकतपस्विनोऽप्येवंविधत्वापत्तेः, एवमार्यै: आचार्यैर्वा 'आख्यातं' कथितम्, अनेन यथावस्थितवस्तुवादितयाऽऽत्मनि परापवाददोषं व्यपोहत इति । ते चैवंविधा यदवाप्नुवन्ति तदाहमू. ( 222) इह जीवियं अनियमिता पब्भट्ठा स्माहिजोगेहिण्। ते कामभोगरसगिद्धा उववज्जति आसुरे काए। वृ. 'इह' अस्मिन् जन्मनि जीवितं' असंयमजीवितम् 'अनियम्य' द्वादशविधतपोविधानादिनाऽनियन्त्र्य 'प्रभ्रष्टाः' च्युताः, केभ्यः?-'समाहियोगेहि ति समाधिः-चित्तस्वास्थ्यं तत्प्रधाना योगाः-शुभमनोवाक्कायव्यापाराः समाधियोगा, यद्वा समाधिश्च-शुभचित्तैकाग्रता योगाश्चपृथगेव प्रत्युपेक्षणादयो व्यापाराः समाधियोगा: तेभ्यः, अनियन्त्रितात्मनां हि पदे पदे तभ्रंशसम्भव इति, 'ते' अनन्तरमुक्ताः कामभोगेषु अभिहितस्वरूपेषु रसः-अत्यन्तासक्तिरूपस्तेन गृद्धा:-तेष्वभिकाङ्क्षावन्तः कामभोगारसगृद्धाः, यद्वा रसाः-पृथगेव शृङ्गारादयो वा, भोगान्तर्गतत्वेऽपि चेषां पृथगुपादानमतिगृद्धिविषयताख्यापनार्थम् 'उपपद्यन्ते' जायन्ते 'आसुरे' असुरसम्बन्धिनि काये, असुरनिकाये इत्यर्थः, इदमुक्तं भवति-एवंविधाः किञ्चित् कादाचित्कमनुष्ठानमनुतिष्ठन्तोऽप्यसुरेष्वेवोत्पद्यन्ते इति सूत्रार्थः । ततोऽपिच्युतास्ते किमाप्नुन्तीत्याहमू. ( 223) तत्तोऽविय उवट्टित्ता संसारं बहुं परियडंति । बहुकम्मलेवलित्ताणं बोही होइ सुदुल्लहा तेसिण्॥ वृ. 'ततोऽपि च' असुरनिकायाद् 'उद्धृत्य' तत्परित्यागेनान्यत्र गत्वा 'संसार' चतुर्गतिरूपं Page #249 -------------------------------------------------------------------------- ________________ 246 उत्तराध्ययन-मूलसूत्रम्-1-8/223 बहुशब्दस्य 'बहुपूपे धृतं श्रेय' इत्यादिषु विपुलवाचिनोऽपि दर्शनाद्बह-विपुलं विस्तीर्णमितियावत्, बहुप्रकारं वा चतुरशीतियोनिलक्षतया anupariyaMti'tti अनुपरियन्ति, सातत्येन पर्यटन्तीत्यर्थः, पठन्ति च--'anucaraMti'tti स्पष्टं, किंच-बहूनि च तान्यनन्तया कर्माणि चक्रियामाणतया ज्ञानावरणादीनि बहुकर्माणि तानि लेप इव लेपो बहुकर्मणां वा लेप-उपचयो बहुकर्मलेपस्तेन लिप्ता-उपचिता बहुकर्मलेपलिप्तास्तेषा 'बोधि:' प्रेत्य जिनधर्मावाप्तिः 'भवति' जायते 'सुदुर्लभा' अतिशयदुरापा, 'तेषाम्' इति ये लक्षणादि प्रयुञ्जते, पठन्ति ca'bohI जत्थसुदुल्लहा tesiM'ti बोधिर्यत्र-संसारे सुदुर्लभा तेषाम्-अनुपरियतामिति योजनीयं, यतश्चैवमुत्तरगुणविराधनायां दोषस्ततस्तदाराधनायामेव यतितव्यमितिभावः इति सूत्रार्थः ॥ आह-किममी द्रव्यश्रमणा जानन्तोऽप्येवं लक्षणादि प्रयुञ्जते ?, उच्यते, लोभतः, अत एव तदाकुलितस्यात्मनो दूष्यूरतामाहमू. ( 224) कसिणंपि जो इमं लोयं पडिपुनं दलेज्ज एग्स्स्। तेनावि से न संतुस्से इह दुप्पूरए इमे आया । वृ. 'कृत्स्नमपि' परिपूर्णमपि 'यः' सुरेन्द्रादिः 'इम' प्रत्यक्षं 'लोकं' जगत् 'परिपूर्ण' धनधान्यहिरण्यादिभृतं 'dalejja'tti दद्यात्, किंबहुभ्यः? इत्याह-'ekassa'tti एकस्मै कस्मैचित् कथञ्चिदाराधितवते, 'तेनापि' धनधान्यादिभृतसमस्तलोकदायकेन, हेतौ तृतीया, 'से' इति स 'न सन्तुष्येत्' न हष्येत्, किमुक्तं भवति?-ममैतावद्ददताऽनेन परिपूर्णता कृतेति न तृष्टिमाप्नुयात्, उक्तं हि ___"न वह्निस्तृणकाष्ठेषु, नदिभिर्वा म्होद्धिः। न चैवात्माऽर्थसारेण, शक्यस्तर्पयितुं क्वचित् । / 1 / / यदि स्याद्रलपूर्णोऽपि, जम्बूद्वीपः क्थ्न्य्च्न्। अपर्याप्तः प्रहर्षाय, लोभातस्य जिनैः स्मृतः ॥ 2 ॥ " 'इति:' एवमर्थे, एवम्-अमुनोक्तन्यायेन दुःखेन-कृच्छ्रेण-पूरयितुं शक्य: दुष्पूरः दुष्पूर एव दुष्यूरकः 'इमेऽत्ति अयं प्रत्यक्ष: 'आत्मा' जीवः, एतदिच्छायाः परिपूरयितुमशक्यत्वादिति सूत्रार्थः ॥ किमिति न सन्तुष्यतीति स्वसंविदितं हेतुमाहमू. ( 225) जहा लाभो तहा लोभो लाभा लोभो पवड्यति । दोमासकयं कज्जं कोडीएवि न निट्ठियं । / वृ. 'यथा' येन प्रकारेण 'लाभः' अर्थावाप्तिः 'तथा' तेन प्रकारेण 'लोभः' गायमभिकाङ्केतियावत्, भवतीति शेपः, किमेवमित्याह-लाभाल्लो भः 'प्रवर्धते' प्रकर्षण वृद्धि भजते, इह चलाभाल्लोभः प्रवर्द्धत इति वचनाद्यथा तथेत्यत्र वीप्सा गम्यते, ततश्च-यथा यथा लाभस्तथा तथा लोभो भवतीत्युक्तं भवति, लाभाल्लोभः प्रवर्द्धत इत्यपि कुत इत्याह-द्वाभ्यां-द्विसङ्ख्याभ्यां माषाभ्यां-पञ्चरक्तिकामानाभ्यां क्रियते-निष्पाद्यत इति द्विमाषकृतम्, आर्षत्वाद्वर्त्तमानकाले क्तः, 'कार्य' प्रयोजनं, तच्चेह दास्याः पुष्पताम्बूलमूलायरूपं 'koTya'pi' सुवर्णशतलक्षात्मिकया न niSThita'miti, तत्र तदनिष्ठितिः स्त्रीमूलेति तत्परिहार्यतोपदर्शनायाह मू. ( 226) नो रक्खसीसु गिज्झेज्जा गंडवच्छासु नेगचित्तासु । Page #250 -------------------------------------------------------------------------- ________________ अध्ययनं-8,[ नि. 259] 247 जाओ पुरिसं पलोभित्ता खेलंति जहा व दासेहिण्॥ वृ. 'नो' नैव राक्षस्य इव राक्षस्य:-इव राक्षस्य:-स्त्रिय: तासु, यथा हि राक्षस्यो रक्तसर्वस्वमपकर्षन्ति जीवितं च प्राणिनामपहरन्ति एवमेता अपि, तत्त्वतो हि ज्ञानादीन्येव जीवितं च अर्थश्च (सर्वस्वं) तानि च ताभिरपहियन्त एव, तथा च हारिल:-- "घातोद्धृतो दहति हुतभुग्देहमेकं नराणा, मत्तो नाग: कुपितभुजगश्चैकदेहं तथैव । ज्ञानं शीलं विनयविभवौधार्यविज्ञानदेहान, सर्वानर्थान् दहति वनिताऽऽमुष्मिकानैहिकांश्च । / " ___ 'gijjhejja'tti गृह्ययेद्-अभिकाङ्क्षावान् भवेत्, कीदृशीपु?- 'gaMDavacchAsu'tti गण्डगडु, इह चोपचितपिशितपिण्डरूपतया गलत्पूतिरुधिरार्द्रतासम्भवाच्च तदुपमत्वाद्गण्डे कुचावुक्तौ वे वक्षसि यासां तात्सथाभूतास्तासु, वैराग्योत्पादनार्थं चेत्थमुक्तं, तथाऽनेकानि-अनेकसङ्ख्यानि चञ्चलतया चित्तानि-मनांसि यासां ता अनेकचित्तास्तासु, आह च "अन्यस्याङ्के ललति विशदं चान्यमालिङ्गय शेते, अन्यं वाचा चपयति हसत्यन्यमन्यं च रोति। अन्यं द्वेष्टि स्पृशति कशति प्राणुते वाऽन्यमिष्टं, नार्यो नृत्यत्तडित इव धिक्र चञ्चलाश्चालिकाश्च । / " तथा 'जाओऽत्ति याः 'पुरुष' मनुष्यं, कुलीनमपीति गम्यते, 'प्रलोभ्य' त्वमेव मे शरणं त्वमेव च प्रोतिकृदित्यादिकाभिर्वाग्भिविप्रतार्य क्रीडन्ति, 'जहा va'tti वाशब्दस्यैवकारार्थत्वाद् यथैव दासैः, एह्यागच्छ मा यासीरित्यादिवितथोक्तिप्रभृतिभिः क्रिडाभिर्विलसन्तीति सूत्रार्थः ॥ पुनस्तासामेवातिहेयतां दर्शयन्नाहमू. ( 227) नारीसु नो पगिज्झिज्जा इत्थीविप्पजहे अन्गारे। धम्मच पेसलंनच्चा तत्थ ठवेज्ज भिक्खु अप्पान्न्ण्। वृ. 'नारीषु' स्त्रीषु 'नो' नैव 'प्रगृध्येत्' प्रशब्द आदिकर्मणि ततो गृद्धिमारभेतापि न, किं पुनः कुर्यादिति भावः, 'इत्थी विप्पजहेऽत्ति स्त्रियो विविधैः प्रकर्षेण च जहाति-त्यजतीति स्त्रीविप्रजहः, उणादयो बहुलमिति बहुलवचनाच्छ:, यद्वा-'itthi'tti स्त्रियो ऽविप्पजहेऽत्ति विप्रजह्यात्, पूर्वत्र च नारीग्रहणान्मनुष्यस्त्रिय एवोक्ता, इह च देवतिर्यक्सम्बन्धिन्योऽपि त्याज्यतयोच्यन्ते इति न पौनरुक्त्यमुपदेशत्वाद्वा, अनगार:' प्राग्वत्, किं पुन: kuryAdityAha'dharmameva' ब्रह्मचर्यादिरूपं, चस्यावधारणार्थत्वात्, 'पेशलम्' इह परत्र चैकान्तहितत्वेनातिमनोज्ञं ज्ञात्वा' अवबुध्य, 'तत्र' इति धर्मे 'स्थापयेत्' निवेशयेद् 'भिक्षुः' यति: आत्मानं विषयाभिलापनिषेधत इति सूत्रार्थः । अध्ययनार्थोपसंहारमाहमू. ( 228) ई एस धम्मे अक्खाए कविलेणं च विसुद्ध्प्नेन्न्ण्। तरिहिति जे उ काहिति तेहिं आराहिया दुवे लोगु तिबेमि वृ.'इति' अनेन प्रकारेण 'एषः' अनन्तरमुक्तरूप: 'धर्मः' यतिधर्मः आङिति सकलतत्स्वरूपाभिव्याप्त्या ख्यातः-कथितः आख्यातः, केनेत्याह-'कपिलेन' इत्यात्मानमेव निर्दिशति, पूर्वसङ्गतिकत्वादमी मद्वचनतः प्रतिपद्यन्तामिति, 'च:' पूरणे, विशुद्धप्रज्ञेन' निर्मलावबोधेन, अतोऽर्थसिद्धिमाह-'tarihiti'tti तरिष्यन्ति, भवार्णवमिति शेषः, 'ये' इत्यविशेषा Page #251 -------------------------------------------------------------------------- ________________ 248 उत्तराध्ययन-मूलसूत्रम्-1-8/228 भिधानं, 'तुः' पूरणे, ततो विशेषत एव तरिष्यन्ति, ये 'करिष्यन्ति' अनुष्ठास्यन्ति, प्रक्रमादमुं धर्मम्, अन्यच्च 'तैः' आराधितौ' सफलीकृतौ 'द्वौ' द्विसङ्ख्यौ लोको, इहलोकपरलोकावित्यर्थः, इह महाजनपूज्यतया परत्र च निःश्रेयसाभ्युदयप्राप्त्येति सूत्रार्थः । / 'इति:' परिसमाप्तौ ब्रवीमि इति नयाश्च प्राग्वदिति । / अध्ययन-8 समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तरध्ययन सूत्रे अष्टमम् अध्ययनं सनियुक्तिः सटीकं समाप्तम् अध्ययनं-9 नभिप्रवज्या) वृ. उक्तमष्टममध्ययनं, साम्प्रतं नवममारभ्यते-अस्य चायमभिसम्बन्धः-अनन्तराध्ययने निर्लोभत्वमुक्तम्, इह तु तदनुष्ठितेः इहैव देवेन्द्रादिपूजोपजायत इति दर्शाते. इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयवर्णनं पूर्ववद्यावन्नामनिष्पनानिक्षेपेऽन्वर्थानुगतं नमिप्रव्रज्येतिनाम, अतो नमेः प्रव्रज्यायाश्च निक्षेपो वाच्य इत्यभयनिक्षेपाभिधानायाह नि. [260] निक्खेवो उ नर्मिमि चउव्विहो du0॥ नि. [ 261] जाणग शरीरे म्विए0॥ नि. [ 262] नमिआउनामगोय वेयंतो भावतो नमी होइ। तस्स य खलु पव्वज्जा नमिपव्वज्जति अज्झयणं । / नि. [ 263] पव्वजानिक्खेवो चउव्विहो अन्नतित्थिगा द्व्वे। ___ भावंमि उ पव्वज्जा आर्ण्भ्प्रिग्घ्च्चाओ। वृ. 'निक्षेपः' न्यासः, 'तुः' पूरणे, 'नमौ' नमिविषय: 'चतुर्विधः' चतुर्भेदो नामादिः, तत्र च नामस्थापने सुगमै, द्विविधः द्विभेदो भवति 'द्रव्ये' द्रव्यविषयः, तमेवाह-आगमनो-आगमतः, तत्रागमतो ज्ञाताऽनुपयुक्तः, नोआगमतश्च स 'त्रिविधः' त्रिभेदः, 'जाणगसरीरभविए तव्वैरित्ते ya'tti नमिशब्दस्य प्रत्येकमभिसम्बन्धात् ज्ञशरीरनमिर्भव्यशरीरनमिस्तद्व्यतिरिक्तनमिश्च, 'स' तद्व्यतिरिक्तनमिर्भवेत् त्रिविधः-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, एतत्स्वरूपं च प्राग्वत्, तथा नम्यायुर्नामगोत्रं वेदयन् भावतो नमिर्भवति, 'तस्य' मेः 'खलु' इति वाक्यालङ्कारे, 'प्रव्रज्या' वक्ष्यमाणस्वरूपा, इहाभिधीयत इत्युपस्कारः, अतश्च 'नमिप्रव्रज्येऽति नमप्रव्रज्याख्यमिदमध्ययनमेव प्रस्तुतमुच्यत इति शेषः, __ प्रव्रज्यानिक्षेपश्चतुर्विधो नामादिः, नामस्थापने प्राग्वत्, अन्यानि च तान्यनहत्प्रणीततीर्थादन्यत्वेन तीर्थानि च-निजनिजाभिप्रायेणभवजलधेः तरणं प्रति करणतया विकल्पितत्वेनान्यतीर्थानि तेषु भवा अन्यतीर्थिकाः, अध्यात्मादेराकृतिगणत्वाट्ठक्, ते च शाक्यसरजस्कादयः, 'द्रव्ये' विचार्ये, प्रव्रज्येति सम्बन्धः, प्रव्रज्यायोगाच्च त एव प्रव्रज्येत्युच्यते, यथा दण्डयोगात् पुरुषोऽपिदण्ड इति, इह चान्यतीर्थिकशब्देन विवक्षितभावविकलतैव सूचिता, ततोऽन्यतीर्थ्याः स्वतीर्थ्या वा प्रव्रज्यापर्यायशून्या द्रव्यप्रव्रज्येति भण्यन्ते, अत एवाह-भावे तु विचार्यमाने प्रव्रज्या आरम्भश्च-पृथिव्याधुपमर्दः परिग्रहश्च-मूर्ख Page #252 -------------------------------------------------------------------------- ________________ 249 अध्ययनं - 9, [ नि. 263 ] नि. [ 264 ] नि. [ 265 ] आरम्भपरिग्रहौ तयोस्त्याग:- परिहारः आरम्भपरिग्रहत्यागः, न तु बहिर्वेषधारणाद्येवेति गाथाचतुष्टयार्थः । इह च यद्यपि नमिप्रव्रज्यैव प्रक्रान्ता, तथापि यथाऽयं प्रत्येकबुद्धस्तथाऽन्येऽपि करकण्ड्वदयस्त्रयस्तत्समकालसुरलोकच्यवनप्रव्रज्याग्रहणकेवलज्ञानोत्पत्तिसिद्धगतिभाजः इति प्रसङ्गतो विनेयवैराग्योत्पादनार्थ तद्वक्तव्यतामपि विवक्षुरिदमाह निर्युक्तिकृत्करकंडू कलिंगेसु, पंचालेसु य दुम्मुहो। नमीराया विदेहेसु, गंधारेसु य नग्गई ॥ वसभे अ इंदकेऊ वलए अंबे अ पुष्प्फिए बोही । करकंडु दुम्मुहस्सा नमिस्स गंधारनो अ । मिहिलावैस्स नमिनो छम्मासायंक विज्जपडिसेहो । कत्तिअ सुमिणगदंसण अहिमंदरनंदिघोसे a!! दुन्निवि नमी विदेहा रज्जाई पर्याहिऊण पव्वइआ । एगो नमितित्थय एगो पत्तेयबुद्धो अ ॥ जो सो नमितित्थयरो सो साहस्सिय परिव्वुडो भयवं । गंथमवहाय पव्व पुत्तं रज्जे ठवेऊणं ॥ नि. [ 266 ] नि. [267 ] नि. [ 268 ] नि. [ 269 ] बीओवि नमीराया रज्जं चइऊण गुणसयसमग्गं । गंथमवहाय पव्वै अहिगारो एत्थ बीएणं ॥ पुप्फुत्तराउ चवणं पव्वज्जा होइ एगसमएणं । पत्तेयबुद्धकेवलि सिद्धि गया एगसमएणं ॥ नि. [ 270 ] नि. [ 271] सेअं सुजायं सुविभत्तसिंगं, जो पासिआ वसहं गुट्टमज्झे । रिद्धि अरिद्धि समुपेहिआ णं, कलिंगरायावि समिक्ख धम्मं ॥ नि. [ 272] जो इंदकेउं समलंकियं तु, दडुं पडतं पविलुप्पमाणं । रिद्धि अरिद्धि समुपेहिआ णं, पंचालरायावि समिक्खधम्मं ॥ बुडिच हानि च ससोव दहुं, पूरावरेगं च महानईणं । अहो अनिच्चं अधुवं च नच्चा, पंचालरायावि समिक्ख धम्मं ॥ बहुआ सद्दयं सुच्चा, एगस्स य असद्दयं । वलयाण नमीराया, निक्खंतो मिहिलाहिवो । नि. [ 273 ] नि. [ 274 ] नि. [ 276 ] नि. [ 275 ] जो चूअरुक्खं तु मणाभिरामं, समंजरीपल्लवपुप्फचित्तं । रिद्धि अरिद्धि समुपेहिआ णं, गंधाररायावि समिक्ख धम्मं ॥ जया रज्जं च रटुं च पुरं अंतेउरं तहा । सव्वमेअं परिच्चज्ज, संचयं किं करेसिमं ? ॥ जया ते पेइए रज्जे, कया किच्चकरा बहू । तेसि किच्चं परिच्चज्ज, अज्ज किच्चकरो भवं । जया सव्वं परिच्चज्ज, मुक्खाय घडसी भवं । परं गरहसी कीस ?, अत्तनीसेसकारए ॥ नि. [ 277] नि. [ 278 ] Page #253 -------------------------------------------------------------------------- ________________ 250 नि. [ 279 ] मुक्खमग्गं पवत्रेसु, साहूसु बंभयारिसु । अहिअत्थं निवारितो, न दोसं वत्तुमरिहसि ॥ वृ. एतदर्थस्तु प्रायः सम्प्रदायादवसेय इति तावत् स एवोच्यते- चंपानयरीए दहिवाहणो राया, चेडगधूया पउमावती देवी, तीसे दोहलो-किहाहं रायवत्थेण नेवत्थिया उज्जाणकाणनाणि विहरेज्जा ?, सा उल्लगसरीरा जाया, राया पुच्छति, ताधे राया य सा य जयहत्थिमि आरूढा, राया छत्तं धरेइ, गया उज्जाणं, पढमपाउसंच, सीयलएणं मट्टियागंधेणं हत्थी अब्भाहतो वनं संभरति, नियट्टो वनाभिमुहो पयातो, जनो न तरति ओलगिडं, दोवि अडवि पवेसियाई, राया वडरुक्खं पंच्छइ, देवि भण्ड- एयस्स वडस्स हेद्वेण जाहित्तिति ता तुमं साखं गेण्हेज्जासि, ताए पडिसुयं न तरति राया दक्खो तेन साहा गहिया, सो उतित्रो, निरानंदो गतो चंपं । सावि य इत्थिया नीया निम्मानुसं अडवि, जाव तिसायितो पेच्छति दहं महतिमहालयं, तत्थ ओइन्नो अभिरमति हत्थी, इमावि सणियं 2 उइन्ना तलागातो, न दिसातो जाणइ एक्काए दिसाए सागरं भत्तं पच्चक्खाइत्ता पहाविया, जाव दूरं गया ताव तावसो दिट्ठो, तस्स मूलं गया, अभिवातितो, पुच्छति कोऽसि अम्मो इहं आगया ?, ताहे कहेइ - अहं चेडगस्स धूया, जाव इहं हरिणा आणीया, सो य तावसो चेडगनियल्लतो, तेन आसासिया मा बीहेहित्ति, ताहे से वनफलानि दाऊणं एक्काए दिसाए अडवीओ नीणिया, एत्तोहिंतो हलच्छित्ता भूमी तं न अक्कमामो, एसो दंतपुरस्स विसतो दंतचक्को राया, तातो अडवीतो निग्गया, दन्तपुरे अज्जाणं मूले पव्वैया, पुच्छच्छियाए गब्भो न अक्खातो, पच्छा मसाणपानो, तेन गहितो, भज्जाए अप्पितो, अवकित्रतोत्ति नामं कयं, सा अज्जा तीए पाणीए समं मेत्ति करेइ, सा अज्जा ताहि संजईर्हि पुच्छिया कहिं गब्भो ? भै-मयगो जातो, ता मे उज्झितो, सो तत्थ संवद्धृति । ताहे दारगरूवेहिं समं रमै, सो ताणि डिक्करूवाणि भणइ - अहं तुब्भं राया ममं करं देह, सो लुक्खकच्छूए गहितो. तानि भनै-ममं कंडूग्रह, ताहे से करकंडुत्ति नामं कर्य, सो ताए संजईए अनुरतो, साय से मोयए देइ, जंच भिक्खं लठ्ठे लहेइ । उत्तराध्ययन- मूलसूत्रम् - 1-9 / 228 - 1 संवडिओ सो साणं क्खति, तत्थो दो संजया तं मसाणं केणति कारणेन अतिगता, जाव एत्थ वंसकुडंगे दंडगं पेच्छंति, तत्थ एगो दंडलक्खणं जाणति, सो भणति जो एयं दंडगं गिण्हति सो राया होतित्ति, किंतु पडिच्छियव्वोत्ति जाव अन्नाणि चत्तारि अंगुलाणि वड्ढति ताहे जोग्गोत्ति । तं तेणं मायंगचेडएणं सुयं, एक्केण धिज्जाइएण य, ताधे सो धिज्जाइयिगो अप्पसागारियं तस्स चौरंगुलं खणिऊण छिंदेइ, तेन य चेडएण दिट्ठो, सो उद्दालिओ, सो तेन धिज्जाइण करणं नीतो भै - देहि दंडगं, सो भणइ - मम मसाणे, न देमि, धिज्जाइओ भणओअनं गिरह, सो निच्छइ, भणति य एएण मम कज्जंति, सो दारगो न देइ, ताहे सो दारगो पुच्छिओ- किं न देहि ?, भणई य- अहं एयस्स दंडगस्स पहावेण राया होहामित्ति, ताहे कारणिया हसिउणं भांति - जया तुमं राया होज्जासि तया एयस्स तुमं गामं देज्जासि, पडिवण्णो सो, तेन धिज्जाइएण अत्रे धिज्जाइया गहिया जहा एयं मारिता हरामो, तं तस्स पियाए सुयं, तानि तित्रिवि नद्वाणि जाव कंचनपुरं गयाणि । तत्थ राया मरै अपुत्तो, आसो अहियासितो, तस्स बाहिं सुयंतस्स मूलं आगओ, पयाहिणीकाऊण ठितो, जाव नायरा पिच्छंति लक्खणजुत्तं, - Page #254 -------------------------------------------------------------------------- ________________ 251 अध्ययनं-9,[ नि. 279] जयजयसद्दो कतो, नंदीतूरं आहयं, इमोवि जंभंतो उद्दुइआ, वीसत्थो आसं विलग्गो, पवेसिज्जइप मायंगो त्ति धिज्जाइगा न देंति पवेसं, ताहे तेन दंडरयणं गहियं, तं जलिउमारलं, ते भीया ठिया, ताहे तेन वाडहाणगा हरिएसा धिज्जाइया कया, उक्तं च ___ "दधिवाहनपुत्रेण, राज्ञा तु क्र्क्न्न्द्दुना। वाटहानकवास्तव्याश्चण्डाला ब्राह्म्न्नीकृताः॥" तस्स य घरनामं अवकिन्नगोत्ति, पच्छा से तं चेव चेडगकयणामं पतिट्ठियिं करकंडुत्ति । तहिं सो धिज्जातितो आगतो, देहि मम गाम, भणति-जो ते रुच्चति, सो भणइ-मम चंपाए घरं, तो तहि देहि, ताहे दधिवाहणस्स लेहेइ-देहि मम एगं गामं, अहं तुज्झं जं रुच्चै गाम वा नगरं वा तं देमि, सो रुट्ठो दुगुमायंगो अप्पाणं न जाणयत्ति, जो ममं लेहं देइत्ति॥ दूएण पडिआगवएण कहियं, करकंडू कुवितो, चंपा रोहिया, जुद्धं वट्टति, ताए संजईए सुयं, मा जनक्खओ होहितित्ति करकंडूं ओसारित्ता रहस्सं भिदियत्ति, एस तव पियत्ति, तेन तानि अम्मापियरो पुच्चियाणि, तेहिं सब्भावो कहितो, मानेणं न न ओसरै, ताहे सा चंपंअपैगया, रनो घरं अतीति, नाया पायपडियाओ दासीओ परुन्नातो, रायनावि सुयं, सोऽवि आगतो, वंदित्ता आसनं दाऊण तं गब्भं पुच्छति, सा भणइ-एसो जो एसणयरं रोहित्ता अच्छइ, तुट्ठो निग्गतो, मिलितो, दोवि रज्जाणि तस्स दाऊण दहिवाहणो pvvtito। करकंडूय महासासनो जातो, सो य किर गौलप्पितो, अनेगा तस्स गौलगाणि जायाणि जाव सरयकालेन एगं गोवच्छयं घोरगत्तं सेयं तं पेच्छइ, भणति य-एयस्स मायरंमा दहेज्जाहि, जया वद्धितो हुज्जा तया अन्नाणं गावीणं दुद्धं पाएज्जाह, ते गोवा पडिसुनंति, सो उच्चत्तविसाणो खद्धवसभो जातो, राया पेच्छति, सो जुद्धिकओ जातो, पुनो कालेन राया आगतो पेच्छतिमहाकायं जुनं वसभं, पड्डएहि परिघट्टयंतं, गोवे पुच्छइ-कहिं सो वसहोत्ति?, तेहिं सो दाइतो, पेच्छंतओ विसायं गतो, अनिच्चयं चिंतितो संबुद्धो ऽसेयं सुजायं0 सुत्तं, 'गोटुंगणस्स0' 'पोराण0' इत्तो पंचालेस जनवएस कंपिल्लपुरं नयरं, तत्थ दुम्मुहो राया, सो यइंदकेउं पासति लोगेण महिज्जतं अनेगकुडभीसहस्सपडिमंडियाभिरामं, पुनो अविलुत्तं पडियं च मुत्तपुरीसाण मज्झो, सोऽवि संबुद्धो पव्वतितो 'जो इंदकेउं सुयलंकियं तु' सोऽवि विहरति 2 / / इआ य विदेहे जनवए महिलाए य नयरीए नमी राया, तस्स दोहो जातो, देवी चंदनं घसति, बलियाणि खलखलिंति, सो भणति-कन्नाघातो होइ, देवीए एकेकं अवनेंतीए सव्वाणि अवनीयाणि, एकिकं ठियं, तं राया पुच्छइ-ताणि वलयाणि न खलखलिंति?, सा भणतिअवनीयाणि, सो तेन दुक्खेण अब्भाहतो परलोगाभिमुहो चितेति-बहुयाणं दोसो न एगस्स, जै य एयातो रोगाओ मुच्चामि तो पव्वयामि, तया य कत्तियपुन्निमा वट्टति, एवं सो चिंतितो पासुत्तो, पभायाए श्यनीए सुमिनए पासति-सेयं नागरायं मंदरोवरि च अत्ताणमारूढं, नंदिघोसतूरेण य विबोहितो हट्ठतुट्ठो चिंतेइ-अहो पहाणो सुविनो दिवोत्ति, पुनो चिंतै-कर्हि मया एवंगुणजातितो पव्वतो दिट्ठपुव्वोत्ति चिंतयंतेन जाती संभरिया, पुव्वं मानुसभवे सामन्नं काऊण पुप्फुत्तरे विमाणे उववन्नो आसि, तत्थ देवत्ते मंदरो जिनमहिमाइसुआगएण दिट्ठपुव्वोत्ति संबुद्दो पव्वतितो ऽबहुयाण0-'सिलोगो 3 / / Page #255 -------------------------------------------------------------------------- ________________ 252 उत्तराध्ययन-मूलसूत्रम्-1-9/228 इओ य गंधारजनविसएसु पुरिसपुणं नाम नयरं, तत्थ नग्गती राया, सो य अन्नया अनुजत्तं निग्गतो पेच्छइ-चूयं कुसुमियं, तेनेगा मंजरी गहिया, एवं खंधावारेणं लयंतेणं कट्टावसेसो कतो, पडिनियत्तो पुच्छति-कहिं सो चूयरुक्खो ?, अमच्चेण अक्खातो एसोत्ति, तो किह कट्टाणिकतो?, भणति-तुब्भेहिं एक्को मंजरी गहिया, पच्छा सव्वेणविजनेण गहिया, सो चितेइएवं रज्जसिरित्ति, जाव रिद्धी ताव सोहति, अलाहि 'जो चूय0' गाहा, सोऽवि विहरति 4 ॥ चत्तारिवि विहरमाणा खीपतिट्ठिए नयरे चाउद्दारं देउलं, पुब्वेण करकंडू पविट्ठो, दुम्मुहो दक्खिणेण, किह साहुस्स अन्नामुहो अच्छामित्ति तेन वाणमंतरेण दक्खिणपासेवि मुहं कयं, नमी अवरेण, तओऽवि मुहं कयं, गंधारो उत्तरेण, तओऽवि मुहं kyN। ___ tassa kira करकंडुस्स आबालत्तणा सा कंडू अस्थि चेव, तेन कंडूयगं गहाय मसिणं कण्णो कंडूइतो, तं तेन एगत्थ संगोवियं, तं दुम्मुहो पेच्छइ, सो भणइ-'जया रज्जं0' सिलोगो, जाव करकंडूपडिवयणं न देति ताव नमी वयणसमकं इमं भणइ-'जया ते पेतिते रज्जे0' सिलोगो, किं तुम एयस्स आउत्तगोत्ति भणति, ताहे गंधारो भणति-'जया सव्वं परिच्चज्ज0' सिलोगो, ताहे करकंडू भणति- 'मोक्खमग्गपवन्नाणं0' सिलोगो "रूसऊवा परो मावा विसंवा प्रिय्तु। भासियव्वा हिया भासा, स्प्क्ख्गुन्न्कारिया॥" इत्येष स्म्प्र्दाय्ः। __एष एव च गाथाकदम्बकभावार्थः, अक्षरार्थस्तु स्पष्ट एव, नवरं मिथिला नाम नगरी, तस्याः पतिः-स्वामी मिथिलापतिस्तस्य, अनेनान्येषामपि तत्पतीनां सम्भवात् तद्व्यवच्छेदमाह, 'नम:' नमिनाम्नः, 'छम्मासायंकविज्जपडिसेहोऽत्ति पण्मासानातङ्को-दाहज्वरात्मको रोगः षण्मासातङ्कः तत्र वैद्यैः- भिषग्भिः, प्रतिषेधो-निराकरणम्, अचिकित्स्योऽयमित्यभिधानरूप: षण्मासातङ्कवैद्यप्रतिषेधः, kattiya'tti कार्तिकमासे 'सुविनगदंसणंति' स्वप्न एव स्वप्नकस्तस्मिन् दर्शनं स्वप्नदर्शनम्, अभूदिति शेषः, कः?, यः 'ahimaMdara'tti अहिमन्दरयोः नागराजाचलराजयोः 'नंदिघोसे येत्ति' द्वादशतूर्यसङ्घातो नन्दी तस्या घोषः, स च स्वप्नमवलोकयतो जातः, तेन चासौ प्रतिबोधितः इत्युपस्कारः । __इह च मिथिलापतिर्नमिरित्युक्तौ मा भूत्तथाविधस्य तीर्थकरस्यापि नमे: सम्भवाद्याभोह इति 'द्वौ नमी वैदेहौ' इत्याधुक्तं । तथा 'पुप्फुत्तरातोऽत्ति पुष्पोत्तरविमानाच्च्यवनं-भ्रंशनम्, एकसमयेनेति योज्यते, प्रव्रज्या च-निष्क्रमणं भवत्येकसमयेनैव, तथा प्रत्येकम्-एकैकं हेतुमाश्रित्य 'बुद्धाः' अवगततत्त्वाः प्रत्येकबुद्धाः, केवलिनः' उत्पन्नकेवलज्ञानाः, सिद्धिगताः' मुक्तिपदप्राप्ताः, त्रयाणामपि कर्मधारयः, एकसमयेनैवेति चतुर्णामपि समसमयसम्भवात्, / __ तथा सेयं sujAya'tti श्वेतं वर्णत: सुजातं प्रथमत एवाहीनसमस्ताङ्गोपाङ्गतया, सुष्ठ-शोभने विभक्ते-विभागेनावस्थिते शृङ्गेविषामे यस्य स तथा तम्, ऋद्धि-बलोपचयात्मिकाम् अनृद्धि:तस्यैव बलापचयतस्तर्णकादिपरिभवरूपां 'समुपेहिया णं' ति सम्यगुत्प्रेक्षेति-पर्यालोच्य पाठान्तरतः 'समुत्प्रेक्षमाणो' वा कलिङ्गराजोऽपीत्यत्रापिशब्द उत्तरापेक्षया समुच्चये । तथा 'इन्द्रकेतुम्' इन्द्रध्वजं 'प्रविलुप्यमान' मिति जनैः स्वस्ववस्त्रालङ्कारादिग्रहणतः इतश्चेतश्च विक्षिप्यमाणं । तथा 'pUrAvareyaM'tti पूरः-पूर्णता अवरेको-रिक्तताऽनयोः समाहारे पूरावरेकं । तथा 'समञ्जरीपल्लवपुप्फचित्तं' सह मञ्जरीभिः-प्रतीताभिः पल्लवैश्च-किशलयैर्यानि Page #256 -------------------------------------------------------------------------- ________________ अध्ययनं - 9, [ नि. 279 ] 253 पुष्पाणि कुसुमानि तैचित्र:- कुर्बुर: मञ्जरीपल्लवपुण्पचित्रस्तं यद्वा सहमञ्जरी पल्लवपुष्पैर्वर्तते यः स तथा चित्र-आश्चर्यो ऽनयोर्विशेषणसमासः, 'samikkha'tti आर्षत्वात् समीक्षते पर्यालोचयति, अनेकार्थत्वादङ्गीकुरुते वा, वर्तमाननिर्देशः प्राग्वत्, यद्वा 'समिक्ख 'ति समैक्षिष्ट समीक्षितवान् 'धर्म' यतिधर्म । यदा 'ते' त्वया 'पैतृके' पितुरागते राज्ये कृता-विहिता: कृत्यानि कुर्वन्ति - अनुतिष्ठन्ति कृत्यकरा - नियोगिनो बहवः - प्रभूताः, तदैव कृत्यकरत्वं स्वयं तव कर्तुमुचितमासीदित्युपस्कारः, 'तेषामि' ति कृत्यकराणां कृत्यं परापराधपरिभावनादि कर्तव्यं 'परित्यज्य' व्रताङ्गीकारादपहाय अद्य 'कृत्यकरो' नियुक्तक:- अन्यदोषचिन्तको 'भवान्' त्वं किमिति जात इति शेषः । तथा 'मोक्खाय घडसी 'ति प्राकृतत्वान्मोक्षाय-मोक्षार्थं 'घटते' चेष्टते, तथा 'अत्तणिस्सेसकारए' त्ति आत्मनो निःशेषमिति शेषाभावं प्रक्रमात् कर्मणः करोतिविधत्त इत्यात्मनिः शेषकारकः, यद्वा 'nissesa'tti निःश्रेयसो मोक्षस्तत्कारको । -- 'मोक्षमार्ग मुक्त्यध्यानं 'प्रतिपन्नेषु' अङ्गीकृतवत्सु साधुषु ब्रह्मचारिषु 'अहियत्थं 'ति अहितार्थं 'निवारयन्' निषेधयन् 'न दोषं' परापवादलक्षणमस्येति शेषः, 'वक्तुम्' अभिधातुमर्हसि यथा हि भवान् अहितान्निवारयन्, कथं गर्हसीत्यादि, एवं नमिरपि अद्य कृत्यकरो भवानिति कृत्यकरत्वलक्षणादहितान्निवारयति, तथा दुर्मुखोऽपि सञ्चयं किं करोषि ? इति सञ्चयत एवाहितान्निषेधयतीति नायं परापवाद इति वक्तुमुचितं, यद्वा-'अहियत्यं निवारितो ऽत्ति सुब्व्यत्ययादहितार्थान्निवारयन्तं न 'दोष' मिति मतुब्लोपान दोषवन्तं वक्तुमर्हसि तथा cArSam"rUsaU वा परो ना वा, विसं वा परियत्तड । भासियव्वा हिया भासा, सुपक्खगुणकारिया !!" इत्यवसितो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्नस्थावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम् मू. (229) चइऊण देवलोगाओ उववन्नो मानुसंमि लोगंमि । उवसंतमोहनिज्जो सरती पोराणियं जाई ॥ वृ. च्युत्त्वा 'देवलोकात्' प्रतीतात्, 'उत्पन्नः' जातः 'मानुषे' मानुपसम्बन्धिनि 'लोके' प्राणिगणे उपशान्तम्- अनुदयं प्राप्तं मोहनीयं - दर्शनमोहनीयं यस्यासावुपशान्तमोहनीयः 'स्मरति ' चिन्तयति, स्मेति शेषः, वर्तमाननिर्देशो वा प्राग्वत्, कामित्याह - 'पोराणियं' ति पुराणामेव पौराणिकी, विनयादित्वात् ठक्, चिरन्तनीमित्यर्थः, 'जातिम्' उत्पत्ति, देवलोकादाविति प्रक्रमः, तद्गतसकलचेष्टोपलक्षणं चेह जातिरिति सूत्रार्थः । ततः किमित्याह पू. ( 230 ) जाई सरितु भयवं सहसंबुद्धो अनुत्तरे धम्मे । पुत्तं ठवित्तु रज्जे अभिनिक्खमति नमी राया ॥ वृ. 'जातिम्' उक्तरूपां स्मृत्वा, भगशब्दो यद्यपि धैर्यादिष्वनेकेषु अर्थेषु वर्तते, yaduktaM'dhairyasaubhAgyamAhAtmyayazo'rka श्रुतधीश्रियः । तपोऽर्थोपस्थपुण्येशप्रयत्नतनवो भगाः ॥ इति, तथापीह प्रस्तावाद्बुद्धिवचन एव गृह्यते, ततो भगो-बुद्धिर्यस्यास्तीति भगवान्, सहति - स्वयमात्मनैव सम्बुद्ध:-सम्यगवगततत्त्वः सहसम्बुद्धो, नान्येन प्रतिबोधित इत्यर्थः, अथवा 'sahasa'tti आर्षत्वात् सहसा - जातिस्मृत्यनन्तरं झगित्येव बुद्ध:, क्वेत्याह- 'अनुत्तरे' प्रधाने "" Page #257 -------------------------------------------------------------------------- ________________ 254 उत्तराध्ययन-मूलसूत्रम्-1-9/230 'धर्मे' चारित्रधर्मे 'पुत्र' सुतं 'स्थापयित्वा' निवेश्य, क्व?-राज्ये 'अभिनिष्क्रामति' धर्माभिमुख्येन गृहस्थपर्यायान्निर्गच्छति, स्मेतीहापि शेषः, ततश्च प्रज्जित्वानित्यर्थः, प्राग्वत् तिव्यत्ययेन वा व्याख्येयं, 'नमिः' नमिनामा राजा पृथिवीपतिरिति सूत्रार्थः । / स्यादेतत्, कुत्रावस्थितः? कीदृशान् वा भोगान् भुक्त्वा सम्बुद्धः? किं वाऽभिनिष्क्रामन् करोतीत्याहमू. ( 261) सो देवलोगसरिसे अंतेउरवरगतो वरे भोए। भुंजित्तु नमी राया बुद्धो भोगे परिच्चयै । / वृ. 'सः' इत्यनन्तरमुद्दिष्टः 'देवलोगसरिसेऽत्ति देवलोकभोगैः सदृशा देवलोकसदृशाः, मयूरव्यंसकादित्वान्मध्यपदलोपी समासः, 'अंतेउपवरगतोऽत्ति वरं-प्रधानं तच्च तदन्तःपुरं चवरान्तःपुरंतत्र गत:-स्थितो वरान्तःपुरगतः, प्राकृतत्वाच्च वरशब्दस्य परनिपातः, वरान्तःपुरं हि रागहेतुरिति तद्गतस्य तस्य भोगपरित्यागाभिधानेन जीववीर्योल्लासातिरेक उक्तः, तत्रापि कदाचिद्वराः शब्दादयो न स्युः तत्सम्भवे वा सुबन्धुरिव कुतश्चित्रिमित्तान bhuJjItApItyAha'varAn' प्रधानान् 'भोगान्' मनोज्ञशब्दादीन् 'भुक्त्वा' आसेव्य नमिः' नमिनामराजा 'बुद्धः' विज्ञाततत्त्वः भोगान' उक्तरूपान् परित्यजति, स्मेति शेषः । इह पुनर्भोगग्रहणमतिविस्मरणशीला अप्यनुग्राह्या एवेति ज्ञापनार्थमिति सूत्रार्थ्ः। किं भोगानेव त्यक्त्वाऽभिनिक्रान्तवान् ? मू.( 232) मिहिलं सपुरजनवयं बलमोरोहं च परियणं सव्वं । चेच्चा अभिनिक्खंतो एगंतमहिडिओ भयवं । / वृ. 'मिथिलां' मिथिलानाम्नी नगरी, सहपूरै:-अन्यनगरैर्जनपदेन च वर्तते या सा तथोक्ता तां न त्वेकामेव, 'बलं' हस्त्यश्वादि चतुरङ्गम् 'अवरोधं च अन्तःपुरं परिजनं' परिवर्ग 'सर्व' निरवशेषं, न तु तथाविधप्रतिबन्धानास्पदं किञ्चिदेव 'त्यक्त्वा' अपहाय 'अभिनिष्क्रान्तः' प्रवजितः, 'egaMta'tti एक:-अद्वितीयः कर्मणामन्तो यस्मिन्निति, मयूरव्यंसकादित्वात् समासः, तत एकान्तो-मोक्षस्तम् 'अधिष्ठितः' इव आश्रितवानिवाधिष्ठित:, तदुपायसम्यग्दर्शनाद्यासेवनादधिष्ठित एव वा, इहैव जीवन्मुक्त्यवाप्तेः, यद्वैकान्तं-द्रव्यतो विजनमुद्यानादि भावतश्च सदा __ "एकोऽहं न च मे कश्चिन्नाहमन्यस्य ksycit। नतं पश्यामि यस्याहं, नासौ दृश्योऽस्ति यो मम । / " इति भावनात एक एवाहमित्यन्तो-निश्चय एकान्तः, प्राग्वत् समासः, तमधिष्ठितः, भगवान्' इति धैर्यवान् श्रुतवान् वेति सूत्रार्थः । तत्रैवमभिनिष्क्रामति यदभूत्तदाह-यदिवा यदुक्तं 'सर्वं परित्यज्याभिनिष्क्रान्त' इति, तत्र कीहक् तत् त्यज्यमानमासीदित्याहमू. (233) कोलाहलगब्भूतं आसी मिहिलाए pvvyNtmi। taiyA rAyarisimmi namimmi abhinikkhmNtmi| vR. कोलाहल:-विलपिताऽऽक्रन्दितादिकलकलः कोलाहल एव कोलाहलक: स भूत इति-जातो यस्मिंस्तत् कोलाहलकभूतम् आहितादेराकृतिगणत्वानिष्ठान्तस्य परनिपातः, यदिवा भूतशब्द उपमार्थः, ततः-कोलाहलकभूतमिति कोलाहलकरूपतामिवापन्नं हा तात ! मातरित्यादिकलकलाकुलिततया 'आसीत्' अभूत् मिथिलायां, सर्वं गृहविहारारामादीति प्रक्रमः, क्व सति?- 'प्रव्रजति' प्रव्रज्यामाददाने 'तदा' तस्मिन् काले, राजा चासौ राज्याव Page #258 -------------------------------------------------------------------------- ________________ 255 अध्ययनं-9,[नि. 279] स्थामाश्रित्य ऋपिश्च तत्कालापेक्षया राजर्षिः, यदिवा राज्यावस्थायामपि ऋषिरिव ऋषिःक्रोधादिपड्वर्गजयात्, तथा च राजनीतिः "कामः क्रोधस्तथा लोभो, हर्षो मानो म्द्स्त्था। __षड्वर्गमुत्सृजेदेनं, तस्मिस्त्यक्ते सुखी नृपः ॥ " तस्मिन् 'नमौ' नमिनाम्नि, 'अभिनिष्क्रामति' गृहात् कपायादिभ्यो वा निर्गच्छतीति मू.( 234) अन्भुद्वियं रायरिसिं, पव्वज्जाठाणमुत्तमं । सक्को माहणरूवेणं, इमं व्य्न्न्म्ब्ब्वी। वृ. 'अभ्युत्थितम्' अभ्युद्यतं 'राजर्षि' प्राग्वत् प्रव्रज्यैव स्थानं तिष्ठिन्ति सम्यग्दर्शनादयो गुणा अस्मिन्नितिकृत्वा प्रव्रज्यास्थानं, प्रतीति शेषः, 'उत्तमं' प्रधानं, सुब्ब्यत्ययेन सप्तम्यर्थे वाद्वितीया, तत: प्रव्रज्यास्थान उत्तमे 'अभ्युपगतं' तद्विपयोद्यमवन्तं शक्रः' इन्द्रो 'माहनरूपेण' ब्राह्मणवेषेण, आगत्येति शेषः, तदा हि तस्मिन् महात्मनि प्रव्रज्यां ग्रहीतुमनसि तदाशयं परीक्षितुकाम: स्वयमिन्द्र आजगाम, तत: स 'इदं' वक्ष्यमाणम्, उच्यत इति वचनं-वाक्यम् 'अब्रवीत्' उक्तवानिति सूत्रार्थः । / यदुक्तवांस्तदाहमू. ( 235) किं नु भो अज्ज मिहिलाए, कोलाह्ल्ग्स्ण्कुला। सुच्चंति दारुणा सद्दा, पासाएसु गिहेसु a? ॥ वृ. 'किम्' इति परिप्रश्ने 'नु' इति वितर्के 'भो' इत्यामन्त्रणे अद्य' एतस्मिन् दिने 'मिथिलायां' नगर्यां कोलाहलकेन-बहलकलकलात्मकेन सङ्कला:-व्याकुला: कोलाहलकलसंकुलाः श्रूयन्ते' इत्याकर्ण्यन्ते 'शब्दा' ध्वनय इति सम्बन्धः, ते च कदाचिद्वन्दिवृन्दोदीरिता अपि स्युः तनिराकरणायाह-दारयन्ति जनमनांसीति दारुणाः-विलपिताऽऽक्रन्दितादयः, क्व पुनस्ते ? -'प्रासादेषु' सप्तभूमादिषु 'गृहेषु' सामान्यवेश्मसु, यद्वा 'प्रासादो देवतानरेन्द्राणाऽमितिवचनात् प्रासादेषु देवतानरेन्द्रसम्बन्धिष्वास्पदेषु गृहेषु' तदितरेषु चशब्दात्रिकचतुष्कचत्वरादिषु चेति सूत्रार्थः । / ततश्चमू.( 236) एयमटुंनिसामित्ता, हेउकार्न्न्चोइओ। ततो नमी रायरिसी, देविंदं इन्न्म्ब्बीवी॥ वृ. 'एनम्' अनन्तरोक्तम् 'अर्थ' इत्युपचारादर्थाभिधायिनं ध्वनि 'निशम्य' आकर्ण्य हिनोति-गमयति विवक्षितमर्थमिति हेतुः, सच पञ्चावयववाक्यरूपः, कारणं च-अन्यथा'-- नुपपत्तिमात्रं ताभ्यां चोदित:-प्रेरितः हेतुकारणचोदितः, कोलाहलकसङ्कला: दारुणाः शब्दां श्रूयन्त इत्यनेन हि उभयमेतत् सूचितं, तथाहि-अनुचितमिदं भवतोऽभिनिष्क्रमणमिति प्रतिज्ञा, आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः, प्राणव्यपरोपणादिवदिति दृष्टान्तः, यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तद्धर्मार्थिनोऽनुचितं, यथा प्राणव्यपरोपणादि, तथा चेदं भवतोऽभिनिष्क्रमणमित्युपनयः, तस्मादाक्रन्दादिदारुणशब्दादिहेतुत्वादनुचितं भवतोऽभिनिष्क्रमणमिति निगमनमिति पञ्चावयवंवाक्यमिह हेतु:, शेषावयवविवक्षाविरहितं त्वाक्रन्दादिदारुणशब्दहेतुत्वं भवदभिनिष्क्रमणानुचितत्वं विनाऽनुपपत्र मिति एतावन्मानं कारणम्, अनयोस्तु, पृथगुपादानं प्रतिपाद्यभेदतः साधनवाक्यवैचित्र्यसूचनार्थं, तथा चाह श्रुतकेवली Page #259 -------------------------------------------------------------------------- ________________ 256 उत्तराध्ययन-मूलसूत्रम्-1-9/236 "कत्थवि पंचावयवं दसहा वा सव्वहा न पडिसिद्धं । न य पुण सव्वं भन्नै हंदी सवियारमक्खायं ॥ " (तथा)"जिनवयणं सिद्धं चेव भन्नती कत्थती उदाह्र्न्न्ण्। ___ आसज्ज उ सोयारं हेऊवि कहिचि वोत्त्व्यो॥" अथवाऽन्वयव्यतिरेकलक्षणो हेतुः, उपपत्तिमात्रं तु दृष्टान्तादिरहितं कारणं, यथा निरुपमसुखः सिद्धो ज्ञानानाबाधप्रकर्षात्, अन्यत्र हि निरुपमसुखासम्भवात् नोदाहरणमस्ति, दृष्टान्तश्च प्रकृष्टमत्यादिज्ञानानाबाधा: परमसुखिनो मुनय इति ज्ञानानाबाधप्रकर्षः निरुपमसुखत्वे हेतुरुच्यते, "हेतू अनुगमवैरेगलक्खणो स्ज्झ्व्त्थुप्ज्जातो। आहरणं दिटुंतो कारणमुववत्तिमेत्तं t । / " इह हि आक्रमन्दादिदारुशब्दहेतुत्वमेव हेतुः, तस्योक्तन्यायेनान्वयान्वितत्वात्, सति चान्वये व्यतिरेकस्यापि सम्भवात्, इदमेव चान्वयव्यतिरेकविकलतया विवक्षितमुपपत्तिमात्र कारणम्, एवं सर्वत्र कारणभावना कार्येत्यलं प्रसङ्गेन, प्रकृतमेव सूत्रमनुत्रियते, 'ततः' प्रेरणाऽनन्तरं 'नमिः' नमिनामा राजर्षिः 'देवेन्द्र' शक्रम् 'इदं' वक्ष्यमाणम् 'अब्रवीत् उक्तवानिति सूत्रार्थः । / मू. ( 237) मिहिलाए चेइए वच्छे, सीतच्छाए म्नोर्मे। पत्तपुप्फफलोवेते, बहूणं बहुगुणे स्ता॥ वृ.'मिथिलायां' पुरि चयनं चिति:-इह प्रस्तावात् पत्रपुष्पाद्युपचयः, तत्र साधुरित्यन्ततः प्रज्ञादेराकृतिगणत्वात् स्वार्थिकेऽणि चैत्यम्-उद्यानं तस्मिन्, 'वच्छेऽत्ति सूत्रत्वाद्धिशब्दलोपे वृक्षैः शीता-शीतला छाया यस्य तच्छीतच्छायं तस्मिन्, मन:-चित्तं रमते- धृतिमाप्नोति यस्मिन् तन्मनोरम-मनोरमाभिधानं तस्मिन्, पत्रपुष्पफलानि प्रतीतानि तैरुपेतं-युक्तं पत्रपुष्पफलोपेतं तस्मिन्, 'बहूनां' प्रक्रमात् खगादीनां, बहवो गुणा यस्मात्तत् तथा तस्मिन्, कोऽर्थः ?फलादिभिः प्रचुरोपकारकारिणि 'सदा' सर्वकालमिति सूत्रार्थः । तत्र किमित्याहमू. (238) वारण हीरमाणमि, चेइयमि म्नोर्मे। दुहिया असरणा अत्ता, एए. कंदंति भो! ख्गा। वृ. 'वातेन' वायुना 'हियमाणे' इतस्ततः क्षिप्यमाणे, वातश्च तदा शक्रेणैव कृत इति सम्प्रदाय:, चितिरिहेष्टकादिचयः, तत्र साधु:-योग्यश्चित्यः प्राग्वत् स एव चैत्यस्तस्मिन्, किमुक्तं भवति?- अधोबद्धपीठिके उपरि चोच्छ्रितपताके 'मनोरमे' मनोऽभिरतिहेतौ, वृक्ष इति शेषः, दुःखं सञ्जातं येषां ते दुःखिताः 'अशरणाः' त्राणरहिता अत एव 'आर्ताः' पीडिताः 'एते' प्रत्यक्षाः 'क्रदन्ति' आक्रन्दशब्दं कुर्वन्ति भो' इत्यामन्त्रणे 'खगाः' प्क्स्सिन्न्ः। इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्ते ? इति यत्स्वजनजनाक्रन्दनमुक्तं तत् खगक्रन्दनप्रायम्, आत्मा च वृक्षकल्पः, तत्त्वतो हि नियतकालमेव सहावस्थितत्वेन उत्तरकालं च स्वस्वगतिगामितया द्रुमाश्रितस्वगोपया एवामि स्वजनादयः, उक्तं हि "यद्वद् द्रुमे महति पक्षिगणा विचित्राः, कृत्वाऽऽश्रयं हि निशि यान्ति पुनः प्रभाते । तद्वज्जगत्यसकृदेव कुटुम्बाजीवाः, सर्वे समेत्य पुनरेव दिशो भजन्ते । / " इति, ततश्चाऽऽक्रन्दादिदारुणशब्दहेतुत्वं हेतुत्वेनाभिधीयमानमसिद्धम्, एते हि स्वजनादयो Page #260 -------------------------------------------------------------------------- ________________ अध्ययनं - 9, [ नि. 279] 257 वातेर्यमाणद्रुमविश्लिष्यत्स्वगा इव स्वस्वप्रयोजनहानिमेवाऽऽशङ्कमानाः क्रन्दन्ति, आहच" आत्मार्थं सोदमानं स्वजनपरिजनो रौति हाहारवार्तोभार्या चात्मोपभोगं गृहविभवसुखं स्वं च यस्याश्च कार्यम् । क्रन्दत्यन्योऽन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वाऽन्यस्तत्र किञ्चिन्मृगयति हि गुणं रोदितीष्ठः स तस्मै ॥ " एवं चाऽऽक्रन्दादिदारुणशब्दानामभिनिष्क्रमणहेतुकत्वमसिद्धं, स्वप्रयोजनहेतुकत्वात् तेषां तथा च भवदुक्ते हेतुकारणे असिद्धे एवेत्युक्तं भवतीति सूत्रार्थः ॥ ततश्चएयम निसामित्ता, हेउकारणचोइओ । मू. ( 239 ) ततो नाम रायरिसिं, देविंदो इणमब्बवी ॥ वृ. एनमर्थं हेतुकारणयोः-अनन्तरसूत्रसूचितयोश्चोदितः - असिद्धोऽयं भवदभिहितो हेतु: कारणं चेत्यनुपपत्त्या प्रेरित: हेतुकारणचोदितः, ततो नाम राजर्षि देवेन्द्रः 'इदं' वक्ष्यमाणम् अब्रवीत् इति सूत्रार्थः ॥ किं तदित्याह - पू. ( 240 ) एस अग्गी अवाओ a, एयं डज्झति मंदिरं । भगवं ! अंतेउरंतेणं, कीस णं नावपिक्खह ॥ वृ. 'एष' इति प्रत्यक्षोपलभ्यमानः 'अग्निश्च' वैश्वानरः 'वातश्च' पवनस्तथा 'एतदि 'ति प्रत्यक्षं 'दह्यते' भस्मसात् क्रियते, प्रक्रमाद्वातेरितेनाग्निनैव, 'मन्दिरं' वेश्म, भवत्सम्बन्धीति शेष:, भगवन्तिति पूर्ववद्, 'अन्तेउरंतेन' ति अन्तः पुराभिमुखं 'kIsa'tti कस्मात् ? 'णम्' इति वाक्यालङ्कारे 'नावप्रे क्षसे' नाव्लोक्से। इह च यद्यदात्मनः स्वं तत्तद्रक्षणीयं यथा ज्ञानादि, स्वं चेदं भवतोऽन्तःपुरमित्यादिहेतुकारणभावना प्राग्वदिति सूत्रार्थः ॥ एयमहं निसामित्ता0 ॥ वृ. ततश्च 'एयं' सूत्रं प्राग्वत् ॥ किमब्रवीत् ? इत्याहमू. ( 242 ) मू. ( 241 ) सुहं वसामो जीवामो, जेसि मो नत्थि किंचणं । मिहिलाए डज्झमाणीए, न मे डज्झए किंचणं । / वृ. 'सुखं' यथा भवत्येवं 'वसामः ' तिष्ठामः 'जीवामः ' प्राणान् धारयाम:, येषां 'मो' इत्यस्माकं 'नास्ति' न विद्यते 'किञ्चन' वस्तुजातं, यतः 'एकोऽहं न च मे कश्चित्, स्वपरो वाऽपि विद्यते । यदेको जायते जन्तुम्रियतेऽप्येक एव हि । / " इति न किञ्चिदन्तः पुरादि मत्सत्कं यतश्चैवमतो 'मिथिलायाम्' अस्यां पुरि दह्यमानायां न मे दह्यते ' किञ्चन' स्वल्पमपि, मिथिलाग्रहणं तु न केवलमन्तः पुराद्येव न मत्सम्बन्धि किन्त्वन्यदपि स्वजनजनादि स्वस्वकर्मफलभुजो हि जन्तवः तथा तथाऽस्मिन् भ्राम्यन्तीति किमत्र कस्य स्वं परं चेति ख्यापनार्थं । ततश्चानेन प्रागुक्तहेतोरसिद्धत्वमुक्तम्, तत्त्वतो ज्ञानादिव्यतिरिक्तस्य सर्वस्यास्वकीयत्वादित्यादिचर्चः प्राग्वदिति सूत्रार्थः ॥ एतदेव च भावयितुमाहमू. ( 243 ) चत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुणो । 28/17 Page #261 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- मूलसूत्रम् - 1-9/243 पियं न विज्जई किंचि, अप्पियंपि न विज्जइ ॥ वृ. त्यक्ताः-परिहृताः पुत्राश्च - सुताः कलत्राणि च दारा येन स तथा तस्य, अत एव 'निर्व्यापारस्य' परिहृतकृपिपाशुपाल्यादिक्रियस्य 'भिक्षोः ' उक्तस्वरूपस्य 'प्रियम्' इष्टं 'न विद्यते' नास्ति 'किञ्चिद' अल्पमपि, 'अप्रियमपि' अनिष्टमपि 'न विद्यते' नास्ति, प्रियाप्रियविभागास्तित्वे हि सति पुत्रकलत्रत्यागं न कुर्यादेव, तयोरेवातिप्रतिबन्धविषयत्वादिति भावः, एतेन यदुक्तं-नास्ति किञ्चनेति तत्समर्थितं, तत् स्वकीयत्वं हि पुत्राद्यत्यागतोऽभिष्वङ्गतः स्यात् स च निषिद्ध इति, एवमपि कथं सुखेन वसनं जीवनं वेत्याह मू. ( 244 ) बहुं खु मुनिनो भद्दं, अनगारस्स भिक्खुणो । सव्वतो विष्पमुक्कस्स, एगंतमनुपस्सओ ॥ वृ. 'बहु' विपुलं 'खुः' अवधारणे, बह्वेव 'मुनेः' तपस्विनः 'भद्रं' कल्याणं सुखं वा 'अनगारस्य' 'भिक्षो:' इति च प्राग्वत्, 'सर्वतः ' बाह्यादभ्यन्तराच्च, यद्वास्वजनात् परिजनाच्च 'विप्रमुक्तस्य' इति पूर्ववत्, 'एकान्तम्' 'एकोऽह' मित्याद्युक्तरूपैकत्व भावनात्मकम् 'अनुपश्यतः' पर्यालोचयत इति सूत्रद्वयार्थः ॥ एयमद्वं निसामित्ता0 ॥ 258 मू. ( 245 ) वृ. पुनरपि 'एय' सूत्रं प्रागवत्मू. ( 246 ) पागारं कारैत्ता णं, गोपुरट्टालगाणि य । उस्सूलए सयग्घी य, ततो गच्छसि खत्तिया ॥ वृ. प्रकर्षेण मर्यादया च कुर्वन्ति तमिति प्राकारस्तं धूलीष्टकादिविरचितं 'कारयित्वा' विधाप्य 'गोपुराट्टालकानि च' तत्र गोभिः पूर्यन्त इति गोपुराणी- प्रतोलीद्वाराणि, गोपुरग्रहणमर्गलाकपाटयेपलक्षणम, अट्टालकानिप्राकारकोष्ठकोपरिवर्तीनी आयोधनस्थानानि 'ussUlaya'tti स्वातिका परबलपातार्थमुपरिच्छादितगर्ता वा 'sayagdhIya'tti शतं घ्नन्तीति शतध्न्यः, ताश्च यन्त्रविशेषरूपाः 'ततः' एवं सकलं निराकुलीकृत्य 'गच्छसी' ति तिव्यत्ययाद्गच्छ, क्षतान्त्रायत इति क्षत्रियस्तत्सम्बोधनं हे क्षत्रिय ! हेतूपलक्षणं चेदं स चायं यः क्षत्रियः स पुररक्षां प्रत्यवहित:, यथोदितोदयादि:, क्षत्रियश्च भवान् शेषं प्राग्वदिति सूत्रार्थः ॥ 1 7 मू. ( 247 ) एयमहं निसामित्ता0 वृ. ततः 'एयं' सूत्रं प्राग्वत्मू. ( 248 ) - सर्द्ध नगरिं किच्चा, तवसंवरमग्गलं । खंति निउणपागारं तिगुत्तं दुप्पधंसयं ॥ वृ. 'श्रद्धां' तत्त्वरुचिरूपाशेषगुणाधारतया 'नगरी' पुरीं 'कृत्वा' हृदि विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि कृत्वेत्युपलक्ष्यते, अर्गलाकपाटं तर्हि किमित्याह - परिघस्तत्प्रधानं कपाटमप्यर्गलेत्युक्तं, ततोऽर्गलाम्- अर्गलाकपाटं कृत्वेति सम्बन्धः, प्राकारः क ityAha'kSAMti' क्षमां निपुणमिव निपुणं - शत्रुरक्षणं प्रति श्रद्धाविरोध्यनन्तानुबन्धिकोपोपरोधितया 'प्राकारं ' शालं, कृत्वेति सम्बन्धः, उपलक्षणं चैषां मानादिनिरोधिनां मार्दवादीनां, तिसृभिः - अट्टालको च्चूलकशतघ्नीसंस्थानीयाभिर्मनो गुप्त्यादिभिर्गुतिभिः गुप्तं त्रिगुप्तं, मयूरव्यं - Page #262 -------------------------------------------------------------------------- ________________ अध्ययनं-9,[नि. 279] 259 सकादित्वात् समासः, प्राकारस्य विशेषणं, अत एव दुःखेन प्रधृप्यते-परैरभिभूयत इति दुष्प्रधर्षः स एव दुष्प्रधर्षकस्तं, पठन्ति च-'खंति' निउणं पागारं tiguttiduppadhaMsayaM'ti, स्पष्टं । मू. ( 249) धनुं परक्कम किच्चा, जीवं च ईरियं स्दा। धींच केयणं किच्चा, सच्चेणं प्रिम्ण्थे। वृ. इत्थं यदुक्तं 'प्राकारादीन् कारयित्वेऽति तत्प्रतिवचनमुक्तं, सम्प्रति तु प्राकाराडालकेष्ववश्यं योद्धव्यं, तच्च सत्सु प्रहरणादिषु प्रतिविधेये च वैरिणि सम्भवत्यत Aha'dhanuH' कोदण्डं 'पराक्रम' जीववीर्योल्लासरूपमुत्साहं कृत्वा 'जीवां च' प्रत्यञ्चां च 'ईर्याम्' ईयांसमितिमुपलक्षणत्वाच्छेषसमितीश्च 'सदा' सर्वकालं, तद्विरहितस्य जीववीर्यस्याप्यकिञ्चित्करत्वात्, 'धृतिं च' धर्माभिरतिरूपा केतनं' शृङ्गमयधनुर्मध्ये काष्ठमयमुष्टिकात्मकं, ननु तदुपरि स्नायुना निबध्यते इदं तु केन बन्धनीयमित्याह-'सत्येन' मनःसत्यादिना 'पलिमंथएऽत्ति बन्धोयात्, ततः किमित्याहमू. ( 250) तवनारायजुत्तेणं, भेत्तूणं kmmkNcuN। मुनी विगसंगामो. भवाओ परिमुच्चति ॥ वृ. 'तप:' षड्विधमान्तरं परिगृह्यते, तदेव कर्म प्रत्यभिभेदितया 'नाराच:' अयोमयो बाणस्तुद्यक्तेन प्रक्रमात् धनुषा, भित्त्वा' विदार्य कर्म-ज्ञानावरणादि कञ्चक इव कर्मकञ्चकस्तं, इह कर्मकञ्चकग्रहणेनैवात्मैवोद्धतो वैरीत्युक्तं भवति, वक्ष्यति च-"अप्पा मित्तममित्तं च, duppaTThiyasupaTThiya'nti, कर्मणस्तु कञ्चकत्वं तद्गतिमिथ्यात्वादिप्रकृत्युदयवर्तिनः श्रद्धानगरमुपरुन्धत आत्मनो दुर्निवारत्वात, 'मुनिः' प्राग्वत, कर्मभेदे जेयस्य जितत्वात् विगतः संग्रामो यस्य यस्माद्वेति विगतसंग्रामः-उपरतायोधनः सन्, भवन्त्यस्मिन् शारीरमानसानि दुःखानीति भवः-संसारस्तस्मात् परिमुच्यते, एतेन च यदुक्तं- 'प्राकारंकारयित्वेऽत्यादि, तत्सिद्धसाधनम्, इत्थं श्रद्धानगररक्षणाभिधानात् भवतश्च तत्त्वतस्तदविज्ञतेति चोक्तं भवति, न च भवदभिमतप्राकारदिकरणे सकलशारीरमानसक्लेशवियुक्तिलक्षणा मुक्तिवाप्यते, इतस्तु तदवासिरपीति सूत्र्त्र्यार्थ्ः॥ मू.( 251) एयमटुंनिसामित्ता0 / / वृ. एवं च तेनोक्ते 'एय' सूत्रं प्राग्व्त्|मू. ( 252) पासाए कारैत्ता णं, वड्डमाणगिहाणि य । बालग्गपोइयाओ य, तओ गच्छसि ख्त्तिया। वृ. प्रसीदन्ति नृणां नयनमनांसि येषु ते प्रासादास्तान् उक्तरूपान् 'वर्द्धमानगृहाणि च' अनेकधा वास्तुविद्याऽभिहितानि वालग्गपोइयातो ya'tti देशीपदं वलभीवाचकं, ततो वलभीश्च कारयित्वा, अन्ये त्वाकाशतडागमध्यस्थितं क्षुल्लकप्रासादमेव 'बालग्गपोइया ya'tti देशीपदाभिधेयमाहुः, ततस्ताश्च क्रिडास्थानभूताः कारयित्वा, ततोऽनन्तरं गच्छ क्षत्रिय ! / एतेन च यः प्रेक्षावान् स सति सामर्थ्य प्रासादादि कारयिता यथा ब्रह्मदत्तादिः, प्रेक्षावांश्च सति सामर्थ्य भवान्, इत्यादिहेतुकारणयो:सूचनमकारीति सूत्रार्थः । / मू.(253) एय्म्त्तुण्निसामित्ता0॥ Page #263 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-9/242 वृ. एवं च शक्रेणोक्ते एय' सूत्रं प्राग्व्त्|मू. ( 254) संसयं खलु सो कुनै, जो मग्गे कुणई घ्र्ण्। जत्थेव गंतुमिच्छेज्जा, तत्थ कुविज्ज सासयं । / वृ. संशीतिः संशयः-इदमित्थं भविष्यति नवेत्युभयांशावलम्बनः प्रत्ययस्तं, 'खलुः' एवकारार्थः, ततः संशयमेव स कुरुते - यथा मम कदाचिद्गमनं भविष्यतीति, यो मार्गे कुरुते गृहं, गमननिश्चये तत्कारणायोगाद्, अहं तु न संशयित इत्याशयः, सम्यग्दर्शनादीनां मुक्तिं प्रत्यवन्ध्यहेतुत्वेन मया निश्चितत्वादवाप्तत्वाच्च, यदि नाम न संशयितस्तथापि किमिहैव गृहं न कुरुषे ? अत आह-'यत्रैव' विवक्षितप्रदेशे 'गन्तुं' यातुम् 'इच्छेत्' अभिलषेत 'tattha'tti व्यवच्छेदफलत्वाद्वाक्यस्य तत्रैव-जिगमिषितप्रदेशे 'कुर्वीत' विदधीत स्वस्य-आत्मन आश्रयो-वेश्म स्वाश्रयस्तं, यद्वा शाश्वतं-नित्यं, प्रक्रमाद्गगहमेव, ततोऽयमर्थः-इदं तावदिहावस्थानं मार्गावस्थानप्रायमेव, यत्र तु जिगमिषितमस्माभिस्तत् मुक्तिपदं, तदाश्रयविधाने च प्रवृत्ता एव वयं, ततस्तत्करणे प्रवृत्तत्वात्कथं प्रेक्षावत्त्वक्षतिः?, तथा च यः प्रेक्षावानित्याद्यपि तत्त्वतः सिद्धसाधनतयैवावस्थितमिति सूत्रार्थः । / मू.( 255) एयमटुंनिसामित्ता0 ॥ वृ. ततः पुनरपि 'एय' सूत्रं प्राग्वत् । - मू. ( 256) आमोसे लोमहारे य, गंठिभेए य त्क्क्रे। नगरस्स खेमं काऊणं, ततो गच्छसि खत्तिया! ॥ वृ. A-समन्तात् मुष्णन्ति-स्तैन्यं कुर्वन्तीत्यामोषास्तान्, लोभानि-रोमाणि हरन्तिअपनयन्ति प्राणिनां ये ते लोमहाराः, किमुक्तं भवति?-अतिनिस्त्रिंशतया आत्मविघाताशङ्कया च प्राणान् विहत्यैव ततः सर्वस्वमपहरन्ति, तथा त वृद्धा:-लोमहाराः प्राणहारा इति, तांश्च, ग्रन्थि-द्रव्यसम्बन्धिनं भिन्दन्ति-धुर्धरकद्विकतिकादिना विदारयन्तीति ग्रन्थिभेदास्तान्, चशब्दो भिन्नक्रमः, ततस्तदेव कुर्वन्तीति तस्करा:-सर्वकालं चौर्यकारिणस्तांश्च, यत AhurvaiyAkaraNAH'tadbahato: करपत्योश्चौरदेवतयोः सुट्तलोपश्च' इह चोत्साद्येति गम्यते 'प्रविश्य पिण्डो' मित्युक्तौ भक्षयेतिवत्, यद्वा सप्तम्येवेयं बह्वर्थे चैकवचनं, ततश्चामोषादिषूपतापकारिषु सत्सु 'नगरस्स' पुरस्य 'क्षेमं' सुस्थं कृत्वा' विधाय 'ततः' तदनन्तरं गच्छ क्षत्रिय !, एतेनापि यः सधर्मा नृपतिः स इहाधर्मकारिनिग्रहकृत्, यथा भरतादिः, सधर्मनृपतिश्च भवानित्यादिहेतुकारणसूचना कृतैवेति सूत्रार्थः । मू.( 257) एय्म्त्तुण्निसामित्ता0॥ वृ. इत्थं शक्रोक्तौ 'एय' सूत्रं प्राग्वत् !मू. (258) असइंतु मनुस्सेहि, मिच्छादंडो पउंजइ । अकारिणोऽत्थ बज्झति, मुच्चई कारओ ज्ञो। वृ. 'असकृद्' अनेकधा, 'तुः' एवकारार्थः, ततश्चासकृदेव 'मनुष्यैः' मनुजैः 'मिथ्या' व्यलोकः, किमुक्तं भवति? -अनपराधिष्वज्ञानाहङ्काकादिहेतुभिरपाधिष्विव दण्डनं दण्ड:देशत्यागशरीरनिग्रहादिः 'प्रयुज्यते' व्यापार्यते, कथमिदमित्याह-'अकारिणः' आमोषाद्य Page #264 -------------------------------------------------------------------------- ________________ अध्ययनं-9,[नि. 279] 261 विधायिनः 'अत्र' इत्यस्मिन् प्रत्यक्षत उपलभ्यमाने मनुष्यलोके 'वध्यन्ते' निगडादिभिनियन्त्र्यन्ते 'मुच्यते' त्यज्यते ऽकारक;' विधायकः, प्रकृतत्वादामोषणादीनां, 'जनः' लोकः, तदनेन यदुक्तं प्राग-'आमोषकाद्युत्सादनेन नगरस्य क्षेमं कृत्वा गच्छति, तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणस्याप्यशक्यत्वमुक्तंयत्तु यः सधर्मेत्यादि' सूचितं, तत्रापरिज्ञानतोऽनपराधिनामपि दण्डमादधतां सधर्मनृपतित्वमपि तावच्चिन्त्यमित्यसिद्धता हेतोरिति सूत्रार्थः । / . मू.( 259) एयमटुं निसामित्ता0॥ वृ. 'एय' सूत्रं प्राग्वत्, नवरमियता स्वजनान्तःपुरपुरादिप्रासादनृपतिधर्मविषय: किमस्याभिप्वङ्गोऽस्ति ? नेती वेति विमृश्य सम्प्रति उपाभावं विवेक्तुमिच्छविजिगीषुतामूलत्वात् द्वपस्य तामेव परीक्षितुकामः शक्र इदमुक्तवान्मू.(260) जे केइ पत्थिवा तुब्भं, नानमंति न्राहिवा। वसे ते ठावैत्ता णं, तओ गच्छसि खत्तिया! 11 वृ.ये केचित् इति सामस्त्योपदर्शकं 'पार्थिवाः' भूपालाः, 'तुब्भं ति तुभ्यं नानमन्ति' न मर्यादया प्रह्वीभवन्ति, तुभ्यमिति च नमतियोगेऽपि चतुर्थीदर्शनात्, 'मात्रे पित्रे च सवित्रे च नमामी' त्यादिवददुष्टमेव, पठ्यते च-'तुम्भंति, तत्र च तवेति शेषविवक्षया षष्ठी, 'नराहिवा' इत्यत्र अकारो 'ह्रस्वदीर्घा मिथ' इतिलक्षणात्, ततश्च हे ऽनराधिप!' नृपते! 'वशे' इत्यात्मायत्तौ 'tAni'ti अनानमत्यार्थिवान् 'स्थापयित्वा' निवेश्य कृत्वेतियावत्, ततो गच्छ क्षत्रिय! इहापि यो नृपतिः सोऽनमत्पार्थिवनमयिता. यथा भरतादिः, इत्यादिहेतुकारणे अर्थतः आक्षिप्ते इति । मू. ( 261) एय्म्त्तुण्निसामित्ता0॥ वृ. एवं तु सुरपतिनोक्ते एय' सूत्रं प्राग्वत्मू. ( 262) जो सहस्सं सहस्साणं, संगामे दुज्जए जिने। एग जिनेज्ज अप्पाणं, एस से परमो जो। वृ. 'य' इत्यनुद्दिष्टनिर्देशे 'सहस्रं' दशशतात्मकं सहस्राणां प्रक्रमात् सुभटसम्बन्धिनां 'संग्रामे' युद्धे 'दुर्जये' दुरापपरपरिभवे 'जयेद्' 'अभिभवेत्, सम्भावने लिट्, 'एकम्' अद्वितीयं 'जयेद्' यदि कथञ्चिज्जीववीर्योल्लासतोऽभिभवेत्, कम्? -'आत्मानं' स्वं, दुराचारप्रवृत्तमिति गम्यते, 'एषः' अनन्तरोक्तः, 'से' इति तस्य जेतुः सुभटदशशतसहस्रजयात् 'परमः' प्रकृष्टः 'जयः' परेषामभिभवः, तदनेनाऽऽत्मन एवातिदुर्जयत्वमुक्तं, मू. (263) अप्पाणमेव जुज्झाहि, किं ते जुझेण बज्झओ? | अप्पाणमेव अप्पाणं, जिणित्ता सुहमेहति ॥ वृ.तथा च-'अप्पाणमेव'-त्ति तृतीयार्थे द्वितीया, ततश्चाऽऽत्मनैव सह 'युध्यस्व' संग्राम कुरु, यद्वा युद्धेरन्तर्भावितण्यर्थत्वात् युध्यस्वेति योधयस्व, कम्?-आत्मानं, इहाप्यात्मनैव सहेति शेषः, किं?, न किञ्चिदित्यर्थः, 'ते' तव 'युद्धेन' संग्रामेण, बाह्यत' इति बाह्यं पार्थिवादिकमाश्रित्य, यदिवा बाह्यत इति तृतीयार्थे तसिः, ततो बाह्येन युद्धेनेति सम्बध्यते, एवं च 'अप्पाणमेव त्ति आत्मनैवान्यव्यतिरिक्तेनाऽऽत्मानं svaM'jaitta'ti जित्वा 'सुखम्' ऐकान्तिकात्यन्तिकमुक्तिसुखात्मक् 'एधते' इत्यनेकार्थत्वाद्धातूनां प्राप्नोति, अथवा 'सुहमेहएऽत्ति Page #265 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-9/263 शुभं-पुण्यमेधते-अन्तर्भावितण्यर्थत्वात् वृद्धि नयति । मू.( 264) पंचिंदियाणि कोहं, मानं मायं तहेव लोहं c। दुजयं चेव अप्पाणं, सव्वमसे जिए जितं । / वृ. कथमात्मन्येव जिते सुखावासिरित्याह-'पञ्चेन्द्रियाणि' श्रोत्रादीनि 'क्रोधः' कोपः 'मान:' अहङ्कारः 'माया' निकृति: तथैव 'लोभश्च' गार्द्धलक्षणः 'दुर्जयः' दुरभिभवः, 'चः' समुच्चये, 'एव' इति पूरणे, अतति-सततं गच्छति तानि तान्यध्यवसायस्थानान्तराणीति व्युत्पत्तेः आत्मा-मनः, सर्वत्र च सूत्रत्वात् नपा निर्देशः, 'सर्वम्' अशेषमिन्द्रियादि, उपलक्षणत्वान्मिथ्यात्वादि च, 'आत्मनि' जीवे 'जिते' अभिभूते 'jita'miti अभिभूतमेव । ननु मनसि जिते जितान्येवेन्द्रियादीनीति किं पृथक् तज्जयाभिधानेन?, सत्यं, तथापि प्रत्येकं दुर्जयत्वख्यापनाय पृथगृपन्यास इत्यदोषः, यद्वा-'दुज्जयं चेव appANa'ti चकारो हेत्वर्थः, एवः' अवधारणे भिन्नकमश्च आत्मशब्दादनन्तरं द्रष्टव्यः, ततश्च-यस्माद् 'आत्मैव' जीव एव दुर्जयः ततः सर्वमिन्द्रियाद्यात्मनि जिते जितम्, अनेन चेन्द्रियादीनामेव दुःखहेतुत्वात्तज्जयतः सुखप्राप्ति: समर्थिता भ्व्ति। एवं च फलोपदर्शनद्वारेणैवंविधेव विजिगीषुता श्रेयसीत्याचष्टे, ततश्च यो नृपतिरित्याद्यपि तत्त्वतो विजीगीषुत्वदर्शनात् सिद्धसाधनतया प्रत्युक्तमिति सूत्रार्थः । / मू.(265) एय्म्त्तुण्निसामित्ता0॥ वृ. भूयोऽपि-'एय' सूत्रं प्राग्वत् । नवरमनन्तरपरीक्षातो द्वेषोऽप्यनेन परिहत इति निश्चित्य जिनप्रणीतधर्म प्रति स्थैर्य परीक्षितुकामः शक्र इदमवोचत्मू.(266) जैत्ता विउले जन्ने, भोइत्ता स्म्न्न्माह्न्ने। दच्चा भोच्चा य जट्ठा य, ततो गच्छसि ख्त्तिया। वृ.'jaitta'tti याजयित्वा 'विपुलान्' विस्तीर्णान् 'यज्ञान्' यागान् भोजयित्वा' अभ्यवहार्य श्रमणाश्च-निर्ग्रन्थादयो ब्राह्मणाश्च-द्विजाः श्रमणब्राह्मणास्तान, 'दत्त्वा' द्विजादिभ्यो गोभूमिसुवर्णादीन्, भुक्त्या च मनोज्ञशब्दादीन् इष्टवा च राजर्षित्वावाप्तौ स्वयं यागान् ततो गच्छ क्षत्रिय !, अनेन यद्यत्प्राणिप्रीतिकरं तत्तद्धर्माय, यथा हिंसोपरमादि, प्राणिप्रीतिकराणि चामूनि यादादीनीत्यादिहेतुकारणे सूचिते एवेति सूत्रार्थः । / मू.(267) एय्म्त्तुण्निसामित्ता0॥ वृ. शक्रवचनानन्तरम् 'एय' सूत्रं प्राग्वत्! मू.(268) जो सहस्सं सहस्साणं मासे मासे गवं दे। तस्सावि संजमो सेओ, अदितस्सवि किंचनं । / वृ. यः 'सहस्रं सहस्राणां' दशलक्षात्मकं मासे मासे 'गवां' प्रतीतानां 'दएऽत्ति दद्यात्, 'तस्यापि' एवं विधस्य दातुर्यादि कथञ्चिच्चारित्रमोहनीयक्षयोपशमेन 'संयमः' आश्रवादिविरमणात्मक: स्यात् तदास एव' श्रेयान्' अतिशयप्रशस्यः; कथंभूतस्यापि?- 'अददतोऽपि' अयच्छतोऽपि 'किञ्चन' स्वल्पमपि वस्तु, यद्वा तस्सावित्ति तस्मादप्युक्तरूपाद्दातुरवधित्वेन विवक्षितात्, संयच्छति-प्राणिहिंसादिभ्यः सम्यगुपरमतीति सर्वधातूनां पचादिषु दर्शनादिति संयमः-संयमवान्, साधुरित्यर्थः, श्रेयान्' प्रशस्यतरः, अथवा तस्यापि दातुः प्रक्रमात् गोदान Page #266 -------------------------------------------------------------------------- ________________ अध्ययनं-9,[ नि. 279 ] धर्मात् 'संयमः' उक्तरूपः श्रेयान्, शेषं पूर्ववत्, गोदानं चेह यागाद्युपलक्षणम्, अतिप्रभूतजनाचरितमित्युपात्तम्, एवं च संयमस्य प्रशस्यतरत्वमभिदधता यागादीनां सावद्यत्वमर्थादावेदितं, तथा च यज्ञप्रणेतृभिरुक्तम् __ "पट शतानि नियुज्यन्ते, पशूनां म्ध्य्मेऽह्नि। अश्वमेघस्य वचनान्यूनानि पशुभिस्त्रिभिः ॥ " इयत्पशुवधे च कथमसावद्यता नाम?, तथा दानान्यप्यशनादिविषयाणि धर्मोपकरणगोचराणि च धर्माय वर्ण्यन्ते, यत आह "अशनादीनि दानानि, धर्मोपकरणानि c। साधुभ्यः साधुयोग्यानि, देयानि विधिना बुधैः । / " शेषाणि तु सुवर्णगोभूम्यादीनि प्राण्युपमर्दहेतुतया सावधान्येव, भोगानां तु सावद्यत्वं सुप्रसिद्धं । तथा च प्राणिप्रीतिकरत्वादित्यसिद्धो हेतुः, प्रयोगश्च-यत्सावा नतत् प्राणिप्रीतिकरं, यथा हिंसादि, सावधानि च यागादीनि इति सूत्रार्थ्ः॥ मू. (269) एयमटुंनिसामित्ता0 वृ. 'एयमट्ठ' सूत्रं प्राग्वत् । नवरमित्थं जिनधर्मस्थैर्यमवधार्य प्रव्रज्यां प्रति दृढोऽयमुत नेति परीक्षणार्थं शक्र इदमवादीत्मू. ( 270) घोरासमं चैत्ता णं, अन्नं पत्थेसि आस्म्ण्। इहेव पोसहरओ, भवाहि म्नुयाहिवा!| वृ. 'घोरः अत्यन्तदुरनुचरः, स चासावाश्रमश्च आङिति-स्वपरप्रयोजनाभिव्याप्त्या श्राम्यन्ति-खेदमनुभवन्त्यस्मिन्नितिकृत्वा घोराश्रमो-गार्हस्थ्यं, तस्यैवाल्पसत्त्वैर्दुष्करत्वात्, "गृहाश्रमसमो धर्मो, न भूतो न भ्विस्स्य्ति। पालयन्ति नराः शूरा क्लीबा: paakhnnddmaashritaaH||" तं 'त्यक्वा' अपहाय जहित्ता NaM'ti क्वचित् पाठः, तत्र च हित्वा-'अन्यत्' एतद्वयतिरिक्तं कृषिपाशुपाल्यादि अशक्तकातरजनातिनिन्दितं 'प्रार्थयसे' अभिलषसि, 'आश्रमं प्रव्रज्यालक्षणं, नेदं क्लीबसत्वानुचरितं भवादृशानामुचितमित्यभिप्रायः । तर्हि kimucitamityAha'Iha' अस्मिन्नेव गृहाश्रमे, स्थित इति गम्यते, पोषं-धर्मपुष्टिं धत्तैति पोषधः-अष्टम्यादितिथिषु व्रतविशेषः, तत्र रतः-आसक्तः पोषधरतः 'bhavAhi'tti भव, अणुव्रताधुपलक्षणमेतद्, अस्यैव चोपादानं पोषधदिनेष्ववश्यंभावतस्तपोऽनुष्ठानख्यापकं, यत आह आससेनः "सर्वेष्वपि तपोयोगः, प्रशस्त: काल्प्र्व्सु। अष्टम्यां पञ्चदश्यां च, नियतं पोषधं वसेत् । / " इति मनुजाधिप!' नृपते ! / अब च घोरपदेन हेतुराक्षिप्तः, तथाहि- यद्यद् घोरं तत्तद् धर्मार्थिनाऽनुष्ठेयं, यथाऽनशनादि, तथा चायं गृहाश्रमः, शेषमेतदनुसारतोऽभ्यूह्यमिति सूत्रार्थः । / मू. (271) एयमद्वंनिसामित्ता0 ॥ वृ. 'एय' सूत्रं । प्राग्वत्मू. ( 272) मासे मासे उ जो बालो, कुसग्गेणं tu bhuNji। Page #267 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- - मूलसूत्रम् - 1-9 / 272 न सो सुक्खायधम्मस्स, कलं अग्घइ सोलसिं ॥ वृ. 'मासे मासे' इति वीप्सायां द्विर्वचनं, 'तु:' इहोत्तरम् चैवकारार्थः, ततश्च मासे मास एव, न त्वेकस्मिन्नेव मासे ऽर्धमासादौ वेति, 'य: ' कश्चिद् 'बाल: ' अविवेक: 'कुशाग्रेणैव' तृणविशेषप्रान्तेन भुंक्ते, एतदुक्तं भवति यावत् कुशाग्रेऽवतिष्ठते तावदेवाभ्यवहरति नातो ऽधिकम्, अथवा कुशाग्रेणेति जातवेकवचनं, तृतीया तु ओदनेनासौ भुंक्त इत्यादिवत् साधकतमत्वेनाभ्यवह्रियमाणत्वेऽपि विवक्षितत्वात्, 'न' इति निषेधे 'स' इति यः कुशाग्रैर्भुक्ते स एवंविधकष्टानुष्ठाय्यपि सुष्ठु - शोभनः सर्वसावद्यविरतिरूपत्वादाडिति-अभिव्याप्त्या ख्यातःतीर्थकरादिभिः कथितः स्वाख्यातः तथाविधो धर्मो यस्य सोऽयं स्वाख्यातधर्मा तस्य, चारित्रिण इत्यर्थः, 'कलां' भागम् 'अर्घति' अर्हति, 'षोडशीं' षोडशपूरणामित्युक्तं भवति, किं पुनस्तुल्योऽधिको वा ?, षोडशांशसमोऽपि न भवति, ततो यदुक्तम्- 'यद्यद् घोरं तत्तद्धर्मार्थनाऽनुष्ठेयमनशनादिवदिति, अत्र घोरत्वादित्यनैकान्तिको हेतु:, घोरस्यापि स्वाख्यात धर्मस्यैव धर्मार्थिनाऽनुष्ठेयत्वाद्, अन्यस्य त्वात्मविघातादिवत्, अन्यथात्वात्, प्रयोगश्चात्र- यत् स्वाख्यातधर्मरूपं न भवति घोरमपि न तद्धर्मार्थिनाऽनुष्ठेयं, यथाऽऽत्मवधादिः तथा च गृहाश्रमः, तद्रूपत्वं चास्य सावद्यत्वाद्धिसावदित्यलं प्रसङ्गेन । शेषं प्राग्वदिति सुत्रार्थः ॥ * I एयमहं निसामित्ताओ 264 मू. (273 ) वृ. 'एय' सूत्रं प्राग्वत् । नवरं यतिधर्मे दृढोऽयमिति निश्चित्य दुरन्तोऽयमभिष्वङ्ग इति तदभावं परीक्षितमपि पुनः परीक्षितुमिदमिन्द्र उवाच मू. ( 274 ) हिरन्नं सुवनं मणिमोत्तं, कंसं दूसं च वाहणं । कोसं च वड्डत्ता णं, तओ गच्छसि खत्तिया ! | वृ. 'हिरण्यं' स्वर्णं 'सुवर्ण' शोभनवर्णं' विशिष्टवणिकमित्यर्थः यद्वा हिरण्यं - घटितस्वर्णमितरत्तु सुवर्ण, मणयश्च इन्द्रनीलादयो मुक्ताश्च मौक्तिकानि मणिमुक्तं, तथा 'कांस्यभाजनादि 'दूष्यं' वस्त्राणि, 'च: ' स्वगतानेकभेदसंसूचकः, 'वाहनं' रथाश्चादि, पठन्ति च- 'savAhaNaM'ti सह वाहनैर्वर्त इति सवाहनं हिरण्यादीति सम्बन्धः, 'कोषं' भाण्डागारं 'चर्मलताद्यनेकवस्तुरूपं 'वड्ढावैत्ता णं' ति वृद्धि प्रापय्य ततः समस्तवस्तुविषयेच्छापरिपूर्तौ गच्छ क्षत्रिय !, अयमाशयः --य: साकाङ्क्षी नासौ धर्मानुष्ठानयोगो भवति, यथा मम्मणवणिक्, साकाङ्क्षश्च भगवान्, आकाङ्क्षणीयहिरण्यादिवस्त्वपरिपूर्ते:, तथाविधद्रमकवदिति । एयमद्वं निसामित्ता0 - * भू. (275) वृ. तत: 'एयं' सूत्रं पाग्वत् मू. (276 ) सुवन्न रूप्पस्स य पव्वया भवे, सिया हु केलाससमा अखंखया । नरस्स लुद्धस्स न तेहि किंति, इच्छा हु आगाससमा अनंतया ॥ वृ. सुवर्णं च रूप्यं च सुवर्णप्यमिति समाहारस्तस्य, 'तुः' पूरणे, यद्वाऽऽर्षत्वाद्विभक्तिलोपः, तुशब्दः समुच्चये, ततः स्वर्णस्य रूप्यस्य च पर्वता इव पर्वताः - पर्वताप्रमाणा: राशयो 'भवन्ति' भवेयुः, पर्वतप्रमाणत्वेऽपि च लघुपर्वतप्रमाणा एव स्युरत आह- 'सिया हु' त्ति स्यात्, कदाचित्, हुरवधारणे भिन्नक्रमश्च ततः 'कैलाससमा' एव कैलासपर्वततुल्या एव, न त्वन्यलघुपर्वत- Page #268 -------------------------------------------------------------------------- ________________ अध्ययनं - 9, [ नि. 279 ] प्रमाणाः, तेऽपि 'असङ्ख्यकाः ' सङ्ख्याविरहिताः, न तु द्वित्रा एव, मू. ( 277) पुढवी साली जवा चेव, हिरनं पसुभिस्सह । पडिपुत्रं नालमेगस्स, इह विज्जा तवं चरे ॥ वृ. नरस्य लुब्धस्य, उपलक्षणत्वात्, स्त्रियाः पण्डकस्य वा, न तैः कैलाशसमैरपि सुवर्णरूप्यपर्वतैः 'किञ्चिदपि' अल्पमपि परितोपोत्पादनं प्रति क्रियत इति शेषः, पठ्यते ca'na तेणं' ति अत्र च सूत्रत्वाद्वचनव्यत्ययः, कुतः पुनरिदमित्याह- 'इच्छा' अभिलाष: 'हु' रिति यस्मादाकाशेन समा-तुल्या आकाशसमा 'अनन्तिका' अन्तरहिता, तथा चैतदनुवादी वाचक:"न तुष्टिरिह शताज्जन्तोर्न सहस्रान कोटितः । न राज्यान्नेव देवत्वारैन्द्रत्वादपि विद्यते ॥ " किं सुवर्णरूप्ये केवलं एव नेच्छापरिपूर्तये इत्याशङ्कयाह-'पृथ्वी' मही 'शालयः' लोहितशाल्यादयः, 'यवा:' प्रतीताः, 'च: ' शेषधान्यसमुच्चायार्थ:, 'एव: ' अवधारणे स च भिन्नक्रमो नेत्यस्यानन्तरं योक्ष्यते, 'हिरण्यं' सुवर्ण ताम्राद्युपलक्षणमेतत्, 'पशुभिः ' गवाश्वादिभिः 'सह' सार्धं 'प्रतिपूर्ण' समस्तं पठन्ति च - 'सव्वं तं 'ति सर्वम्-अशेषं न तु कियदेव तत् पृथिव्यादि 'न' इत् नैव 'जलं' समर्थं, प्रक्रमादिच्छापरिपूर्तये 'एकस्य' अद्वितीयस्य जन्तोरिति गम्यते, 'इति' एतत् श्लोकद्वयोक्तं 'विज्ज' त्ति सूत्रत्वाद् विदित्वा यद्वा 'इती' त्यस्माद्धेतोः 'विद्वान्' पण्डित: 'तपः' द्वादशविधं 'चरेत्' आसेवेत, तत एव निःस्पृहतयेच्छापरिपूर्तिसम्भवादितिभावः । अनेन च सन्तोष एव निराकाङ्क्षतायां हेतु:, न तु हिरण्यादिवर्धनमित्युक्तं, तथा च हिरण्यादि वर्धयित्वेत्यत्र यदनुमानमुक्तं, तत्र साकाङ्क्षत्वलक्षणों हेतुरसिद्धः, न चाकाङ्क्षणीयवस्त्वपरिपूर्तस्तस्य सिद्धत्वं, सन्तुष्टतया ममाऽऽकाङ्क्षीयवस्तुन एवाभावादिति सूत्रार्थः ॥ एयमहं निसामित्ता 265 1 मू. (278) वृ. भूयोऽपि 'एयं' सूत्रं प्राग्वत् । नवरमविद्यमानविपयेषु विषयवाञ्छानिवृत्तोऽयमिति निश्चित्य सत्सु तेष्वभिष्वङ्गोऽस्ति उत न वेति विवेचयितुमिन्द्र उवाचाच्छेरगमब्भुदए, भोए जहित्तु पत्थिवा ! / मू. ( 279 ) असंते कामे पत्थेसि, संकप्पेण विहम्मसि ॥ वृ. 'accheragaM'ti आश्चर्यं वर्तते, यत् त्वमेवंविधोऽपि 'अब्भुदए ऽत्ति अद्भुतकान् आश्चर्यरूपान् 'भोगान्' कामान् 'जहासि' त्यजसि, पठ्यते च-' -'चयसि 'त्ति, 'पार्थिव !' पृथिवीपते !, पाठान्तरतश्च क्षत्रिय !, अथवा 'अब्भुयए' त्ति अभ्युदये, ततश्च यदभ्युदयेऽपि भोगांस्त्वं जहासि तदाश्चर्यं वर्तते, तथा तत्त्यागतश्च 'असतः' अविद्यमानान् कामान् 'प्रार्थयसे' अभिलपसि यत्तदप्याश्चर्यमिति सम्बन्धः, अथवाऽधिकस्तवात्र दोष:, 'सङ्कल्पेन' उत्तरोत्तराप्राप्तभोगाभिलाषरूपेण विकल्पेन 'विहन्यसे' विविधं बाध्यसे, एवंविधसङ्कल्पस्यापर्यवसितत्वाद्, उक्तं hi"amISAM स्थूलसूक्ष्माणामिन्द्रियार्थविधायिनाम् । शक्रादयोऽपि नो तृसिं, विशेषाणामुपागताः ॥ " यद्वा 'अच्छेरगमब्भुदएऽत्ति मकारोऽलाक्षणिकः, ततश्च - आश्चर्याद्भुतयोरेकार्थत्वेऽप्युपादानमतिशयख्यापनार्थम् अतिशयाद्भुतान् भोगान् जहासि पार्थिव ! असतश्च कामान् -- Page #269 -------------------------------------------------------------------------- ________________ 266 उत्तराध्ययन-मूलसूत्रम्-1-9/279 प्रार्थयसि यत्तत्सङ्कल्पेनैव उक्तरूपेण विहन्यसे-बाध्यसे, कथं ह्यन्यथा विवेकनस्तवैतत् सम्भवेत् ? / अनेन च य: सद्विवेको नासौ प्राप्तान् विषयानप्राप्ताकाश्या परिहरति, यथा ब्रह्मदत्तचक्रवादिः, सद्विवेकश्च भवानित्यादिनीत्या हेतुकारणे सूचिते इति सूत्रार्थः । / मू.(280) एयमटुंनिसामित्ता0 वृ. तदनु 'एय' सूत्रं प्राग्वत् |मू.(281) सल्लंकामा विसं कामा, कामा आसीविसोप्मा। कामे पत्थेमाणा, अकामा जति द्ण्ग्गी। वृ.शलति देशान्तश्चलतीति शल्यं-शरीरान्तःप्रविष्टं तोमरादि शल्यमिव शल्यं, के ते?काम्यमानत्वात्कामाः मनोज्ञशब्दादयः, यथा हि शल्यमन्तश्चलद्विविधबाधाविधायि tathaita'pi, तत्त्वत एषामपि सदा बाधाविधायित्वात्, तथा वेवेष्टि-व्याप्नोतीति विषं-तालपुटादि, विषमिव विषं कामाः, यथैव हि तदुपभुज्यमानं मधुरमित्यापातसुन्दरमिवाऽऽभाति, अथ च परिणतावतिदारुणमेवमेतेऽपि कामाः, तथा कामाः आस्यो-दंष्ट्रास्तासु विषयस्येत्याशीविषस्तदुपमाः, यथा ह्यमहरवलोक्यमानः स्फुरन्मणिफणाभूपित इति शोभन इव विभाव्यते, स्पर्शनादिभिरनुभूयमानश्च विनाशायैव भवति तथैतेऽपि कामाः, किंच-कामान् 'प्रार्णयमाना' अभिलषन्तोऽपिशब्दस्य लुप्तनिर्दिष्टत्वात् प्रार्थयमाना अपि अकामा' इष्यमाणकामाभावात् 'यान्ति' गच्छन्ति दुर्गति' दुष्टां नरकादिगति, तदनेन न केवलं शल्यादिवदनुभूयमाना एवामी दोषकारिणः, किन्तु प्रार्थ्यमाना अपीत्युक्तं भ्व्ति। __ तथा च-'यः सद्विवेको नासौ प्राप्तमप्राप्तकाङ्ख्या' इत्यादौ सद्विवेकत्वमनैकान्तिको हेतुः, न ह्ययमेकान्तः यथा प्राप्तमप्राप्तार्थे न परिहियते, प्राप्तस्याप्यपायहेतोः तदुच्छेदकप्राप्त्यर्थं विवेकिभिः परिहियमाणत्वाद्, अनभ्युपगतोपालम्भश्चायं, मुमुक्षूणां क्वचिदाकाश्या एवासम्भवात्, उक्तं हि-'मोक्षे भवे च सर्वत्र, नि:स्पृहो मुनिसत्तमः' इति सूत्रार्थः । / कथं पुनः कामान् प्रार्थयमाना दुर्गति यान्ति?, अत आहमू.(282) अहे वयै कोहेणं, माणेणं अहमा गी। माया गैपडिग्घाओ, लोहाओ दुहओ भ्य्ण्। वृ. 'अधो' नरकगतौ 'व्रजति' गच्छति 'क्रोधेन' कोपेन, 'मानेन' अहङ्कारेण 'अधमा' नीचा गतिः, भवतीति गम्यते, 'mAya'tti सुब्यत्ययात्, 'मायया' परवञ्चनात्मिकया गतेःप्रस्तावात् सुगतेः प्रतिघातो-विनाशो गतिप्रतिघातो भवति, लोभाद्' गाद्धर्यलक्षणात्, 'दुहतोऽत्ति द्विधा द्विप्रकारम्-ऐहिकं पारत्रिकं च भविष्यति अस्मादिति भयं-दु:खं, तदाशङ्कातः साध्वसं वा, कामेषु हि प्रार्थ्यमानेष्ववश्यंभावी क्रोधादिसम्भवः, स चेदृग् इति कथं न तत्प्रार्थनातो दुर्गतिगमनमित्यभिप्रायः । यद्वा-सर्वमपि यदिन्द्रेइणोक्तं तत् कषायानुपातीति तद्विपाकानुवर्णनमिदमिति सूत्रार्थः ॥ एवं बहुभिरप्युपायैस्तमिन्द्रः क्षोभयितुमशक्तः किमकरोदित्याहमू. ( 283) अवउझिऊण माहणरुवं विउरुविऊण इंदत्तं । ___ वंदति अभित्थुणतो इमाहि महुराहि व्ग्गूहि॥ वृ.'avaujjhiya'tti अपोह्यत्यक्त्वा 'ब्राह्मणरूपं' धिग्वर्णवेषं 'viuruvviUNaM'ti विकृत्य Page #270 -------------------------------------------------------------------------- ________________ अध्ययनं-9,[नि. 279] 267 'इन्द्रत्वम्' उत्तरवैक्रियरूपभिन्द्रस्वभावं वन्दते' अनेकार्थत्वात् प्रणमति अभिष्टुवन्' आभि.. मुख्येन स्तुतिं कुर्वन्, 'आभिः' अनन्तरं वक्ष्यमाणाभिः 'मधुराभिः' श्रुतिसुखाभिः' 'vaggUhi'ti आर्पत्वाद्वाग्भिः-वाणीभिः, तद्यथामू. ( 284) अहो ते निज्जिओ कोहो, अहो मानो प्राइओ। अहो ते निरक्किया माया, अहो लोभो व्सीको। वृ. 'अहो' इति विस्मये 'ते' इति त्वया नितराम्-अतिशयेन जित: अभिभूतः निर्जितः 'क्रोधः' कोपः, यतस्त्वमनमत्पार्थिववशीकरणप्रेरणायामपि न क्षुभित इत्यभिप्रायः, तथा 'अहो' 'ते' त्वया 'मानः' अहमितिप्रत्यहेतुः 'पराजितः' अभिभूतः, यस्त्वं मन्दिरं दहाते इत्याद्युक्तेऽपि कथं मयि जीवतीदमिति नाहङ्कतिं कृतवानीति, तथा 'अहो ते naraktiya'tti प्राकृतत्वानिराकृता-अपास्ता माया, यस्त्वं पुररक्षाहेतुषु प्राकाराट्टालकोच्छूलकादिषु निकृतिहेतुकेप्वामोषकोच्छेदनादिषु च न मनो निहितवान्, तथा च अहो ते लोभो 'वशीकृत' इति नियन्त्रितः, यस्त्वं हिरण्यादि वर्द्धयित्वा गच्छेति सहेतुकमभिहितोऽपीच्छाया आकाशसमत्वमेवोदाहृतवान्, अत एव, मू. ( 285) अहो ते अज्जवं साहू, अहो ते साहु ! मद्दवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा । वृ. अहो 'ते' तव आजवम्' ऋजुत्वं 'साधु' शोभनम्, अहो ते साधु 'मार्दवं' मृदुत्वम्, अहो ते 'उत्तमा' प्रधाना 'क्षान्तिः' कोपोपशमलक्षणा, अहो ते 'मुक्तिः' निर्लोभता उत्तमा, व्यत्ययनिर्देशस्त्वनानुपूर्व्यपि प्ररूपणाऽङ्गमितिकृत्वेति सूत्रत्रयार्थः ॥ इत्थं गुणोपवर्णद्वारेणाभिष्टस्य सम्प्रति फलोपदर्शनद्वारेण स्तुवन्नाहमू.( 286) ihaM'si उत्तमो भंते !, पेच्चा होहिसि उत्त्मो। लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छति नीरो॥ वृ. 'इह' अस्मिन् जन्मनि असि' भवसि उत्तमः' प्रधानः, उत्तमगुणान्वितत्वात्, 'भंतेऽत्ति पूज्याभिधानं प्रेत्य' परलोके भविष्यसि उत्तमः, कथमित्याह-लोकस्य-चतुर्दशरज्ज्वात्मकस्य 'उत्तमम्' उपरिवर्ति लोकोत्तमम् 'उत्तम' देवलोकाद्यपेक्षया प्रधानम्, अथवा 'लोगोत्तममुत्तमंतिमकारोऽलाक्षणिकः, ततो लोकस्य लोके वा उत्तमोत्तमम्-अतिशयप्रधानं लोकोत्तमोत्तम, तिष्ठत्यस्मिन् नातः परं गच्छतीति स्थानं, किं तदित्याह-"सिद्धि' मुक्तिं 'gacchati'tti सूत्रत्वाद्गमिष्यसि, निर्गतो रजसः-कर्मण इति नीरजा इति सूत्रार्थः । / उपसंहारमाहमू.( 287) एवं अभित्थुणंतो रायरिसिं उत्तमाए स्द्धाए। पायाहिणं करेंतो पुनो पुनो वंदती स्क्को। वृ. 'एवम्' अमुनोक्तन्याये अभिष्टुवन् 'राजर्षिम्' उक्तरूपं, प्रक्रमानमिम्, 'उत्तमया' प्रधानया 'श्रद्धया' भक्त्या 'pAyAhiNa'nti प्रदक्षिणां 'कुर्वन्' विदधत् पुनः पुनः 'वन्दते' प्रणमति 'शक्रः' पुरन्दर इति सूत्रार्थः । / अनन्तरं च यत् कृतवांस्तदाहमू. ( 288) तो वंदिऊण पाए चक्कंकुसलक्खिए munivrss। AgAseNuppatio lliycvlkuNddltiriiddii| Page #271 -------------------------------------------------------------------------- ________________ 268 उत्तराध्ययन-मूलसूत्रम्-1-9/288 7. 'ततः तदनन्तरं, पाठान्तरतश्च 'स' इति शक्रो वन्दित्वा 'पादौ चरणों, चक्रं चांकुशश्च प्रतीतावेव, तत्प्रधानानि लक्षणानि ययोस्तौ तथा, मुनिवरस्य नमिनाम्न इति प्रक्रमः, तत 'आकाशेन' नभसा उदिति-ऊर्ध्वं देवलोकभिमुखं पतितो गत उत्पतितः, ललिते च ते सविलासतया चपले च चञ्चलतया ललितचपले तथाविधे कुण्डले कर्णाभरणे यस्यासौ ललितचपलकुण्डलः, स चासौ किरीटी च-मुकुटवान् ललितचपलकुण्डकिरीटी इति सूत्रार्थः । / स एवंविधः स्वयमिन्द्रेणाभिष्ट्रयमानः किमुत्कर्ष मनस्याप्तवान् उत नेत्याहमू.( 289) नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ। चाइऊण गेहं वैदेही, सामन्ने प्ज्जुव्द्दिओ॥ वृ. नमिर्नमयति-भावतः प्रह्वीभवन्तमात्मानं स्वतत्त्वभावनया विशेषतः प्रगुणयति, न तूसिक्ततां नयति, तत्कालापेक्षया लट्, कथंभूतः सन्?-'साक्षात्' प्रत्यक्षतामुपगम्य 'शक्रेण' इन्द्रेण 'चोइतोऽत्ति प्रेरित: 'त्यक्त्वा' अपहाय गेहं' गृहं 'vaidehI'tti सूत्रत्वाद्विदेहा नाम जनपदः सोऽस्यास्तीति विदेही विदेहजनपदाधिपो, न त्वन्य एव कश्चिदिति भावः, यद्वाविदेहेषु भवा वैदेहि-मिथिला पुरी, सुब्व्यत्ययात्तां च त्यक्त्वेति सम्बन्धनीयं, 'श्रामण्ये' श्रमणभावे 'पर्युपस्थितः' उद्यतः, अभूदिति शेषः, यद्वा-नमिर्नमयति संयमं प्रति प्रवणीकरोत्यात्मानं, कीदृशः ?-शक्रेण प्रेरितः कथं ? -साक्षात् स्वयं, न त्वन्यपार्श्वप्रहितसन्देशकादिना, श्रामण्ये पर्युपस्थितः, न तु तत्प्रेरणातोऽपि धर्म प्रति विप्लुतोऽभूदितिभाव इति सूत्रार्थः । / किमेष एवैवंविधः?, उतान्येऽपीत्याहमू. ( 290) एवं करिति संबुद्धा, पंडिया प्विय्क्ख्न्ना। विणियट्टति भोगेसु, जहा से न्मिराय्रिसि|त्तिबेमि वृ.'एवम्' इति यथैतेन नमिना निश्चलत्वं कृतं तथाऽन्येऽपि कुर्वन्ति, उपलक्षणत्वादकार्षः करिष्यन्ति च, न त्वयमेव, निदर्शनतयैवास्योपात्तत्वात्, कीदृशाः पुनरन्येऽप्येवं कुर्वन्ति?'सम्बुद्धाः' मिथ्यात्वापगमतोऽवगतजीवाजीवादितत्त्वाः 'पण्डिताः' सुनिश्चितशास्त्रार्थाः 'प्रविचक्षणाः' अभ्यासातिशयतः क्रियां प्रति प्रावीण्यवन्तः तथाविधाश्च सन्तः किं विदधति? -'विनिवर्तन्ते विशेषेण तदासेवनादुपरमन्ति, केभ्यः? - भोगेसुत्ति भोगेभ्यः, किंवत्?-यथा sa'namiH' नमिराजर्षिः निश्चलो भूत्वा तेभ्यो निवृत्त इति, यद्वोपदेशपरमेतत्, यत एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः एवमिति कथमित्याह-भोगेभ्यो विनिवर्तन्ते, विशेषेण-अत्यन्तनिश्चलतालक्षणेन निवर्तन्ते भोगेभ्यो, यथा स 'नमिः' नमिनामा राजर्षिः, ततो भवद्भिरप्येवंविधैरित्थमेव विधेयमिति सूत्रार्थः । / 'इतिः' परिसमाप्तौ 'ब्रवीमि' इति पूर्ववत् । नयाश्च प्राग्वदिति ॥ अध्ययनं 9 समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे नवममध्ययनं सनियुक्तिः सटीकं समाप्तम् Page #272 -------------------------------------------------------------------------- ________________ 269 अध्ययनं-10,[ नि. 279] (अध्ययन 10 दुमपत्रकं) वृ.व्याख्यातं नमिप्रव्रज्याख्यं नवममध्ययनम्, अधुना दशममध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने धर्मचरणं प्रति निष्कम्पत्वमुक्तं, तच्चानुशासनादेव प्रायो भवति, न च तदुपमा विना स्पष्टमिति प्रथमतः उपमाद्वारेणानुशासनाभिधायकमिदमध्ययनम्, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वार चतुष्टयमुपदर्शाते, यावनामानिष्पत्रनिक्षेपे द्रुमपत्रकमिति द्विपदं ना, अतो द्रुमस्य पत्रस्य च निक्षेपमाह नि.[ 280] निक्लेवो उ दुमंमि चउव्विहो0 / / नि.[281] जाणग सरीरमविए0 नि.[ 282] दुमयाउनामगोयं वेयंतो भावओ दुमो होइ। एमेव य पत्तस्सवि निखेको चउव्विहो होइ । / वृ.'निक्षेपः' न्यासः 'तुः' पूरणे 'द्रुमे' द्रुमविषयः 'चतुर्विधः' नामादिः, द्विविधो भवति द्रव्ये आगतमो नोआगमतश्च, सत्रिविधः-ज्ञशरीरभव्यशरीरद्रुमस्तद्यतिरिक्तश्च, स पुनस्त्रिविधःएकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, द्रुमायुर्नामगोत्रं वेदयन् भावतो द्रुमो भवति, एवमेव च पत्रस्यापि चतुर्विधो भवति निक्षेप इति गाथात्रयाक्षरार्थः । / भावार्थस्तु पूर्ववत्, अन्वर्थनामतामस्यादर्शयन्नाहनि.[ 283] दुमपत्तेणोवम्म अहाठिईए उवक्कमेणं c। इत्थ कयं आइंमी तो तं दुमपत्तमज्झयणं ॥ वृ. द्रुमो-वृक्ष: तस्य पर्ण-पत्रं तेनौपम्यम्-उपमा, प्रक्रमादायुषः, केन पुनर्गुणेनौपम्यमित्याह-'यथास्थित्वा' स्वकालपरिपाकतः पातरूपया, तथा उपक्रमणं-दीर्घकालभावन्यिआः स्थिते: स्वल्पकालताऽऽपादनमुपक्रमः, कोऽर्थः?-पाकादारत एव वातादिनाऽवस्थितिविनाशनं, तेन चात्राध्ययने कृतं' vihitam'Adau' प्रथमं यस्मात् ततः द्रुमपत्रमित्यध्ययनमिदम्, उच्यते इति शेषः । यथा चास्य समुत्थानं तथा दर्शयंस्त्रयोविंशतिसङ्घयं गाथाकदम्बकमाहनि.[ 284] मगहापुरनयराओ वीरेण विसज्जणं तु सीसाणं । सालमहासालाणं पिट्ठीचंपं च आगमनं ॥ नि.[ 285] पवज्जा गागिलिस्स य नाणस्स य उप्पया उ तिन्न्ह्ण्पि। ___ आगमनं चंपपुरि वीरस्स अवंदनं तेसिण्॥ नि.[ 286] चंपाइ पुन्नभदंमि चेइए नायओ फिअकित्ती। आमंतेउं समणे कहेइ भयवं म्हावीरो॥ नि.[ 287] अट्टविहकम्ममहणस्स तस्स प्गीविसुद्ध्लेस्स्स्। ___ अट्ठावए नगवरे निसीहिए नित्त्त्थिअत्त्त्थ्स्स्॥ नि.[ 288] उसभस्स भरहपिउणो तेलुक्क्प्यास्निग्ग्य्ज्स्स्। जो आरोढुं वंदै चरिमसरीरो अ सो बाहू॥ नि. [ 289] साहुं संवासेइ अ असाहुं न किर संवसावेई । Page #273 -------------------------------------------------------------------------- ________________ नि. [290] नि. [ 291] नि. [292] नि. [ 293 ] उत्तराध्ययन- मूलसूत्रम् - 1-10/290 अह सिद्धपव्वओ सो पासे वेअड्डसिहरस्स ॥ चरिमसरीरो साहू आरुहै नगवरं न अन्नोत्ति । एयं तु उदाहरणं कासीअ तर्हि जिनवरिंदो ॥ सोऊण तं भगवओ गच्छ तहि गोअमो पहिअकित्ती । आरुहै तं नगवरं पडिमाओ वंदै जिनाणं ॥ अह आगओ सपरिसो सव्विड्ढीए तहिं तु वेसमनो । वंदित्तु चेइयाई अह वंदै गोअमं भयवं ॥ अह पुंडरीअनायं कहेइ तहि गोयमो पहियकित्ती । दसमस्स य पारणए पव्वावेसीस कोडिनं ॥ तस्स य वेसमणस्सा परिसाए सुरवरो पयणुकम्मो । तं पुंडरीयनायं गोयमकहिअं निसामेइ ॥ चित्तूण पुंडरीअं वग्गुविमाणओ सो चुओ संतो तंबुवने धनगिरिस्स अज्जसुनंदासुओ जाओ ॥ दिने कोडिने या सेवाले चेव होइ तइए य । इक्किक्कस्स य तेसि परिवारो पंच पंच सया ॥ हेट्ठिल्ला चउत्थं मज्झिल्लाणं तु होइ छट्टं तु । नि. [ 294 ] नि. [295 ] नि. [ 296 ] नि. [297 ] नि. [298 ] नि. [299] नि. [ 300 ] नि. [ 301 ] अट्ठममुवरिल्लाणं आहारो तेसिमो होइ ॥ कंदाई सच्चितो हिट्टिल्लाणं तु होइ आहारो । बीआणं अच्चित्तो त आणं सुक्कसेवालो । / तं पासिऊण इड्डि गोयमरिसिणो तओ तिव्ग्गावि। अनगारा पव्वइआ सप्परिवारा विगयमोहा ॥ एगस्स खीरभो अणहेऊ नाणुप्पया मुणेयव्वा । एगस्स परिसादंसणेण एगस्सय य जिनंमि ॥ केवलिपरिसं तत्तो वच्चंता गोयमेण भणिआ य । इउ एव वंदह जिनं कयकिच्च जिनेन सो भणिओ ॥ सोऊण तं अरहओ हियएणं गोयमोऽवि चिंतेइ । नाणं मे न उपज्जइ भणिओ य जिनेन सो ताहे । / चिरसंसङ्कं चिरपरिचिअं चिरमणुगयं च मे जाण । देहस्स य भेयंमिय दुत्रिवि तुला भविस्सामो ॥ जह मन्ने एअमट्टं अम्हे जाणामु खीणसंसारा । तह मन्त्रे एअमट्टं विमानवासीवि जाणंति ॥ सोऊण तं भगवओ मिच्छायारस्स सो उवट्ठाइ । तन्नीसाए भयवं सीसाणं देइ अनुसिद्धिं ॥ नि. [ 302 ] नि. [ 303] नि. [ 304 ] नि. [ 305] वृ. एतच्चाक्षरार्थं प्रति स्पष्टमेव, नवरं मगधापुरनगरं राजगृहं, तस्यैव तत्कालापेक्षया 270 Page #274 -------------------------------------------------------------------------- ________________ अध्ययनं-10,[नि.305] 271 मगधासु प्रधानपुरत्वादविद्यमानकरत्वाच्च, तथा 'नायओ pahiyakitti'tti नायकः-सकलजगत्स्वामी ज्ञात एव वा ज्ञातक-उदारक्षत्रियः, न्यायतो वा प्रथिमा-सकलजगत्प्रत्याख्याता कोतिर्यस्य स तथा, प्रकृत्या-स्वभावेन विशुद्धा-अत्यन्तनिर्मला लेश्या शुक्ललेश्या यस्य स तथा, 'nisIhiya'tti निषिध्यन्ते-निराक्रियन्ते अस्यां कम्र्माणीति नैषेधिकी-निर्वाणभूमिः, 'कृत्यल्युटोऽन्यत्रापि' इत्यपरिग्रहणबलात् ल्युट्, निष्ठितार्थस्य-समाप्तसकलकृतस्य यद्वा निषेधे-सकलकर्मनिराकरणलक्षणे भवा नैषेधिकी-मुक्तिगतिस्तया निष्ठितार्थो यस्तस्य ऋषभस्य-ऋषभनाम्नः, स चान्योऽपि सम्भवति अत आह-भरतपितरिति, 'वन्दते' स्तौति प्रक्रमानषेधिकी प्रतिमां वा, तथा साधु 'sa'miti भृशं वासयति संतासयति, कोऽर्थः ? - रात्रि दिवं चावस्थापयति, नोऽसाधु संहरणादिनाऽऽनीतमपि 'किल' इति परोक्षाप्तवादसूचकः, 'अथ' इत्युपन्यासे सिद्धोपलक्षितः पर्वतः सिद्धपर्वतः 'तास्थ्यात्तद्वयपदेश' इति तदधिष्ठायकदेवताविशेष एवोक्तः, यद्वा तत्तीर्थानुभाव एवायं यदसाधोस्तत्रावस्थानमेव न सम्पद्यते, ___ तथा च 'चरमशरीरः साधुः ArohatI'tyatra पदप्रचारेणेति गम्यते, 'उदाहरणं' कथनं 'kAsIa'tti अकार्षीद, अनेन चैवंविधदेवप्रवादोत्थानकारणमुक्तं घेत्तूण पुंडरीयम्' इत्यादिना च प्रसङ्गागतं वैरस्वामिजन्मोक्तं, तथा 'तं पासिऊण iDDi'nti तामिति-प्रतीतामेव भगवति जङ्घाचारणरूपलब्धिरूपां, तथा 'tivaggAvi'tti त्रयो वर्गा येषां ते त्रिवर्गाः, तेऽपि प्रक्रमाद्दित्रकोण्डिन्यशैवलिनस्त्रयोऽपि, नैको द्वौ वेत्यपिशब्दार्थः, 'aNagAra'tti अविद्यमानगृहाः, ते च तापसादयोऽपि स्युरत आह-प्रकर्षेण वजिता-मिथ्यात्वादिभ्यो विनिर्गता: प्रव्रजिताः, तथा 'एगस्स khIrabhoyaNaheu'tti क्षीरान्नभोजनमेव विशुद्धाध्यवसायविशेषोत्पत्तिनिबन्धनतया हेतु:कारणं क्षीरभोजनहेतुः, मयूरव्यंसकादित्वात् समासः, तमाश्रित्येति शेषः, nAnuppaya'tti ज्ञानस्योत्पादनमुत्पत् 'सम्पादादित्वात् क्विप्' ज्ञानोत्पात्, तथा 'चिरसंसट्ठन्ति चिरंप्रभूतकालं संसृष्ठः-स्वस्वाम्यादिसम्बन्धेन सम्बन्धो यस्तं, 'चिरपरिचितः' सहवासनादिना स पूर्वो यस्तम्, उभयत्र विस्पष्टं पटुर्विस्पष्टपटुरितिवत् सह सुपेत्यत्र सुपेति योगविभागात् समासः, चिरमनुगतमभिप्रायानुवर्तिनमात्मानमति शेषः, 'ममेऽत्यात्मनिर्देशः, ततः प्रभूतमोहनीयाच्छादिततया न ते ज्ञानोत्पत्तिरित्यभिप्रायः 'देहस्य तु' शरीरस्य 'भेदे' विनाशे द्वावप्यावां 'तुल्यौ' मुक्तिपदप्राप्त्या समौ भविष्याव:' इति मा त्वमधृति कृथा इति भावः, 'यथा' येन प्रकारेण यथा 'मन्ने ऽत्ति आर्षत्वात् पुरुषव्यत्ययः, ततो मन्यसे त्वम् एनं ज्ञानावाप्तिलक्षणम् 'अर्थ' वस्तु 'वयं' जानीमः अवबुध्यामहे, किविशष्टाः सन्तः?, इत्याहक्षीणः पनर्भवाभावतः संसारो येषां ते क्षीणसंसाराः, तेन प्रकारेण तथा, व्यवच्छेदफलत्वात तथैव, किमित्याह-'मन्नेऽत्ति प्राग्वत्, मन्यसे 'एनमर्थम्' अनन्तरोक्तं 'विमानवासिनोऽपि' देवा जानन्ति' अवबुध्यन्ते, एवं च यथा क्षीणसंसारा जानन्ति तथा विमानवासिनोऽपि जानन्तीत्याशयवतः क्षीणसंसारिणां च परिज्ञानं प्रति साम्यमभिमतमित्यहो तव विवेकतेत्युपालब्धः । तथा 'जाणगपुच्छंति ज्ञायकपृच्छया पृच्छति, न हि तस्य भगवतः समस्तज्ञेयविषयविज्ञानचक्षुषः क्वचिदविज्ञानमस्ति, किन्तु गौतमं प्रतिबोधयन्नित्थमुपालभते, तथा यथा किम्?दीव्यन्ति-क्रीडन्ति देवाः तेषां वचनं वचो 'gijjhaM'ti ग्राह्यमुपादेयम्, 'आतो' त्ति आर्षत्वादाहो Page #275 -------------------------------------------------------------------------- ________________ 272 उत्तराध्ययन-मूलसूत्रम्-1-10/290 स्वित्, जिनानां वरा:-प्रधानाः जिनवराः य उत्पन्नकवलास्तीर्थकृतस्तेषां?, तदनेनैकमस्मत्परिज्ञानस्य देवपरिज्ञानस्य च साम्यापादनम्, अपरंतु साम्ये सत्यपि देहस्स य भेयंमी दोण्णिवि तुल्ला भविस्सामोऽत्ति अस्मद्ववचनतः शतशोऽपि श्रुतान्न विनिश्चयमपि विहितवान्, देव वचनात्तु सकृदप्याकणितात् तथेति प्रतिपाद्याष्टापदं प्रति प्रयात इत्यहो ते मोहविजृम्भितमित्युक्तं भ्व्ति। श्रुत्वा तदुपालम्भवचो भगवतः सम्बन्धि 'micchAcArassa'tti आर्षत्वान्मिथ्याचारादुक्तरूपाद्गम्यमानत्वात् प्रतिक्रमितुम् 'उपतिष्ठति' उद्य्च्छ्ति। तन्निश्रयेऽति गौतमनिश्रया 'अनशिष्टिं' शिक्षाम् एवद्भावार्थस्तु सम्प्रदायादवसेयः, स चायम् तेणं कालेणं तेणं समएणं पिट्ठीचंपा नाम नयरी, तत्थ सालो राया, महासालो जुवराया, तेसिं, सालमहासालाणं भगिनी जसवती, तीसे पिहरो भत्तारो, जसवतीए अत्ततो पिढरपुत्तो गागलीनाम कुमारो । तत्थ वद्धमाणसामी समोसढो सुभूमिभागे उज्जाने, सालो निम्तो, धम्म सुच्चा भणति--जं नवरंमहासालं रज्जे ठावेमि, सो अतिगतो, तेन आपुच्छितो महासालो भणतिअहंपि संसारभौविग्गो जहा तुब्भे इहं मेढीपमाणं तहा पव्वैयस्सवि, ताहे गागलि कंपिल्लातो सद्दावेऊण पट्टो बद्धो अभिसित्तो य राया जातो|त्स्स् माया कंपिल्लपुरे नयरे दिनिल्लिया पिढरस्स, तेन ततो सद्दावितो, सो पुण तेसिं दो सिबियातो कारेति, जाव ते पव्वतिया, सा भगिनी समणोवासिया जाता, तए णं ते समणा होतगा, एक्कारस अंगाई अहिज्जिया। तते णं समणे भगवं महावीरे बहिया जनवयविहारं विह्र्ति। तेणं कालेणं तेणं समएणं रायगिहं नाम नयरं, तत्थ सामी समोसढो, ताहे सामी पनोऽवि निग्गतो चंपं पहावितो, ताहे सालमहासाला सामि आपुच्छंतिअम्हे पिट्ठीचंपं वच्चामो जदि नाम ताण कोवि बुज्झेज्जा, सम्मत्तं लभेज्जा, सामीवि जाणति-जहा ताणि संबज्झिहिंति, ताहे सामिणा गोयमसामी से बीज्जओ दिनो, गोयमसामी पिट्ठीचंपं गतो, तत्थ समोसरणं, गागली पिढरो जसवती य निग्गयाणि, भगवं धम्मं कहेइ, ताणि धम्म सोऊण संविग्गाणि, ताधे गगाली भणति-जनवरं अम्मापियरो आपुच्छामि, जेट्ठपुत्तं च रज्जे ठवेमि, ताणि आपुच्छियाणि भणंति-जै तुम संसारभौव्विग्गो अम्हेवि, ताधे सो पुत्तं रज्जे ठावित्ता अम्मापितीहि समं पव्वैतो, गोयमसामी ताणि घेत्तूण चंपं वच्चै । तेसि सालमहासालाणं पंथं वच्चंताणं हरिसो जाओ-जघा संसारं उत्तारियाणि, एवं चतेसिं सुहेणं अज्झवसानेनं केवलनाणं उप्पन्न, इयरेसिंपिचिंता जाया-जहा एएहिं अम्हे रज्जे ठावियाणि संसारातो य मोइयाणि, एवं चितंताणं सुभेणं अज्झवसानेणं तिण्हंपि केवलनाणं उप्पन्न । एवं तानि उप्पन्ननाणाणि चंपं गयाणि, सामि पायाहिणं करेमाणाणि तित्थं पणमिऊण केवलिपरिसं पहावियाणि, गोयमसामोवि भगवं वंदिऊण तिक्खुत्तो पयाहिणीकाऊण पाएसु पडितो. उट्रिओ भणति-कहिं वच्चह?, एह तित्थयरं वंदह, ताधे सामी भणइ-मा गोयमा ! केवली आसाएहि, ताहे आउट्टो खामेति, संवेगं च ग्तो। तत्थ गोयमसामिस्स संका जायानाहं न सिज्झिस्सामित्ति, एवं गोय्म्सामीविचितेति। इओ य देवाण संलावो वट्टै-जो अट्ठावयं विलग्गति चेइयाणि य वंदति धरणिगोयरो सो तेन भवग्गहनेणं सिज्झइ, ताधे सामी तस्स चित्तं जाणति तावसाण य संबोहणयं, एयस्सविथिरता भविस्सतित्ति दोवि कयाणि भविस्संति, Page #276 -------------------------------------------------------------------------- ________________ अध्ययनं-10,[नि. 305 ] 273 एयस्सवि पच्चता तेवि saMvujjhissaMti'tti, साऽवि सामि आपुच्छइ, अठ्ठावयं जामित्ति, तत्थ भगवया भणियं-वच्च अट्टापयं चेइयाणं वंदतो, तए णं भगवं हट्टतुट्ठो वंदिता सगतो, तत्थ य अट्टावए जनवायं सोऊणं तित्रि तावसा पंचपंचसयपरिवारा पत्तेयं अट्ठावयं विलग्गामोत्ति तत्थ किलिस्संति, कोडिन्नो दिनो सेवाली, जो कोडिनो सो चउत्थं 2 काऊण पच्छा मूलकंदाणि आहारेति सचित्ताणि, सो पढम मेहलं विलग्गो, दिन्नो छटुंछट्टेणं काऊणं परिसडियं पंडपत्ताणि आहारेइ, सो बीयं मेहलं विलग्गो, सेवाली अठुमं 2 काऊण जो सेवालो सयं मैलतो तं आहारेइ, सो तैयं मेहलं विलग्गो, एवं तेवि ताव kilissNti। __ भयवं च गोयमे ओरालसरोरे हुयवहतडियतरुणरविकिरणसरिसए तेएणं, ते तं इंतं पेच्छेत्ता ते एवं भणंति-एस किर एत्थ थुल्लतो समनो विलग्गिहिति?, जं अम्हे महातवस्सी सुक्का भुक्खा नतरामोत्ति विलग्गिउं, भगवं च गोयमे जंघाचारणलद्धीए लूयातंतुपुडगंपिनीसाए उप्पयति, जाव ते पलोयंति-एस आगओत्ति, एसो अदंसणं गतोत्ति, ताहे ते विम्हिया जाया पसंसंति, अच्छंति य पलोयंता, जति ओयरति तो एयस्स वयं सीसा, एवं ते पडिच्छंता अच्छ्ण्ति। ___सामीवि चेइयाणि वंदित्ता उत्तरपुरच्छिमे दिसिभागे पुढविसिलापट्टए तुयट्टो असोगवरपायस्स अहे तं रयणि वासाए उवाग्तो। इओ य सक्कस्स लोगपालो वेसमनो, सोवि अट्ठावयचेइयवंदतो एति, सोचेझ्याणि वंदित्ता गोयमसामि वंदित, ताहे सो धम्मं कहेति, भगवं अणगारगुणे परिकहिउं पवत्तो, अंताहारा पंताहारा एवं वनेति, वेसमनो चितेति-एस भगवं एरिसे साहुगुणे वनेइ, अप्पणो य से इमा सरीरसुकुमाराया जारिसा देवाणवि नत्थि, भगवं तस्स आकूतं नाउं पुंडरीयं नाम अज्झयणं पन्नवेइ, जहा-पुक्खलावतीविजए पुंडरिंगिणीए नगरीए नलिणिगुम्मं उज्जाणं, तत्थ णं महापउमे नाम राया होत्था, पउमावती देवी, ताणं दो पुत्ता-पुंडरीए कंडरीए य, सुकुमारा जाव पडिरूवा, पुंडरीए जुवराया होत्था। तेणं कालेणं तेणं समएणं थेरा भगवंतो जाव नलिनिगुम्मे उज्जाने समोसढा, महापउमे निग्गए, धम्म सोच्चा भणति-जं नवरं देवानुप्पिया ! पुंडरीयं कुमारं रज्जे ठवेमि, अहासुहं मा पडिबंध करेहि, एवं जाव पुंडरीए राया जाए जाव विह्रि। तते णं से कंडरीए कुमारे जाए। तए णं से महापउमे राया पुंडरीयं रायं आपुच्छतितए णं से पुंडरीए सिबियं नीनेइ, जाव पव्वतिते, नवरं चोद्दसपुव्वाई अहिज्जति, बहूहिं छठठुममहातवोवहाणेहिं बहूणि वासाणि सामन्नं पालिऊणं मासियाए संलेहणाए सर्द्वि भत्ताई झोसित्ता जाव सिद्धे। अन्नाया य ते थोरा पुव्वाणुपुव्वि जाव पुंडरिगिणीए समोसढा, परिसा निग्गया, तए णं से पुंडरीए राया कण्डरीएणं जुवरन्ना सद्धिं इमीसे कहाए लद्धटे समाणे हटे जाव गए, धम्मकहा, जाव से पुंडरीए सावगधम्म पडिवन्ने, जाव पडिगए सावए जाए। तए णं से कंडरीए जुवराया थेराणं धम्म सोच्चा हटे जाव जहेदं तुझे वदह,जं नवरं देवाणुप्पिया! पुंडरीयं रायं आपुच्छामि, तए णं जाव पव्वयामि, अहासुहं पळ्यह । तते णं से कंडरीए जाव थेरे नमंसति 2 थेराणं अंतितातो पडिनिक्खमति 2 त्ता तमेव चाउघंटं आसहरं दुरूहति, जाव पच्चोरुहति, जेणेव पुंडरीए राया तेनेव उवागच्छति, करयल जावपुंडरीयं रायं एवं वयासी-एवं खलु मए devAnu28/18 Page #277 -------------------------------------------------------------------------- ________________ 274 उत्तराध्ययन-मूलसूत्रम्-1-10/290 प्पिया। थेराणं अंतिए जाव धम्मे निसंते, से य धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं अहं देवानुप्पिया ! संसारभौव्विग्गे भोए जम्मणमरणाणं इच्छामि णं तुज्झेहि अणुनाए समाणे थेराण अंतिए जाव पव्वतित्तएत्ति । तए णं से पुंडरीए राया एवं वयासी-मा णं तुमं देवानुप्पिया । इदानि थेराणं अंतिए जाव पव्वयाहि, अहन्नं तुमं महया 2 रायाभिसेएणं अभिसिंचिस्सामि, तए णं से कंडरीए पुंडरियस्स रनो एयमद्वं नो आढाति नो परिजाणाति तुसिणीए संचिट्टै, तएणं से कंडरीए पुंडरीए दोच्चंपि तच्चपि एवं वयासी-इच्छामि णं देवानुप्पिया! जाव प्व्वित्तेत्ति। ___ तए णं से पुंडरिए राया कंडरीयं कुमारं जाहे नो संचाएइ विसयानुलोमाहिं बहूहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा 4 ताहे विसयपडिकूलाहिं संजमभौव्वेगकरीहिं पन्नवणाहि य पन्नवेमाणे 2 एवं वयासी-एवं खलु जाया! निग्गंथे पावयणे सच्चे अनुत्तरे केवलिए एवं जहा पडिक्कमणे जाव सव्वदुक्खाण अंतं करेति, किंतु अहीव एगंतदिट्ठीए खुरो इव एगंतधाराए लोहमाया वा जवा चावेयव्वा वालुयाकवले इव निस्साए गंगा वा महानई पडिसोयगमणाए महासमुद्दे इव भुयाहिं दुरुत्तरेहिं तिक्खं चंकमियव्वं गरुयं लंघियव्वं असिधारं च तवं चिरयव्वं, नो य खलं कप्पई जाता! समणाणं निग्गंथाणं पाणाइवाए वा जाव मिच्छादंसणसल्लेति वा 18 आहाकम्भेति वा उद्देसेति वा मिस्सजाए वा अज्झोयरए पइए कीए पामिच्चे अच्छेज्जे अनिसिट्टे अभिहडेवा ठइयएवा कंतारभत्तए इ वा दुभिक्खभत्तेइ वा गिलाणभत्ते इ वा पाहुणगभत्तेत्ति वा सिज्जातरपिंडे इ वा रायपिंडे इ वा मूलभोयणे इ वा कन्दभोयणे इ वा फलभोयणे इ वा बीयभोयणे इ वा हरियभोयणे इ वा भोत्तए वा पायए वा, तुमं च णं जाया ! सुहसमुचिते नालं सीतं नालं उण्हं नालं खुहा नालं पिवासा नालं चोरा नालं बाला नालं दंसा नालं मसगा नालं वात्तियपित्तियसिभियसन्निवाइयविविहे रोगायंके उच्चावए वा गामकंटते, वा बावीसं परीसहोवसग्गे उदिन्ने सम्मं अहियासित्तएत्ति, तं नो खलु जाता ! अम्हे इच्छामो तुझं खणमवि विप्पओगं, तं अच्छाही ताव जाया ! अणुभवाहि रज्जसिरिं, पच्छा पव्वहिसि । तए णं से कंडरीए एयं वयासी तहेव णं देवानुप्पिया! जनं तुझे वयह, किं पुन देवानुप्पिया ! निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोयपडिबद्धाणं परलोगपरंमुहाणं विसयतिसियाणं दुरनुचरे पागयजणस्स, धीरस्स निच्छियस्स ववसियस्स नो खलु इत्थं किंचिदुक्करकरणाए, तं इच्छामि णं देवानुप्पिया ! जाव प्व्व्तित्तेत्ति। तए णं तं कंडरीयं पुंडरीए राया जाहे नो संचाएति बहूहि आधवणाहि य 4 आघवित्तए वा 4 ताधे अकामए चेव निक्खमणं अन्नुम्न्नित्था। तएणं से पुंडरीए कोडुबियपुरिसे सद्दावेइ 2 एवं वयासी-जहा महामइग्धं महारिहं निक्खमणमहिमं करेह, जाव pvvtito। tao सामाइयमाइयाई एक्कारस अंगाई अहिज्जियाई, बहूहिं चउत्थच्छट्ठट्ठमाईहिं तवोवहाणेहिं जाव विहरै ! अन्नया तस्स कंडरीयस्स अंतेहि य पंतेहि य जाव रोगायंके पाउब्भूए जाव दाहवकंतीए यावि विहरति । तते णं ते थेरा भगवंतो अन्नया कयाइं पुव्वानुपुब्बि चरमाणा गामानुगामं विहरमाणा पुंडरिगिणीए नलिनिवने समोसढा, तए णं से पुंडरीए राया इमीसे कहाए लट्ठ समाणे जाव पज्जुवासइ, पत्थुया धम्मकहा भगवया, Page #278 -------------------------------------------------------------------------- ________________ अध्ययनं - 10, [ नि. 305 ] 275 तते णं से पुंडरीए राया धम्मं सोच्चा जेणेव कंडरीए अनगारे तेनेव उवागच्छइ 2 त्ता कंडरीयं वंदै nama'sai र कंडरीयस्स सरीरं सव्वाबाहं सरुयं पासति 2 जेणेव थेरा तेनेव उवागच्छइ, थेरे वंदति 2 एवं वयासी- अहं णं भंते! कंडरीयस्स अनगारस्स अहापवत्तेहिं तेगिच्छिएहिं फासूयएसणिज्जेहिं अहापवत्तेहिं ओसहभेसज्जभत्तपाणेहिं तिगिच्छं आउंटामि, तुझे णं भंते! मम जाणसालासु समोसरह, तते गं थेराणं पुंडरीयस्स रन्नो एयमठ्ठे पडिसुणेति 2 जाव जाणसालासु विहरति । तणं से पुंडरीए कंडरीयस्स तिगिच्छं आउंटेइ, तए णं तं मणुत्रं असणं 4 आहारेंतस्स समाणस्स से रोगायके खिप्पामेव उवसंते हवे जाए आरोगे बलियसरीरे, तओ रोगायंकाओ कवि समाणे तंसि मणुन्नंसि असने 4 मुच्छिए जाव अज्झोववत्रे विविहे य पाणगंसि, नो संचाएति बहिया अब्भुज्जएणं विहारेणं विहरित्तएत्ति । तते गं से पुंडरीए इमीसे कहाए लद्धद्वे समाणे जेणेव कंडरीए तेनेव उवागच्छति 2 कंडरीयं तिक्खुत्तो आयाहिणं पयाहिणं करेति 2 वंदति 2 एवं वयासी - घन्नेऽसि णं तुमं देवानुप्पिया ! एवं सुपनोऽसि णं कयत्थे कयलक्खणे सुलद्धे णं तव देवानुप्पिया ! माणुस्सए जम्मे जीवियफले, जत्रं तुमं रज्जं च जाव अंतेउरं च विच्छडुइत्ता जाव पव्वइए, अहन्नं अहन्ने अकयपुत्रे जाव मानुस्सए भवे अनेगजाइजरामणरोगसोगसारीरमाणसपकामदुक्खवेयणावसणसयौवद्दवाभिभूए अधुवे अनीइए असासए संज्झब्धरागसरिसे जंलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निहे सुमिणगदंसणोवमे विज्जुलयाचंचले अनिच्चे सडणपडणविद्धंसणधम्मके पुव्वि वा पच्छा वा अवस्सं विप्पजहियव्वैत्ति, तहा मानुस्सयं सरीरगंपि दुक्खाययणं विविहवाहिसयसत्रिकेयं अट्टिकट्टियं सिराहारुजालओणद्धसंविनद्धं मट्टियभंडं व दुब्बलं असुइकिलिङ्कं अणिट्टंपि य सव्वकालं संठप्पयं जराधुणियं जज्जरघरं व सडणपडणविद्धंसणधम्मयं पुव्वि वा पच्छा वा अवस्सविप्पजहियव्वं, कामभोगावि य णं मानुस्सा असुई असासया वंतासवा एवं पित्ता0 खेला0 सुक्का0 सोणियासवा उच्चारपासवणखेलसिंघाणवंतपित्तसुक्क सोणियसमुब्भवा अमणुत्रपु (दु) रूयमुत्तपूतिपुरीसपुन्ना मयगंधुस्सास असुभणिस्सासौव्वीयणगा बीभच्छा अप्पकालिया लघुस्सगा कलमलाहिया सुदुक्खा बहुजनसाहरणा परिकि ले सकिच्छदु क्खसज्झा अबुहजननिसेविया सदा साधुगरहिनिज्जा अनंतसंसारवड्डूणा कडुगफलविवागा चुडुलिव्व अमुंचमाणा दुक्खाणुबंधिणो सिद्धिगमनविग्धा पुव्विवा पच्छा वा अवस्स विप्पजहियव्वा भवंति, जेऽवि य णं रज्जे हिरने सुवन्ने य जाव सावइज्जे सेऽवि य णं अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए अधुवे अनितीए असासए पुव्वि वा पच्छा वा अवस्सविप्पजहियव्वे भविस्सतित्ति, एवंविहम्मि रज्जे जाव अंतेउरेय मानुसएसु य कामभोगेसु मुच्छिए 4 नो संचाएमि जाव पव्वयित्तए, तं धत्रेऽसि तुमं जाव सुद्धे णं मणुयजम्मे, जं णं पव्वइए । तणं सेकंडरी पुंडरीएणं एवं वृत्ते तुसिणीए संचिट्ठति, ततेणं से पुंडरीए दोच्चंपि तच्चपि एवं वयासि - धन्नेऽसि तुमं अहं अहन्त्रे । तएणं से दोच्वंपि तच्वंपि एवं वुत्ते समाणे अकामए अवसंवसे लज्जाए य गारवेण य पुंडरीयरायं आपुच्छइ, थेरेहिं सद्धिं बहिया जनवयविहारं विहरई । तए णं से कंडरीए थेरेहिं सद्धि किंचि कालं उग्गं उग्गेणं विहरिता तओ Page #279 -------------------------------------------------------------------------- ________________ 276 उत्तराध्ययन-मूलसूत्रम् - 1-10/290 पच्छा समणत्तणनिव्वित्रे समणत्तणणिब्भत्थिए समणगुणमुक्कजोगे थेराणं अंतियातो सणियं 2 पच्चोसक्कई, जेणेव पुंडरगिणी नगरी जेणेव पुंडरीयम्स स्त्रो भवने जेणेव असोगवनिया जेणेव असांगवरपायवे जेणेव पुढविसिलावट्टए तेनेव उवागच्छति 2 जाव सिलापट्टयं दुरुहै 2 ओहयमनसंकप्पे जाव झियायति । तए णं पुंडरीयस्स अम्मधाई तत्थागच्छति, जाव तं तहा पासति 2 पुंडरीयस्स साहति, सेऽवि य णं अंतौरपरिवालसंपरिवुडे तत्थागच्छति 2 तिक्खुत्तो आयाहिणपयाहिणं जाव धन्नेऽसि णं सव्व जाव तुसिणीए, तए णं पुंडरीए एवं वयासी अट्ठो भंते ! भोगेहिं ?, हंत अट्ठो, तए णं कोडुंबियपुरिसे सद्दावेइ 2 कलिकुलसेणेवाभिसित्तो रायभिसेएणं जावरज्जं पसासेमाणे विहरति । तसे पुंडरी सयमेव पंचमुट्ठियं लोयं करेइ 2 चाउज्जामं धम्मं पडिवज्जइ 2 कंडरोयस्स आयारभंडगं सव्वसुहसमुदयंपिव गिण्हति 2 इमं अभिग्यहं गिण्हति कप्पति मे थेराणं अंति धम्मं पडिवज्जेत्ता पच्छा आहारं आहारित्तएत्तिकट्टु थेराभिमुहे निग्गे। कंडरीयस्स उ तं पणीयं पानाभोयणं आहारियस्स नो सम्मं परिणयं, वेयणा पाउब्भूया उज्जला विउला जाव दुरहियासा, तए णं से रज्जे य जाव अंतेउरे य मुच्छिए जाव अज्झाववन्ने अट्टदुहवसट्टे अकामए कालं किच्चा सत्तमीपुढवीए तेत्तीससागरोवमट्ठिईए जाए। पुंडरीएऽवि य णं थेरे पप्प तेसिं अंतिते दोच्चंपि चाउज्जामे धम्मे पडिवज्जति, अट्टमखमणपारणगंसि ने जाव आहारेई, तेन य कालाईक्कंतसीयललुक्ख अरसिविरसेणं अपरिणतेन वेयणा दुरहियासा जाया, तए णं से अधारनिज्जमितिकट्टु करयलपरिग्गहियं जाव अंजलि कट्टु नमोऽत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं नमोऽत्थु णं थेराणं भगवंताणं मम धम्मायरियाणं धम्मोवएसयाणं पुव्विपि य णं मए थेराणं अंतिते सव्वे पाणाइवाए पच्चक्खाए जावज्जीवाए जाव सव्वे अकरणिज्जे जोगे पच्चक्खाए, इदार्निपि तेसि चेव णं भगवंताणं अंतिते जाव सव्वं पाणातिवायं जाव सव्वं अकरणिज्जं जोगं पच्चक्खामि, जंपि य मे इमं सरीरगं जाव एयंपि चरिमेहिं ऊससानीसांसेहि वो सिरामित्ति, एवं आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा सव्वट्टसिद्धे तेत्तीससागरोवमाऊ देवे जाए, तओ चैत्ता महाविदेहे सिज्झिहित्ति । तामा तुमं दुब्बलत्तं बलियत्तं वा गिण्हाहि, जधा सो कंडरीओ तेणं दोब्बलेणं अट्टदुहट्टवसट्टो सत्तमीए उववन्नो, पुंडरीतो, पडिपुन्नगलकवोलो सव्वसिद्धे उववन्नो, एवं देवानुप्पिया ! बलितो दुब्बलो वा अकारणं, इत्थ झाणनिग्गहा कायव्वो, झाणनिग्गहो परमं पमाणं । तत्थ वेसमणो अहो भगवया आकूयं नायंति एत्थ अतीव संवेगमान्नोत्ति वंदित्ता पडिगतो । तत्थ वेसमणस्स एगो सामानितो देवो, तेन तं पुंडरीयज्झयणं ओगाहियं पंचसयाणि संमत्तं च पडिवन्नोत्ति, केई भणंति-जंभगो सो । ताहे भगवं कल्लं चेइयाणि वंदित्ता पच्चोरुहति, ते तावसा भति-तुझे अम्हाणं आयरिया अम्हे तुब्भं सीसा, सामी भणति तुज्झं अम्हं च तिलयगुरू आयरिया, ते भंगति-तुम्भवि अन्नो आयरिओ ?, ताहे सामी भगवओ गुणथवणं करेइ, ते पव्वैया, देवयाए लिंगानी उवनियाणि, ताहे ते भगवया सद्धि वच्चति भिक्खावेला य जाया, भगवं भणति - किं आनिज्जौ ?, ते भांति - पायसो, भगवं च सव्वलद्धिसं पुन्नो पडिग्गहगं महुसंजुत्तस्स पायसस्स भरित्ता आगतो, ताहे भणति परिवाडीए ठाह, ते ठिया, भगवं च Page #280 -------------------------------------------------------------------------- ________________ अध्ययनं-10,[ नि. 305 ] 277 अक्खीणमहानसितो, ते धाया, ते सुट्टयरं आउट्टा, ताहे सयमाहारेति, ताधे पुनरवि पट्टविया । तेसिं च सेवालभक्खगाणं जेमंताणं चेव केवलणाणं उप्पन्नं, दिन्नस्स वग्गे छत्ताइच्छत्तं पेच्छंताणं, कोडिनास्स वग्गे सामि दट्टण उववनं । गोयमसामी पुरओं पकड्डमानो सामि पयाहिणीकरेति, तेवि केवलिपरिसं पहाविया, गोयमसामी भणइ-एध सामि वंदह, सामी भणइ-गोयमा! मा केवली आसाएहि, गोयमसामी आउट्टो मिच्छादुक्कडं क्रेति। तओ गोयमसामिस्स सुट्टयरं अधिती जाया, ताधे सामी गायम भणति-किं देवाणं वयणं गिझं ? आतो जिनाणं?, गोयमो भणति-जिनवराणं, तो कीस अधिर्ति करेसि?, ताधे सामी चत्तारि कडे पनवेइ, तंजहा-सुंबकडे विदलकडे चम्मकडे कंबलकडे, एवं सामीवि गोयमसामोतो कंबलकडसमानो. कि च-चिरसंसट्टोऽसि मे गोयमा! जाव अविसेसमणाणत्ता भविस्सामा, ताधे सामी दुमपत्तयं नाम अज्झयणं पन्नवेइ । देवो वेसमणसामानितो ततो चैत्ता णं तुंबवनसनिवेसे धनगिरीनाम गाधावई, सो य पव्वतिउकामो, तस्स य मायापियरो वारेंति, पच्छा सो जत्थ 2 वरेंति तत्थ 2 विप्परिणामेति जहा अहं पव्वइउकामो, तस्स य तयणुरूवस्स गाहावतिस्स धूया सुणंदा नाम, सा भणइ-ममं देह, ताधि सा दिन्ना, तीसे य भाया अज्जसमितो नाम पुव्वपव्वतितो, तीसे य सुनंदाए कुच्छिसिसो देवो उववन्नो, ताधे भणति धनगिरी-एस ते गम्भो बीज्जिओ होही, सो सीहगिरिस्स पासे पव्वतितो, इमोवि नवण्हं मासाणं दारतो जातो ॥ इत्यादि भगवद्वैरिस्वामिकथा आवश्यकचुणितोऽवसेया इत्युक्तो नामनिष्पन्ननिक्षेपफः, सम्प्रति सूत्रालापकनिप्पनिक्षेपावसरः, स च सूत्रे सतीत्यतः सूत्रानगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. (291) दुमपत्तए पंडुयए जहा, निवडै राइगणाण अच्चे। एवं मनुयाण जीवियं, समयं गोयम! मा प्माये। वृ. द्रुमो-वृक्षस्तस्य पत्रं-पलाशं तदेव तथाविधावस्थां प्राप्यानुकम्पितं द्रुमपत्रकं 'पंडुरएऽत्ति आर्पत्वात् पाण्डुरकं कालपरिणामतस्तथाविधरोगादेर्वा प्राप्तवलक्षभावं, येन प्रकारेण यथा, 'निपतति' शिथिलवृन्तबन्धनत्वाद्, भ्रश्यति, प्रक्रमात् द्रुमत एव, रात्रिगणानां दिनगणाविनाभावित्वादुपलक्षणत्वाद्वा रात्रिन्दिवससमूहानाम् 'अत्यये' अतिक्रमे, 'एवम्' इत्येवंप्रकारं 'मनुष्याणां' मनुजानां, शेषजीवोपलक्षणं चैतत्, 'जीवितं' आयुः, तदपि हि रात्रिन्दिवगणानामतिक्रमे यथास्थित्या स्थितिखण्डकापहारात्मके नाध्यवसायादिना जनितेनोपक्रमणेन वा जीवप्रदेशेभ्यो भ्रश्यतीत्येवमुच्यते. यतश्चैवमतोऽत्यन्तनिरुद्धः काल: समयस्तम्, अपिशब्दस्य गम्यमानत्वात्समयमप्यास्तामावलिकादि, 'गौतम' इति गौतमसगोत्रस्येन्द्रभूतेरामन्त्रेणं 'मा प्रमादी:' मा प्रमादं कृथाः, शेपशिष्योपलक्ष णं च गौतमग्रहणम्, उक्तं हि नियुक्तिकता-'तनिस्साए भगवं सीसाणं देइ अनुसर्द्धि', अत्र च पाण्डुरकपदाक्षिप्त यौवनस्याप्यनित्यत्वमाविश्चिकीर्षुराह नियुक्तिकृत्नि.[ 307] परियट्टिलावनं चलंतसंधि muyNtbiNttaagN। पत्तं च वसनपनं कालप्पत्तं भणइ गाहं । नि.[ 308] जह तुब्भे तह अम्हे तुटव अ होहिहा जहा अम्हे । Page #281 -------------------------------------------------------------------------- ________________ 278 उत्तराध्ययन- मूलसूत्रम् - 1-10 / 291 अप्पा पडतं पंडुरवत्तं किसलयाणं ॥ नि. [ 309 ] नवि अत्थि नवि अ होही उल्लावो किसलपंडुपत्ताणं । उमा खलु एस कया भवियजनविबोहणट्टाए ॥ 1 वृ. परिवर्तितं-कालपरिणत्याऽन्यथाकृतं लावण्यम्-अभिरामगुणात्मस्येति परिवर्तितला - वण्यं यतो न तस्य प्रागिव सौकुमार्यादि विद्यते, तथा चलन्तः- शिथिलीभवन्तः सन्धयोयस्मिंस्तत्तथा, अत एव 'मुयंत- वेंटागं 'ति मुञ्चत्-त्यजत् सामर्थ्याद् वृक्षं वृन्तकं - पत्रबन्धनं यस्य तत् मुञ्चन्तकं, वृन्तस्य वृक्षमोचने पत्रस्य पतनमेव भवतीति पतदित्युक्तं भवति, 'पत्रं'(च) पर्णं, व्यसनम् - आपदं प्राप्तं व्यसनप्राप्तं तथा कालः - प्रक्रमात् पतनप्रस्तावस्तं प्राप्तं - गतं कालप्राप्तं ' भणति' अभिधत्ते, गोयत इति गाथा तां - छन्दोविशेषरूपां ॥ तामेवाह 'यथा' इति सादृश्यते, ततो यथा यूयं सम्प्रति किशलयभावमनुभवथ स्निग्धादिगुणैर्गर्वमुद्धहथ अस्मानुपहसथ, तथा वयमप्यतीतदशायां, तथा यूयमपि च भविष्यथ यथा वयमिति, जीर्ण भावे हि यथा वयमिदानीं विवर्णविच्छायतयोपहास्यानि, एवं यूयमपि भावीनीति, 'अप्पाहेइ' त्ति उक्तन्यायेनोपदिशति पितेव पुत्रस्य 'पतत्' भ्रश्यत् 'पाण्डुरपत्रं' जीर्णपत्रं 'किसलया-नाम्' अभिनवपत्राणां । ननु किमेवं पत्रकिसलयानामुल्लापः सम्भवति ? येनेदमुच्यते, 'नेवास्ति' नैव विद्यते नैव भविष्यति उपलक्षणत्वात् नैत्र भूतः कोऽसौ ? - 'उल्लापः ' वचनं केषां ? - 'किशलयपाण्डुपत्राणाम् ' उक्तरूपाणां, आर्षत्वाच्च यलोपः, तदिह किमेवमुक्तमित्याह - 'उपमा' उपमितिः, खलु एवकारार्थत्वात्, ततः उपमैव, 'एषा' अनन्तरको क्ता 'कृता' विहिता 'भवियजनविबोहणट्ठाएऽत्ति प्रतीतमेव । यथेह किशलयानि पाण्डुपत्रेणानुशिष्यन्ते तथाऽन्योऽपि यौवनगर्वितोऽनुशासनीयः, तथा चैतदनुवादिना vAcakenAvAci"paribhavasi किमिति लोकं जरसा परिजर्जरीकृतशरीरम् । अचिरात् त्वमपि भविष्यसि यौवनगर्वं किमुद्वहसि ? | " तदेवं जीवितयौवनयोरनित्यत्वमवगम्य न प्रमादो विधेय इति गाथात्र्यार्थ्युक्त्सूत्र्ग्मार्थ्ः॥ पुनरायुषोऽनित्यत्वं ख्यापयितुमाह- मू. (292 ) कुसग्गे जह ओसबिंदुए, थोवं चिट्ठति लंबमानए । एवं मनुयाण जीवियं, समयं0 ॥ वृ. कुशो - दर्भसदृशस्तृणविशेषः, तनुतरत्वाच्च तस्योपादानं, तस्याग्रं प्रान्तस्तस्मिन्, 'यथा' इत्युपमाप्रदर्शकः, अवश्यायः - शरत्कालभावी श्लक्ष्णवर्षस्तस्य बिन्दुरेव बिन्दुकः अवश्यायबिन्दुकः, 'स्तोकम्' अल्पालामिति गम्यते, 'तिष्ठति', आस्ते, 'लम्बमानक: ' मनाग् निपतद्, बद्धास्पदो हि कदाचित् कालान्तरमपि क्षमेतेत्येवं विशेष्यते, 'एवम्' इत्युक्तसदृशं 'मनुजानां' मनुष्याणां मनुजग्रहणं च प्राग्वत्, 'जीवियं' ति जीवितं यत एवं ततः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥ अमुमेवार्थमुपसंहरन्नुपदेशमाह - मू. ( 293 ) ई इत्तरियमि आउए, जीवितए बहुपच्चवायए । विहणाहि रयं पुराकडं, समयं0 ॥ वृ. 'इति' इत्युक्तयायेन ' इत्वरे' अयनशीले, कोऽर्थः ? - स्वल्पकालभाविनि एति - Page #282 -------------------------------------------------------------------------- ________________ अध्ययनं-10,[नि. 309] 279 उपक्रमहंतुभिः अनपवर्त्यतवा यथास्थित्यैवानुभवनीयतां गल्छतीति आयुः, तच्चैवं निरुपक्रमेव तस्मिन्, तथाऽनुकम्पितं जीवितं जीवितकं चशब्दस्य गम्यमानत्वात् तस्मिश्च, अर्थात् सोपक्रमायुषि, बहवः-प्रभूताः प्रत्यपाया-उपघातहेतवोऽध्यवसाननिमित्तादयो यस्मिंस्तथा, अनेन चानुकम्प्यताहेतुराविष्कृतः, एवं चोक्तरूपद्रुमपत्रोदाहरणत: कुशाग्रजलबिन्दूदाहरणतश्च मनुजायुनिरुपक्रमं सोपक्रमं चेत्वरम्, अतोऽस्यानित्यतां मत्वा 'विधुनीहि' जीवात् पृथक् कुरु 'रजः' कर्म 'पुरेकडंति' पुरा-पूर्वं तत्कालापेक्षया कृतं-विहितं, तद्विधुवनोपायमाहसमयमपि गौतम! मा प्रमादीः, पठन्ति च-एवं मणुयाण जीविए एत्तिरिए बहुपच्चवायएऽत्ति सुगममेवेति सूत्रार्थः ॥ स्यात्-पुनर्मनुष्यभवावाप्ता-वुद्यस्याम इत्याहमू. ( 294) दुलहे खलु मानुस भवे, चिरकालेनवि स्व्व्पान्निन्न्ण्। गाढा य विवाग कम्मुणो, समयं0 / / वृ. 'दुर्लभो' दुरवापः, खलुः' विशेपणे, अकृतसुकृतानामिति विशेषं द्योतयति, 'मानुपो' मनुष्यसम्बन्धी 'भवो' जन्म "चिरकालेनापि' प्रभूतकालेनापि, आस्तामल्पकालेनेत्यपिशब्दार्थः, 'सर्वप्राणिनां' सर्वेषामपि जीवाना, न तु मुक्तिगमनं प्रति भव्यानामिव केषाञ्चित् मनुजभवावाप्ति प्रति सुलभत्वविशेषोऽस्ति, किमेवमत आह-'गाढा' विनाशयितुमशक्यतया दृढाः 'च' इति यस्मात्, 'विपाककम्मुणोऽत्ति विपाका:-उदयाः कर्मणां-मनुष्यगतिविधातिप्रकृतिरूपाणां, यत एवमतः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः । कथं पुनर्मनुजत्वं दुर्लभं, यद्वा यदुक्तं सर्वप्राणिनां दुर्लभं manujatva'miti, तत्र एकेन्द्रियादिप्राणिनां तदुर्लभत्वं दर्शयितुकाम: कायस्थितिमाहमू. ( 295) पुढवीकायमैगओ उक्कोसं जीवो य संवसे । कालं संखातीयं समयं गोयम! मा प्माये॥ वृ. पृथ्वी-कठिनरूपा सैव कायः-शरीरंपृथ्वीकायस्तमतिशयेन मृत्वा 2 तदुत्पत्तिलक्षणेन गतः-प्राप्तः अतिगतः, 'ukkosaM'tti उत्कर्षतो जीवः' प्राणी 'तुः' पूरणे 'संवसेत्' तद्रूपतयैवावतिष्ठेत 'काल' सङ्ख्यातीतं, असङ्ख्यमित्यर्थः, यत एवमतः समयमपि गौतम! मा प्रमादीरिति । म.(296) आउकाय्म्0॥ मू.(297) तेउकाय्0॥ मू.(298) वाउकाय्0॥ वृ. एवमप्कायतेजस्कायवायुकायसूत्रत्रयमपि व्याख्येय्ण्। मू.(299) वणस्सइक्काय0 उक्कोस्ण्0| कालमनंतदुरंत समय0 ॥ वृ. तथा वनस्पतिसूत्रं च, नवरं कालमनन्तमिति, अनन्तकायिकापेक्षमेतत्, प्रत्येकवनस्पतीनां कायस्थितेरसङ्घयातत्वात्, तथा दुष्टोऽन्तोऽस्येति दुरन्तस्तम्, इदमपि साधारणापेक्षयैव, ते ह्यत्यन्ताल्पबोधतया तत उद्धता अपि न प्रायो विशिष्टं मानुषादिभवमाप्नुवन्ति । / इह च 'कालं सङ्घयातीत मिति विशेषानभिधानेऽप्यसङ्खयोत्सप्पिण्यवसर्पिणीमानम्, 'अनन्तमिति चानन्तोत्सर्पिण्यवसर्पिणीप्रमानमित्यवगन्तव्यं, यत आगमः Page #283 -------------------------------------------------------------------------- ________________ 280 PS4 'अस्संखोसप्पिणिउस्सप्पिणीउ एगंदियाण उ चउण्हं । ता चेत्र ऊ अनंता वणस्सतीए उ बोद्धव्वा ॥ " बेइंदियकाय उक्को0 / मू. ( 300 ) कालं संखिज्जसन्नियं समयं0 ॥ वृ. तथा द्वे - द्विसङ्ख्ये इन्द्रिये - स्पर्शनरसनाख्ये येषां ते द्विन्द्रियाः- कृम्यादयः, तत्कायमतिगत उत्कर्षतो जीवस्तु संवसेत् कालं सङ्घयेयसञ्जितं सङ्ख्यातवर्षसहस्रात्मकम्, अतः समयमपि गौतम ! मा प्रमादीः ॥ उत्तराध्ययन- मूलसूत्रम् - 1-10/299 मू. ( 301 ) तेइंदिय0 ॥ मू. ( 302 ) उरिदिय0 ॥ वृ. एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि भावनीये । / मू. ( 303 ) पंचिदियकायमैगओ उक्कोसं0 / सत्तट्टभवग्गहणे समयं0 ॥ वृ. तथा पञ्च इन्द्रियाणि-स्पर्शनादीनि येषां ते तथा, ते चोत्तरत्र देवनारकयोरभिधानात् मनुष्यत्वस्य दुर्लभत्वेन प्रक्रान्तत्वात्तिर्यञ्च एव गृह्यन्ते, तत्कायमतिगतः, तत्कायोत्पन्न इत्यर्थः, उत्कर्षतो जीवस्तु संवसेत् सप्त वा अष्ट वा सप्ताष्टानि तानि च तानि भवग्रहणानि च - जन्मोपादानानि सप्ताष्टभवग्रहणानि यतः अतः समयमपि गौतम ! मा प्रमादीः । मू. ( 304 ) देवे नरए य गओ, उक्कोसं0 / एक्के भवग्गहणे, समयं0 ॥ वृ. तथा देवान्नैरयिकांश्च अतिगत उत्कर्षतो जीवस्तु संवसेत् एकैक भवग्रहणं, ततः परमवश्यं नरेषु तिर्यक्षु वोत्पादात् । यद्वा 'उक्कोसंति' उत्कृष्यते तदन्येभ्य इत्युत्कर्षस्तमुत्कृष्टं कालंत्रयस्त्रिंशत्सागरोपममानम्, 'एगेगभवग्गहणं' ति अपेर्गम्यमानत्वादेकैकमवग्रहणमपि संवसति, अतो जीवः संवसेत् अतः समयमपि गौतम ! मा प्रमादीरिति सूत्रदशकार्थः । उक्तमेवार्थमुपसंहर्तुमाह पू. (305 ) एवं भवसंसारे संसरति सुभासु भेहिं कम्मेहिं । जीवो पमायबहुलो, समयं0 ॥ वृ. ' एवम्' उक्तप्रकारेण पृथिव्यादिकायस्थितिलक्षणेन भवा एव तिर्यगादिजन्मात्मकाः संस्त्रियमानत्वात् संसारो भवसंसारस्तस्मिन्, 'संसरन्ति' पर्यटन्ति शुभानि च शुभप्रकृत्यात्मकानि अशुभानि च - अशुभप्रकृतिरूपाणि शुभाशुभानि तै: 'कर्मभिः' पृथ्वीकायादिभवनिबन्धनैः 'जीव:' प्राणी प्रमादैर्बहुलो - व्याप्तः प्रमादबहुल:, यद्वा बहून् - भेदान् लातीति बहुलो मद्याद्यनेकभेदतः प्रमादो-धर्मं प्रत्यनुद्यमात्मकोयस्य स बहुलप्रमादः, सूत्रे च व्यत्ययनिर्देश: प्राग्वत्, इह चायमाशयः- यतोऽयं जीवः प्रमादबहुलः सन् शुभाशुभानि कर्माण्युपचिनोति, उपचित्य च तदनुरूपासु गतिष्वाजवजवी भावमुपगम्य भ्राम्यति, ततो दुर्लभत्वात् पुनर्मानुषत्वस्य प्रमादमूलत्वाच्च सकलानर्थपरम्परायाः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ एवं मनुजभवदुर्लभत्वमुक्तम्, इदानीं तदवाप्तावप्युत्तरोगुणावासिरतिदुरापैवेत्याह Page #284 -------------------------------------------------------------------------- ________________ 281 अध्ययनं-10,[ नि. 309] मू. (306) labhRNa'vi मानुसत्तणं, आयरित्तणं पुनरावि दुल्लभं । बहवे दसुया मिलेक्खया, समयं । / / वृ. 'लभ्वाऽपि' प्राप्यापि 'मानुषत्वं' इदं तावदतिदुर्लभमंत्र कञ्चित्तु लब्ध्वाऽपीत्य -- पिशब्दार्थः, 'आर्यत्वं' मगधाद्यायंदेशोत्पत्तिलक्षणं 'पुनरपि' भूयोऽपि आकारस्त्वलाक्षणिकः, 'दुर्लभः' दुरवापं, किमिति । , अत आह-बहवः --प्रभूता दस्यवो-देशप्रत्यन्तवासिनश्चोराः 'मिलेक्खु यत्ति म्लेच्छा-अव्यक्तवाचो, न यदुक्तमार्यैरवधार्यते, ते च शकयवनशबरादिदेशोद्भवाः, येप्ववाप्यापि मनुजत्वं जन्तुरुत्पद्यते, एते च सर्वेऽपि धर्माधर्मगम्यागम्यभक्ष्याभक्ष्यादिसकलार्यव्यवहारबहिष्कृतास्तिर्यक्प्राया एवेति समयमपि गौतम ! मा प्रमादीः । मू. (307) लद्धवि आरियत्तणं. अहोनपंचिंदियया हु दुल्ल्हा। विगलिंदियता हु दीसइ, समय0 ॥ 7. इत्थमार्यदेशोत्पत्तिरूपमार्यत्वमतिदुर्लभं, तथाविधमपि लब्ध्वाऽपि 'आर्यत्वम्' उक्तरूपम्, अहोनानि-अविकलानि पञ्चेन्द्रियाणि-स्पर्शनादीनि यस्य स तथा तद्भावोऽहोनपञ्चेन्द्रियता 'हुः' अवधारणे भिन्नक्रमश्च, दुर्लभा एव, यद्वा हुः पुनरर्थे, अहोनपञ्चेन्द्रियता पुनर्दुलभा, इहैव हेतुमाह-विकलानि-रोगादिभिरुपहतानीन्द्रियाणि येषां तद्भावो विकलेन्द्रियता, हुरिति निपातोऽनेकार्थतया च बाहुल्यसूचकः, ततश्च यतो बाहुल्येन विकलेन्द्रियता दृश्यते ततो दुर्लभैवाहीनपञ्चेन्द्रियता, तथा च समयमपि गौतम ! मा प्रमादीः । मू. ( 308) अहीनपंचिदियत्तंपि से लहे, उत्तमधम्मसुती hu dullhaa। micchattanisevae jane, smyN0|| vR. तथा कथञ्चिदहीनपञ्चन्द्रियतामप्युक्तन्यायतोऽतिर्दुलामपि 'स' इति जन्तुः 'लभेत' प्राप्नुयात्, तथाऽप्युत्तमः-प्रधानो यो धर्मस्तस्य श्रुतिः' आकर्णनात्मिका या सा तथा, 'हुः' अवधारणे भिन्न क्रमश्च, ततो दुर्लभैव, किमिति?, यतः-कुत्सितानि च तानि तीर्थानि कुतीर्थानि च-शाक्यालूक्यादिप्ररूपितानि तानि विद्यन्ते येषामनुष्ठेयतया स्वीकृतत्वात्ते कुतीर्थनस्तान्नितरां सेवते यः स कुतीथिनिषेवको जनो-लोकः, कुतीथिनो हि यश: सत्काराद्येषिणो यदेव प्राणिप्रियं विषयादि तदेवोपदिशन्ति, तत्तीर्थकृतामप्येविधत्वात्, उक्तं हि ___ "सत्कारयशोलाभार्थिभिश्च मूडैरिहान्यतीर्थकरैः । अवसादितं जगदिदं priyaannypthyaanyupdishdbhiH||" इति सुकरैव तेषां सेवा, तत्सेविनां च कुत उत्तमप्रमादीः । मू.(309) लद्धवि उत्तमं सुइं, सद्दहणा पुनरावि दुल्लहा । मिच्छत0 समयं0 / / वृ.किंच-लब्ध्वाऽपि उत्तमधर्मविषयत्वादुत्तमा ता 'श्रुतिम्' उक्तिरूपां ' श्रद्धान्' तत्त्वरुचिरूपं 'punarAvi'tti पुनरपि 'दुर्लभं' दुरापम्, इहैव हेतुमाह-मिथ्याभावो मिथ्यात्वमतत्त्वेऽपि तत्त्वप्रत्ययरूपं चं निषेवते यः स मिथ्यात्वनिपेवको जनो-लोकः, अनादिभवा-- भ्यस्ततया गुरुकर्मतया च तत्रैव प्रायः प्रवृत्तेः, यत एवमतः समयमपि गौतम? मा प्रमादीः । मू.( 310) धम्मपि हु सद्दहंतया, दुल्लभया कारण फास्या। Page #285 -------------------------------------------------------------------------- ________________ 282 उत्तराध्ययन-मूलसूत्रम्-1-10/310 इह कामुगुणेहिं मुच्छिया, समयं 0 ॥ 7. अन्यच्च-'धर्म' प्रक्रमात सर्वज्ञप्रणीतम् 'अपिः भिन्नक्रमः 'हुः' वाक्यालङ्कारे, ततः 'श्रद्दधतोऽपि' कर्तुमभिलषन्तोऽपि दुर्लभका: कायेन-शरीरेण, उपलक्षणत्वान्मनसा वाचा च, 'स्पर्शका' अनुष्ठातारः, कारणमाह-'इह' अस्मिन् जगति कामगुणेषु' शब्दादिषु 'मूच्छिता' मूढाः, गृद्धिमन्त इत्यर्थः, जन्तव इति शेषः, प्रायेण ह्यपथ्येष्वेव विषयेभिष्वङ्गः प्राणीनां, यत उक्तम् "प्रायेण हि यदपथ्यं तदेव चातुरजनप्रियं भवति । विषयातुरस्य जगतस्तथाऽनुकूल: प्रिया विप्याः॥" पाठान्तरतः कामगुणैर्मूच्छिता इव मूच्छिताः, विलुप्तधर्मविषयचैतन्यत्वात्, यतश्चैवमतो दुरापामिमामविकलां धर्मसामग्रीमवाप्य समयमपि गौतम ! मा प्रमादोरिति सूत्रपञ्चकार्थः । / अन्यच्च सति शरीरे तत्सामर्थ्य च सति धर्मस्पर्शनेति तदनित्यताऽभिधानद्वारेणाप्रमादोदोपदेशमाहमू. (311) परिजूरै ते सरीरयं, केसा पंडुरगा (य) भवंति ते। से सोयबले य हायै, samaya0 ॥ mU.(312) pari ckkhuble0|| mU.(313) ghaannble0|| mU.(314) rsnble0|| mU.(315) phaasble0|| svble0|| vR. 'परिजीर्यति' सर्वप्रकारां वयोहानिमनुभवति 'ते' तव शरीरमेव जरादिभिरभिभूयमानातयाऽनुकम्पनीयमिति शरीरकं, यद्वा 'परिजूरैऽत्ति 'निन्देजूर' इति प्राकृतलक्षणतात् परिनिन्दतीवाऽऽत्मानमिति गम्यते, यथा-धिग्मां कीदृशं जातमिति, किमिति?-यत: 'केशाः' शिरसिजाः, उपलक्षणत्वात् लोमानि च पाण्डुरा एव पाण्डुरका भवन्ति, पूर्व जननयनहारिणोऽन्यन्तकृष्णा: सम्प्रति शुक्लतां भजन्ते 'ते' तव, पुनस्तेशब्दोपादानं भित्रवाक्यत्वात् उपदेशाधिकारत्वाच्चादुष्टम्, एवमुत्तरत्रापि, तथा 'से' इति तत् यत् पूर्वमासित् श्रोत्रयो:-कर्णयोर्बलंदूरादिशब्दश्रवणसामर्थ्य श्रोत्रबलं, 'च:' समुच्चये, हीयते' जरातः क्षयमुपैति, यद्वा-शरीरजीर्णताऽवस्थाभाव्येतद्वयमपि योज्यं, यथा-परिजीर्यते शरीरकं तथा च सति केशाः पाण्डुरका भवन्ति 'से' इत्यथ श्रोत्रबलं हीयते यत: ततः शरीरस्य तत्सामर्थ्यस्य चास्थिरत्वात् समयमपि गौतम! मा प्रमादीः । एवं सूत्रपञ्चकमपि नेयं । नवरमिह प्रथमतः श्रोत्रोपादानं प्रधानत्वात्. प्रधानत्वं च तस्मिन् सति शेषेन्द्रियाणामवश्यं भावात् पटुतरक्षयोपशमजत्वाच्च, तथोपदेशाधिकारादुपदेशस्य च श्रोतग्राह्यत्वात् । तथा च "sarvabalaM'miti सर्वेषा-करचरणाद्यवयवानां स्वस्वव्यापारसामर्थ्य, यद्वा सर्वेषां-मनोवाक्कायानां ध्यानाध्ययचक्रमणादिचेष्टाविपया शक्तिरिति सूत्रषट्कार्थः । / जरात: शरीरशक्तिरुक्ता, सम्प्रति रोगतस्तामाह Page #286 -------------------------------------------------------------------------- ________________ अध्ययनं-10,[ नि. 309] 283 मू. (317) अरई गंडं विसूईया, आयंका विविहा फुसंति ते। विहडै विद्धसइ ते सरीरयं, समयं । / / वृ. 'अरतिः' वातादिजनिताश्चित्तोद्वेगः 'gaNDaM'gaDu, विध्यतीव शरीरं सूचिभिरिति विसूचिका-अजीर्णविशेषः, आडिति सर्वात्मप्रदेशाभिव्याप्त्या तङ्कयन्ति-कृच्छ्रजीवितमात्मानं कर्वन्तीत्यातङ्काः-सद्योघातिनो रोगविशेषाः 'विविधाः' अनेकप्रकाराः 'स्पृशन्ति' परामशन्ति 'ते' तव, शरीरकमिति गम्यते, ततश्च 'विपतति' विशेषण बलापचयादपैति 'विध्वस्यते' जीवविप्रमुक्त च विशेषणाध:पतित ते शरीरकम्, अत: समयमपि गौतम ! मा प्रमादीः, सर्वत्र च वर्तमाननिर्देशः प्राग्वत् । केशपाण्डुरत्वादिकं यद्यपि गौतमे न सम्भवति तथापि तन्निश्रया शेपशिष्यप्रतिबोधनार्थत्वाददुष्टमिति सूत्रार्थः । यथा चाप्रमादो विधेयस्तथा चाहमू. ( 348) वुच्छिद सिनेहमप्पणो, कुमुयं सारइयं व पान्निय्ण्। से सव्वसिणेहवज्जिए, smyN0॥ vR. 'vocchida'tti विविधैः प्रकारैरुत्-प्राबल्येन छिन्द्धि अपनय व्युच्छिन्द्धि, कम् ?'स्नेहम्' अभिष्वङ्ग, कस्य सम्बन्धिम्? -आत्मनः, किमिव?-'कुमुदमिव' चन्द्रोद्योतविकाश्युत्पलमिव sAraiyaMva'tti सूत्रत्वाच्छरदि भवं शारदं, वेत्युपमार्थो भिन्नक्रमश्च प्राग्योजितः 'पानीयं' जलं, यथा तत् प्रथमं जलमग्नमपि जलमपहाय वर्तते तथा त्वमपि चिरसंसृष्टाचिरपरिचितत्वादिभिर्मद्विषयस्नेहवशगोऽपितमपनय, अपनीय च 'से' इत्यर्थानन्तरंसर्वस्नेहवर्जितः सन् समयमपि गौतम ! मा प्रमादीः । इह च जलमपहायतावति सिद्धे यच्छारदशब्दोपादानं तच्छारदजलस्येव स्नेहस्याप्यतिमनोरमत्वख्यापनार्थमिति सूत्रार्थः । / किञ्चमू.( 319) चिच्चा न धनं च भारियं, pavvaio hisi angaariyN| mA vaMtaM punovi Avie, smyN0|| vR. 'त्यक्त्वा' परिहत्य 'न' इति वाक्यालङ्कारे धनं' चतुष्पदादि चशब्दो भित्रक्रमः, ततो 'भार्यां च' कलत्रं च 'प्रव्रजितः' गृहान्निष्क्रान्तः, 'हिः' इति यस्मात् 'sI'ti सूत्रत्वेनाकारलोपात् 'असि' भवसि अनगारियं' ति अनगारेषे-भावभिक्षुषु भवमानगारिकमनुष्ठानं चस्य गम्यमानत्वात् तच्च प्रतिपन्नवानसीति शेषः, यद्वा प्रव्रजित:-प्रतिपन्नः 'अनगारियं ति अनगारितम्, अतो 'मा' इति निषेधे, 'वान्तम्' उद्गीर्णं 'puNovi'tti पुनरपि 'आविएऽत्ति आपिब, किन्तु समयमपि गौतम ! मा प्रमादोरिति सूत्रार्थः । कथं च वान्ताऽऽपानं न भवतीत्याहमू.( 320) अवउझिय मित्तबंधवं, विउलं ceva dhnnohsNcyN| मातं बीयं गवेसए समय0 ॥ वृ. 'अपोह्य' त्यक्त्वा, मित्राणि च-सुहृदो वान्धवाश्च-स्वजना इति समाहारे मित्रबान्धवं, 'विपुलं' विस्तीर्णं 'चः' समुच्चये भिन्नक्रमश्च एव' इति पूरणे, ततो धनं-कनकादिद्रव्यं, तस्यौधः-समुहस्तस्य पञ्चयो-राशीकरणं धनौघसञ्चयस्तं च, मा 'तदिति' मित्रादिकं, द्वितीयं, पुनर्ग्रहणार्थमिति गम्यते, गवेषय' अन्वेषय, तत्परित्यागात् श्रामण्यमङ्गीकृत्य पुनस्तदभिष्वङ्ग-- वान् मा भः, त्यक्तं हितद्वान्तोपमं तदभिष्वङ्गश्च वान्ताऽऽपानप्राय इत्यभिप्रायः, किन्तु समयमपि गौतम! माप्रमादीरिति सूत्रार्थः । इत्थं प्रतिबन्धनिराकरणार्थमभिधाय दर्शनविशुद्धयर्थमिदमाह-- Page #287 -------------------------------------------------------------------------- ________________ 284 उत्तराध्ययन-मूलसूत्रम्-1-10/321 मू. ( 321) नहु जिने अज्ज दोसइ, बहुमघ दीसइ म्ग्ग्देसिए। संपइ नेआउए पहे, समयं । / / वृ. 'न हु' नैव 'जिन:' तीर्थकृद् 'अद्य' अस्मिन् काले 'दृश्यते' अवलोक्यते, यद्यपीति गम्यते, तथापि 'बहुमएऽत्ति पन्थाः, स च द्रव्यतो नगरादिमार्गः, भावतस्तु सातिशयश्रुतज्ञानदर्शनचारित्रात्मको मुक्तिमार्गः, तत्रेह भावमार्गः परिगृह्यते, 'दृश्यते' उपलभ्यते 'maggadesiya'tti भावप्रधानत्वान्निर्देशस्य मार्गत्वेन अर्थान्मुक्तेर्देशितो-जिनैः कथितो मार्गदेशितः, अयमाशय:यद्यपि सम्प्रति जिनो न दृश्यते तदुपदिष्टस्तु मार्गो दृश्यते, न चैवंविधोऽयमतीन्द्रियार्थदर्शिनं जिनं विना सम्भवति इत्यसन्दिग्धचंतसा भाविनोऽपि भव्या न प्रमादं विधास्यन्तीति, अत: 'सम्प्रति' इदानीं सत्यपि मयीति भावः, 'नैयानिके' निश्चितमुक्त्याख्यलाभप्रयोजने 'पथि' मार्गे समयमपि गौतम! केवलानुत्पत्तितः संशयविधानेन मा प्रमादी:, यद्वा-त्रिकालविषयत्वात् सूत्रस्य भाविभव्योपदेशकमप्येतत्, ततोऽयमर्थः-यथाऽऽद्यमार्गोपदेशकं नगरं चापश्यन्तोऽपि पन्थानमवलोकयन्तस्तस्याविच्छिन्नोपदेशतस्तत्प्रापकत्वं निश्चिन्वन्ति तथा यद्यप्यद्यजिन उपलक्षणत्वान्मोक्षश्च नैव दृश्यते तथाऽपि तद्देशितः पन्था-मार्यमानत्वात मार्गोंमोक्षस्तस्य 'dasiya'tti सूत्रत्वाद्देशको मार्गदेशको दृश्यते, ततस्तस्यापि तत्प्रापकत्वं मामपश्यद्भिरपि भाविभव्यैनिश्चेतव्यं, यतश्चैवं भाविभव्यानामुपदिश्यते अतः सम्प्रतीत्यादि प्राग्वत्, द्विविधाऽपि तावदित्थं व्याख्या सूचकत्वात्, सूत्रस्येति गाथार्थः । अत्रैवार्थे पुनरुपदिशनाहमू. (322) अवसोहियं कटंगापह, ओइन्नोऽसि पहं म्हाल्य्ण्। गच्छसि मग्गं विसोहिया, समयं0 / / वृ.'avasohiya'tti अवशोध्य-अपसार्य पृथक्कृत्य परिहत्येतियावत्, कम्?- 'kaMTayApahaM'ti आकारोऽलाक्षणिकः, कण्टकाश्च द्रव्यतो बब्बूलकण्टकादयः भावतस्तु चरकादिकुश्रुतयस्तैराकुलः पन्थाः कण्टकपथस्तं, ततश्च 'अवतीर्णोऽसि' अनुप्रविष्टो भवसि 'पहंति पन्थानं 'mahAlaya'ti महान्तं महतां वाऽऽलयः-आश्रयो महालयः, स च द्रव्यतो राजमार्गः भावतस्तु महद्भिस्तीर्थङ्करादिभिरप्याश्रितः सम्यग्दर्शनादिमुक्तिमार्गस्तं, कश्चिदवतीर्णोऽपि मार्ग न गच्छेत् अत आह-'गच्छसि'-यासि मार्ग, न पुनरवस्थित एवासि, सम्यग्दर्शनाद्यनुपालनेन मुक्तिमार्गमनप्रवृत्तत्वाद्भवतः, तत्राप्यनिश्चयेऽपायप्राप्तिरेव स्यात् इत्याह-'विशोध्य' इति विनिश्चित्य, तदेवं प्रवृत्तः सन् समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः । / एवं च पूर्वेण दर्शनविशुद्धिमनेन च मार्गप्रतिपत्तिमभिधाय तत्प्रतिपत्तावपि कस्यचिदनुतापसम्भव इति तन्निराचिकीर्षयाऽऽहमू. (323) अबले जह भारवाइए, मा मग्गे विस्मेऽव्गाहिया। पच्छा पच्छानुतावए, समयं । / / वृ. 'अबल:' अविद्यमानशरीरसामर्थ्य: 'यथा' इत्यौपम्ये भारं वहतीति भारवाहकः 'मा' निषेधे 'मग्गे' त्ति मार्ग 'विसमेऽत्ति विषमं मन्दसत्त्वैरतिदुस्तरम् 'avagAhiya'ti अवगाह्य प्रविश्य, त्वक्ताङ्गीकृतभारः सन्निति गम्यते, 'पश्चात्' तत्कालानन्तरं 'पश्चादनुतापकः' पश्चात्तापकृत्, भूरिति शेषः, इदमुक्तं भवति-यथा कश्चिद्देशान्तरगतो बहुभिपायैः स्वर्णादिक Page #288 -------------------------------------------------------------------------- ________________ अध्ययनं-10,[ नि. 309] 285 मुपायं स्वगृहाभिमुखमागच्छन्नतिभीरुतयाऽन्यवस्त्वन्तर्हितं स्वर्णादिकं स्वशिरस्यारोप्य कतिचिदिनानि सभ्यगुवहति, अनन्तरंच क्वचिदुपलादिसंकुले पथि अहो। अहमनेन भारेणा'5क्रान्त इति तमुत्सृज्य स्वगृहमागत: अत्यन्तनिर्धनतयाऽनुतप्यते--किं मया मन्दभाग्येन तत्परित्यक्तमिति?, एवं त्यमपि प्रमादपरतया त्यक्तसंयमभार: सन्नेवंविधो मा भूः, किन्तु समयमपि गौतम ! मा प्रमादीरिति सत्रार्थः । / बह्विदमद्यापि निस्तरणीयमल्पं च निस्पीर्णमित्यभिसन्धिनोत्साहभङ्गोऽपि स्यादिति तदपनोदायाहमू. ( 324) तिम्रो हुसि अन्नवं महं, किं पुन चिट्ठसि तीरमागओ? | अभितुर पारंगमित्तए, smyN0॥ vR. 'tinno hu si'tti तीर्ण एवासि, अर्नवमिवार्णवं 'महंति महान्तं गुरुं, किमिति प्रश्ने पुनरिति वाक्योपन्यासे, ततः किं पुनस्तिष्ठसि ?, 'तीरं' पारम् 'आगतः' प्राप्तः, किमुक्तं भवति? - भव उत्कृष्टस्थितीनि वा कर्माणि भावतोऽर्णव इत्युच्यते, स च द्विविधोऽपि त्वयोत्तीर्णप्राय एव इति केन हेतुना तीरप्राप्तोऽप्यौदासीन्यं भजसे?, नैवेदं तवोचितमित्याशयः । किन्तु 'abhitura'ni अभि-आभिमुख्येन त्वरस्व-शीघ्रो भव, 'पारं' परतीरं भावतो मुक्तिपदं 'गमित्तएऽत्ति गन्तुम्, अतश्च समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः । / अथापि स्यात्-मम पारप्राप्तियोग्यतैव न समस्ति, अत आह-अथवा शेषशिष्यापेक्षया किमस्याप्रमादस्य फलम् ? यत्पुनः पुनरयमुपदिश्यते इत्याहमू. ( 325) अकलेवरसेणिमूसिया, सिद्धिं गोयम! लोयं(य) ग्च्छ्सि। खेमं च सिवं अनुत्तरं, समय0 ॥ वृ. कलेवरं-शरीरम् अविद्यमानं कडेवरमेपामकडेवरा:-सिद्धास्तेषां श्रेणिरिव श्रेणिर्ययोत्तरोत्तरशुभपरिणामप्राप्तिरूपया ते सिद्धिपदमारोहन्ति(तां), क्षपक श्रेणिमित्यर्थः । यद्वा कडेवराणि-एकेन्द्रियशरीराणि तन्मयत्वेन तेषां श्रेणिः कडेवरश्रेणिः-वंशादिविरचिता प्रासादादिप्वारोहणहेतुः, तथा च या नसा अकडेवरश्रेणि:-अनन्तरोक्तरूपैव ताम् 'ussiya'tti उत्सृतां, गमिष्यसीति सम्बन्धः, यद्वा 'ussiya'tti उच्छ्रित्येवोच्छ्रित्य-उत्तरोत्तरसंयमस्थानावाप्त्या तामच्छ्रितामिव कृत्वा 'सिद्धिम्' इति सिद्धिनामानं 'गोयम! लोयं gacchasi'tti प्राग्वल्लोकं गमिष्यसि, संशयव्यवच्छेदफलत्वाच्चास्य गमिष्यस्येव, 'क्षेमं' परचक्राधुपद्रवरहितं, "च:' समुच्चये भित्रक्रमश्च, 'शिवमनुत्तरं च तत्र शिवमशेषदुरितोपशमेन अनुत्तरं नास्योत्तरमन्यत् प्रधानमस्तीत्यनुत्तरं, सर्वोत्कृष्टमित्यर्थः, यतश्चैवं ततः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः सम्प्रति निगमयन्नुपदेशसर्वस्वमाहमू.(326). बुद्धे परिनिव्वुए चरे, गाम गए नगरे व स्ण्जे। संतिमग्गं च बूहए, समय0 ॥ वृ. 'बुद्धः' अवगतहेयादिविभागः 'परिनिर्वृतः कषायाग्न्युपशमतः समन्तात् शीतीभूतः 'चरे:' आसेवस्व, संयममिति शेषः, 'gAma'tti सुपो लोपात् ग्रामे 'गतः' स्थितो नगरे वा, उपलक्षणत्वादरण्यादिषु वा, किमुक्तं भवति ? - सर्वस्मिन्ननभिष्वङ्गवान्, सम्यग् यतःपापस्थानेभ्य उपरतः संयतः, शाम्यन्त्यस्यां सर्वदुरितानीति शान्ति:-निर्वाणं तस्या मार्गः Page #289 -------------------------------------------------------------------------- ________________ 286 उत्तराध्ययन-मूलसूत्रम्-1-10/226 पन्थाः यद्वा शान्तिः- उपशम: सैव मुक्तिहेतुतया मार्गः शान्तिमार्गो, दशविधधर्मोपलक्षणं शान्तिग्रहणं, चशब्दो भिन्नक्रम:, ततो बृंहयेश्च-भव्यजनप्ररूपणया वृद्धि नये:, ततः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः । इत्थं भगवदभिहितमिदमाकर्ण्य गौतमो यत् कृतवांस्तदाहमू. (327) बुद्धस्स निसम्म भासियं, सुकहियमट्ठपदोवसोहियं । रागं दोसंच छिदिया, सिद्धिगई गए गोयमे ॥ वृ. 'बुद्धस्य' के वलालोकावलोकितसमस्तवस्तुतत्त्वस्य प्रक्रमाच्छीमन्महावीरस्य 'निशम्य' आकर्ण्य भाषितम्' उक्तं, सुष्ठ-शोभनेन नयानुगतत्वादिना प्रकारेण कथितं-प्रबन्धेन प्रतिपादितं सुकथितम्, अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं-जातशोभमर्थपदोपशोभितं 'रागं' विषयाद्यभिष्वङ्गं 'द्वेषम्' अपकारिण्यप्रीतिलक्षणं, 'च:' समुच्चये छित्त्वा' अपनीय सिद्धिगर्ति' मुक्तिगति 'गतः' प्राप्तः 'गौतमः' इन्द्रभूतिनामा भगवत्प्रथमगणधर इति सूत्रार्थः । / इतिः' परिसमाप्तौ 'ब्रवीमि' इति पूर्ववत्, इत्युक्तोऽनुगमः, सम्प्रति नयाः, ते च पूर्ववत् । अध्ययनं-10 समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययन सूत्रे सनियुक्तिः सटीकं समाप्तम् अध्ययनं - 11- बहुश्रुतपूजावृ.उक्तंदशममध्ययनं, साम्प्रतमेकादशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययनेऽप्रमादार्थमनुशासनमुक्तं, तच्च विवेकिनैव भावयितुं विवेकश्च बहुश्रुतपूजात उपजायत इति बहुश्रुतपूजोच्यते इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि prarUpa'yitavyAni, यावत्रामनिष्पने निक्षेपे ऽबहुसूत्रपूजा bahuzrutapUje"ti वा नाम, अतस्तन्निक्षेपपप्रतिपिपादयिषयेदमाह नियुक्तिकृतनि.[310] बहु सुए पूजाए यतिण्हंपि चउक्कओ य निर्खेयो। दव्वबहुगेण बहुगा जीवा तह पुग्गला चेव्॥ वृ. 'bahu'tti बहोः 'सुएऽत्ति शतमुखत्वात् प्राकृतस्य सूत्रस्य श्रुतस्य वा 'पुयाए ya'tti पूजायाश्च त्रयाणामपि' अमीषां पदानां 'चतुष्कस्तु' चतुष्परिमान एव 'निक्षेपः' न्यासः, स च नामादिः, तत्र नामस्थापने क्षुन्ने, द्रव्यतस्तु बह्वभिधातुमाह-'davvabahueNa'tti आर्षत्वात् द्रव्यतो बहुत्वं द्रव्यबहुत्वं तेन 'बहुका:' प्रभूताः 'जीवाः' उपयोगलक्षणाः, तथा 'पुद्गला:' स्पर्शादिलक्षणाः, चशब्दः पुद्गलानां जीवापेक्षया बहुतरत्वं ख्यापयति, ते ह्येकै कस्मिन् संसारिजीवप्रदेशेऽनन्तानन्ता एव सन्ति, 'एवः' अवधारणे, जीवपुद्गला एव द्रव्यबहवः, तत्र धर्माधर्माऽऽकाशानामेकद्रव्यत्वात् कालस्यापि तत्त्वत: समयरूपत्वेन बहुत्वाभावादिति नि.[311] .. भावबहएण बहुगा चौदस पुव्वा अन्ण्त्ग्म्जुत्ता। ___भावे खओवसमिए खइयंमि य केवलं नाणं ॥ वृ. bhAvabahugeNaM'ti प्राग्वत् भावबहुत्वेन bahuga'tti बहुकानि 'चतुर्दश' चतुर्दशसङ्घयानि Page #290 -------------------------------------------------------------------------- ________________ 287 अध्ययनं-11,[ नि.311] 'putva'tti पूर्वाण्युत्पादपूर्वादीनि 'anaMtagamajutta'tti अनन्ता-अपर्यवसिता गम्यते वस्तुस्वरूपमेभिरिति गमा-वस्तुपरिच्छेदप्रकारा: नामादयस्तैर्युक्तानि-अन्वितान्यनन्तगमयुक्तानि, पर्यायाधुपलक्षणं च गमग्रहणम्, उक्तं हि-"अनंता गमा अनंता पज्जवा अनंता हेतू' इत्यादि, अने तदात्मकत्वात्, पूर्वाणां तेषामप्यानन्त्यमुक्तं, क्व पुनरमूनि भावे वर्तन्ते येन भावबहन्युच्यन्ते इत्याह-'भाव' इत्यात्मपर्याय क्षायोपशामके चतुर्दश पूर्वाणि वर्तन्ते इति प्रक्रमः, आह-किन क्षायिके भावे किञ्चिद्भावबहु?, अस्तीताह-'क्षायिके च' कर्मक्षयादुत्पन्ने पुनः केवलज्ञानम्, अनन्तपर्यायत्वात्, तदपि भावबहुकमिति गाथार्थः । / उक्तं बहु, सम्प्रति सूत्रं श्रुतं वाऽऽहनि.[ 312] दव्वसुय पोंडवाइ अहवा लिहियं तु पुत्थ्याईसुण्। भावसुयं पुन दुविहं सम्मसुयं चेव मिच्छसुयं ॥ वृ.'davvasuya'tti अनुस्वारलोपात् द्रव्यसूत्रं द्रव्य श्रुतं च, तत्राऽऽद्यं पुण्डजादि, dvitIyamAha'athavA' इति पक्षान्तरसूचकः, ततो द्रव्य श्रुतं 'लिखितम्' अक्षररूपतया न्यस्तं पुस्तकादिषु, तुशब्दाद् भाष्यमानं वा द्रव्यश्रुतमुच्यते, भावश्रुतं पुन: 'द्विविधं' द्विभेदं 'सम्यक्श्रुतं चैव' इति प्राग्वत् ततो मिथ्या श्रुतं चेति गाथार्थः । एतत्स्वरूपमाहनि.[313] भवसिद्धिया उ जीवा सम्मदिट्ठी उ जं अहिज्जंति । तं सम्मसुएण सुयं कम्मट्ठविहस्स सोहिक्र्ण्। नि.[314] मिच्छट्ठिई जीवा अभवसिद्धी य जं अहिज्जंति । तं मिच्छसुएण सुयं कम्मादानं च तं भणियं ॥ वृ. भवे भव्या वा सिद्धिरेषामिति भवसिद्धिका भव्यसिद्धिका वा, 'तुः' अवधारणे, एत एव 'जीवाः' प्राणिनः, तेऽपि सम्मद्दिट्ठी u'tti सम्यग्दष्ट्य एव यत्' इति श्रुतम् 'अधीयते' पठन्ति 'तं sammasueNa'tti सम्यक् श्रुतशब्देन 'श्रुतम्' इति प्रक्रमाद् भावश्रुतम्, उच्यते इति shessH। आह-भाष्यमानत्वेनास्यकथं न द्रव्य श्रुतत्वम्?, उच्यते, अनेनैतज्जनित उपयोग एवोपलक्षित इति न दोषः, एवमन्यत्रापि भावनीयं । तन्माहात्म्यमाह-'kammaTTavihassa'tti अष्टविधकर्मण: 'शुद्धिकरम्' अपनयनकर्तृ । / मिथ्याश्रुतमाह-मिथ्यादृष्ट्य जीवाः, भव्या इति गम्यते, 'अभव्यसिद्धयश्च' अभव्याः यदधीयते तत् 'मिथ्या श्रुतेन' मिथ्या श्रुतशब्देन 'श्रुतम्' इतीहापि भाव श्रुतं भणितमिति सम्बन्धः, कर्म-ज्ञानावरणादि आदीयते-स्वीक्रियतेऽनेन जन्तुभिरिति कादानं-कर्मोपादानहेतुः, 'चः' समुच्चये, 'तत्' श्रुतं 'भणितम्' उक्तमिति गाथाद्वयार्थः । / इदानी पूजा, साऽपि नामादिभेदतश्चतुर्धेव, तत्राऽऽद्ये सुगमे, द्रव्यपूजामाहनि.[315] ईसरतलवरमाडंबिआण siviNdkhNdvinnhuunnN| jA kira कीरै पूआ सा पूआ दव्यओ होइ । / वृ. ईश्वरश्च-द्रव्यपतिः तलवरश्च-प्रभुस्थानीयो नगरादिचिन्तक: मडम्ब-जलदुर्गं तस्मिन् भवो माडम्बिक:-तभोक्ता च ईश्वरतलवरमाडम्बिकास्तेषां, तथा शिवश्च-शम्भुः इन्द्रश्चपुरन्दर: स्कन्दश्च-स्वामिकार्तिकेय: विष्णुश्च-वासुदेवः शिवेन्द्रस्कन्दविष्णवस्तेषां, या किल क्रियते पूजा सा पूजा 'द्रव्यतः' द्रव्यनिक्षेपमाश्रित्य भवति, द्रव्यपूजेति योऽर्थः, किलशब्द Page #291 -------------------------------------------------------------------------- ________________ 288 उत्तराध्ययन-मूलसूत्रम्-1-11/327 स्त्विहापारमार्थिकत्वख्यापकः, द्रव्यतोऽपि हि भावपूजाहेतुरेव पूजोत्यते, इयं तु द्रव्यार्थमप्रधाना वा पूजेति द्रव्यपूजा, अतोऽपारमार्थिक्येव, एतदभिधानं तु द्रव्यशब्दस्यानेकार्थत्वसूचकमिति गाथार्थः । / भावपूजामाहनि.[316] तित्थयरकेवलीणं सिद्धायरिआण सव्वसाहूणं । जा किर कीरै पूआ सा पूआ भावओ होइ । / वृ. तीर्थङ्कराश्च अर्हन्तः केवलिनाश्च-सामान्येनैवोत्पत्रकेवला: तीर्थकरकेवलिनस्तेषां, 'सिद्धाचार्याणां' प्रतीतानां, तथा सर्वसाधूनां, का?-या किल 'क्रियते' विधीयते पूजा सा पूजा भावतः' भावनिक्षेपमाश्रित्य भवति, किलशब्द: परोक्षाप्तवादसूचकः, तीर्थङ्करादिपूजा हि सर्वाऽपि क्षायोपशमिकादिभाववर्तिन एव भवतीति भावपूजैव, यत्तु पुष्पादिपूजाया द्रव्यस्तवत्वमुक्तं तद्रव्यैः-पुष्पादिभिः स्तव इति व्युत्पत्तिमाश्रित्य सम्पूर्णभावस्तवकारणत्वेन वेति गाथार्थ: / / सम्प्रति प्रस्तुतोपयोग्याहनि.[317] जे किर चौदसपुव्वी सव्वक्खरसन्निवाइणो निउन्ना। जा तेसि पूया खलु सा भावे ताइ अहिगारो॥ वृ. 'ये' प्राग्वत् 'किल' इति वाक्यालङ्कारे 'चतुर्दशपूर्विणः' चतुर्दशपूर्वधराः सर्वाणिसमस्तानि यान्यक्षराणि-अकारादीनि तेषां सन्निपातनं-तत्तदर्थाभिधायकतया साङ्गत्येन घटनाकरणं सर्वाक्षरसन्निपातः स विद्यते अधिगमविषयतया येषां तेऽमी सर्वाक्षरसन्निपातिनः 'निपुणा:' कुशलाः, या तेषां' चतुर्दशपूर्विणां पूजा' उचितप्रतिपत्तिरूपया, उपलक्षणं चेयं शेषबहुश्रुतपूजायाः, प्राधान्याच्चास्या एवोपादानं, 'खलु' निश्चितं, सा 'भावे' भावविषया, 'तया' बहुश्रुतपूजालक्षणया भावपूजया इह 'अधिकारः' प्रकृतमिति गाथार्थः । इत्युक्तो नामनिष्पत्रनिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. (328) संजोगा विप्पमुक्कस्स, अनगारस्स भिक्खुन्नो। आयारं पाउक्करिस्सामि, आनुपुचि सुणेह मे॥ व.संयोगाद्विप्रमुक्तस्यानगारस्य भिक्षो: आचरणमाचार:-उचितक्रिया विनय इतियावत्, तथा च वृद्धा:-'आयारोत्ति वा विनओत्ति वा egaTTha'tti स चेह बहुश्रुतपूजात्मक एव गृह्यते, तस्या एवात्राधिकृतत्वात्, तं प्रादुष्करिष्यामि' प्रकटयिष्यामि आनुपूर्व्या, शृणुत 'मे' मम कथयत इति शेषः इति सूत्रार्थः । इह च बहुश्रुतपूजा प्रक्रान्ता, सा च बहुश्रुतस्वरूपपरिज्ञान एव कर्तुं शक्या, बहुश्रुतस्वरूपं च तद्विपर्ययपरिज्ञाने तद्विविक्तं सुखेनैव ज्ञायत इत्यबहुश्रुतस्वरूपमाहमू. (329) जे यावि होइ निबिजे, थद्धे लुद्धे अनिग्घे। अभिक्खणं उल्लवई, अविनीए अभुस्सुए। वृ. 'जे yAvi'tti यः कश्चित्, चापिशब्दौ भिन्नक्रमावुत्तरत्र योक्ष्येते, 'भवति' जायते निर्गतो विद्यायाः-सम्यकशास्त्रावगभरूपायाः निविद्यः, अपिशब्दसम्बन्धात् सविद्योऽपि, यः 'स्तब्धः' अहङ्कारी 'लुब्धः' रसादिगृद्धिमान्, न विद्यते इन्द्रियनिग्रहः-इन्द्रियनियमनात्मकोऽस्येति अनिग्रहः 'अभीक्ष्णं' पुनः पुनः उत्-प्राबल्येनासम्बद्धभाषितादिरूपेण लपति-वक्ति उल्लपति Page #292 -------------------------------------------------------------------------- ________________ अध्ययनं - 11, [ नि. 317] 289 'अविनीतश्च' विनयविरहित: 'अबहुस्सुए ऽत्ति यत्तदोर्नित्याभिसम्बन्धात् सोऽबहुश्रुतः, उच्यते इति शेष:, सविद्यस्याप्यबहुश्रुतत्वं बाहुश्रुत्यफलाभावादिति भावनीयम्, एतद्विपरीतस्त्वर्थाद् बहुश्रुत इति सूत्रार्थः ॥ कुतः पुनरीदृशमबहुश्रुतत्वं बहुश्रुतत्वं वा लभ्यत इत्याहाह पंचहि ठाणेहिं, जेहिं सिक्खा न लब्भइ । थंभा कोहा पमाएणं, रोगेणालस्सेण य ॥ भू. ( 330 ) वृ. 'अथ' इत्युपन्यासार्थः पञ्चभिः ' पञ्चसङ्ख्यैः तिष्ठन्तयेषु कर्म्मवशगा जन्तव इति स्थानानि तै:, 'यै:' इति वक्ष्यमानैर्हेतुभिः- शिक्षणं क्षिक्षा ग्रहणासेवनात्मिका 'न लभ्यते' नावाप्यते, तैरीदृशमबहुश्रुतत्वमवाप्यत इति शेषः, कैः पुनः सा न लभ्यते ? इत्याह- 'स्तम्भात्' मानात् 'क्रोधात्' कोपात् 'प्रमादेन' मद्यविषयादिना 'रोगेण' गलत्कष्टादिना 'आलस्येन' अनुत्साहात्मना, शिक्षा न लभ्यत इति प्रक्रमः चः समस्तानां व्यस्तानां च हेतुत्वमेषां द्योतयति ॥ इत्थमबहुश्रुतत्वहेतूनभिधाय बहुश्रुतत्वहेतूनाह , मू. ( 331 ) अह अट्टहिं ठाणेहिं, सिक्खासीलेत्ति वुच्चै । अहस्सिरे सयादंते, न य मम्ममुयाहरे ॥ वृ. अथाष्टभिः स्थानैः शिक्षायां शीलः - स्वभावो यस्य शिक्षां वा शीलयति- अभ्यस्ततीति शिक्षाशील:-द्विविधशिक्षाभ्यासकृद्, इतिशब्दः स्वरूपपरामर्शक:, उच्यते तीर्थकृद्गणधरादिभिरिति गम्यते, तान्येवाह - 'अहस्सिरे ऽत्ति 'तृन इर' इति प्राकृतलक्षणादहसनशीलः अहसितान सहेतुकमहेतुकं वा हसनेवास्ते, 'सदा' सर्वकालं ' दान्त:' इन्द्रियनोइन्द्रियदमवान् 'न च' नैव 'मर्म' परापभ्राजनाकारि कुत्सितं जात्यादि 'उदाहरेत्' उद्घट्टयेत । नासीले न विसीले नसिया ऐलोलुए। अकोहणे सच्चरए, सिक्खासीलेति वुच्चै ॥ मू. ( 332 ) वृ. 'न' नैव 'अशील: ' अविद्यमानशीलः, सर्वथा विनष्टचारित्रधर्म इत्यर्थः, न 'विशीलः ' विरूपशील:, अतीचारकलुषितव्रत इतियावत, 'न स्यात्' न भवेद्, इह पूर्वत्र च सम्भावने लिट् 'अतिलोलुपः' अतीव रसलम्पटः, 'अक्रोधनः' अपराधिन्यनपराधिनि वा न कथञ्चित् क्रुध्यति, सत्यम् - अवितथभाषणं तस्मिन् रतः - आसक्तः सत्यरतः इति, निगमयितुमाहशिक्षाशील 'इति' इत्यनन्तरोक्तगुणभाग् उच्यते, स च बहुश्रुत एव भवतीति भावः । इह च स्थानप्रक्रमेऽप्येवमभिधानं धर्मधर्मिणोः कथञ्चिदनन्यत्वख्यापनाथं, विशेषाभिधायित्वाच्च क्वचित् केषाञ्चिदन्तर्भावसम्भवेऽपि पृथगुपादानं, परिहारद्वयमपीदमुत्तरत्रापि भावनीयमिति सूत्रत्रयर्थः ॥ किञ्च - अबहुश्रुतत्वे बहुश्रुतत्वे वाऽविनयो विनयश्च मूलकारणं, तत्त्वत उक्तहेतूनामप्यनयोरेवान्तर्भावात्, न च अविनीतविनीतयोः स्वरूपमविज्ञान तौ ज्ञातुं शक्याविति यैः स्थानैरविनीत उच्यते यैश्च विनीतस्तान्यभिधातुमाह मू. ( 333 ) अह चोद्दसहि ठाणेहिं, वट्टमाणो उ स्ण्जे। अविनीए वुच्चती सो u, निव्वाणं च न गच्छइ ॥ वृ. 'अथ' इति प्राग्वत्, चतुर्भिरधिका दश चतुर्दश तेषु चतुर्दशसङ्घयेषु स्थानेषु, सूत्रे चु 28/19 Page #293 -------------------------------------------------------------------------- ________________ 290 उत्तराध्ययन-मूलसूत्रम्-1-11/233 सुब्ब्यत्ययेन सप्तम्यर्थे तृतीया, 'वर्तमानः' तिष्ठन् 'तुः' पूरणे 'संयतः' तपस्वी, अविनीत उच्यते, 'स तु' इत्यविनीतः पुनः, किमित्याह-'निर्वाणं च' मोक्षं, चशब्दादिहैव ज्ञानादींश्च 'न गच्छति' न प्राप्नोति । / कानि पुनश्चतुर्दश स्थानानित्याह-- मू.(334) अभिक्खणं कोही भवै, पबंधं च प्कुव्वि। मित्तिज्जमानो वमति, सुयं लभृण म्ज्जि॥ वृ. 'अभीक्ष्णं' पुनः पुनः, यद्वा-क्षणं क्षणममि अभिक्षणम्-अनवरतं 'क्रोधी' क्रोधनः भवति, सनिमित्तनिमित्तं वा कुप्यनेवास्ते, 'प्रबन्धं च' प्रकृतत्वात् कोपस्यैवाविच्छेदात्मकं 'पकुव्वैऽत्ति प्रकर्षेण कुरुते, कुपितः सन् सान्त्वनैरनेकैरपि नोपशाम्यति, विकथादिषु वाऽविच्छेदेन प्रवर्तनं प्रबन्धस्तं च प्रकुरुते, तथा 'मेत्तिज्जमानोऽत्ति मित्रीय्यमानोऽपि मित्रं ममायमस्त्वितीष्यमानोऽपि अपिशब्दस्य लुतनिर्दिष्टत्वात् 'वमति' त्यजति, प्रस्तावान्मित्रयितारं मैत्री वा, किमुक्तं भवति?-यदि कश्चिद्धार्मिकतया वक्ति-यथा त्वं न वेत्सीत्यहं तव पात्रं लेपयामि, ततोऽसौ प्रत्युपकारभीरुतया प्रतिवक्ति-ममालेमेतेन, कृतमपि वा कृतघ्नतया न मन्यत इति वमतीत्युच्यते, तथा 'suyaM'ti अपेर्गम्यमानत्वात् श्रुतमपि-आगममपि लब्ध्वा' प्राप्य 'माद्यति दर्प याति, किमुक्तं भवति? -श्रुतं हि मदापहारहेतुः, स तु तेनापि दप्यति । मू. ( 335) अवि पावपरिक्खेवी, अवि मित्तेसु कुप्प्ति। - सुप्पियस्सावि मित्तस्स, रहे भासइ पावगं । / वृ.तथा 'अपि:' सम्भावनायां, सम्भाव्यत एतत्, यथाऽसौ पापैः-कथञ्चित् समित्यादिषु स्खलितलक्षणैः परिक्षिपति-तिरस्कृरुत इत्येवंशीलः पापरिक्षेपी, आचार्यादीनामिति गम्यते, तथा अपिः' भित्रक्रमः, ततः 'मित्रेभ्योऽपि' सुहृद्योऽप्यास्तामन्येभ्यः 'कुप्यति' क्रुध्यति, सूत्रे तु चतुर्थ्यर्थे सप्तमी, "क्रुधिद्रुहेआऽसूयार्थानां यं प्रति कोप" इत्यनेनेह चतुर्थीविधानात्, तथा 'सुप्रियस्यापि' अतिवल्लभस्यापि मित्रस्य रहसि' एकान्ते भाषते' वक्ति पापमेव पापकं, किमुक्तं?-अग्रतः प्रियं वक्ति पृष्ठस्तु प्रतिसेवकोऽयमित्यादिकमनाचारमेवाविष्करोति । मू.( 336) पइन्नावाई दुहिले, थद्धे लुद्धे अनिग्घे। असंविभागी अचियत्ते, अविनीएत्ति वुच्चि॥ वृ. तथा प्रकीर्णम्-इतस्ततो विक्षिप्तम्, असम्बद्धमित्यर्थः, वदतिजल्पतीत्येवंशीलः प्रकीर्णवादी, वस्तुतत्त्वविचारेऽपि यत्किञ्चनवादीत्यर्थः, अथवा-य: पात्रमिदमपात्रमिदमिति वाऽपरीक्ष्यैव कथञ्चिदधिगतं श्रुतरहस्यं वदतीत्येवंशीलः प्रकीर्णवादी इति, प्रतिज्ञया वाइदमित्थमेव इत्येकान्ताभ्युपगमरूपया वदनशीलः प्रतिज्ञावादी, तथा 'duhIla'tti द्रोहणशीलोद्रोग्धा, न मित्रमप्यनभिद्रुह्यास्ते, तथा 'स्तब्धः' तपस्व्यमित्याद्यहळूतीमान्, तथा 'लुब्धः' अन्नादिष्वभिकाङ्क्षावान्, तथा 'अनिग्रहः' प्राग्वत्, तथाऽसंविभजनशीलः असंविभागी, नाऽऽहारादिकमवाप्यतिगर्द्धनोऽन्यस्मै स्वल्पमपि यच्छति, किन्त्वात्मानमेव पोषयति, तथा 'अचियत्तेऽत्ति अप्रीतिकार:-दश्यमानः सम्भाष्यमानो वा सर्वस्याप्रीतिमेवोत्पादयति, एवंविधदोषान्वितः अविनीत उच्यते इति निगमनम् । इत्थमविनीतस्थानान्यभिधाय विनीतस्थानान्याह Page #294 -------------------------------------------------------------------------- ________________ अध्ययनं-11,[ नि. 317] मू. (337) अह पन्नरसहि ठाणेहिं, सुविनीएत्ति वुच्चि। नीयावित्ती अचवले, अमाई अकुऊहले ॥ वृ. अथ पञ्चदशभिः स्थानैः सुष्टु-शोभनो विनीतो-विनयान्वितः सुविनीत इत्युच्यते, तान्येवाह-"niyAvitti'tti नीचम्-अनुद्धतं यथा भवत्येवं नीचेषु वा शय्यादिषु वर्तत इत्येवंशीलो नीचवर्ती-गुरुषु न्यग्वृत्तिमान्, यथाऽऽह "नीयं सेज्जं गई ठाणं, नियं च आसनानि y। नियं च पाय वंदेज्जा, नीयं कुज्जा य अंजलि ॥ " 'अचपल:' नाऽऽरब्धकार्यं प्रत्यस्थिरः, अथवाऽचपलो-गतिस्थानभाषाभावभेदतश्चतुर्धा, तत्र-गतिचपल:-द्रतचारी, स्थानचपल:-तिष्ठन्नपि चलन्नेवास्ते हस्तादिभिः भाषाचपल:असदसभ्यासमीक्ष्यादेशकालप्रलापिभेदाच्चतुर्धाः, तत्र असद्-अविद्यमानमसभ्यंखरपुरुषादि असीमक्ष्य-अनालोच्य प्रलपन्तीत्येवंशीला असदसभ्यासमीक्ष्यप्रलापिनस्त्रयः, अदेशकालप्रलापी चतुर्थः अतीते कार्ये यो वक्ति-यदिदं तत्र देशे काले वाऽकरिष्यत् ततः सुन्दरमभविष्यद्, भावचपल: सूत्रेऽर्थे वाऽसमाप्त एव योऽन्यद् गृह्णाति, 'अमायी' न मनोज्ञमाहारादिकमवाप्य गुर्वादिवञ्चकः, 'अकुतूहल:' न कुहुकेन्द्रजालाधवलोकनपरः, मू. (338) अप्पं च अहिक्खिवति, पबंधं च न कुव्वि। मित्तिज्जमानो भजति, सुयं लद्धं न म्ज्ज्ति॥ वृ. 'अल्पं च' इति स्तोकमेव अधिक्षिपति' तिरस्कृरुते, किमुक्तं भवति?-नाधिक्षिपत्येव तावदसौ कञ्चन, अधिक्षिपन् वा कञ्चन कङ्कटुकरूपं धर्म प्रति प्रेरयन्त्रल्पमेवाधिक्षिपति, अभाववचनो वाऽल्पशब्दः, तथा च वृद्धा:-"अल्पशब्दो हि स्तोकेऽभावे च", ततो नैव कञ्चनाधिक्षिपति, प्रबन्धं चोक्तरूपं न करोति, मित्रीय्यमानः' उक्तन्यायेन भजते' मित्रीयितारमुपकुरुते, नतु प्रत्युपकारंप्रत्यसमर्थः कृतघ्नो वा, श्रुतं लब्ध्वा न माद्यति, किन्तु मददोषपरिज्ञानतः सुतरामवनमति, मू. (339) न य पावपरिक्खेवी, न य मित्तेसु कुप्प्ति। अप्पियस्सावि मित्तस्स, रहे कल्लाण भासइ । / वृ. 'न च' नैव 'पापपरिक्षेपी' उक्तरूपः, न च मित्रेभ्यः कृतज्ञतया कथञ्चिदपराधेऽपि कुप्यति, अप्रियस्यापि विधत्ते तथाऽप्येकमपि सुकृतमनुस्मरन् न रहस्यपि तद्दोषमुदीरयति, "एकसुकृतेन दुष्कृतशतानि ये नाशयन्ति ते ध्न्याः। न त्वेदकदोषजनितो येषां कोप: स च कृतघ्नः । / " मू.(340) कलहडमरवज्जए, बुद्धे (a) अभिआइए। हिरिमं पडिसंलीणो, सुविनीएत्ति वुच्चै । / वृ.इति, कलहश्च-वाचिको विग्रहः डमरंच-प्राणिघातादिभिस्तद्वर्जको, 'बुद्धो' बुद्धिमान्, एतच्च सर्वत्रानुगम्यत एवेति न प्रकृतसङ्ख्याविरोधः, अभिजातिएऽत्ति अभिजाति:-कुलीनता ता गच्छति-उत्क्षिप्तभारनिर्वाहणादिनेत्यभिजातिगः, ही:-लज्जा सा विद्यतेऽस्य ह्रीमान्, कथञ्चित् कलुषाध्यवसायतायामप्यकार्यमाचरन् लज्जते, 'प्रतिसंलीनः' गुरुसकाशेऽन्यत्र वा कार्य Page #295 -------------------------------------------------------------------------- ________________ 292 उत्तराध्ययन-मूलसूत्रम्-1-11/340 विना न यतस्ततश्चेष्टते, प्रस्तुतमुपसंहरनाह-'सुविनितः' सुविनितशब्दवाच्यः इति' इत्येवंविधगुणान्वितः उच्यते, इति सूत्राष्टकार्थः । / यश्चैवं विनीतः स कीहक् syAdityAha"mU. ( 341) वसे गुरुकुले निच्चं, जोगवं उवहाणवं । पियंकरे पियंवाई से सिक्खं लद्धमरिहति ॥ वृ. 'वसेत्' आसीत क्व?-गुरूणाम्, आचार्यादीनां कुलम्-अन्वयो गच्छ इत्यर्थः गुरुकुलं तत्र, तदाज्ञोपलक्षणं च कुलग्रहणं, 'नित्यं' सदा, किमुक्तं भवति?-यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेत्, उक्तं हि-"नाणस्स होइ भागी" इत्यादि, योजनं योगो-व्यापारः, सचेह प्रक्रमाद्धर्मगत एव तद्वान्, अतिशायने मतुप्, यद्वा योगः-समाधि: सोऽस्यास्तीति योगवान्, प्रशंसायां मतुप, उपधानतम्-अङ्गानाध्ययनादौ यथायोगमाचाम्लादितपोविशेषस्तद्वान्, यद्यस्योपधानमुक्तं न तत् कृत्छ्भीरुतयोत्सृज्यान्यथा वाऽधीते शृणोति वा, प्रियम्-अनुकूलं करोतीति प्रियङ्करः, कथञ्चित् केनचिदकृतोऽपि न तत्प्रतिकूलमाचरति, किन्तु ममैव कर्मणामयं दोष इत्यवधारयन्नप्रियकारिण्यपि प्रियमेव चेष्टते, अत एव च "priyameva'tti केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः प्रियवादी, यद्वा-'प्रियङ्करः' आचार्यादेरभिमताहारादिभिरनुकूलकारी, एवं 'प्रियवाद्यपि' आचार्याभिप्रामयानुवर्तितयैव वक्ता, तथा चास्य को गुण इत्याह-'स' एवंगुणविशिष्टः 'शिक्षा' शास्त्रार्थग्रहणादिरूपां लब्धुम्' अवाप्तुम् 'अर्हति योग्यो भवतीति, अनेनैव अविनीतस्त्वेतद्विपरीतः शिक्षा लब्धुं नाहतीत्यर्थादुक्तं भवति, तथा च यः शिक्षां लभते स बहुश्रुतः इतर स्त्वबहुश्रुत इति भाव इति सूत्रार्थः । एवं च सविपक्षं बहुश्रुतं प्रपञ्चतोऽभिधाय प्रतिज्ञातं तत्प्रतिपत्तिरूपमाचारं तस्यैव स्तवद्वारेणाहमू. ( 342) जहा संखंमि पयं निहियं, दुहओवि विराया। एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा suyN। vR. 'यथा' इति दृष्टान्तोपन्यासे 'शो' जलजे 'पयो' दुग्धं निहितं' न्यस्तं' दुहओवित्ति द्वाभ्यां प्रकाराभ्यां द्विधा, न शुद्धतादिना स्वसम्बन्धिगुणलक्षणैनैकेनैव प्रकारेण, किन्तु स्वसम्बन्ध्याश्रयसम्बन्धिगुणद्वयलक्षणेन प्रकारद्धयेनापीत्यपिशब्दार्थ:, 'विराजते' शोभते, तत्र हि न तत् कलुषीभवति, न चाम्लतां भजते, नापि च परिस्त्रवति, 'एवम्' अनेन प्रकारेण बहुश्रुते 'bhikkhu'tti आर्षत्वाद् भिक्षौ-तपस्विनि, 'धर्मः' यतिधर्मः 'कीर्तिः' श्लाघा 'तथा' इति धर्मकीर्तिवत् 'श्रुतम्' आगमो, विराजत इति सम्बन्धः, किमुक्तं भवति?-यद्यपि धर्मकीतिश्रुतानि निरुपलेपतादिगुणेन स्वयं शोभाभाज्जि तथापि मिथ्यात्वादिकालुष्यविगमतो निर्मलतादिगुणेन शङ्ख इव पयो बहुश्रुते स्थितान्याश्रयगुणेन विशेषत: शोभन्ते, तान्यपि हि न तत्र मालिन्यम् अन्यथाभावं हानि वा कदाचन प्रतिपद्यन्ते, अन्यत्र त्वन्यथाभूतभाजनस्थपयोवदन्यथाऽपि स्युः, वृद्धास्तु व्याचक्षते_ 'यथे' त्यौपम्ये, 'संखंमि' संखभायणे 'पयं' खीरं निहितं' ठवितं न्यस्तमित्यर्थः, 'दुहतो' उभयतो संखो खीरंच, अहवा ठवंतओखीरंच, संखेन परिस्सवति न य अंबीभवति, 'विरायति' सोभति, 'eva'mupasaMhAro अनुमाने वा 'बहुसुओ' सुत्तत्थविसारतो, जानक इत्यर्थः, 'तस्स' एवं भिक्खुभायणे दितस्स धम्मो भवति कित्ती जसो तथा सुयमाराधियं भवति, अपत्ते दितस्स Page #296 -------------------------------------------------------------------------- ________________ अध्ययनं-11,[नि.317] 293 असुयमेव भवति, अहवा इहलोए परलोए य सोहै पत्तदाई, अहवा एवंगुणजाइए भिक्खू बहुस्सुए भवति, धम्मो कित्ती जसो य हवै, सुयमाराहियं हवै, अहवा इहलोए परलोए य विरायै, अहवा सीलेण य सुएण य" इति सूत्रार्थः । / पुनर्बहु-श्रुतस्तवमाहमू.(343) जहा से कंबोयाणं, आइने कथए सिया। आसे जवेण पवरे, एवं हवै भुस्से। वृ. 'यथा' येन प्रकारेण 'स' इति प्रतीत: 'काम्बोजदेशोद्भवानां प्रक्रमादश्वानां, निर्धारणे षष्ठी, 'आकोर्णः' व्याप्तः, शीलादिगुणैरिति गम्यते, 'कन्थकः' प्रधानोऽश्लो, यः किल दृषच्छकलभृतकुतुपनिपतनध्वनेर्न सन्त्रस्यति, स्यात्' भवेत् 'अश्व:' तुरङ्गमः 'javena'vegena प्रवरः' प्रधानः 'एवम्' इत्युपनये तत ईदृशो भवति बहुश्रुतः, जिनधर्मप्रपन्ना हि वतिनः काम्बोजा इवाश्वेपु जातिजवादिभिर्गुणैरन्यधार्मिकापेक्षया श्रुतशीलादिभिर्वरा एव, अयं त्वाकीर्णकन्थकाश्ववत् तेष्वपि प्रवर इति सूत्रार्थः । किञ्चमू. ( 344) जहाइन्नसमारूढे, सूरे द्द्ध्प्र्क्क्मे। उभओ नंदिघोसेणं, एवं हवै बहुस्सए । / वृ. यथा आकीर्णं-जात्यादिगुणोपेतं तुरङ्गमं सम्यगारुढ:-अध्यासितः आकीर्णसमारूढः, सोऽपि कदाचित् कातर एव स्यादत आह-'शूरः' चारभटः दृढः- गाढ: पराक्रमः-शरीरसाम र्थ्यात्मको यस्य स तथा, 'उभौऽत्ति उभयतो वामतो दक्षिणतश्च यद्वाऽग्रतः पृष्ठतश्च 'नन्दीघोषेण' द्वादशतूर्यनिनादात्मके न, यद्वा आशीर्वचनानि नान्दी जीयास्त्वमित्यादीनि तद्घोषेण बन्दिकोलाहलात्मकेन, लक्षणे तृतीया, एवं भवति बहश्रुतः, किमुक्तं भवति?-यथैवंविधः शूरो न केनचिदभिभूयते न चान्यस्तदाश्रितः, तथाऽयमपि जिनप्रवचनतुरङ्गाश्रितो दृप्यत्परवादिदर्शनेऽपि चात्रस्तः तद्विजयं च प्रति समर्थ: उभयतश्च दिनरजन्योः स्वाध्यायघोषरूपेण स्वपक्षपरपक्षयोर्वा चिरं जीवत्वसौ येनानेन प्रवचनमुद्दीपितमित्याद्याशीर्वचनात्मकेन नान्दीघोषेणोपलक्षितः परतीथिभिरतीव मदावलितैरवि नाभिभवितुं शक्यः, न चात्र प्रतपत्येतदाश्रितोऽन्योऽपि कथञ्चिज्जीयत इति सूत्रार्थः । तथामू. (345) जहा करेणुपरिकिन्ने, कुंजरे shihaaynne। बलवंते अप्पडिहए, एवं भवै भुस्से॥ वृ. 'यथा' करेणुकाभिः-हस्तिनीभिः परिकीर्णः-परिवृतो यः स तथा, न पुनरेकाक्येव 'कुञ्जरः' हस्तीषष्टिआयनान्यस्येति षष्टिहायन:-षष्टिवर्षप्रमाणः, तस्य हि एतावत्कालं यावत् प्रतिवर्ष बलोपचयः ततस्तदपचय इत्येवमुक्तम्, अत एव च 'बलवंतेऽत्ति बलं-शरीरसाम र्थ्यस्यास्तीति बलवान् सन् अप्रतिहतो भवति, कोऽर्थः?-नान्यैर्मदमुखैरपि मतङ्गजैः परांमुखीक्रियते, एवं भवति बहुश्रुतः, सोऽपि हि करेणुभिरिव परप्रसरनिरोधिनीभिरौत्पत्तिक्यादिबुद्धिभिविद्याभिश्च विविधाभिर्वृतः ष्टिहायनतया चात्यन्तस्थिरमतिः, अत एव च बलवत्त्वेनाप्रतिहतो भवति, दर्शनोपहन्तृभिर्बहुभिरपि न प्रतिहन्तुं शक्यत इति सूत्रार्थः ॥ अन्यच्चम.(346) जहा से तिक्खसिंगे, जायक्खंधे विराया। वसमे जूहाहिवती, एवं भवति भुस्सुए॥ Page #297 -------------------------------------------------------------------------- ________________ 294 उत्तराध्ययन-मूलसूत्रम्-1-11/346 वृ. यथा स तीक्ष्णे-निशिताग्रे शृङ्गे-विषाणे यस्य स तथा, जात:-अत्यन्तोपचितीभूतः स्कन्धः-प्रतीत एवास्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचितत्वोपलक्षणं चैतत्, तदुपचये हि शेषाङ्गान्युपचितान्येवास्य भवन्ति, 'विराजते' विशेषेण राजते-शोभते 'वृषभः' प्रतीतो, यूथस्य- गवां समूहस्याधिपतिः-स्वामी यूथाधिपतिः सन्, एवं भवति बहुश्रुतः, सोऽपि हि परपक्षभेत्तृतया तीक्ष्णाभ्यां स्वशास्त्रपरशास्त्राभ्यां शृङ्गाभ्यामिवलोपलक्षितः गच्छगुरुकार्यधुराधरणधौरेयतया च जातस्कन्ध इव जातस्कन्धः, अत धव च यूथस्य-साध्वादिसमूहस्याधिपतिः--आचार्यपदवीं गतः सन् विराजते इति सूत्रार्थः । / अन्यच्चमू. ( 347) जहा से तिक्खदाढे, ओदग्गे दुप्फ्ण्से। सीहे मियाण पवरे, एवं भवै भुस्सुए॥ वृ. यथा स तीक्ष्णा:-निशिता दंष्ट्राः-प्रतीता एव यस्य स तीक्ष्णदंष्ट्रः, 'उदग्रः' उत्कट उदग्रवय:स्थितत्वेन वा उदग्रः, अत एव 'दुप्पहंसएऽत्ति दुष्प्रधर्ष एव दुष्प्रधर्षक:-अन्यर्दरभिभव: "सिंह:' केशरी 'मृगाणाम्' आरण्यप्राणिनां प्रवरः' प्रधानो भवति, एवं भवति बहुश्रुतः, अयमपि हि परपक्षमेत्तृतया तीक्ष्णदंष्ट्राभिरिव नैगमादिनयैः प्रतिभादिगुणोदग्रतया च दुरभिभवः इत्यन्यतीर्थानां मृगस्थानीयानां प्रवर एवेति सूत्रार्थः । / अपरं चम.(348) जहा से वासुदेवे, स्ण्ख्च्क्क्ग्दाध्रे। अप्पडिहयबले जोहे, एवं भवै भुस्सुए॥ वृ.यथा स 'वासुदेवः' विष्णुः, शङ्खश्च-पाञ्चजन्यः चक्रं च-सुदर्शनं गदा च-कौमोदकी शङ्खचक्रगदास्ताधारयति-वहतीति शङ्खचक्रगदाधरः, अप्रतिहतम्-अन्यैः स्खलयितुमशक्यं बलं-सामर्थ्यमस्येत्यप्रतिहतबलः, किमुक्तं भवति?-एकं सहजसामर्थ्यवानन्यच्च तथाविधायोधान्वित इति, युध्यतीति योधः-सुभटो भवति, एवं भवति बहुश्रुतः, सोऽपि ह्येकं स्वाभाविकप्रतिभाप्रागल्भ्यवान् अपरं शङ्खचक्रगदाभिरिव सम्यग्दर्शनज्ञानचारित्रैरुपैत इति, योध इव योधः कर्मवैरिपराभवं प्रतीति सूत्रार्थः ॥ अपरंमू. (349) जहा से चाउरते, चक्कवटी म्हिद्द्द्दिए। चोद्दसरयणाहिवई, एवं हवै भुस्सुए। 7. यथा स चतसृष्वपि दिक्ष्वन्त:-पर्यन्त एकत्र हिमवानन्यत्र च दिक्त्रये समुद्रः स्वसम्बन्धितयाऽस्येति चतुरन्तः, चतुर्भिर्वा-हयगजरथनरात्मकैरन्तः-शत्रुविनाशात्मको यस्य स तथा, 'चक्रवर्ती' षट्खण्डभरताधितः, महती ऋद्धिः-समृद्धिरस्येति महद्धिकः-दिव्यानुकारिलक्ष्मीकः, चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि, तानि चामूनि "सेनावै गाहावै पुरोहिय गय तुरंग वैग इत्थी। चक्कं छत्तं चम्म मणि कागिणी खग्ग दंडो y॥" तेषामधिपतिः चतुर्दशरत्नाधिपतिः, 'एवं भवति बहुश्रुतः सोऽपि ह्यासमुद्रमहीमण्डलख्यातकीतिः तिसृषुदिक्ष्वन्यत्र चबन्दीभूतविद्याधरवृन्द इति दिक्चतुष्टव्यापिकीर्तितया चतुरन्त उच्यते, चतुर्भिर्वा दानादिधर्फरन्त:कर्मवैरिविनाशोऽस्येति चतुरन्तः, ऋद्धयश्चामाउंषध्यादयश्चक्रवर्तिनमपि योधयेदित्येवंविधपुलाकलब्ध्यादयश्च महत्य एवास्य भवन्ति, सन्ति चास्यापि चतुर्दशरत्नो Page #298 -------------------------------------------------------------------------- ________________ अध्ययनं - 11, [ नि. 317] 295 तपमानि सकलातिशयनिधानानि पूर्वाणीति कथं न चक्रवर्तितुल्यताऽस्येति सूत्रार्थः ॥ अन्यच्च - जहा से सहस्सक्खे, वज्जपाणी पुरंदरे । सक्के देवाहिवई, एवं हवै बहुस्सए ॥ मू. ( 350 ) वृ. यथा स सहस्रमक्षीण्यस्येति सहस्राक्षः सहस्रलोचन:, अत्र च सम्प्रदायः - 'सहस्सक्खत्ति पंच मंतिसया देवाणं तस्स, तेसि सहस्सं अच्छीणं, तेसि नीईए विक्कमति, अहवा जं सहस्सेणं अच्छीणं दीसति तं सो दोहिं अच्छीहिं अब्भहियगरागं पेच्छती 'ति । वज्रवज्राभिधानमायुधं पाणावस्येति वज्रपाणिः, लोकोकत्वा च पूर्दारणात् पुरन्दरः, क ईदृगित्याहशको ऽदेवाधिपतिः ' देवानां स्वामी, एवं भवति बहुश्रुतः, सोऽपि हि श्रुतज्ञानेनाशेषातिशयरत्ननिधानतुल्येन लोचनसहस्त्रेणेव जानीते, यश्चैवं तस्यैवविधत्वोपलक्षणं, वज्रमपि लक्षणं पाणी सम्भवतीति वज्रपाणिः, पूश्च शरीरमप्युच्यते, तद्विकृष्टतपोऽनुष्टानतो दारयतीव दारयतीति पुरन्दरः, शक्रवत् देवैरपि धर्मेऽत्यन्तनिश्चलतया पूज्यत इति तत्पतिरप्युच्यते, तथा चाह - "देवावि तं नमसंति, जस्स धम्मे सया मणो "त्ति सूत्रार्थः । अपि च मू. ( 351 ) जहा से तिमिरविद्धसे, उत्तिटुंति दिवागरे । जलते इव तेएणं, एवं भवै बहुस्सुए । वृ. यथा सः तिमिरम्-अन्धकारं विध्वंसयति - अपनयति तिमिरविध्वंसः, 'उत्तिष्ठन् ' उद्गच्छन् 'दिवाकरः' सूर्य:, स हि ऊर्ध्वं नभोभागमाक्रामन्नतितेजस्वितां भजते अवतरंस्तं न तथेत्येवं विशिष्यते, यद्वा उत्थानं प्रथममुद्गमनं तत्र चायं न तीव्र इति तीव्रत्माभावख्यापकमेतत्, अन्यदा हि तीव्रोऽयमिति न सम्यग् दृष्टान्तः स्यात्, 'ज्वलन्निव' ज्वालां मुञ्चन्निव 'तेजसा ' महसा, एवं भवति बहुश्रुतः, सोऽपि ह्यज्ञानरूपतिमिरापहारक: संयमस्थानेषु विशुद्धविशुद्धतराध्यवसायत उपसर्पस्तपस्तेजसा च ज्वलन्निव भवतीति सूत्रार्थः ॥ अन्यच्चजहा से उडुवई चंदे, नक्खत्तपरिवारिए । मू. ( 352 ) पडिपुन्ने पुनिमासीए, एवं भवै बहुस्सए ॥ वृ.यथा सः उडूनां-नक्षत्राणां पतिः प्रभुः उड्डपतिः, क इत्याह-'चन्द्रः' शशी, 'नक्षत्रैः ' अश्विन्यादिभिः, उपलक्षणत्वाद्ग्रहैस्ताराभिश्च परिवारः - परिकरः सञ्जातोऽस्येति परिवारितः नक्षत्रपरिवारितः 'प्रतिपूर्ण:' समस्तकलोपेतः, स चेदृक् कदा भवति ? अत आह- पौर्णमास्याम् । इह च चन्द्र इत्युक्ते मा भून्नामचन्द्रादावपि सम्प्रत्ययः इत्युडुपतिग्रहणं, उडुपतिरपि च कश्चिदेकाक्येव भवति मृगपतिवत् अत उक्तं नक्षत्र परिवारितः सोऽप्यपरिपूर्णोऽपि द्वितीयादिषु सम्भवतीति परिपूर्ण: पौर्णमास्यामित्युक्तं, एवं भवति बहुश्रुत:, असावपि हि नक्षत्राणामिवानेकसाधूनामधिपतिः तथा तत्परिवारितः सकलकलोपेतत्वेन प्रतिपूर्णश्च भवतीति सूत्रार्थः ॥ जहा से सामाइयाणं, कोट्टागारे सुरक्खिए । नानाधन्नपडिप्पुन्ने, एवं हवै बहुस्सुए ॥ मू. ( 353 ) वृ. यथा स 'सामाइयाणं 'ति समाज: समूहस्तं समवयन्ति सामाजिकाः - समूहवृत्तयो लोकास्तेषां पठन्ति च - 'सामाइयंगाणं 'ति तत्र च श्यामा-अतसी तदादीनि च तानि अङ्गानी च उपभोगाङ्गतया श्यामाद्यङ्गानि धान्यानि तेषां 'कोट्टागारे ऽत्ति कोष्ठा-धान्यपल्यास्तेषामगारं Page #299 -------------------------------------------------------------------------- ________________ 296 उत्तराध्ययन-मूलसूत्रम्-1-12/353 तदाधारभूतं गृहम्, उपलक्षणत्वादन्यदपि प्रभूतधान्यस्थानं, यत्र प्रदीपनकादिभयात् धान्यकोष्ठाः क्रियन्ते तत् कोष्ठागारमुच्यते, यदिवा कोष्ठान् A-समन्तात् कुर्वते तस्मिन्निति कोष्ठागारः, "अकर्तरि च कारके सज्ञायां" मिति धनु, तथा सुष्टुप्राहरिकपुरुषादिव्यापारणद्वारेण रक्षितःपालितो दस्युमृषिकादिभ्यः सुरक्षितः, सच कदाचित् प्रतिनियतधान्यविषयोऽप्रतिपूर्णश्च स्यात् अत आह- नाना-अनेकप्रकाराणि धान्यानि-शालिमुद्गादीनि तैः प्रतिपूर्णो-भृत: नानाधान्यप्रतिपूर्णः, आद्यपक्षे तु विशेषणे नपुंसकलिङ्गतया नेये, एवं भवति बहुश्रुतः, असावपि सामाजिकलोकानामिव गच्छवासिनामुपयोगिभिर्नानाधान्यैरिवाङ्गोपाङ्गप्रकीर्णकादिभेदैः श्रुतज्ञानविशेषैः प्रतिपूर्ण एव भवति, सुरक्षितश्च प्रवचनाधारतया, यत उक्तम्-"जेन कुलं आयत्तं तं पुरिसं आयरेण रक्खेह" इत्यादीति सूत्रार्थः । / अपि चमू.(354) जहा सा दुमान पवरा, जंबूनाम सुण्द्स्न्ना। अनाढियस्स देवस्स, एवं हवै बहुस्सए । वृ. यथा सा द्रुमानां मध्ये प्रवरा-प्रधाना जम्बू: नाम्ना-अभिधानेन सुदर्शना नाम सुदर्शना, न हि यथेयममृतोपमफला देवाद्याश्रयश्च तथाऽन्यः कश्चिद् द्रुमोऽस्ति, द्रुमत्वं फलव्यवहारश्चास्यास्तत्प्रतिरूपतयैव, वस्तुतः पार्थिवत्वेनोक्तत्वात्, वज्रवैडूर्यादिमयानि हि तन्मूलादीनि तत्र तत्रोक्तानि, सा च कस्येत्याह-'अनाहतस्य' अनादृतनाम्नो 'देवस्य' जम्बूद्वीपाधिपते ya'ntarasurasya आश्रयत्वेन सम्बन्धिनी, एवं भवति बहुश्रुतः, सोऽपिह्यमृतोपमफलकल्पश्रुतान्वितो देवादीनामपि च पूज्यतयाऽभिगमनीयः शेषद्रुमोपमसाधुषु च प्रधान इति सूत्रार्थः । / मू.(355) जहा सा नईण पवरा, सलिला साग्र्ण्ग्मा। सीया नीलवंतपवहा, एवं हवै भुस्से। वृ. यथा सा 'नदीना' सरितां 'प्रवरा' प्रधाना सलिलं-जलमस्यामस्तीति, अर्शआदेराकृतिगणत्वादचिसलिला-नदी, सागरं-समुद्रं गच्छतीति सागरङ्गमा-समुद्रपातिनित्यर्थः, न तु क्षुद्रनदीवदपान्तराल एव विशीर्यते, 'शीता' शीतानाम्नी, नीलवान्- मेरोरुत्तरस्यां दिशि वर्षधरपर्वतस्ततः प्रभवति पाठान्तरतः प्रवहति वा नीलवत्प्रभवा नीलवत्प्रवहा वा, 'एवं' शीतानदीवद्भवति बहुश्रुतः, असावपि हि सरितामिवान्यसाधूनामशेषश्रुतज्ञानिनां वा मध्ये प्रधानो विमलजलकल्प श्रुतज्ञानान्वितश्च, तथा सागरमिव मुक्तिमेवासौ गच्छति, तदुचितानुष्ठान एवास्य प्रवृत्तत्वात्, न ह्यन्यदर्शनिनामिव देवादिभव एवास्य विवेकिनो वाञ्छा, तथा च कथमस्य तेषामिव प्रायोऽपान्तरालावस्थानं?, नीलवत्तुल्याच्च उच्छ्रितोच्छ्रितमहाकुलादेवास्य प्रसूतिः, कथमिवान्यथैवंविधयोग्यतासम्भव इति सूत्रार्थः । किञ्चमू.(356) जहा से नगाण पवरे, सुमहं मंदरे गिरि। नानोसहीपज्जलिए, एवं हवै भुस्सुए। वृ.यथा sa'nagAnAM' पर्वतानां मध्ये 'प्रवरः' अतिप्रधानः 'सुमहान्' अतिशयगुरुरत्युच्च इतियावत्, 'मन्दरः' मन्दराभिधानः, कः पुनरसौ ? इत्याह-'गिरिः, किमुक्तं भवति?-मेरुपर्वतः, 'नानौषधिभिः' अनेकविधविशिष्टमाहात्म्यवनस्पतिविशेषरूपाभिः प्रकर्षेण ज्वलितोदीप्तः नानौषधिप्रज्वलितः, ता ह्यतिशायिन्यः प्रज्वलन्त्य एवासत इति तद्योगादसावपि प्रज्वलित इत्युक्तः, यद्वा-प्रज्वलिता नानौषाधयोऽस्मिन्निति प्रज्वलितनानौषधिः, प्रज्वलितशब्दस्य तु Page #300 -------------------------------------------------------------------------- ________________ अध्ययनं-11,[ नि.317] परनिपातः प्राग्वत्, एवम्' इति मन्दरवत् भवति बहुश्रुतः, श्रुतमाहात्म्येन ह्यसावत्यन्तस्थिर इति शेषगिरिकल्पापरस्थिरसाध्वपेक्षया प्रवर एव भवति, तथाऽन्धकारेऽपि प्रकाशनत्यन्विता आमा~ पध्यादयस्तत्रातिप्रतीता एवेति सूत्रार्थः । किं बहुना?मू. ( 357) जहा से सयंभूरमणे, उदही अक्खोदे। नानारयणपडिपुत्रे, एवं भवै भुस्सुए। वृ. यथा स स्वम्भूरमणः' स्वयम्भूरमणाभिधानः 'उदधिः' समुद्रः अक्षयम्-अविनाश्युदकं-जलं यस्मिन स तथा, नानारत्ने:- नानाप्रकारैर्मरकतादिभिः प्रतिपूर्णो- भत: नानारत्नप्रतिपूर्णः, एवं भवति बहुश्रुतः, अयमपि ह्यक्षयसम्यग्ज्ञानोदको नानाऽतिशयरत्नवांश्च भवति, यदिवा' क्षत उदयः-प्रादुर्भावो यस्य सोऽक्षतोदय इति सूत्रार्थः । / साम्प्रतमुक्तगुणानुवादतः फलोपदर्शनतश्च तस्यैव माहात्म्यमाहमू. ( 358) समुहगंभीरसमा दुरासया, अचक्किया केणै दुप्फ्ण्स्या। सुयस्स पुन्ना विउलस्स ताइणो, खवेत्तु कम्मं गइमुत्तमं ग्या। वृ.'samuddagaMbhIrasama'tti आर्पत्वाद्गाम्भीर्येण-अलब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमा; समुद्रस्य गाम्भीर्यसमा: समुद्रगाम्भीर्यसमाः, 'durAsaya'tti दुःखेनाश्रीयन्ते-अभिभवबुद्धयाऽऽसाद्यन्ते वा-जेतुं सम्भाव्यन्ते केनापीति दुराश्रया दुरासदावा, अत एव acikkiya'tti अचकिता:--अत्रासिताः, केनचिदिति परीषहादिना परप्रवादिना वा, तथा दुःखेन pradhaya'nteparAbhUyante केनापीति दुष्पवर्षास्त एव दुष्प्रधर्षकाः, क एवंविधाः ? इत्याह-'सुयस्स पुना viulassa'tti-सुव्यत्ययाच्छ्रुतेन-आगमेन पूर्णाः- परिपूर्णा विपुलेन-अङ्गानङ्गादिभेदतो विस्तीर्णेन तायिनः त्रायिणो वा, एवंविधाश्च बहुश्रुता एव, तानेव फलतो vizeSayitumAha'kSapayitvA' विनाश्य 'कर्म' ज्ञानावरणादि, गम्यत इति गतिस्ताम्, 'उत्तमा प्रधानां, मुक्तिमितियावत्, 'गताः' प्राप्ताः, उपलक्षणत्वाद्गच्छन्ति गमिष्यन्ति च । इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशः, पूज्यताख्यापनार्थं व्याप्तिप्रदर्शनार्थं चेति सूत्रार्थः । इत्थं बहुश्रुतस्य गुणवर्णनात्मिकां पूजामभिधाय शिष्योपदेशमाहम.(359) तम्हा सुयमहिद्वेज्जा, उत्त्म्म्द्ध्व्गेसे। jena'ppANaM परं चेव, सिद्धिं स्ण्पाउन्निज्जासि|त्तिबेमि वृ. यस्मादमी मुक्तिगमनावसाना बहुश्रुतगुणाः तस्मात् 'श्रुतम्' आगमम् 'अधितिष्ठेत्' अध्ययनश्रवणचिन्तनादिनाऽऽश्रयेत, उत्तमः-प्रधानोऽर्थ:-प्रयोजनम-उत्तमार्थः,सच मोक्ष एव तं गवेषयति' अन्वेषयतीति उत्तमार्थगवेषकः, येन किं स्यादित्याह- 'येन' श्रुताश्रवणेन 'आत्मानं' स्वं परं' चान्यं तपस्व्यादिकं एवः' अवधारणे भिन्नक्रमश्च सम्प्रापयेदित्यस्यानन्तरं द्रष्टव्यः, ततः 'सिद्धि' मुक्तिगति 'saMpAuNijjAsi'tti सम्यक् प्रापयेदेव, नेह कश्चित् सन्देह इति सूत्रार्थः । / 'इतिः परिसमाप्तौ 'ब्रवीमि' इति पूर्ववत्, उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि पूर्व्व्देव्॥ अध्ययनं - 11 समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता उत्तराध्ययन सूत्रे एकादश अध्ययनस्य भद्रबाहुस्वामि विरचिता नियुक्तिः एवं शान्त्याचार्य विरचिता टीका परिसमाप्ता Page #301 -------------------------------------------------------------------------- ________________ 298 उत्तराध्ययन-मूलसूत्रम्-1-12/359 अध्ययनं - 12- हरिकेशीय) वृ. व्याख्यातमेकादशमध्ययनमधुना द्वादशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने बहुश्रुतपूजोक्ता, इह तु बहुश्रुतेनापि तपसि यलो विधेय इति ख्यापनार्थं तपःसमृद्धिरुपवर्ण्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चतुरनयोगद्वारचर्चा प्राग्वत् तावद्यावन्नामनिष्पन्ननिक्षेपेऽस्य हरिकेशीयमिति नाम, अतो हरिकेशनिक्षेपमाह नियुक्तिकृत्नि.[318] नामं ठवणादविए0 / / नि.[319] जान्न्य्स्रीर्भ्विए0॥ नि.[320] हरिएसनामगोअंवेअंतो भावओ अ हरिएसो! तत्तो समुट्ठियमिणं हरिए सिज्जति अज्झयणं । / वृ. हरिकेशे निक्षेपश्चतुर्विधो नामादिः, तत्र नामस्थापने क्षुन्ने, द्विविधो भवति 'द्रव्ये' द्रव्यविषयः-आगमनोआगमतश्च, तत्र आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतश्चस त्रिविधो-ज्ञशरीरभव्यशरीरतद्वयतिरिक्तश्च, स पुनः त्रिविध:-एवभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, हरिकेशनामगोत्रं वेदयन् भावतस्तु हरिकेश उच्यते, ततोऽभिधेयभूतात् समुत्थिमिदं हरिकेशीयं इत्यध्ययनमुच्यते इति शेषः, इति गाथात्रयार्थः |स्म्प्र्ति हरिकेशवक्तव्यतामाह नियुक्तिकृत् नि.[321] पुव्वभवे संखस्स उ जुवरन्नो अंतिअंतु प्व्व्ज्जा। जाईमयं तु काउं हरिएससकुलंमि आयाओ॥ नि.[ 322] महुराए संखो खलु पुरोहिअसुओ अ गयौरे आसी। दट्ठण पाडिहेर हुयवहरत्थाइ nikkhNto॥ ni. [ 323] हरिएसा चंडाला सोवाग मयंग बाहिरा पान्ना। साणधणा य मयासा सुसाणवित्ती य नीया य । / नि.[ 324] जम्मं मयंगतीरे वाणारसिगंडितिदुगवनं c। कोसलिएसु सुभद्दा इसिवंता जन्नवाडंमि । / नि.[ 325] बलकुट्टे बलकोट्टो गोरी गंधारि suvingvsNto। नामनिरुत्ति छणसप्प संभवो दुंदुहे बीओ॥ नि.[326] भद्दएणेव होअव्वं पावै भदाणि भ्द्दो। सविसो हम्मए सप्पो, भेरुंडो तत्थ मुच्चि॥ नि.[327] इत्थीण कहित्थ वट्टई, जनवयरायकहित्थ व्त्त्त्ती। पडिगच्छह रम्म तिंदुअं, ऐसहसा बहुमुंडिए जने ॥ वृ. एतदक्षरार्थः सुगम एव, नवरं अंतियं तु' इति अन्तिके-सपीमे, 'तुः' पूरणे, pADiheraM'ti प्रतिहारो-दौवारिकस्तद्वत्सदा सन्निहितवृत्तिर्देवताविशेषोऽपि प्रतिहारस्तस्य कर्म प्रातिहार्य, तच्चेह हतवहरथ्यायाः शीतलत्वं, तथा हरिकेशाश्चाण्डालाः, श्वपाका: मातङ्गा बाह्याः पाणाः श्वधनाश्च मृताशाः श्मशानवृत्तयश्च नीचाश्चेत्येकार्थिकाः, तथा 'मयङ्गतीरेऽत्ति मृतेव मृता विवक्षितभूदेशे तत्कालाप्रवाहिणी सा चासौ गङ्गा च मृतगङ्गा तस्यास्तोरं तस्मिन् ऋषिवन्ता Page #302 -------------------------------------------------------------------------- ________________ अध्ययनं-12,[नि.327] ऋषित्यक्ता, तथा भद्र एव भद्रको यो न कस्यचिदशुभे प्रवर्तते, भद्राणी-कल्याणनि, तथा स्त्रीणां कथा तासां नेपथ्याभरणभाषादिविषया 'अत्र' अस्मिन् यत्याश्रमे प्रवर्तते, 'जनव यरायक ha'tti जनपदक था मालवकादिदेशप्रशंसानिन्दात्मिका राजक था च राज्ञां शौर्यादिगुणवर्ण नादिरूपा, 'paDigacchaha'tti तिव्यत्ययात् प्रतिगच्छामो-निवत्तावहे, 'अयो' त्यामन्त्रणे ऽसहसेऽत्यपर्यालोच्य, कोऽर्थः?-अपरीक्षितयोग्यताविशेषो, 'बहुर्मुण्डितो जनो' मुण्डमात्रेणैव गृहीतदीक्षः प्रायो जनो, गृहीतभावदीक्षस्तु स्वल्प एवेति भावः । तथेहाद्यगाथाय एव पादद्वयं द्वितीयगाथया स्पष्टीकृतं, ततस्तृतीयपादः स्पष्ट एवेति, शेषगाथाभिश्चतुर्थपादस्य pryaaydrshntsttsuucitaarthaabhidhaantshcaabhivynyjnN| भावार्थस्तु कथानकादवसेयः, तत्र च सम्प्रदाय:- महुराए नयरीए संखो नाम जुवराया, सो धम्म सौं पव्वतितो, विहरंतो य गयौरं गो। तहिं च भिक्खं हिंडंतो एगं रत्थं पत्तो, सा य किर अतीव उपहा मुम्मुरसमा, 'उण्हकाले न सकति पुरोहियपुत्तो पुच्छतिओ-एसा रत्था निव्वहति?, सो पुरोहियस्स पुत्तो चिंतेति__एस डज्झौत्ति निब्वहति ई वुत्तं, सो पट्ठिओ, इयरो य अलिंदट्ठिओ पेच्छति अतुरियाए गईए वच्चंतं तं, सो आसंकाए उइन्नो तं रत्थं, जाव सा तस्स तवप्पभावेणं सीतीभूया, आउट्टोअहो इमो महातवस्सी मए आसादितो, उज्जाणट्ठियं गन्तुं भणति-भगवं! मए पावकम्मं कयं, कहं वा तस्स मुंचेज्जामि?, तेन भणति-पव्वयह, पव्वैतो, जातिमयं रूवमय च काउं मओ, देवलोगगमनं, चुओ संतो मयगंगाए तीरे बलकोट्टा नाम हरिएसा, तेसिं अहिवई बलकोट्टो नाम, तस्स दुवे भारियाओ-गोरी गंधारी य, गोरीए कुच्छिसि भण्णति-महप्पा ते पुत्तो भविस्सति, समएण पसूया, दारगो जाओ कालो विरूओ पुव्वभवजाइरूवमयदोसेणं, बलकोट्टेसु जाउत्ति बलो से नामं कयं, भंडणसीलो ashnno। अन्नया ते छणेण समागया भुंजंति सुरं च पिबंति, सोऽवि अणियणियं करेइत्ति निच्छूढो अच्छति समंतओ पलोएंतो, जाव अही आगतो, उट्ठिया सहसा सव्वे, सो अही नेहिं मारिओ, अत्रमुहुत्तस्स भेरुंडसप्पो आगतो, भेरुंडो नाम दिव्वगो, भीया पुनो उट्ठिया, नाए दिव्वगोत्तिकाऊण मुक्को, बलस्स चिंता जाया-अहो सदोसेण जीवा किलेसभागिणो भवंति-तम्हा "भद्दएणेव होयव्वं, पावति भद्दाणि भ्द्दो। सविसो हम्मति सप्पो, भेरुंडो तत्थ मच्चति । / " एवं चितेंतो संबुद्धो पव्वतिओ । विहरंतो वाणारसिं गओ, उज्जाणं तेंदुयवणं, तेंदुगं नाम जक्खाययणं, तत्थ गंडीतेंदुगो नाम जक्खो परिवसति, सो तत्थ अनुन्नवेउंठितो, जक्खो उवसंतो, अन्नो जक्खो अनहिं वणे वसति, तत्थवि अन्ने बहू साहूणो ठिया, सो य गंडीजक्खं पुच्छतिन दीससि?, पुणाई तेन भणियं-साहुं पज्जुवासामि, तत्थ य तेंदुएण दिट्ठो, सोऽवि उवसंतो, सो भणति-ममवि उज्जाणे बहवे साहू ठिया, एहि पासामो, ते गया, तेऽपि समावत्तीए साहणो विकहमाना अच्छंति, ततो सो जक्खो इमं भणति __ "इत्थीण kaha'ttha वट्टै, जनवयरायकहत्थ व्त्त्त्ती। पडिगच्छह रम्म तेंदुगं, ऐसहसा बहुमुंडिए जने । / " Page #303 -------------------------------------------------------------------------- ________________ 300 1 उत्तराध्ययन- मूलसूत्रम् - 1-12 / 359 अह अन्नया जक्खाययणं कोसलियरायधूया भद्दा नाम पुप्फधूवमादी गहाय अच्चिरं निग्गया पयाहिणं करेमाना तं दडूण कालं विगरालं छित्तिकाऊण निट्टूहति, जक्खेण रुट्ठेण अन्नइट्ठा काय, नीया नीयघरं, आवेसिया भणति ते नवरं मुंचामि जै नं तस्सेव देह, तं च साहति - जहा एईए सो साहू ओदूढो, स्नावि जीवउत्तिकाऊण दिन्ना, महत्तरियाहिं समं तत्थाणीया, रत्तिं ताहिं भण्णति- वच्च पतिसगासंति, पविट्ठा जक्खाययणं, सो पडिमं ठिओ नेच्छति, ताहे जक्खोव इसिसरीरं छाइऊण दिव्वरूवं दंसेति, पुणो मुणिरूवं, एवं सव्वरत्ति वेलंबिया, पभाए नेच्छत्ति काऊणं पविसंती सघरं पुरोहिएण राया भणिओ - एसा रिसिभज्जा बंभणाणं कप्पैत्ति, दिना तस्सेव । सो य जन्ने दिक्खिज्जिकामो सा अन्नेन लद्धा, सावि जन्नपत्तित्तिकाऊण दिक्खिया। इत्युक्तः सम्प्रदायोऽवसतिश्च नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पत्रस्यावसरः, स च सूत्रे सति सम्भवत्यतः सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्सोवगकुलसंभूओ, गुणुत्तरधरो मुनी । हरिएस बलो नाम, आसि भिक्खू जींदिओ ॥ मू. ( 360 ) वृ. श्वपाका:--चाण्डालास्तेषां कुलम्-अन्वयस्तस्मिन् सम्भूतः - समुत्पन्नः श्वपाककुलसम्भूत:, तत्किं तत्कुलोत्पत्त्यनुरूप एवायमुत नेत्याह-गुणेषूत्तराः - प्रधाना गुणोत्तराः - ज्ञानादयः तान् धारयति गुणोत्तरधरः, पठन्ति च - 'अनुत्तरधरे' त्ति, तत्र न विद्यते उत्तरम् - अन्यत्प्रधानमेषामित्यनुत्तराः, ते च प्रक्रमात्प्रकर्षप्राप्ता ज्ञानादय एव गुणास्तान् धारयत्यनुत्तरोधरो, यद्वा अनुत्तरान् गुणान् धारयतीत्यनुत्तरधर इति मयूरव्यंसकादिषु द्रष्टव्यो, मुणति-प्रतिजानीते सर्व्वविरतिमिति मुनिः, श्वपाककुलोत्पन्नोऽपि कदाचित्संवासादिनाऽन्यथैव प्रतीतः स्यादत आह- हरिकेशः सर्वत्र हरिकेशतयैव प्रतीतो बलो नाम- बलाभिधानः आसद् अभूत, तस्य च मुनित्वं प्रतिज्ञामात्रेणापि स्यादत आह-'भिक्खू' त्तिभिनत्ति-यथाप्रतिज्ञातेनानुष्ठानेन क्षुधमष्टविधं वा कर्मेति भिक्षुः, अत एव जितानि - वशीकृतानीन्द्रियाणि - स्पर्शनादीन्यनेनेति जितेन्द्रिय इति सूत्रार्थः ॥ मू. ( 361 ) इरिएणभासाए, उच्चारसमिईसु य । जओ आयाणनिक्खेइवे, संजओ सुसमाहिओ ॥ 9 वृ.ईरणमीर्य्या एष्यत इत्येषणा अनयोर्द्वन्द्वस्ततस्ताभ्यां सहिता भाष्यत इति भाषा ईर्येषणाभाषेति मध्यमपदलोपी समासः, तस्यां तथा उच्चारं पुरीषपरिष्ठापनमषीहोच्चार उक्तः, प्रश्रवणपरिष्ठापनोपलक्षणं चैतत्, तद्विषया समितिः- सम्यग्गमनं, तत्र सम्यक्प्रवर्त्तनमितियावत्, उच्चारसमितिः, तस्यां च यतत इति यतो यत्नवान्, तथा आदानं च-ग्रहणं पीठफलकादेनिक्षेपश्च-स्थापनं तस्यैव आदाननिक्षेपं तत इहापि चकारानुवृत्तेस्तस्मिंश्च, इह च 'uccArasamiesu'tti एकत्वेऽपि बहुवचनं सूत्रत्वात्, समितिशब्दश्च मध्यव्यवस्थितो डमरुकमणिरिवाद्यन्तयोरपि सम्बध्यते, ततश्च ईर्यासमितावेषणासमितौ भाषासमितावादाननिक्षेपसमिताविति योज्यं, यद्वा ईर्येषणाभाषोच्चारमितिष्वत्येकमेव पदं, 'भासाए' इति च एकारोऽलाक्षणिकः, स चैवं कीदृगित्याह- संयतः - संयमान्वितः सुसमाहितः - सुष्ठुसमाधिमानिति सूत्रार्थः ॥ तथा मू. ( 362 ) मनगुत्तो वयगुत्तो, कायगुत्तो जींदिओ । 4 Page #304 -------------------------------------------------------------------------- ________________ 301 अध्ययनं-12,[नि. 327] भिक्खट्ठा बंभइज्जमि, जन्नवाडमुवढिओ । / वृ.मनोगुप्त्या-मनोनियन्त्रणात्मिकया गुप्तः-संवृतो मनोगुप्तो, मध्यमपदलोपी समासः, मनो गुप्तमस्येति वा मनोगुप्तः, आहिताग्न्यादित्वाच्च गुप्तशब्दस्य परनिपातः, एवं वाग्गुप्तोनिरुद्धवाकप्रसरः, कायगुप्तः, असत्कायक्रियाविकलो, जितेन्द्रियः प्राग्वत्, पुनरुपादानमस्य कादाचित्कत्वनिराकरणार्थमतिशयख्यापनार्थं वा, भिक्षार्थ' भिक्षानिमित्तं, न तु निष्प्रयोजनमेव, निष्प्रयोजनगमनस्यागमे निषिद्धत्वात्, 'baMbhaijjami'tti ब्रह्मणां-ब्राह्मणानामिज्या-यजनं यस्मिन् सोऽयं ब्रह्मज्यस्तस्मिन्, 'जन्नवाडंति यज्ञवाटे यज्ञपाटे वा 'उपस्थितः' प्राप्त इति सूत्रार्थः । / त च तत्राऽऽयान्तमवलोक्य तत्रत्यलोका यदकर्व्वस्तदाहमू. ( 363) तं पासिऊणमिज्जंतं, तवेण प्रिसोसिय्ण्। पंतोवहिउवगरणं, उवहसंति अनारिया॥ वृ.'ta'miti बलनामानं मुनि 'pAsiUNaM'ti दृष्ट्वा-निरीक्ष्य 'ejjaMta'nti आयान्तमागच्छन्तं तपसा-षष्ठाष्टमादिरूपेण परि-समन्ताच्छोषितम्-अपचितीकृतमांसशोणितं कृशीकृतमितियावत् परिशोषितं, तथा प्रान्तं-जीर्णमलीनत्वादिभिरसारमुपधि:-वर्षाकल्पादिः स एव च उपकरणं-धर्मशरीरोपष्टम्भहेतुरस्येति प्रान्तोपध्युपकरणस्तं, यद्वोपधिः स एवोपकरणमौपग्रहिकं, द्वन्द्वगर्भश्च बहुब्रीहिः, 'uvahasaMti'tti उहसन्ति आर्या:- उक्तनिरुक्ता न तथा अनार्याः, यद्वा अनार्या-म्लेच्छाः, ततश्च साधुनिन्दादिना अनार्या इव अनार्या इति सूत्रार्थ्ः॥ कथं पुनरनार्याः?, कथं चोपहसितवन्तस्ते? इत्याहमू.(364) जाइमयं पडिथद्धा, हिंसगा अजीण्दिया। अबंभचारिणो बाला, इमं व्य्न्न्म्ब्ब्वी॥ मू. (365) कयरे आगच्छई दित्तरूवे?, काले विकराल फुक्क्नासे। ओमचेलए पंसुपिसायभूए, संकरदूसं परिहरिय क्ण्त्थे॥ . वृ. जातमिदो-जातिदर्पो यदुत ब्राह्मण वयमिति तेन प्रतिस्तब्धाः पाठान्तरतः प्रतिबद्धा वा ये ते तथाप 'हिंसका:' प्राण्युपमईकारिणः 'अजितेन्द्रिया' न वशीकृतस्पर्शनादयोऽत एवाब्रह्म-मैथुनं तच्चरितुं-आसेवितुं शीलं धर्मो वा येषां तेऽमी अब्रह्मचारिणो, वर्ण्यते हि तन्मते मैथुनमपि "धर्मार्थं पुत्रकामस्य, स्वदारेष्वधिकारिणः । ऋतुकाले विधानेन, तत्र दोषो न विद्यते ॥ " तथा अपुत्रस्य gatirnAstI'tyAdi, अत एव वाला इव बालक्रीडितानुकारिष्वग्निहोत्रादिषु तत्प्रवृत्तेः, उक्तं हि केनचिद्-"अग्निहोत्रादिकं कर्म, बालक्रीडेति लक्ष्यते" ईदृशास्ते किमित्याह-'इदं' वक्ष्यमानलक्षणं 'वचनं' वचः 'अब्बविपत्ति आर्षत्वाद्वचनव्यत्ययेन अब्रुवनौक्तवन्तः । कि तदित्याह- कयरेऽत्ति कतरः, एकारस्तु प्राकृतत्वात्, तथा च तल्लक्षणं-'ए होति अयारंते' इत्यादि, एवमन्यत्रापि, आगच्छति-आयाति, पठ्यते च-'को रे आगच्छइऽत्ति, ते ह्यन्योऽन्यमाहुः-कोऽयमीहक 'र' इति लधोरामन्त्रणं साक्षेपवचनेषु च दृश्यते, 'दित्तरूवेऽत्ति दीप्तं रूपमस्येति दीप्तरूपः, दीप्तवचनं त्वतिवीभत्सोपलक्षकम्, अत्यन्तदाहिषु स्फोटके शीतल Page #305 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-12/365 कव्यपदेशवत्, विकृततया वा दुर्दर्शमिति दीप्तमिव दीप्तमुच्यते, कालो वर्णतो विकरालो दन्तुरतादिना भयानक: पिशाचवत् स एव विकरालक: 'phokka'tti देशीपदं, ततश्च फोक्का-अग्रे स्थूलोन्नता च नासाऽस्येति फोकनासः अवमानि-असाराणि लघुत्वजीर्णत्वादिना चेलानिवस्त्राण्यस्येत्यवमचेलकः, पांशुना-रजसा पिशाचवद्भूदतो-जात: पांशुपिशाचभूत: गमकत्वात्समासः, पिशाचो हि लौकिकानां दीर्घश्मश्रुनस्वरोमा पुनश्च पांशुभिः समविध्वस्त इष्टः, ततः सोऽपि निष्परिकर्मतया रजोदिग्धदेहतया चैवमुच्यते, 'संकरेऽति सङ्करः, स चेह प्रस्तावात्तृणभस्मगोयमाङ्गारादिमीलक उक्कुरुडिकेतियावत् तत्र दुष्यं-वस्त्र सङ्करदुष्यं, तत्र हि यदत्यन्तनिष्कटंनिरुपयोगी तल्लोकैरुत्सृज्यते, ततस्तत्प्रायमन्यदपि तथोक्तं, यद्वा उज्झितधर्मकमेवासौ गृह्णातीत्येवमभिधानं, 'parihariya'tti परिवृत्त्य, निक्षिप्येत्यर्थ: क्व? - 'कण्ठे' गले, स ह्यनिक्षिप्तोपकरण इति स्वमुपधिमुपादायैव भ्राम्यति, अत्र कण्ठैकपार्श्व: कण्ठशब्द इति कण्ठे परिवृत्त्येत्युच्यत इति सूत्रद्वयार्थः । / इत्थं दूरादागच्छन्नुक्तः, सन्निकृष्टं चैनं किमूचुरित्याहमू. (366)कयरे तुम इय अदंसणिज्जे?, काए व आसा इहमागओऽसि? / ओमचेलगा पंसुपिसायभूया, गच्छ क्खलाहि किमिहं ठिओऽसि । / वृ. कतरस्त्वं, पाठान्तरश्च-कोरे त्वम्, अधिक्षेपे रेशब्दः 'इती' त्येवमदर्शनीयो-द्रष्टुमनह:, 'कया वा किरूपया वा?, आसा ihamAgao'si'tti अचां' सन्धिलोपौ बहुल' मितिवचनादेकारलेपो, मकास्थागमिकः, तत आशया-वाञ्छया 'इह' अस्मिन्यज्ञपट्टके आगत:प्राप्तोऽसि-भवसि, अबमचेलक: पांसुपिशाचभूत इति च प्राग्वत्, पुनरनयोरुपादानमत्यन्ताधिक्षेपदर्शनार्थं, गच्छ-प्रव्रज, प्रक्रमादितो यज्ञवाटकात्, 'khalAhi'tti देशीपदमपसरेत्यस्यार्थे वर्तते, ततोऽयमर्थः-अस्मदृष्टिपथादपसर, तथा किमिह स्थितोऽसि त्वं ?, नैवेह त्वया स्थातव्यमिति भाव इति सूत्रार्थः । एवमधिक्षिप्तेऽपि तस्मिन् मुनौ प्रशमपरतया किञ्चिदप्यजल्पति तत्सान्निध्यकारी मण्डीतिन्दुकयक्षो यदचेष्टत तदाहमू. (367) जक्खो तहि तिदुयरुक्खवासी, अनुकंपओ तस्स म्हामुनिस्स्। पच्छायैत्ता नियगं सरीरं, इमाइं वयणाई उदाहरित्या । / वृ. यक्षो-व्यन्तरविशेषः, तस्मिन् अवसरैति गम्यते, तिन्दुको नाम वृक्षस्तद्वासी, तथा च सम्प्रदायः-तस्स तिंदुगवणस्स मज्झे महंतो तिंदुगरुक्खो, तहिं सो वसति, तस्सेव हेट्ठा चेइयं, जत्थ सो साहू चिट्ठति । 'अनुकंपौऽत्ति अनुशब्दोऽनुरूपार्थे ततश्चानुरूपं कम्पते-चेष्टत इत्यनुकम्पक:-अनुरूपक्रियाप्रवृत्तिः, कस्येत्याह-'तस्य' हरिकेशबलस्य महामुनेः' प्रशस्यतपस्विनः 'प्रच्छाद्य' प्रकर्षणावृत्य निजकम्-आत्मीयं शरीरं, कोऽभिप्राय:? -तपस्वीशरीर एवाशिष्य स्वयमनुपलक्ष्यः सन्निमानि-वक्ष्यमानानि 'वचनानि' वचांसि 'udAharittha'tti उदाहार्षीदुदाहृतवानित्यर्थः, इति सूत्रार्थः । / कानि पुनस्तानि?, इत्याहमू. (368) समणो अहं संजौ बंभयारी, विरओ ध्न्प्य्न्न्प्रिग्घाओ। परप्पवित्तस्स उभिक्खकाले, अन्नस्स अट्ठा इह्भागोमि॥ वृ. श्रमणो-मुनिः अह' मित्यात्मनिर्देशः, किमभिधानत एवेत्याशङ्कयाह-सम्यग् यतः ___ Page #306 -------------------------------------------------------------------------- ________________ अध्ययनं-12,[ नि.327] 303 संयतः-असद्वयापारेभ्य उपरतः, अत एव च ब्रह्मचारी-ब्रवर्यवान्, तथा विरतो निवृत्तः, कुतो?- धनं च पचनं च परिग्रहश्च धनपचनपरिग्रहमिति समाहार: तस्मात्, तत्र धनं चतुष्पदादि पचनमाहारनिष्पादनं परिग्रहो द्रव्यादिषु मूर्छा, अत एव च परस्मै प्रवृत्तंपरैः स्वार्थं निष्पादितत्वेन परप्रवृत्तं तस्य, तुरवधारणे, ततः परप्रवृत्तस्यैव, न तु मदर्थं साधितस्येति भावः, 'भिक्षाकाले' भिक्षाप्रस्तावे, कदाचिदकालोऽयं ब्रूयादित्येवमुक्तं, 'अन्नस्य' अशनस्य aTTha'tti सूत्रत्वादाय, भोजनार्थमिति भावः, 'इह' अस्मिन् यज्ञवाटके आगतोऽस्मि, अनेन यदुक्तं-कतर त्वं किमिहागतोऽसि?, तत्प्रतिवचनमुक्तम्, एवमुक्ते च ते कदाचिदभिदध्युः-नेह किञ्चित् कस्मैचिद्दीयते न वा देयमस्त्यत आहम.(369) वियरिज्जइ स्वज्जइ शुज्जइ य, अन्नं पश्रयं भवयाणमेयं । जाणाहि मे जायणजीविनुत्ति, सेसावसेसं लहओ त्व्स्सी। वृ. 'वितीर्यते' दीयते दीनानाथादिभ्यः खाद्यते खण्डखाद्यादि, भुज्यते च भक्तसूपादि, अद्यत इत्यन्नं स सर्वमपि सामान्येनोच्यते, तदप्यल्पमेव स्यादत आह-'प्रभूतं' बहु, प्रभूतमपि परकीयमेव स्यात्, अत आह-'भवता' युष्माकमेव सम्बन्धि 'एतदिति प्रत्यक्षं, तथा च 'जानीत' अवगच्छत 'मेऽत्ति सूत्रत्वानां जायणजीविनोऽत्ति याचनेन जीवनं-प्राणधारणमस्येति याचन जीवनं, आर्षत्वादिकारः, पठ्यते च-'जायणजीवणोऽत्ति, इतिशब्दः स्वरूपपरामर्शकः, तत एवंस्वरूपं, यतश्चैवमतो मह्यमपि ददध्वमिति भावः, कदाचिदुत्कृष्टमेवासौ याचत इति तेषामाशयः स्यादत आह, अथवा जानीत मां याचनजीविनं-याचनेन जीवनशीलं, द्वितीयार्थे षष्ठी, पाठान्तरेतु प्रथमा, 'itI'tyasmAddhetA:, किमित्याह-शेषावशेषम्-उद्धरितस्याप्युद्धरितम्, अन्तप्रान्तमित्यर्थः, लभतां-प्राप्नोतु, तपस्वी-यतिर्वराको वा भवदभिप्रायेण, अनेनात्मानं निर्शितीति सूत्रद्वयार्थः । / एवं यक्षेणोक्ते यज्ञवाटवासिनः प्राहु:मू. ( 370) उवक्खडं भोयण माहणाणं, अत्तट्ठियं सिद्धमिहेगपक्खं । नऊ वयं एरिसमनपाणं, दाहामु तुझं किमिहं ठिओऽसि? / / वृ. 'उपस्कृतं' लवणवेसवारादिसंस्कृतं 'bhoyaNa'tti भोजनं माहनानां-ब्राह्मणानां आत्मनोऽर्थः आत्मार्थस्तस्मिन् भवमात्माथिकं, ब्राह्मणैरप्यात्मनैव भोज्यं न त्वन्मस्मै देयं, किमिति?, यतः सिद्धं-निष्पन्नं 'इह' अस्मिन् यज्ञे एक: पक्षो-ब्राह्मणलक्षणो यस्य तदेकपक्षं, किमुक्तं भवति? -यदस्मिन्नुपस्क्रियते न तद्ब्राह्मणव्यतिरिक्तायान्यस्मै दीयते, विशेषतस्तु शूद्राय, यत उक्तम् "न शूद्राय मतिं दद्यानोच्छिष्टं न हविः कृत्म्। न चास्योपदिशेद् धर्म, न चास्य व्रतमादिशेत् । / " यतश्चैवमतोऽन तु' नैव वयभीदृशमुक्तरूपं अन्नं च-ओदानादि पानं च -द्राक्षापानाद्यन्नपानं 'दाहामोऽत्ति दास्यामः 'तझं तितुभ्यं, किमिह स्थितोऽसि?. नैवेहावस्थितावपितव किञ्चिदिति भाव इति सूत्रार्थः । यक्ष आहमू.(371) थलेसु बीयाइं वयंति कासया, तहेव निन्नेसु य आस्साए। एयाइ सद्धाइ दलाह मज्झं, आराहए पुनमिणं खु खित्तं । Page #307 -------------------------------------------------------------------------- ________________ 304 उत्तराध्ययन-मूलसूत्रम्-1-12/371 __ वृ. 'स्थलेषु' जलावस्थितिविरहितेषूच्च भूभागेषु 'बीजानि' गोधूमशाल्यादीनि 'वपन्ति' रोपयन्ति kAsaga'tti कर्षकाः कृषीवलाः, तथैव' यथोच्चस्थलेष्वेवमेव 'निम्नेषु च नीचभूभागेपुच आससाएऽत्ति आशंसया-यद्यत्यन्तप्रवर्षणां भावि तदा स्थलेषु फलावाप्तिरथान्यथा तदा निम्नेष्वित्येवमभिलाषात्मिकया, एतयेवैतया-एतदुपमया, कोऽर्थः ? -उक्तरूपकर्षकाशंसातुल्यया 'श्रद्धया' वाञ्छया 'dalAha'tti ददध्वं मह्यं, किमुक्तं भवति ? -यद्यपि भवतां निम्नोपमत्वबुद्धिरात्मनि मयितु स्थलतुल्यताधी: तथापि मह्यमपि दातुमुचितम्, अथ स्याद्-एवं दत्तेऽपि न फलावाप्तिरित्याह-'आराहए पुनमिणं khu'tti खुशब्दस्यावधारणार्थस्य भिन्नक्रमत्वादाराधयेदेव-समन्तात्साधयेदेव, नात्रान्यथाभावः, 'पुण्यं शुभमिदं-परिदृश्यमानं क्षेत्रमिव क्षेत्रं पुण्यशस्यप्ररोहहेतुतया, आत्मानमेव पात्रभूतमेवमाह, पठ्यते च-'आराहगा होहिम punnakhetta'nti आराधका-आवर्जका गम्यमानत्वात्पुण्यस्य भवत, अनेन दानफलमाह, कुत एतदित्याह-इदं पुण्यक्षेत्रं-पुण्यप्राप्तिहेतुः क्षेत्रं यत इति गम्यते, इति सूत्रार्थः । / यक्षवचनानन्तरं त इदमाहु:मू. (372) खित्ताणी अम्हं विझ्याणि लोए, जहिं पकिन्ना विरुहति पुन्ना। जे माहणा जाइविज्जोववेया, ताई तु खित्ताईसुपेस्लाई। वृ. kSetrANI'ti क्षेत्रोपमानि प्रात्राण्यस्माकं विदितानि' ज्ञातानि, वर्तन्त इति गम्यते, लोके' जगति 'jahiM'ti वचनव्यत्ययाद्येषु क्षेत्रेषु प्रकीर्णानीव प्रकीर्णानि-दत्तान्यशनादीनि 'विरोहन्ति' जन्मान्तरोपसथानत: प्रादुर्भवन्ति पूर्णानि' समस्तानि, न तु तथाविधदोषसद्भावतः कानिचिदेव, स्यादेतद्-अहमपि तन्मध्यवर्येवेत्याशङ्कयाह-ये 'ब्राह्मणाः' द्विजाः, तेऽपि न नामत एव, किन्तु जातिश्च-ब्राह्मणजातिरूपा विद्या च-चतुर्दशविद्यास्थानात्मिका ताभ्याम् 'uvaveya'tti उपेता-अन्विता जातिविद्योपेताः, ताई tu'tti तान्येव क्षेत्राणि 'supesalANi'tti सुपेशलं नाम शोभनं प्रीतिकरं वा इति वृद्धाः, ततश्च सुपेशलानि-शोभनानि प्रीतिकराणि वा, न तु भवादृशानि शूद्रातीनि, शूद्रजातित्वादेव वेदादिविद्याबहिष्कृतानीति, यत उक्तम् "सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणब्रुवे । सहस्रगुणमाचार्ये, अनन्तं वेद्पार्गे|" इति सूत्रार्थ: यक्ष उवाचमू. (373) कोहो य मानो य वहो य जेसि, मोसं अदत्तं च परिगहं c। ते माहणा जाइविज्जाविहीणा, ताइंतु खित्ताईसुपाव्याई॥ वृ. 'क्रोधश्च' रोष: 'मानश्च' गर्वः, चशब्दान्मायालोभौ च, 'वधश्च' प्राणिघातो 'येषा' मिति प्रक्रमाद्भवतां ब्राह्मणानां 'mosaM'ti मृषा-अलीकभाषणं 'adatta'ti पदेऽपि पदैकदेशस्य दर्शनात्सत्यभामा सत्येतिवत् अदत्तादानमुक्तं, चशब्दान्मैथुनं, परिग्रहश्च' गोभूम्यादिस्वीकार:, अस्तीति सर्वत्र गम्यते, 'ते' इति क्रोधाद्युपेता यूयं ब्राह्मणा जातिविद्याभ्यां विहीनारहिता जातिविद्याविहीनाः, क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था, यत उक्तम् ___"एकवर्णमिदं सर्वं, पूर्वमासीधुधिष्ठिर! / क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् । / 1 / / Page #308 -------------------------------------------------------------------------- ________________ 305 अध्ययनं-12,[नि.327] ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पिकः । अन्यथा नाममात्रं स्यादिन्द्र्गोप्क्कीत्त्व्त्॥2॥ / न चैवंविधक्रिया ब्रह्मचर्यात्मिका कोपायुपेतेषु तत्त्वतः सम्भवत्यतो न तावज्जातिसम्भवः, तथा विद्यापि सच्छास्त्रात्मिका, सच्छास्त्रेषु च सर्वेष्वहिंसादिपञ्चकमेव वाच्यं, यत उक्तम् "पञ्चैतानि पवित्राणि, सर्वेषां ध्र्म्चारिन्नाम्। अहिंसा सत्यमस्तेयं, त्यागो मैथुन्व्ज्ञ्म्॥" तद्युक्त्वयं च तत्तज्ज्ञानादेव भवति, ज्ञानस्य तु विरतिः फलं रागाद्यभावश्च, यत उक्तम् __ "तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति? शक्तिर्दिनकरकिरणाग्रतः स्थातुम्॥" / न चैवमग्न्याद्यारम्भिषु कोपादिमत्सु च भवत्सु विरते रागाद्यभावस्य च सम्भवोऽस्ति, न च निश्चयनयमतेन फलरहितं वस्तु सत्, तथा च निश्चयो यदेवार्थक्रियाकारि तदेव परमार्थसदित्याह, ततः स्थितमेतत्-'ताई tu'tti तुरवधारणे भिन्नक्रमश्च, ततश्च तानि भवद्विदितानि ब्राह्मणलक्षणानि क्षेत्राणि सुपापकान्येव, न तु सुपेशलानि, क्रोधाधुषेतत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः । कदाचिते वदेयु:-वेदविद्याविदो वयमत एव च ब्राह्मणजातयस्तत्कथं जातिविद्याविहीना इत्युक्तावानसीत्याहमू.(374 ) तुभित्थ भो! भारहरा गिराणं, अटुं न याणाह अहिज्ज वेए। उच्चावयाई मुणिणो चरंति, ताइंतु खित्ताई सुपेस्लाई। व.यूयमत्रेति-लोके 'भो' इत्यामन्त्रणे भारं धरन्तीति भारधराः, पाठान्तरतो वा-'भारवहा' वा, कासां?- 'गिरां' वाचां, प्रक्रमाद्वेदसम्बन्धिनीनाम्, इह च भारस्तासां भूयस्त्वमेव, किमिति भारधरा भारवहा वेति उच्यते, यतोऽर्थम् अभिधेयं न जानीथ-नावबुध्यध्वे ?, 'ahijja'tti अपेर्गम्यमानत्वादधीत्यापि 'वेदान्' ऋग्वेदादीन्, तथाहि-'आत्मा वा रे ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः" तथा "कर्मभिर्मृत्युमृषयो निषेदुः, प्रजावन्तो द्रविनमन्विच्छमानाः, अथापरं कर्मभ्योऽमृतत्वमानशुः, परेण नाकं निहितं गुहायां, विभ्रायते यद्यतयो विशन्ति । वेदाहमेनं पुरुषं महान्तं, तमेव विदित्वा अमृतत्वमेति । / 'नान्यः पन्थाः अयनाये' त्वादिवचनानां यद्यर्थवेत्तार: स्युस्तत्किमित्थं यागादि कुर्तीरन्?, ततस्तत्त्वतो वेदविद्याविदो भवन्ता न भवन्ति, तत्कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः? / कानि तर्हि भवदभिप्रायेण क्षेत्राणीत्याह-'uccAvayAI'tti उच्चावचानि-उत्तमाधमानि मुनयश्चरन्ति-भिक्षानिमित्तं पर्यटन्ति गृहाणि, ये इति गम्यते, न तु भवन्त इव पचनाद्यारम्भप्रवृत्तयः, त एव परमार्थतो वेदार्थं विदन्ति, तत्रापि भैक्षवृत्तेरेव समर्थितत्वात्, तथा च वेदानुवादिनः "चरेद् माधुकरी वृत्तिमपि म्लेच्छकुलादपि । एकानं नैव भुञ्जीत, बृहस्पतिसमादपि । / " 28/20] Page #309 -------------------------------------------------------------------------- ________________ 306 उत्तराध्ययन-मूलसूत्रम्-1-12/374 ___ यदिवोच्चावचानि-विकृष्टाविकृष्टतया नानाविधानि, तपांसीति गम्यते, उच्चव्रतानि वा शेषव्रतापेक्षया महाव्रतानि ये मुनयश्चरन्ति-आसेवन्ते, न तु यूयमिवाजितेन्द्रिया अशीला वा, तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति प्राग्वदिति सूत्रार्थः । इत्थमध्यापकं यक्षेण निर्मुखीकृतमवलोक्य तच्छात्राः प्राहुःमू.(375) अज्झावयाणं पडिकूलभासी, पभाससे किनु सगासि अम्हं?/ अत्रि एयं विनस्सौ अन्नपाणं, न य णं दाहामु तुमंनियंठा!॥ वृ. अध्यापयन्ति-पाठ्यन्तीत्यध्यापका:- उपाध्यायास्तेषां प्रतिकूल-प्रतिलोमं भाषते वक्तीत्येवंशीलः प्रतिकूलभाषी सन् प्रकर्षेण भाषसे-ब्रूषे प्रभाषसे, किमिति क्षेपे, तुरित्यक्षमायां, ततश्च धिग् भवन्तं न वयं क्षमामहे यदित्थं भवान् ब्रूते सकाशे-समीपे ऽअम्हं ति अस्माकम्, अपि: सम्भावनायां, 'एतत्' परिदृश्यमानं 'विनश्यतु' क्वथितत्वादिना स्वरूपहानिमाप्नोतु 'अन्नपानम्' ओदनकाञ्जिकादि, 'न च' नैव 'na'miti वाक्यालङ्कारे 'dAhAmu'tti दास्यामस्तव हे निर्ग्रन्थ! निष्क्रिञ्चन!, गुरुप्रत्यनीको हि भवान्, अन्यथा तु कदाचिदनुकम्पया किञ्चिदन्तप्रान्तादि दद्यामोऽपीति भाव इति सूत्रार्थः । / यक्ष आहमू. (376) समिईहिं मज्झं सुसमाहियस्स, गुत्तीहि गुत्तस्स जीण्दिय्स्स्। jar3a मे न दाहित्थ अहेसणिज्जं, किमज्ज जन्माण लभित्थ लाभ्ण्?॥ वृ. समितिभिः-ईर्यासमित्यादिभिर्मह्यं सुष्ठसमाहिताय-समाधिमते सुसमाहिताय गुप्तिभिःमनोगुप्त्यादिभिर्गुप्ताय जितेन्द्रियायेति च प्राग्वत्, सर्वत्र च चतुर्थ्यर्थे षष्ठी, 'yadI'tvabhyupagame 'मे' मा 'मज्झंतीत्यस्य व्यहितत्वात् क्रिया प्रति punarupAdAnamaduSTameva'nadAsyatha' न वितरिष्यथ, अथेऽत्युपन्यासे आनन्तर्ये वा, एषणीयम्' एषणाविशुद्धमन्नादिकं, किनकिञ्चिदित्यर्थः, 'ajja'tti अद्य ये यज्ञास्तेषामिदानीमारब्धयज्ञानां, यद्वा 'ajja'tti हे आर्या ? यज्ञानां 'labhistha'tti सूत्रत्वाल्लप्स्यध्वे-प्राप्स्यध्वं 'लाभ' पुण्यप्राप्तिरूपं, पात्रदानादेव हि विशिष्टपुण्यावासिः, अन्यत्र तु तथाविधफलाभावेन दीयमानस् हानिरेव, उक्तं हि "दधिमधुधृतान्यपात्रे क्षिप्तानि यथाऽऽशु naashmupyaanti। एवमपात्रे दत्तानि केवलं नाशमुपयान्ती ॥"ति सूत्रार्थः । / इत्थं तेनोक्ते यदध्यापकप्रधान आह तदुच्यतेमू. (377) के इत्थ खत्ता उवजोइया वा, अज्झावया वा सह खंडिएहिं?/ एयंखु दंडेण फलेण हता, कंठमि धितूण खलिज्ज जो न्न्ण्॥ वृ.के ऽअत्रेऽत्येतस्मिन् स्थाने 'क्षत्राः' क्षत्रियजातयो वर्णसङ्करोत्पन्ना वा तत्कर्मनियुक्ताः 'uvajoiya'tti ज्योतिषः समीपे ये त उपज्योतिषस्त एवोपज्योतिष्का:-अग्निसमीपतिनो महनसिका ऋत्विजो वा 'अध्यापका:' पाठकाः, ते वा उभयत्र वा विकल्पे ऽसहेऽति युक्ताः, कैः? -'खण्डिकैः' छात्रैः, ये किमित्याह-'एनं' श्रवणकं 'दण्डेन' वंशयठ्यदिना 'फलेन' बिल्वादिना 'हतेऽति हत्वा-ताडयित्वा यद्वा 'दण्डेनेऽति कृपराभिधातेन 'फलेन' च मष्टिप्रहारणति वृद्धाः, ततश्च 'कण्ठे' गले 'गृहीत्वा' उपादाय 'खले jja'tti स्खलयेयु:निष्काशयेयुः, 'योऽत्ति वचनव्यत्ययाद्ये इत्थमेतदभिघाते निष्काशने वा शक्ताः, 'nami'ti Page #310 -------------------------------------------------------------------------- ________________ 307 अध्ययनं-12,[ नि. 327] वाक्यालङ्कारे इति सूत्रार्थः । / अत्रान्तरे यदभूत्तदाहमू.(378) अज्झावयाणं वयणं सुनित्ता, उद्धाइया तत्थ बहू कुमारा। दंडेहिं वित्तेहिं कसेहिं चेव, समागया तं isi taalyNti॥ vR. अध्यापकानाम्-उपाध्यायानाम्, एकत्वेऽपि पूज्यत्वाद्वहुवचनं, 'वचनम्' उक्तरूपं 'श्रुत्वा' आकर्ण्य 'उद्धाविता' वेयेन प्रसृताः 'तत्र' यत्रासौ मुनिस्तिष्ठति 'बहवः' प्रभूता: 'कुमार' द्वितीयवयोवर्तिनश्छात्रादय इति गम्यते, ते हि क्रीडनकपरा इत्यही क्रीडनकमागतमिति रभसतो 'दण्डैः' वंशयष्टयादिभित्रैः-जलजवंशात्मकैः 'कशैः' वघ्रविकारैः, च: समुच्चये, एवेति पूरणे, 'समागताः' सम्प्राप्ता मिलिता वा तमृषि-मुनि ताडयन्ति' नन्ति, सर्वत्र वर्तमाननिर्देशः प्राग्वत् इति सूत्रार्थः । / अस्मिश्चावसरेमू. ( 379) रन्नो तर्हि कोसलियस्स धूया, भद्दत्ति नामेन aniNdiyNgii। तं पासिया संजय हम्ममानं, कुद्धे कुमारे परिनिव्ववेइ । / वृ. 'राज्ञो' नृपतेस्तत्र-यज्ञवाटे कोशलायां भव: कौशलिकस्तस्य dhUya'tti दुहिता भद्रेति 'नाम्ना' अभिधानेन 'अनिन्दिताङ्गी' कल्याणशरीरा 'तं' हरिकेशबलं 'pAsiya'tti दृष्टवा 'saJjaya'tti संयतं तस्यामप्यवस्थायां हिंसादेः सम्यगुपरतं 'हन्यमानं' दण्डादिभिस्ताडयमानं 'क्रुद्धानं' कोपवत: 'कुमारान्' उक्तरूपान् 'परिनिर्वापयति' कोपाग्निविध्यापनात् समन्तात् शीतीकरोति उपशमयतीतियादविति सूत्रार्थः । / सा च तान् परिनिर्वापियन्ती तस्य माहात्म्यमतिनि:स्पृहतां चाहमू.( 380) देवाभिओगेण निओइएणं, दिना मुरना मनसा न झाया। nariMdadeviMda'bhivaMdieNaM, जेनामि वंता इसिणा स एसो॥ वृ. देवस्य-अमरस्याभियोगो-बलात्कारो देवाभियोगस्तेन 'नियोजितेन' व्यापारितेन न त्वप्रियेतिकृत्वा 'dinnAmu'tti दत्ताऽस्मि, अहं यस्मै इति गम्यते, दत्ता च केन?-राज्ञा प्रक्रमात्कौशलिकेन, तथापि maNasa'tti अपेर्गम्यमानत्वान्मनसाऽपि-cittenApi'nadhyAtA'nacintitA नाभिलषितेतियावत्, प्रक्रमादेतेन मुनिना, कीदृशेन?-नरेन्द्राश्च-नृपतयो देवेन्द्राश्च-शक्रादयो नरेन्द्रदेवेन्द्रास्तैरभि-आभिमुख्येन वन्दितः-स्तुतो नरेन्द्रदेवेन्द्राभिवन्दितस्तेन, अनभिध्याताऽपि नृपोपरोधतः स्वीकृता स्यादत आह-येनास्म्यहं 'वान्ता' त्यक्ता ऋषिणा' मुनिना, स एष युष्माभिर्यः कदर्थयितुमारब्धः, ततो न कदर्थयितुमुचित इति भावः, पुनरिममेवा) समर्थयितुमाहमू.( 381) एसो हु सो उग्गतवो महप्पा, जींदिओ संजओ ब्ण्भ्यारी। जो मे तया निच्छई दिज्जमानी, पिउणा सयं कोसलिएण रना । वृ. 'एसो हु सोऽत्ति, एष एव स न मनागप्यत्र संशयः, उग्रं-उत्कटं दारुणं वा कर्मशत्रून् प्रति तपः-अनशनाद्यस्येति उग्रतपाः, अत एव महान-प्रशस्या विशिष्टवीर्योल्लासत आत्मा अस्येति महात्मा, जितेन्द्रियः संयतो ब्रह्मचारी च प्राग्वत्, स इति क? इत्याह-यो 'mi'tti मां 'तदा' तस्मिन् विवक्षितसमये 'नेच्छति' नाभिलषति 'दीयमानां' निसृज्यमानां, केन?-'पित्रा' जनकेन 'स्वयं' आत्मना, न तु प्रधानप्रेषणादिना, तेनापि कीदृशा?-कौशलिकेन राज्ञा, न Page #311 -------------------------------------------------------------------------- ________________ 308 उत्तराध्ययन-मूलसूत्रम्-1-12/381 त्वितरजनसाधारणेन, तदनेन विभूतावपि नि:स्पृहत्वमुक्तं, पुनस्तन्माहात्म्यमाहमू. ( 382) महाजसो एस महानुभागो, घोरवओ घोरपरक्कमो y। मा एयं हीलह अहीलनिजं, मा सचे तेएण भेनिद्दहिज्जा । / वृ. 'महायसा' अपरिमितिकोति: 'एष' प्रत्यक्षो मुनिर्महानुभाग:-अतिशयाचिन्त्यशक्तिः, पाठान्तरतो महानुभावो वा, तत्र चानुभावः-शापानुग्रहसामर्थ्य, 'घोरखतो' धृतात्यन्तदुर्द्धरमहाव्रतः 'घोरपराक्रमश्च' कषायादिजयं प्रति रौद्रसामर्थ्यो, यतोऽयमीहक् ततः kimityAha'mA' इति निषेधे 'एन' यति 'हीलयत' अवधूतं पश्यत 'अहीलनीयम्' अवज्ञातुमनुचित्तं, किमित्याह आह-मा सर्वान्-समस्तांस्तेजसा-तपोमाहात्म्येन 'मे' भवतो निर्घाक्षीद्भस्यसात्कार्षीद्, अयं हि हीलितो यदि कदाचिद्रुष्येत्तदा सर्च भस्मसादेव कुर्यादिति भाव इति सूत्रत्रयार्थः । / अत्रान्तरे मा भूदेतस्या वचनं मृषेति यद्यक्षः कृतवांस्तदाहमू.( 383) एयाइं तीसे वयणाइंसुच्चा, पत्तीइ भद्दाइ सुभासियाई। इसिस्स वेयावडियट्ठयाए, जक्खा कुमारे विणिवारयति । / वृ. 'एतानि' अनन्तरोक्तानि 'तस्याः' अनन्तरोक्तायाः 'वचनानि' भाषितानि 'श्रुत्वा' निशम्य पत्या:' यज्ञवाटकाधिपतेः सोमदेवपुरोहितस्य, तस्यैव वा मुनेरिति गम्यते, 'भद्राया' भद्राधिभानायाः 'सुभाषितानि सुक्तानि वचनानीति योज्यते, ऋषेः-तस्यैव तपस्विनः 'वेयावडिट्ठयाएऽत्ति सूत्रत्वाद्वैयावृत्त्यार्थमेतत् प्रत्यनीकनिवारणलक्षणे प्रयोजने व्यावृत्ता भवाम इत्येवमर्थं यक्षाः, यक्षपरिवारस्य बहुत्वात् बहुवचनं, कुमारान् प्रक्रमात्तानेवोपहन्तृन् 'विनिपातयन्ति' विविधं नितरां पातयन्ति-भूमौ विलोलयन्ति, पठ्यते च-'vinivArayati'ti विशेषेणोपहतिं कुर्वतो निराकुर्वन्ति, मू. (384) ते घोररूवा ठिअ अंतलिक्खे, असुरा तर्हि तं जाणं taalyNti। te bhinnadehe रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुज्जो। वृ. तथा 'ते' इति यक्षाः 'घोररूपा' रौद्राकारधारिणः 'Thiya'tti स्थिताः अन्तरिक्षे' आकाशे 'असुरा' आसुरभावान्वितत्वात् त एव यक्षाः तस्मनि' यज्ञवाटे 'तम्' उपसर्गकारिणं 'जनं' छात्रलोकं 'ताडयन्ति' अन्ति, ततस्तान् कुमारान् भिन्ना-विदारिताः प्रक्रमाद्यक्षप्रहारैर्देहा:शरीराणि येषां ते भिन्नदेहास्तान् रुधिरं-शोणितं वमतः-उद्गिरतः 'pAsatti'tti दृष्ट्वा 'भद्रा' सैव कौशलिकराजदुहिता 'इदं वक्ष्यमानं 'आहुत्ति वचनव्यत्ययेनाह-ब्रूते भूयः' पुनरिति सूत्रद्वयार्थः । किं तदित्याहमू. ( 385) गिरिं नहेर्हि खणह, अयं दंतेहिं खाय्ह्। जायतेयं पायेहि हणह जे भिक्खं अवमन्नह । / व. 'गिरिं' पर्वतं 'नखैः' कररुहै: "खनथ' विदारयथ, इह च मुख्यखननक्रियाद्यसम्भवादिववतिमन्तेरणाप्युपमार्थो गम्यते, ततश्च खनथेव खनथ, 'अयो' लोहं 'दन्तैः' दशनैः खादथेव खादथ, जाततेजसम्-अग्निं पादै:-चरणैर्हथेव हथ, ताडययेत्यर्थः, ये वयं कि कुर्मः इत्याहये यूयं भिक्षु प्रक्रमादेनं avamannaha'tti अवमन्यध्वे-अवधीरयथ, अनर्थफलत्वात्, भिक्ष्वपमनास्येति भावः, कथमिदमित्याह Page #312 -------------------------------------------------------------------------- ________________ अध्ययनं-12,[नि. 327] 309 मू. (386) आसीविसो उग्गतवो महेसी, घोरवओ, घोरपरक्कमो y। अगर्नि व पक्खंद पयंगसेना, जे भिक्खं भत्तकाले व्हेः॥ व. आस्यो-दंष्ट्रास्तासु विषमस्येत्यासीविष:-आसीविबलब्धिमान, शापानुग्रहसमर्थ इत्यर्थः, यद्वा आसीविष इव आसीविषः, यथा हि तमत्यन्तमवजानानो मृत्युमेवाप्नोति, एवमेनमपि मुनिमवमन्यमानानामवश्यं भावि मरणमित्याशयः, कुतः पुनरयमेवंविधो?, यतः-उग्रतपाः प्राग्वत्, 'mahesi'tti महान्-बृहन् शेषस्वर्गाद्यपेक्षया मोक्षस्तमिच्छति-अभिलषतीति महदेषी महर्षिर्वा, घोखतो घोरपराक्रमश्च पूर्ववत, यतश्चैवमतः 'agaNiva'tti अग्नि-ज्वलनं, वाशब्द इवार्थो भिन्नक्रमश्च, ततः 'pakkhaMda'tti प्रस्तकन्दथेव-आक्रामथेव, केव?-'pataMgasena'tti उपमार्थस्य गम्यमानत्वात्पतङ्गानां-शलभाना सेनेव सेना-महती सन्ततिः पतङ्गसेना तद्वत्, यथा हि असौ तत्र निपतन्त्याशु घातमाप्नोत्येवं भवन्तोऽपीति भावः, ये यूयमनुकम्पितं भिक्षु भिक्षुकं 'भक्तकाले' भोजनसमये, तत्र दीनादेवश्यं देयमिति शिष्टसमयो यूयं तु न केवलं न यच्छत किन्तु तत्रापि 'vadhaha'tti विध्यथ-ताडयथ, अयमाशयो-यतोऽयमासीविषादिविशेषणान्वितो मुनिरतो गिरिनखखननादिप्रायमेव यदेनं भक्तकालेऽपि भक्तार्थिनमित्थं विध्यथ । मू.(387) सीसेण एवं सरणं उवेह, समागया सव्वजनेन तुम्हे। जै इच्छह जीवियं वा धनं वा, लोगपि एसो कुविओ डहिज्जा । / वृ.अथस्वकृत्योपदेशमाह-'शीर्षण' शिरसा 'एन' मुनि शरणार्थ' रक्षणार्थमाश्रयमुपेताभ्युपगच्छत, किमुक्तं भवति ?-शिरःप्रणामपूर्वकमयमेवास्माकं शरणमिति प्रपद्यध्वं, 'समागताः' सम्मिलिताः 'सर्वजनेन' समस्तलोकेन, सहार्थे तृतीया, 'यूयं भवन्तो, यदीच्छताभिलषत जीवितं' प्राणधारणात्मकं धनं वा द्रव्यं, न तस्मिन् कुपिते जीवितव्यादिरक्षाक्षममन्यच्छरणमस्ति, किमित्येवमत आह-'लोकमपि' भुवनमप्येष कुपित:-क्रुद्धो 'दहेद्' भस्मात्कृर्यात्, तथा च वाचकः "कल्पान्तोग्रानलवत्प्रज्वलनं तेजसैकतस्तेषाम् । / " तथा लौकिका अप्याहुः "न तत् दूरं यदश्वेषु, यवाग्नौ यच्च मारुते । विषे च रुधिरप्राप्ते, साधौ च कृतनिश्चये । / " इति सूत्रत्रयार्थः ॥ सम्प्रति तत्पतिस्तान् यादृशान् ददर्श दृष्ट्वा च यदचेष्टत तदाहमू.( 388) अवहेडियपिटिसउत्तमंगे, psaariyaabaahuakmmciddh'e| निन्भेरियच्छे रुहिरं वमंते, उड्डेमुहे निग्गयजीहनिते ॥ वृ. 'अवेऽत्यधो 'heDiya'tti हेठितानि-बाधितानि, किमुक्तं भवति ?-अधोनामितानि, पठन्ति च 'आवडिएऽत्ति तत्र सूत्रत्वादवकोटितानि-अधस्तादामोटितानि 'paTTi'tti पृष्ठं यावत् तदभिमुखं वा सन्ति-शोभनान्युत्माङ्गानी येषां ते अवहेठितपृष्ठसदेत्तमाङ्गः अवकोटितपृष्ठसदुत्तमाङ्गो वा, प्राग्वन्मध्यपदलोपी समसास्तान्, 'pasAriyAbAhuakammaciTTha'tti प्रसारिताविरलीकृता बाहवो-भुजा यैर्येषां वा ते तथा ततस्ते च ते अकर्मचेष्टाश्च-अविद्यमानकर्महेतुव्यापारतया प्रसारितबाह्यकर्मचेष्टास्तान्, यद्वा क्रियन्त इति कारणि-अग्नौ समित्प्रक्षेप Page #313 -------------------------------------------------------------------------- ________________ 310 उत्तराध्ययन-मूलसूत्रम्-1-12/388 णादीनि तद्विषया चेष्टा कर्मचेष्टेह गृह्यते-'nibbheriya'tti प्रसारितान्यक्षीणि-लोचनानि येषां ते तथोक्तास्तान्, रुधिरं वमद्-उद्गिरत् 'uTuMmuha'tti ऊर्ध्वमुखान्-उन्मुखीभूतवक्रान्, अत एव निर्गतानि-नि:सृतानि जिह्वाश्च प्रतीता नेत्राणि च-नयनानि जिह्वानेत्राणि येषां ते तथा तान्, मू. ( 389) ते पासिया खंडिय कट्ठभूए, विमणो विसन्नो अह माहणो सो। इसिं पसाएइ सभारियाओ, हीलं च निंदं च खमाह भंते !" वृ.'tAni'tyuktarUpAn 'दृष्ट्वा' अवलोक्य 'khaMDiya'tti आर्षत्वात्सुपो लुकि खण्डिकान्छात्रान् काष्ठभूतान्-अत्यन्तनिश्चेष्टतया काष्ठोपमा विगतमिव विगतं मन:-चित्तमस्येति विमनाः, विषण्ण:-कथममी प्रवणीभविष्यन्तीति चिन्तया व्याकलित: 'अथे ति दर्शनानन्तरं 'ब्राह्मणो' द्विजाति: 'स' इति सोमदेवनामा 'ऋषि' तमेव हरिकेशबलनामानं मुनि प्रसादयति' प्रसत्ति ग्राहयति, सह भार्यया-पत्न्या तयैव भद्राभिधानया वर्तते इति सभार्याकः, कथमित्याह-हीलां च-अवज्ञां निन्दां च-दोषोद्धट्टनं 'khamAha'tti क्षमस्व सहस्व भंतेति' सूत्रद्वयार्थः । / पुनः स प्रसादनामेवाहमू. (390) बालेहिं मूढेहि अयाणएहिं, जं होलिया तस्स खमाह भंते ! महप्पसाया इसिणो हवंति, न हु मुनी कोवपरा ह्व्ण्ति॥ वृ.बालैः-शिशुभिर्मूढै:-कषायमोहनीयोदयाद्विचित्तता गतैः अत एव चाज्ञैः-हिताहित - विवेकविकलैः 'yadi'tyupapradarzane ऽहीलिता:' अवज्ञाताः tassa'tti सूत्रत्वात् तत् 'khamAha'tti क्षमध्वं भदन्त !, अनेनैतदाह-यतोऽमी शिशवो मूढा अज्ञानाश्च तत्किमेषामुपरि कोपेन ?, यतोऽनुकम्पनीया एवामी, उक्तं च केनचिद्-"आत्मद्रुहममर्यादं, मूद्ध्मुज्झित्स्त्प्थ्म्। सुतरामनुकम्पेत, न्र्काचिस्स्म्दिन्ध्न्म्॥" किं च-महान् प्रसाद:-चित्तप्रसत्तिरूपो येषां ते महाप्रसादा ऋषयः-साधवो भवन्ति, व्यतिरेकमाह-'न हुत्तिन पुनर्मुनयो-यतयः कोपपराः' क्रोधवशगा भवन्ति, भिन्नवाक्यत्वाच्च मुनिग्रहणमदुष्टमेवेति सूत्रार्थः । / मुनिराहमू.(391) पुच्चि च इण्हि च अनागयं च, मनप्पओसो न मे अस्थि कोई। जक्खा हु वेयावडियं करिति, तम्हा हु एए निहया कुमारा। वृ. 'पुटिव ca'tti पूर्वं च पुरा इदानीं च-अस्मिन् काले ऽअनागय चेऽति अनागते च भविष्यत्काले मनःप्रद्वेष:-चित्तानुशयलक्षणो न 'मे' ममास्तीत्युपलक्षणत्वादासीभविष्यति च, 'ko'pi'tyalpo'pi, इह च भाविनि प्रमानाभावेऽपि 'अनागतं प्रत्याचक्ष' इति वचनादनागतस्यापि तस्य निषिद्धत्वाच्छुतज्ञानबलतः कालत्रयपरिज्ञानसम्भवाच्चैवमभिधानं, पठन्ति च 'पुव्वि च पच्छा व तहेव मज्झे' तत्र च पूर्व वा पश्चाद्वेति विहेठनकालापेक्षं तथैव मध्ये विहेठनकाल एव, न च कुमारावहेठनादिदर्शनात्प्रत्यक्षविरुद्धता शङ्कनीया, 'यक्षा' देवविशेषा 'hu'riti यस्माद्वैयावृत्त्यं-प्रत्यनीकप्रतिघातरूपं 'कुर्वन्ति' विदधति, 'tamha'tti तस्मात् हुरवधारणे ततस्तस्मादेव हेतोरेते-पुरोतिनो नितरां हता:-ताडिता निहताः कुमाराः, न तु मनःप्रद्वेषोऽत्र हेतुरिति भाव इति सूत्रार्थः । / सम्प्रति तद्गुणा कृष्टचेतस उपाध्यायप्रमुखा इदमाहुःमू.(392) अत्थ च धम्मं च वियाणमाना, तुन्भे नवि कुप्पह भूइप्न्ना। तुभं तु पाए सरणं उवेमो, समागया सबजनेन अम्हे। Page #314 -------------------------------------------------------------------------- ________________ 311 अध्ययनं-12,[ नि. 327] वृ.अर्यत इत्यर्थो-ज्ञेयत्वात्सर्वमेव वस्तु, इह तु प्रक्रमाच्छुभाशुभकर्मविभागो रागद्वेषविपाको वा परिगृहयते, यद्वा अर्थ:-अभिधेय: सचार्थाच्छास्त्राणामेव तु, चशब्दस्तद्गतानेकभेदसंसूचकः, धर्मः-सदाचारो दशविधो वा यतिधम्मस्तं च 'वियाणमानेऽत्ति विशेषेण विविध वा जानन्तः-आगच्छन्तो यूयं 'नापि' नैव कुप्यथ-क्रोधं कुरुध्वं, भूतिप्रज्ञा इति, भूतिर्मङ्गलं वृद्धी रक्षा चेती वृद्धाः, प्रज्ञायतेऽनया वस्तुतत्वमिति प्रज्ञा, ततश्चः भूतिः-मङ्गलं सर्वमङ्गलोत्तमत्वेन वृद्धिआ वृद्धिविशिष्टत्वेन रक्षा वा प्राणिरक्षकत्वेन प्रज्ञा-बुद्धिरस्येति भूतिप्रज्ञः, अतश्च 'तुब्भं तु तितुशब्दस्यैवकारार्थत्वात् युष्माकमेव पादौ-चरणौ शरणमपेमः-उपगच्छामः समागताः-मिलिताः, केन सह?-सर्व्वजनेन, वयमिति सूत्रार्थः । / किं च - मू. ( 393) अच्चेमु ते महाभागा! न ते किंचन नाच्चिमो। भुंजाहि सालिमं कूरं, नाणावंजसंजुयं ॥ वृ.'अर्चयामः' पूज्यामस्ते-तव सम्बन्धि सर्वमपीति गम्यते, प्रविश पिण्डिमित्युक्ते यथा गृहमिति भक्षयेति च, महाभाग! अतिशयाचिन्त्यशक्तियुक्तत्वेनेति, नैव 'ते' तव किञ्चिदिति चरणरेण्वादिकमपि नार्चयामो-न पूजयामो, अपि तु सर्व्वमर्चयामः, अस्य च पूर्वेणैव गतार्थत्वे पुनरभिधानमन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सुखावगमो भवतीतिकृत्वा, अथवा अर्चयामस्ते इति सुब्ब्यत्ययात्त्वाम्, अनेन स्वतस्तस्य पूज्यत्वमुक्तं, उत्तरेण तु तत्स्वामित्वमपि पूज्यताहेतुरिति, तथा भुङ्केतो गृहीत्वेति गम्यते 'zAlima'nti शालिमयं, कोऽर्थः?-शालिनिष्पन्न 'कूरम्' ओदनं नानाव्यञ्जनैः-अनेकप्रकारैर्दध्यादिभिः संयुतं-सम्मिश्रं नानाव्यञ्जनसंयुतं, न त्वेकमेवेति सूत्रार्थः ॥ अन्यच्चमू. (394) इमं च मे अस्थि पभूयमन्न, तं भुंजसू अम्ह अनुग्घ्त्त्त्था। बाढंति पडिच्छइ भत्तपानं, मासस्स ऊ पारणए म्ह्प्पा॥ वृ. 'इदं च' प्रत्यक्षत एव परिदृश्यमानं 'मे' ममास्ति-विद्यते 'प्रभूतं' प्रचूरमन्नं-मण्डकखण्डस्वाद्यादि समस्तमपि भोजनं, यत्प्राक् पृथगोदनग्रहणं तत्तस्य सर्वान्नप्रधानत्वख्यापनार्थं, तद्भुङ्गास्माकमनुग्रहार्थ-वयमनुगृहीता भवाम इति हेतोः, एवं च तेनोक्ते मुनिराह-'बाढम्' एवं कुर्म इतीत्येवं ब्रुवाण इति शेषः, 'प्रतीच्छति' द्रव्यादितः शुद्धमिति गृह्णाति, भक्तपानमुक्तरूपं, 'मासस्स u'tti मासादेव, यद्वा अन्त इत्यध्याहियते, ततश्च मासस्यैवान्ते यत्पार्यते-- पर्यन्तः क्रियते गृहीतनियमस्यानेनेति पारणं तदेव पारणकं, भोजनमित्युक्तं भवति, तस्मिन्तन्निमित्तं, 'निमित्तात्कर्मसंयोगे सप्तमिति' सप्तमी, माहात्म्येति प्राग्वत् इति सूत्रार्थः । / तदा च तत्र यदभूत्तदाहमू. (395) तहियं गंधोदयपुप्फवासं, दिव्वा तहिं वसुहारा य वुत्त्त्था। पहया दुंदुहीओ सुरेहि, आगासे अहोदानं च पुढे । / वृ. 'तहियं ति तस्मिन् मुनौ भक्तपानं प्रतीच्छति यज्ञवाटे वा गन्धः-आमोदतस्तत्प्रधानमुदकं-जलं गन्धोदकं तच्चा पुष्पाणि च-कुसुमानि तेषां वर्ष-वर्षणं गन्धोदकपुष्पवर्ष, सुरैरिति सम्बधात् कृतमिति गम्यते, दिव्या-श्रेष्ठा यदिवा दिवि-गगने भवा दिव्या, तर्हिति तस्मिनेव नान्यत्र, अनेन कथमियतामेकत्र कल्याणानां मीलक इत्यन्यत्रैवान्यतरत्कल्याणान्तरं भविष्यती Page #315 -------------------------------------------------------------------------- ________________ 312 उत्तराध्ययन-मूलसूत्रम्-1-12/315 त्याशङ्का निराकृता, वसु-द्रव्यं तस्य धारा-सततपातजनिता santatirva'dundubhayo' देवानकाः, उपलक्षणत्वाच्छेषातोयानि च, कैः?- 'सुरैः' देवैः, तथा तैरेव 'आकाशे' नभसि 'अहो' इति विस्मये, विस्मयनीयमिदं दानं, कोऽन्यः किलैवं शक्नोति दातुं ?, एवं दत्तं सुदत्तमिति च 'घुष्टं' संशब्दितमिति सूत्रार्थः ॥ तेऽपि ब्राह्मण विस्मतमनस इदमाहुःमू. ( 396) सक्खं खु दीसइ तवोविसेसो, न दीसई जाईविसेस कोई। सोवागपुत्तं हरिएससाहु, जस्सेरिसा इड्डि म्हानुभागा। वृ.'साक्षात्' प्रत्यक्षं 'kha'riti निश्चितं अवधारणे वा तत: साक्षादेव 'दृश्यते' अवलोक्यते, काऽसौ ?-तपो-लोकप्रसिद्या व्रतमुपवासादिर्वा तस्य विशेषो-विशिष्टत्वं माहात्म्यमितियावत्तपोविशेषो, 'न' नैव दृश्यते 'जातिविशेषो' जातिमाहात्म्यलक्षणः ko'pI'ti स्वल्पोऽपि, किमित्येवमत आह-यत: स्वपाकपुत्रः- चाण्डालसुतो हरिकेशश्चासौ मातङ्गत्वेन प्रसिद्धत्वात् साधुश्च पतित्वाद्धरिकेशसाधुः, पठ्यते च-'सोवागपुत्तं hariesasAhu'nti, अत्र च पश्यतेति शेषः, कदाचिदन्य एव कश्चिदत आह-यस्येशी-दृश्यमानरूपा ऋद्धिः-देवसन्निधानात्मिका सम्पत् महानुभागा-सातिशयमाहात्म्या, जातिविशेपे हि साति सर्वोत्तमत्वाद्ब्राह्मणजातेस्तद्वतामस्माकमेव देवा वैयावृत्त्यं कुर्युरिति भाव इति सूत्रार्थ्ः॥ साम्प्रतं स एव मुनिस्तानुपशान्तमिथ्यात्वमोहनीयोदयानिव पश्यनिदमाहम.(397)किं माहणा! जोइसमारभंता, उदएण सोहिं बहिया विम्ग्घा?| जं मग्गहा बाहिरियं विसोहिं, न तं सुदिट्ठ कुसला वयंति । / वृ. 'ki'miti क्षेपे, ततो न युक्तमिदं, यत् 'माहना' ब्राह्मणा ! 'ज्योतिः' अग्नि समारभमानाः' प्रस्तावद्यागकरणतः प्रवर्त्तमानाः, यागं कुर्वन्त इत्यर्थः, 'उदकेन' जलेन 'sohi'ti शुद्धि निर्मलतां 'bahiya'tti बाह्यां, कोऽर्थो ?-बाह्यहेतुका, यागं हि समारभमानैर्जलेन या शुद्धिआर्यते तत्र यागनाने एव तत्त्वतो हेतुत्वेनेष्टे, ते च भवदभिमते बाह्ये एवेति 'विमार्गयथ' विशेषेणान्वेषयथ, किमेवमुपदिश्यत इत्याह-यधूपं मार्गयथ बाह्यां-बाह्यहेतुकां विशुद्धि, न तत् सुदृष्ट-सुष्टु प्रेक्षितं 'कुशलाः' तत्त्वविचारं प्रति निपुणा वदन्ति प्रतिपादयन्तीति सूत्रार्थ; यथा चेतत् सुदृष्टं न भवति तथा स्वत एवाहमू. (396) कुसं च जूवं तणकट्ठमग्गिं, सायं च पायं उदयं फुस्ण्ता। पाणाई भ्याइं विहेडयंता, भज्जोऽविमंदा! पकरेह पाव्ण्। ..'कुशं च' दर्भ च 'यूपं' प्रतीतमेव तृणं च-वीरणादि काष्ठं-समिदादि तृणकाष्ठम् अग्नि-प्रतीतं, सर्वत्र परिगृह्णन्त इति शेषः, सायं' सन्ध्यायां, चशब्दो भिन्नक्रमस्ततः 'pAya'ti प्रातश्च प्रभाते उदकं-जलं 'स्पृशन्तः' आचमनादिषु परामृशन्तः 'पाणाइंति प्राणयोगात् प्राणिनो यद्वा प्रकर्षणानन्तीति-वसन्तीति प्राणाः-द्वीन्द्रियादयः, सम्भवन्ति हि जले पूतरकादिरूपास्त इति, भूयाई' इति भूतान्-तरून् 'भूताश्च तरवः स्मृता' इति वचनात्, पृथिव्यायेकेन्द्रियोपलक्षणं चैतत् "viheDayaMti'tti विहेठयन्तो-विशेषेण विविधं वा बाधमानाः विनाशयन्त इत्यर्थः, किमित्याह-'भूयोऽपि' पुनरपि, न केवलं पुरा किन्त विशुद्धिकालेऽपि जलानलादिजीवोपमईतो 'मन्दाः' जडाः 'प्रकुरुथ' प्रकर्षेणोपचिनुथ यूयं, 'किं तत् ?-पापम्-अशुभकर्मा, Page #316 -------------------------------------------------------------------------- ________________ अध्ययनं - 12, [ नि. 327 ] 313 अयमाशयः - कुशला हि कर्म्ममलविलयात्मिकां तात्त्विकीमेव शुद्धि मन्यन्ते, भवदभिमतयागस्त्राने च यूपादिपरिग्रहजलस्पर्शाविनाभावित्वेन भूतोपमर्द्दहेतुतया प्रत्युत कर्म्ममलोपचयनिबन्धने एवेति नातः तत्सम्भव इति कथं तद्धेतुकशुद्धिभार्गणं सुदृष्टं ते वदेयुः ?, तथा च vAcakaH"zaucamAdhyAtmikaM त्वक्त्वा, भावशुद्धयात्मकं शुभम् । जलादिशौचं यत्रेष्टं मूढ विस्मापकं हि तदि ॥ " ति सूत्रार्थः ॥ इत्थं तद्वचनतः समुत्पन्नशङ्कास्ते यागं प्रति तावदेवं पप्रच्छुःमू. (399 ) कहं चरे भिक्खु ! वयं जयामो ?, पावाई कम्माई पणुल्लयामो । अक्खाहि णे संजय जक्खपूइआ, कहं सुजई कुसला वयंति ? ॥ वृ. 'कथं' केन प्रकारेण 'cari'tti 'विभाषा कथमि लिं' च इति लिङिवचनव्यत्यये वचनव्यत्ययाच्चरेमहि-यागार्थं प्रवर्तेमहि, हे भिक्षो ! मुने! वयमित्यात्मनिर्देश:, तथा 'यजामो ' यागं कुर्म्मः, कथमिति योग: ?, पापानि - अशुभानि कर्माणि पुरोपचिताविद्यारूपाणि 'पपुल यामो' त्ति प्रणुदामः प्रेरयामो, येनेति गम्यते, 'आख्याहि' कथय 'नः' अस्माकं 'संयतः ' पापस्थानेभ्यः सम्यगुपरत: 'यक्षपूजित' यक्षाचित !, किमुक्तं भवति ? - यो ह्यस्मद्विदितः कर्म्मप्रणोदनोपायत्वेन यागः स युष्माभिर्दूषित इति भवन्त एवापरं यागमुपदिशन्तु, कंदाचिदविशिष्टमेव यजनमुपदिशेदित्याशङ्कयाह-कथं केन प्रकारेण 'स्विष्टं' शोभनं यजनं 'कुशला' उक्तरूपा 'वदन्ति' प्रतिपादयन्ति न तं सुदिनं कुसला vayaMti'tti कुशलमुखेनैव मुनिना दूपितमिति तैरपि तथैव पृष्टमिति सूत्रार्थः ॥ मुनिराह भू. (400) छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाना । परिग्गहं इत्थिउ मान मायं, एयं परित्राय चरंति दंता ॥ वृ. षड् जीवकायान् पृथिव्यादीन् 'असमारभमाना' अनुपमर्द्दयन्तः 'मोसं 'ति मृषा अलीकभाषणं 'अदत्तं चे' त्यदत्तादानं चानासेवमानाः - अनाचरन्तः परिग्रहं मूर्च्छा स्त्रियोयोषितो 'mAna'tti मानम् - अहङ्कारं मायां परवञ्चनात्मिकां तत्सहचारित्वात्कोपलोभौ च, 'एतद्' अनन्तरोक्तं परिग्रहादि 'परिज्ञाय' ज्ञपरिज्ञया सर्व्वप्रकारं ज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्याख्याय 'चरेज्ज दन्त' त्ति वचनव्यत्ययाच्चरेयुर्यागे प्रवर्तेरन्, भवन्त इति गम्यते, पठन्ति च - ' 'चरन्ति दंत 'त्ति अत्र च यत एवं दान्ताश्चरन्त्यतो भवद्भिरप्येवं चरितव्यमिति भाव इति सूत्रार्थः । / प्रथम प्रश्नप्रतिवचनमुक्तं, शेषप्रश्नप्रतिवचनमाह . मू. (401 ) सुसंवुडा पंचहिं संवरेहिं, इह जीवियं अनवकंखमानो । वोसट्टकाओ सुइचत्तदेहो, महाजयं जयै जत्रसिद्धं ॥ वृ. सुष्ठु संवृत्तः स्थगितसमस्ता श्रवद्वारः सुसंवृतः, कै: ? पञ्चभिः पञ्चसङ्घयैः संवरै:प्राणातिपातविरत्यादिव्रतैः 'इहे' त्यस्मिन् मनुष्यजन्मनि, उपलक्षणत्वात्परत्र च 'जीवितं' स्तावादसंयमजीवितम् 'अनवकाङ्क्षन्' अनिच्छन्, यद्वा अपेर्गम्यमानत्वाज्जीवितमपिआयुरप्यास्तामन्यद्धनादि, अनवकाङ्क्षन्, यत्र हि व्रतबाधा तत्रासौ जीवितमपि न गणयति, अत एव व्युत्सृष्टो - विविधैरुपायैर्विशेषेण वा परीषहोपसर्गसहिष्णुतालक्षणेनोत्सृष्टः - त्यक्तः काय:शरीरमनेनेति व्युत्सृष्टकायः, शुचिः - अकलुषव्रतः स चाय त्यक्तदेहश्च - अत्यन्तनिष्प्रति - -. - Page #317 -------------------------------------------------------------------------- ________________ 314 उत्तराध्ययन- मूलसूत्रम् - 1-12 / 401 कर्म्मतया शुचित्यक्तदेहो महान् जयः - कर्म्मशत्रुपराभवनलक्षणो यस्मिन् यज्ञ श्रेष्ठेऽसौ महाजयस्तं क्रियाविशेषणं वा महाजयं यथा भवत्येवं यजते यतिरिति गम्यते, ततो भवन्तोऽप्येवमेव यजन्तामिति भावः, तिडवचनव्यत्ययेन वा 'जयैऽत्ति यजतां, कमित्याह- 'जनसेट्टं' ति प्राकृतत्वाच्छ्रेष्ठयज्ञं, श्रेष्ठवचनेन चैतद्यजन एव स्विष्टं कुशला वदन्ति, एष एव च कर्म्मप्राणोदनोपाय इत्युक्तं भवतीति सूत्रार्थः ॥ यदीहग्गुणः श्रेष्ठयज्ञं यजते अतस्त्वमपीदृग्गुण एव, तथा च तं यजमानस्य कान्युपकरणानि को वा यजनविधिरित्यभिप्रायेण च एवमाहुः मू. (402 ) के ते जोई के व ते जोइठाणा ?, का ते सूया किं च ते कारिसंग ? 1 एहाय ते कयरा संति भिक्खू !, कयरेण होमेण हुणासि जोई ? ॥ वृ. किं, अयमर्थ:- किंरूपं 'ते' तव 'jyoti'riti अग्निः 'के व ते जोइठाणे ऽत्ति किं वा ते. - तव ज्योतिः स्थानं यत्र ज्योतिर्निधीयते, का श्रुवो ? - धृतादिप्रक्षेपिका दर्व्यः, 'किं च 'त्ति किं वा करीपः - प्रतीतः स एवाङ्गम् अग्न्युद्दीपनकारणं करीपाङ्गं येनासौ सन्धुक्ष्यते, एधाश्चसमिधो यकाभिरग्निः प्रज्वाल्यते, 'ते' तव कतरा इति-का: ? 'संति' त्ति चस्य गम्यमानत्वाच्छान्तिश्च दुरितोपशमनहेतुरध्ययनपद्धतिः कतरेति प्रक्रमो, 'भिक्षु' इति भिक्षो ! कतरेण 'होमेन' हवनविधिना, समेन धावतीत्यादिवत् तृतीया, जुहोषि- आहुतिभिः प्रीणयसि, किं ? - ज्योतिः - अग्निम्, षड्जीवनिकायसमारम्भनिषेधेन ह्यस्मदभिमतो होमः तदुपकरणानि च पूर्व्व निषिद्धानीति कथं भवतो यजनसम्भवः ? इति सूत्रार्थः ॥ मुनिराह मू. (403 ) तवो जोई जीवो जोईठाणं, जोगा सुया सरीरं कारिसंगं । कम्म एहा संजमजोग संती, होमं हुणामी इसिणं पसत्थं ॥ वृ. ' तपो' बाह्याभ्यन्तरभेदभिन्नं, 'ज्योतिः' अग्निः, यथा हि ज्योतिरिन्धनानि भस्मीकरोत्येवं तपोऽवि भावेन्धनानि - कर्माणि, जीवो-जन्तुर्ज्योतिः स्थानं, तपोज्योतिषस्तदाश्रयत्वात्, युज्यन्ते-सम्बन्ध्यन्ते स्वकर्म्मणेति योगाः - मनोवाक्कायाः श्रुवः, ते हि शुभव्यापारा: स्नेहस्थानीयाः, तपोज्योतिषो ज्वलनहेतुभूताः तत्र संस्थाप्यन्त इति, शरीरं करीषाङ्कं तेनैव हि तपोज्योतिरुद्दीप्यते, तद्भावभावित्वात्तस्य, 'कर्म' उक्तरूपं एधास्तस्यैव तपसा भस्मीभावनयनात्, 'संजमजोग' त्ति संयमयोगा: संयमव्यापाराः शान्तिः सर्व्वप्राण्युपद्रवापहारित्वात्तेषां तथा 'homa'nti होमेन जुहोति तपोज्योतिरिति गम्यते, RSINAM मुनीनां सम्बन्धिना 'पसत्थं ति प्रशस्तेन जीवोपघातरहितत्वेन विवेकिभिः श्लाघितेन सम्यक् चारित्रेणेति भाव:, अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थ: / / तदेतेन 'किं माहना जोइसमारहंता' इत्यादिना लोकप्रसिद्धयज्ञानं स्नानस्य च निषिद्धत्वाद्यज्ञस्वरूपं तैः पृष्टं कथितं च मुनिना । / , - इदानीं स्नानरूपं पिपृच्छिषव इदमाहुः मू. (404) के ते हरए के य संतितित्थे ?, कहंसि न्हाओ व रयं जहासि ? 1 आयक्ख णे संजय जक्खपूइया, ! इच्छासु नाउं भवओ सगासे ॥ वृ. कस्ते - तव 'हूद: ' नदः ?, 'के च ते संतितित्थे ऽत्ति किं च ते तव शान्त्यै- पापोपशमननिमित्तं तीर्थ- पुण्यक्षेत्रं शान्तितीर्थम्, अथवा 'कानिच' किंरूपाणि 'ते' तव 'सन्ति' विद्यन्ते ऽतीर्थानि ' संसारोदधितरणोपायभूतानि, लोकप्रसिद्धतीर्थानि हि त्वया निषिद्धानीति, तथा च s' Page #318 -------------------------------------------------------------------------- ________________ - 12, [नि. 327] अध्ययनं - 1 315 'कहिंसि न्हाओ वे' ति वाशब्दस्य भिन्नक्रमत्वात्कस्मिन् वा स्नातः शुचिर्भूतो रज इव रज:कर्म्म जहासि त्यजसि त्वं ?, गम्भीराभिप्रायो हि भवांस्तत् किमस्माकमिव भवतोऽपि हृदतीर्थ एव शुद्धिस्थानमन्यद्वेति न विद्म इति भाव:, 'आचक्ष्व' व्यक्तं वद संयत ! यक्षपूजित ! 'इच्छामः ' अभिलापामो 'ज्ञातुम्' अवगन्तुं 'भवतः ' तव 'सकाशे' समीपे इति सूत्रार्थ: ॥ मुनिराहधम्मे हरए बंभे संतितित्थे, अनाविले अत्तपसन्नलेसे । मू. (405) जहिं सिन्हाओ विमलो विसुद्धो, सुसइभूओ पजहामि दोसं ॥ वृ. 'धर्म्मः' अहिंसाद्यात्मको हृदः कर्म्मरजोऽपहन्तृत्वाद्ब्रह्मेति ब्रह्मचर्यं शान्तितीर्थं, तदासेवनेन हि सकलमलमूलं रागद्वेषाबुन्मूलितावेव भवतः, तदुन्मूलनाच्च न कदाचिन्मल्य सम्भवोऽस्ति, सत्याद्युपलक्षणं चैतत्, तथा चाह "ब्रह्मचर्येण सत्येन तपसा संयमेन च । मातर्षिर्गत: शुद्धि, न शुद्धितीर्थयात्रया ॥ " अथवा 'ब्रह्मे ऽति ब्रह्मचर्यवन्तो मतुब्लोपादभेदोपचाराद्रा साधव उच्यन्ते, च्चैकवचनं, 'संति' विद्यन्ते तीर्थानि ममेति गम्यते, उक्तं हि " साधूनां दर्शनं श्रेष्ठं, तीर्थभूता हि साधवः । तीर्थं पुनाति कालेन, सद्यः साधुसमागमः ॥ " किं च-भवत्प्रतीततीर्थानि प्राण्युपमर्द्दहेतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां शुद्धिहेतुता ?, तथा चोक्तम् "कुर्याद्वर्षसहस्रं त, अहन्यहनि मज्जनम् । सागरेणापि कृत्स्नेन, वधको नैव शुद्धयति । / " हृदशान्तितीर्थे एव विशिनष्टि- 'अनाविले' मिथ्यात्वगुप्तिविराधनादिभिरकलुषे अनाविलत्वादेवात्मनो - जीवस्य प्रसन्ना- मानगप्यकलुषा पीताद्यन्यतरा लेश्या यस्मिंस्तदाप्त प्रसन्न लेश्यं तस्मिन्, अथवा आता प्राणिनामिह परत्र च हिता प्राप्ता वा तैरेव प्रसन्नलेश्या--उक्तरूपा यस्मिंस्तदाप्तप्रसन्न लेश्यं तस्मिन्नेवंविधे धर्म्महूदे, ब्रह्माख्यशान्तितीर्थे च यदा ब्रह्मशब्देन ब्रह्मचर्यवन्त उच्यन्ते तत्पक्षे वचनविपरिणामेन विशेषणद्वयं व्याख्येयं, 'जहिंसि 'त्ति यत्रास्मि स्नात इव स्नातः - अत्यन्तशुद्धिभवनाद्विमलो - भावमलरहितोऽत एवाती (व) विशुद्धो-गतकलङ्कः, 'सुसीतीभूओ' त्ति सुशीतीभूतो रागाद्युत्पत्तिविरहतः सुष्ठु शैत्यु प्राप्तः, पठ्यते च- 'सुसीलभूओ' त्ति सुष्ठु - शोभनं शीलं समाधानं चारित्रं वा भूतः - प्राप्तः सुशीलभूतः 'प्रजहामि' प्रकर्षेण त्यजामि दूषयन्ति - विशुद्धमप्यात्मानं विकृतिं नयतीति दोषः - कर्म्म तं, अनेनैतदा- ममापि हूदतीर्थे एव शुद्धिस्थानं परमेवंविधे एवेति, निगमयितुमाह मू. (406 ) एवं सिणाणं कुसलेण दिहूं, महासिणाणं इसिणं पसत्थं । जहि सिन्हाया विमला विसुद्धा, महारिसी उत्तमं ठाणं पत्ति ॥ वृं. 'एतदि 'त्यनन्तरमुक्तं ' स्नानं' रजोहीनं 'कुशलैः' प्रागुक्तरूपैर्दष्टं-प्रेक्षितभिदमेव च महास्नानं, न तु युष्मत्प्रतीतम्, अस्यैव सकलमलापहारित्वाद्, अत एव चेदं RSINAM प्रशस्तंप्रशंसास्पदं, न तु जलस्नानवत्सदोषतया निन्द्यम्, अस्यैव फलमाह - 'जहिंसि' त्ति सुब्व्य - सुव्यत्यया Page #319 -------------------------------------------------------------------------- ________________ 316 उत्तराध्ययन- मूलसूत्रम् - 1-12 / 406 त्ययाद्येन स्नाता विमला विशुद्धा इति च प्राग्वत् महर्षयो - महामुनय उत्तमं स्थानं मुक्तिलक्षणं 'प्राप्ताः ' गता इति सूत्रद्वयार्थः ॥ इति परिसमाप्तौ, ब्रवमीति पूर्ववद्, गतोऽनुगमः, सम्प्रति नयास्ते च प्राग्वदेव ॥ अध्ययनं - 12 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे द्वादशाध्ययनस्य भद्रबाहुसूरिविरचिता निर्युक्तिः एवं शान्त्याचार्य विरचित टीका परिसमाप्ता अध्ययनं - 13- चित्रसंभूतिय वृ. व्याख्यातं हरिकेशीयं नाम द्वादशमध्ययनम्, अधुना त्रयोदशममारभ्यते, अस्य चायमभिसंबन्धः--इहानन्तराध्ययने श्रुतवत्तपस्यपि यत्नो विधेय इति ख्यापयितुं तपः समद्धिरभिहिता, इह तु तत्प्राप्तावपि निदानं परिहर्त्तव्यमिति दर्शयितुं यथा तत् महापायहेतुस्तथा चित्रसंभूतोदाहरणेन निदर्श्यत इति, जनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे चित्रसंभूतीयमिति नाम, अतश्चित्रसंभूतनिक्षेपाभिधानायाह नियुक्तिकृत्नि. [ 330 ] चित्ते संभूअंमि अ निक्खेवो चउक्कओ दुहा दव्वे । आगमनोआगमओ नोआगमओ अ सो तिविहो । जाणगसरीरभवितव्यतिरित्ते य सो पुनो तिविहो । एगभविअ बद्धाऊ अभिमुहओ नामगोए य ॥ चित्तेसंभूआउं वेअंतो भावओ अ नायव्वो । तत्तो समुट्ठिअमिणं अज्झयणं चित्तसंभूयं ॥ नि. [ 331 ] नि. [ 332] नि. [ 333 ] वृ. गाथात्रयं स्पष्टमेव, नवरं 'चित्तेसंभूयाउं' ति एकारोऽलाक्षणिकः, 'ततः समुत्थित' मिति ताभ्यां चित्रसम्भू ताभ्यामभिधेयभूतामागतं, 'तेसुं 'ति च पाटे तयोः 'समुत्थित 'मिति भवं चित्रसंभूतीयं, 'वृद्धच्छः' इति छप्रत्यये वृद्धसञ्ज्ञा तु 'वा नामधेयं यस्ये ऽति वचनात् ॥ सम्प्रतिकाविमौ चित्रसंभूतौ ? केन चानयोरत्राधिकारः ? इत्याशङ्कयाहसागए चंडवडिंगसयस्स पुत्तो अ आसि मुनिचंदो । सोऽवि अ सागरचंदस्स अंतिए पव्वए समणो ॥ तण्हाछुहाकिलंतं समणं दट्ठूण अडविनीहुतं । पडिलाहणा य बोही पत्ता गोवालपुत्तेहिं ॥ तत्तो दुन्नि दुगछं काउं दासा दसन्नि आयाया । दुनि अ उसुआरपुरे अहिगारो बंभदत्तेणं ॥ नि. [ 334 ] नि. [ 335 ] वृ. गाथात्रयमस्याप्यक्षरार्थः स्पष्ट एव, नवरं 'पव्वए समणो ऽत्ति प्राव्राजीत् समानं मनोऽस्येति समना:- सर्वत्रारक्तद्विष्टचित्तः सन्, यद्वा श्राभ्यतीति श्रमणः --तपस्वी सन् निश्चयनयापेक्षं चैतत्, "नेरइए नेरइएसु उववज्जति" इत्यादिवत्, तथा 'अडविनीहुत्तं' ति अटवीनि:सृतम्, अरण्यान्निष्क्रान्तमित्यर्थः । भावार्थस्तु कथानकगम्यः, तच्चेदम्- अस्ति कोसलालङ्कारभूतं साकेतं नाम नगरं, तत्र चाभूदधिगतजीवाजीवादितत्त्वश्चन्द्रावतंसको नाम राजा, तस्य च धारिणी देवी, Page #320 -------------------------------------------------------------------------- ________________ अध्ययनं - 13, [नि. 335 ] 317 तदङ्गजेओ मुनिचन्द्र:, स च राजाऽन्यदा समुत्पत्रसंवेगस्तमेव सुतं राज्येऽभिपिव्य प्रव्रज्यामशिश्रियत्, प्रतिपाल्य च प्रव्रज्यामपगतमलकलङ्को ऽपवर्गमगमत् । अन्यदा च सागरचन्द्राचार्या बहुशिष्यपरिवृतास्तत्रागताः निर्गतश्च मुनिचन्द्रनृपतिस्तद्वन्दनाय. दृष्टाश्चानेन सूरयः स्तुत्वा च तानुपविष्टस्तदन्तिके, श्रुतश्च तत्कथितो विशुद्ध धर्मः, समुत्पन्नश्चास्य तत्करणाभिलाप:, ततः स्वसुतं राज्ये निवेश्य प्रतिपन्नोऽसौ श्रामण्यं गृहीता चानेन ग्रहणासेवनोभयलक्षणा शिक्षा, प्रवृत्ताश्चान्यदा सुसार्थेन सगच्छाः सागरचन्द्रसूरयो ऽध्वानं, मुनिचन्द्रमुनिश्च तैः समं व्रजन् गुरुनियोगादेकाक्येव भक्तपाननिमित्तं क्वचित्प्रत्यन्तग्रामे प्राविशत्, प्रविष्टे चास्मिन् प्रवृत्तः सार्थो गन्तुं प्रचलिताः सहानेन सूरयो, विस्मृतश्चायमेषां प्रस्थितश्च क्षणान्तरेण गृहीत भक्तपानस्तदनुमार्गेण, पतितश्च मूढदिक्चक्रवाल: सार्गवेषणापरो, मार्गात्परिभ्रष्टो भ्रमदनेकशार्दूलजालां द्विपकदम्बकभज्यमानशीलशल्लकीप्रभृतितरुनिकरामनर्वापारतया च संसारानुकारिणीं विन्ध्याटव, तत्र चासौ परिभ्रमन् गिरिकन्दराण्यतिक्रामन्नतिनिम्नोन्नतभूभागान् पश्यन् भयानकानेकद्वीपितरक्षाच्छभल्लादिश्वापदान् उत्तीर्णस्तृतीयदिने, तदा च क्षुत्क्षामकुक्षिः शुष्कोष्ठकण्ठतालुरेकत्र वृक्षच्छायायां मूर्च्छावशनष्टचेष्टो दृष्टश्चतुभिर्गोपालदारकः, उत्पन्ना अमीषामनुकम्पा, सिक्तत्वरितमागत्य गोरसोन्मिश्रहतिजलेन, पायितोऽसौ तदेव, समाश्वस्तश्च नीतो गोकुलं, प्रतिजागरितश्च तत्कालोचितकृत्येन प्रतिलाभितः प्रासुकान्नादिना, कथितस्तेषामनेन जिनप्रणीतधर्मः, गृहीतश्चायमेतैर्भावगर्भं, गतश्चासौ विवक्षितस्थानं, तं च मलदिग्धदेहमवलोक्य द्वयोः समजनि जुगुप्सा, तदनुकम्पातः सम्यक्त्वानुभावतश्च निर्वर्त्तितं चतुर्भिरपि देवायुः, जग्मुश्च देवलोकं, ततश्च्युतौ चाकृतजडुगुप्सौ तु कतिचिद्भवान्तरितौ द्वाविषुकारपुरे द्विजकुले जातौ तद्वक्तव्यता च इपुकारीयनाम्यनन्तराध्ययनेऽभिधास्यते, यौ च द्वौ जुगुप्सकौ तौ दशार्णजनपदे ब्राह्मणकुले दासतयोत्पन्नौ तयोश्च य इह ब्रह्मदत्तो भविष्यति तेनात्राधिकारी, निदानस्यैवात्र वक्तुमुपक्रान्तत्वात्तेनैव च तद्विधानाद्, द्वितीयस्य तु प्रसङ्गत एवाभिधीयमानत्वात्, इह च नामनिष्पन्ननिक्षेपे प्रस्तुते प्रसङ्गतोऽर्थाधिकारोऽप्युक्त इति गाथात्रयभावार्थः । उक्त नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पत्रस्यावसर इथि सूत्रमुच्चारणीयं, तच्चेदम् पू. (407 ) जाईपराजिओ खलु कासि नियाणं तु हत्थिणपुरंभि । चुलनीइ बंभदत्तो उववन्नो नलिन (पउम) गुम्माओ ॥ वृ. 'जातिपराजित:' इति जात्या - प्रस्तावाच्चाण्डालाख्या पराजितः - अभिभूतः, स हि वाराणस्यां हस्तिनागपुरे च वक्ष्यमानन्यायतो नृपेण नमुचिनाम्ना च द्विजेन चाण्डाल इति नगरनिष्कासनन्यक्कारादिना पुरा जन्मन्यपमानित इत्येवमुक्तः, यद्वा जातिभिः - दासादिनीचस्थानोत्पत्तिभिरुपर्युपरिजाताभिः पराजित इति पराभवं मन्यमानोऽहो ! अहमधन्यो यदित्थं नीचास्वेव जातिषु पुनः पुनरुत्पन्न इति, 'खलुः' वाक्यालङ्कारे, स चैवंविधः किमित्याह- 'कासि 'त्ति अकार्षीत् किमित्याह- 'निदान' चक्रवत्ति पदावाप्तिर्मम भवेदित्येवमात्मकं 'तु: ' पूरणे, क्वेदं कृतवान् ? इत्याह- 'हत्थिणपुरंमि' त्ति हस्तिनागपुरे, चुलन्यां ब्रह्मदत्तः 'उववन्नो ऽत्ति उत्पन्न: 'पद्मगुल्मात्' इति नलिनगुल्मविमानाच्च्युत्वेति शेष:, इति सूत्राक्षरार्थः ॥ Page #321 -------------------------------------------------------------------------- ________________ 318 उत्तराध्ययन-मूलसूत्रम्-1-13/407 भावार्थस्त्वयम्-सहि ब्रह्मदत्तः पूर्वजन्मनि वाराणस्या संभूतनामा चण्डालश्चितश्च तज्ज्येष्ठ आसीत्, तत्र च नमुचिनामा ब्राह्मणो ममान्तःपुरमपषितमनेनेत्युत्पन्नकोपेन राज्ञा समपितो मारणनिमित्तं मातङ्गाधिपस्य तत्पितुः, उक्तश्चायमेतेन-यति मत्सुतौ सकलकलाकलापकुशलौ विधत्से ततोऽस्ति ते जीवितमन्यथा नेति, प्रारब्धं च तदर्थिनाऽनेन तद्गृहएवातिगुप्तस्थानस्थितेन तदध्यापन, ग्राहितो तौ व्याकरणवीणापुर:सराः सकला अपि कलाः, अन्यदा च शुश्रूषापरायां तन्मातरि मोहोदयादयमुपपतित्वमाजगाम, ज्ञातस्तज्जनकेन, इष्टश्च मारयितुं, ज्ञातं तत्ताभ्यां, ज्ञापितं चास्मै, उपाध्यायोऽयभावयोस्ततो मा भूदस्यापदिति, तदवगमाच्च पलायितोऽसौ ततः स्थानात्, प्राप्तो हस्तिनागपुरं, कृतः सनत्कुमारचक्रवर्तिना म्न्त्री। इतश्च तो चित्रसंभूतौ सातिशयगीतकलाक्षिप्तरुणीजनात्यासक्तिहेतुतया त्याजितस्पृश्यास्पृश्य विभागौ जनेन राज्ञे निवेदितौ, यथाविनाशितं नगरमाभ्यां, निषिद्धस्तेन नगरस्यान्तस्तत्प्रचारः, कदाचिच्च तावतिकुतूहलतया कौमुदूमहविलोकनार्थमागतो, दृष्टौ जनेन, कर्थितावत्यर्थ, प्रवव्रजतुश्च तत एवोत्पन्नवैराग्यौ, जातौ विकृष्टतपोनिष्टप्तदेही, प्राप्ताश्चाभ्यां तेजोलेश्यादिलब्धयः, समापत्तितश्च गतौ हस्तिनागपुरं, प्रविष्टो मासक्षपणपारणके तत्र भिक्षार्थं संभूतयतिः, दृष्टश्च नमु चिना, जातोऽस्य चेतसि दुरध्यवसायो-मदुश्चरितमयंप्रकाशयिष्यतीति, निर्भत्सितो-धिग् मुण्ड चाण्डाल! क्व nagarasyAntaH'praviSTo'si? इत्यादिनिष्टुरवचोभिः, प्रहत इष्टकोपलशकलादिभिस्तत्परिजनेन, तदनु च समस्तलोकेन, कुपितश्चासौ तेभ्यः समस्तजनदहनक्षमासातेजोलेश्यां मोक्तुमुपचक्रमे, तत्र च मुखविनिर्यद्वहलधूमपटलान्धकारितदिक्चक्रवाले व्याकुलितः सान्तःपुरः सनत्कुमारचक्रवर्ती सकलो नगरलोकश्च समायातस्वत्पावें, तदृत्तान्तश्रवणतश्चित्रश्च, प्रारब्धस्तैरनेकधा सान्त्वनवचनैरुपशमयितुं, तथाऽपि तत्रात्मानमस्मरत्यतिकोपवशगे भगवति मा भूदस्माकमकस्माद्भस्मीभवनमिति स्त्रीरत्नसहितो महीपतिस्तं क्षमयाम्बभून, यथा-भगवन् ! क्षमितव्यमस्माकमिदमिति, अस्मिश्चान्तरे स्त्रीरत्नकोमलालकस्पर्शसमुत्पन्नतदभिलाषो विगलितानुशयश्चाण्डालजातिरेव ममैवमनेकधा कदर्थनाहेतुरिति चिन्तयंश्चित्रयतिना निवार्यमानोऽपि यदि ममास्य तपसः फलमस्ति तदाऽन्यजन्मनि चक्रवत्तित्वमेव मम भयाद् येनाहमप्येवं ललितललनाविलासास्पदमुत्तमजातिश्च भवामीति निदानवशगोऽनशनं प्र्पेदे। ततः स तपोऽनुभावतो नलिनगुल्मविमाने वैमानिकत्वेनाजनि, ततश्च च्युतश्चुलन्यां ब्रह्मदत्तः समुत्पेदे । क्व? इत्याह - मू.(408/1) कपिले संभओ वृ. 'काम्पिल्य' इति पञ्चालमण्डलस्य तिलक इव काम्पिल्यनाग्नि गनरे 'संभूत' इति पूर्वजन्मनि स्ण्भूत्नामा। अमुंपादमतिक्रान्तसूत्रोत्तरपादद्वयं चैतद्गदितार्थप्रसङ्गायातार्थान्तराभिधानद्वारतः स्पृशन् सूत्रस्पशिकनियुक्तिमाह नियुक्तिकृत्नि.[ 336] राया य तत्थ बंभो कडओ तइओ कणेरदत्तोति । राया य पुप्फचूलो दीहो पुन होइ कोस्लिओ॥ नि.[337] एए पंच वयंसा सव्वे सह दारदरिसिणो भोच्चा। Page #322 -------------------------------------------------------------------------- ________________ - - - अध्ययनं-13,[नि.337 ] संवच्छरं अनूनं वसंति इक्किक्करजंमि । / नि.[338] राया य बंभदत्तो धनुओ सेनावई अ व्र्ध्नुओ। इंदसिरी इंदजसा इंदुवसु चुल्निदेवीओ॥ वृ. राजा च तत्र पाञ्चालेसुकाम्पिल्ये 'ब्रह्म' इति ब्रह्मनामा कासीजनपदाधिपः कटकस्तृतीयः कुरुषु गजपुराधिपतिः कणेरुदत्त इति राजा च अङ्गेषु चम्पास्वामी पुष्पचूलो यः किल ब्रह्मपत्न्याश्चुलिन्या भ्राता 'दीर्घ इति दीर्घपृष्ठ: पुनर्भवति कौशलिक: साकेतपुराधिपतिः एतेऽनन्तरोक्ताः पञ्च वयस्यां सर्वे' समस्ताः सह दारान् पश्यन्तीत्येवंशीला: सहदारदर्शिनः, किमुक्तं भवति? - एककालकृतकलत्रस्वीकाराः समानवयस इतियावत् 'bhocca'tti भूत्वा संव्वत्सरं वर्षम् 'अन्यून' परिपूर्ण वसन्ति' आसते, तत्कालापेक्षया वर्तमानता, 'एकैकराज्ये एकैकसंबन्धिनि नृप्तित्वे। ___ एष तावद्गाथाद्वयार्थः, तृतीयगाथा तु तात्पर्यतो व्याख्यायते-ब्रह्मराजस्येन्द्र श्रीप्रमुखाश्चतस्रो देव्यः, तत्र च चुलन्याः पुत्रोऽजनि, धनुर्नाम्नः सेनापतेरपि तत्रैवाहनि सुतः समुदपादि, कृतानि द्वयोरपि मङ्गलकौतुकानि, दत्तानि च दीनानाथेभ्यो दानानि, विहितं च स्वसमये राजपत्रस्य ब्रह्मदत्त इति नाम, इतरस्य तु वरधनुरिति, कालक्रमेण च जातौ कलाग्रहणोचित्तौ, ग्राहिती सर्वा अपि कलाः, अस्मिश्चान्तरे मरणपर्यवसानतया जीवलोकस्य मृतो ब्रह्मराजः, कृतमौद्धर्वदेहिकम्, अतिक्रान्तेषु च कतिपयदिनेषु तद्वयस्यैरभिषिक्तो राज्ये ब्रह्मदत्तः, पर्यालोचितं च तैः-तथैष नाद्यापि राज्यधुराधरणधौरेय इति पालयितुमुचितः कतिचित्संवत्सराणि, निरोपिस्तैस्तत्र दीर्घपृष्ठः, गताः स्वस्वदेशेषु कटकादयः, जातश्च सर्वत्राप्रतिहतप्रवेशतया दीर्घपृष्ठस्य सह चुलन्या सम्बन्धः, ज्ञातं चैतदन्तःपुरपालिकया, न्यवेदि च तया धनुर्नाम्नः सेनापतिमन्त्रिणः सकलमपि तद्वृत्तं, निरूपितस्तेन वरधनुर्यथा न कदाचित्कुमारस्त्वंया मोक्तव्य इति, आरब्धश्चासौ तथैवानुष्ठातुम्, अन्यदा चायं विदितदीर्घपृष्ठचुलनीवृत्तान्तः केनचिदुपायेनामू निवारयामीति विजातिशकुनिकसग्रहणकमानीय कुमारायोपनिन्ये, तच्चातिनियमितमादायान्तःपुरस्यान्तः किलान्योऽपि य एवं दुष्टशीलः सोऽस्माभिरित्थं नियन्त्रणीय इति तौ स्वयं स्वसहचरैश्च डिम्भैरुद्घोषयन्तौ प्रतिदिनमितश्चेतश्च भ्रमितुमारब्धौ, उपलब्धं च तत्ताभ्यामनुष्ठीयमानं दीर्घपृष्ठेन, कुपितश्चासौ कुमाराय, भणिता च चुलनी-यथाऽयमुपायेन केनापि विनाश्यतां यतो न विषकन्दल इवैष उपेक्षित: क्षेमङ्करोऽस्माकं भवेतेति, प्रतिपत्रं च तत्तया दुरन्ततया मोहोदयस्य, निरूपितश्च ताभ्यामुपाय:- यथाऽस्मै पुष्पचूलमातुलेन स्वदुहिता पुष्पचूला नाम पूर्वदत्तेति तामसौ परिणाय्यते, कार्यते चैतच्छयनाय जतुगृहम्, एतश्च तन्मन्त्रितमशेषमपि तथैवान्तः पुररक्षिकया निवेदितं धनोः, तेनापि विनष्टमेतदिति पर्यालोच्य कुमारसंरक्षणाय प्रयत्नः कर्तुमुपचक्रमे, तथाहि-पृष्टोऽसावनेन दीर्घपृष्ठो यथा वयमिदानी वृद्धास्तत्किमिदानीमपरेण ?, युष्माभिरनुज्ञाता धर्ममेवैतत्कालोचितं कुर्मः, तेनालोचितं-यथैष दुरात्मा दूरस्थो न सून्दर इति, उक्तश्च___ यथैतत्त्वद्रहितमखिलमपि राज्यं विनश्यत्यत इहैव स्थितो जपहोमदानादिभिर्धर्ममुपचिनु, तेन चोक्तं-यदादिशन्ति भवन्तः, इत्युक्त्वा च गतः स्वगृहं, कारितं चानेन भागीरथ्यास्तटे Page #323 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-13/408 स्वनिवासस्थानं, निरूपितं तत्र सत्रं, खानिता च तत्र प्रत्ययिकपुरुषैर्जतुगृहं यावत्सुरङ्गा, ज्ञापिताऽसौ वरधनोः, इतश्च गणितं तत्परिणयनलग्नं, निष्पन्नं च जतुगृहं, प्रेषिता च मन्त्रवचनतोऽन्यैव कन्यका मातुलेन, समागतो लग्नदिनः, कृतं सर्वसमृद्ध्योपयमनं, शायितश्च रजन्यां जगहे कुमारः, प्रदीपितं च तद्द्वार एव सुप्तजनायां रजन्यां, ज्ञातं चासन्नस्थितेन वरधनुना, उत्थापित: कुमारो, दृष्टं च सर्वतः प्रदीप्तमेतेन, उक्तश्च वरधनु:-मित्र! किमिदानी क्रियितामिति, तेनोक्तं-मा भैषीः, यतः प्रतिविहतमत्र तातेन, अत्रान्तरे चागतं नागकुमारद्वयानुकारि भुवनमुद्भिद्य पुरुषद्वयम्, अभ्यधाश्च तत्-मा भैष्टाम्, आवां हि धनोर्गृहजातौ दासचेटकौ, तत्क्रियता प्रसादो, निर्गम्यतां सुङ्गामार्गेण, इत्युक्तौ च तौ गतौ सुरङ्गाद्वारं, दृष्टं च तत्र प्रधानगश्वद्वयम्, उक्तं च ताभ्यां चेटकाभ्याम् एतावारुह्य देशान्तरापक्रमणेनात्मानं रक्षतां दीर्धपृष्ठाभवन्तौ यावत्क्वचिदवसरः शुभो भवति, ततस्तद्वचनमाकर्ण्य किं किमेतत् ? इत्याकुलितचेतसो ब्रह्मदत्तस्य कथितः सर्वोऽपि वरधनुना चुलनीवृत्तान्तः, अभिहितं च-यथेदमेवेदानी प्राप्तकालमिति, विनिर्गतौ च तत्प्रधानमश्वयुगलमारुह्येति तृतीयगाथातात्पर्यार्थः । एवं च प्राप्तावसरा ब्रह्मदत्तहिण्डी, ततस्तत्र ये कन्यालाभा ये च तत्पितरस्तदुपदर्शनाय गाथापञ्चकमाहनि.[339] चित्त अ विज्जुमाला विज्जुमई चित्तसेनओ भद्दा । पंथग नागजसा पुन कित्तिमई कित्तिसेनो y॥ नि.[340] देवी अ नागदत्ता जसवै रयणवै जक्खहरिलो y। वच्छी अ चारुदत्तो उसभो कच्चाइणी य सिलो । / नि.[341] धनदेवे वसुमित्ते सुदंसणे दारुए य निअद्दिल्ले। पुत्थी पिंगल पोए सागरदत्ते अ दीव्सिहा॥ नि.[342] कंपिल्ले मलयवई वनराई सिंधुदत्त सोमा y। तह सिंधुसेन पज्जुत्रसेन वाणीर पैगा y॥ नि.[343] हरिएसा गोदत्ता कणेरुदत्ता कनेरुपैगा y। कुंजरकणेरुसेणा इसिवुड्डी कुरुमई देवी॥ वृ. इदं च सोपस्कारतया व्याख्यायते-'चित्रश्च' चित्रनामा जनकस्त हितरौ विद्युन्माला विद्युन्मती च, तथा चित्रसेनक: पिता भद्रा च तद्दहिता, तथा पन्थकः पिता नागजसा कन्यका, पुनः समुच्चये, तथा कीर्तिमती कन्या कीर्तिसेनश्च त्त्पिता। तथा देवी च नागदत्ता यशोमती रत्रवती च, पिता च सर्वासामपि यक्षहरिलः, 'च:' समुच्चये, वच्छी च कन्या चारुदत्त: पिता, तथा वृषभो जनकः, कात्यायनसगोत्रा तत्सुता शिला नाम्। तथा धनदेवो नाम वणिक अपरश्च वसुमित्रोऽन्यश्च सुदर्शनो दारुकश्च निकृतिमान्' मायापरः, चत्वारोऽमी कुक्कुटयुद्धव्यतिकरेमिलितास्तत्र च पुस्ती नाम कन्यका, तथा पिङ्गला नाम कन्या पोतश्च तत्पिता, सामस्तत्तश्च वणिक तदङ्गजा च दीपशिखा । तथा काम्पिल्यः पिता मलयवती दुहिता, तथा वनराजी नाम कन्या तज्जनकश्च सिन्धुदत्तः, तथा तस्यैवान्या सोमा च नाम कन्या, तथा सिन्दुसेनप्रद्युम्नसेनयोर्यथाक्रमं वानीरनाम्नी प्रतिकाभिधाना चेति, पठ्यते च 'प्रतिभा Page #324 -------------------------------------------------------------------------- ________________ अध्ययनं-13,[ नि. 343] 321 वेऽति, द्वे दुहित्रौ। तथा हरिकेशा गोदना करेणुदत्ता करेणुपदिका च, 'kuMvarakareNuseNa'tti सेनाशब्दस्य प्रत्येकमभिसंवन्धात्कुञ्जरसेना करणुसेना च, ऋपिवृद्धिः कुरुमती च देवी सकलान्त: पुरप्रधाना अष्टौ, कुरुमती च स्त्रीरत्नं, ब्रह्मदत्तेनावाप्तेति सर्वत्र शेपः, अतिप्रसिद्धत्वाच्च तदैतज्जनकनाम्नामनभिधानमिति गाथापपञ्चकार्थः । / अधुना येपु स्थानेषु असौ भ्रान्तस्तान्यभिधातुमाहनि.[ 344] कंपिल्लं गिरितडगं चंपा हत्थिणपुरं च साएय्ण्। समकडगं ओसाणं(नंदोसा)वंसीपासाय समकडगं । / नि.[345] समकडगाओ अडवी तण्हा वडपायवंमि स्ण्केओ। ___ गहणं वरधनुअस्स य बंधनमक्कोसणं चेव । / नि.[ 346] सो हम्मई अमच्चो देहि कुमारं कहिं तुमे नोओ?| गुलियविरेयणपीओ कवडमओ छड्डिओ तेहिं । नि.[ 347] तं सोईण कमारो भीओ अह उप्पहं पलाइत्था । काऊण थेररूवं देवो वोहेसिअ कुमारं । / / नि.[ 348] वडपुरगबंभथलयं वडथलगं चेव होइ कोसंबी वाणारसि रायगिहि गिरिपुर मुहुरा य अहिछ्त्ता॥ नि.[349] वनहत्थी अकुमारं जणयै आहरण व्स्न्गुन्न्लुद्धो। वच्चंतो अ पुराओ अहिछत्तं अंतरा गामो॥ नि.[ 350] गहणं नईकुडंगं गहणतरागाणि purishiayaanni। देहाणि पुन्नपत्तं पिअं खुणो दोरओ जाओ। नि.[ 351] , सुपैडे कुसकुंडि गहनतरागाणि purishiayaanni। देहाणि पुनपत्तं पिअं खुणो दारओ जाओ । नि.[ 352] इंदपुरे रुद्दपुरे सिवदत्त विसाहदत्त धूआओ। वडुअत्तनेण लहै कन्नाओ दुन्नि रज्जं च । / नि.[ 353] रायगिहमिहिलहत्थिणपुरं च चंपा तहेव साव्त्थी। एसा उ नगरहिंडी बोद्धव्वा बंभदत्तस्स । / नि.[ 354] रयणुप्पया य विजओ बोद्धव्वो दोहरोसमुक्खे y। __संभरणनलिनिगुम्मं जाईइ पगासणं चेव्॥ वृ. गाथा एकादश, आसामपि तथैव व्याख्या, काम्पिल्यं पुरं यत्रास्य जन्म, ततोऽसौ गतो गिरितटकं सनिवेशं तस्माच्चम्पांततो हस्तिनागपुरं चानन्तरंच साकेतं साकेतात्मकटकं, ततश्च नन्दिनामकं संनिवेशं, ततोऽवश्यानकं नाम स्थानं, ततोऽपि चारण्यं परिभ्रमन वंशीति-वंशगहनं तदुपलक्षितं प्रासादं वंशीप्रासाद, ततोऽपि समकटकं । / समकटकादटवीं, तां च पर्यटतो ब्रह्मदत्तस्य तुडतिशयतः शुष्ककण्ठौष्ठतालताऽजनि, ततस्तेनोक्तो वरधनुः-भ्रात: ! बाधते मां तृट्, तदुपाहर कुतोऽपि जलम्, अत्रान्तरे दृष्टोऽनेन 28/21 Page #325 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-13/408 निटकवर्ती कटपादपः, शायितस्तत्र शीतलच्छाये तत्पल्लवोपरचित श्रस्तरे ब्रह्मदत्तः, कृतश्च वरधनुना तेन सह सङ्केत:- यथा यदि मां कथञ्चिद्दीर्धप्रहितपुरुषाः प्राप्स्यन्ति ततोऽहमन्योक्त्याऽभिज्ञानं करिष्ये, तत इतस्त्वया पलायितव्यमिति, गतोऽसौ जलान्वेषणाय, दृष्टं चैकत्रपद्मिनीखण्डमण्डितं सर:, गृहीतं च पद्मिनीपत्रपुटके जलं, प्रवृत्तस्य च ब्रह्मदत्ताभिमुखमागन्तुं ग्रहणं तहटासन्नदेशे, कथञ्चिदुपलब्धतदपसरणवृत्तान्तैर्दीर्घपृष्ठप्रहितपुरुपरतिरोषवद्भिवरधनोर्बन्धनं वल्लीवितानेन आक्रोशनं चैव दुष्टवचसा कृतं । अन्यच्च-स हन्यते मुष्टिप्रहारादिभिरमात्यो-वरधनुः, भण्यते च-यथा 'देही ति ढोक्य कुमारमरे ! दुराचार ! क्व पुनरसौ नीतस्त्वया राजपुत्र इति?, अत्रान्तरे सङ्केतमनुसरता पठितमिदमनेन "सहकारमञ्जरीमनुधावति मधुपो विमुच्य मधु मधुरम् । ___ कमले कलयन् पश्चात्सङ्कोचकृतां खतनुब्राधाम् । / ' गलीयविरेयणपीतोऽत्ति प्राकृतत्वात्पीतविरेचनगुलिकः, स हि तैर्ग्रहीतुमुपक्रान्तोऽन्यथाऽऽत्मनो विमुक्तिमनवगच्छन् पूर्वलब्धां विरेचनगुटिकां प्रथममेव पयसा पीतवान्, विरक्तश्च तया, जाताश्च मुखे फेनबुबुदाः, एवं च कपटेन मृतः कपटमतो मृत इति 'छर्दितः' त्यक्तस्तैः । इतश्च तत्पठितं श्रुत्वा कुमारो 'भीतः' इति त्रस्तः 'अथ' अनन्तरम् 'uppaha'ti उत्पथेन 'palAyittha'tti पलायितवान्, तथा च तं पलायमानमवलोक्य कृत्वा स्थविररूपं देवः किमस्य सत्त्वमस्त्युत नेति परीक्षणार्थं वाहेसिअपत्ति वाहितवान् व्यंसितवानित्यर्थः कुवारं! __ ततश्च परिभ्रमतो वटपुरकं तस्माच्च ब्रह्मस्थलकं वटस्थलकं चैव भवति विश्रामविषयः कौशाम्बी वाराणसी राजगृहं गिरिपुरं मथुरा अहिच्छत्रा c। ततोऽपि गच्छताऽरण्यानीं प्रविष्टेन दृष्टास्तापसाः, प्रत्यभिज्ञातश्च तैर्ब्रह्मराजस्यास्मन्निजकस्य सुत इति, धृतश्चातुर्मासी, तत्र च तापसकुमारकै: सह क्रीडतैकस्मिन् दिनेऽवलोकितो वनहस्ति, समुत्पन्नं च नृपसुतसुलभमस्य कुतूहलं, प्रारब्धश्च विविधगजशिक्षाभिरमुंखेदयितुं, आरूढश्च निष्पन्दीकृत्य तत्पृष्ठं, प्रवृत्तश्चासौ कुमारापहरणाय, वीक्षितश्च कियदपिदूरंगतेनैकस्तरुः, लग्नश्च तदधो व्रजति हस्तिनि विटपैकदेशे कुमारः, अपक्रान्ते च करिणि ततस्तरोरित्तीर्यविमूढदिग्भागो भ्रमितुमारेभे, भ्राम्यंश्चारण्याद्विनिर्गत्य गतो वटपुरं, वटपुराच्च प्रस्थितः श्रावस्ति, गच्छंश्च प्राप्तस्तथाविधमेकमन्तरा ग्राम, उपविष्टश्च तन्निकटविटपिनि विश्रमितुं, दृष्टश्चैकेन तत्रत्य श्रेष्ठिना, नीतश्च तेन स्वं गृहं, कृतं चाभ्यागतकर्त्तव्यं, परिणायितश्च नेमित्तिकादेशतः स्वदुहितर, उपचरितश्च भुजगनिर्मोकसदृशैविविधवसनैर्लग्नेन्द्रनीलादिप्रधानमणिभिः कटककेयूरकुण्डलादिभिश्चाभरणः, ततस्तद्गुणलुब्धमानसः स्थितस्तत्रैव कियत्कालं, जनयति तदा तद्दुहितरि कुमार्ण्। इतश्च प्राप्ताः कृतान्तानुकारिणो दीर्घपृष्ठप्रहितपुरुषाः, प्रारब्धाः समन्ततस्तमवलोकितुं, उपलब्धतद्वृत्तान्तश्च नष्टस्तद्भयात्, प्रचलितश्च सुप्रतिष्ठपुराभिमुखं गन्तुं, तत्र च मिलितः कश्चिद्विटः कार्पटिको, दृष्टं चाभिमुखमागच्छत् किञ्चित् तथाविधं मिथुनकं, दृष्ट्वा च तदङ्गनां उदाररूपां कुमारमयमवोचत्-यदि युष्मत्प्रसादतः कथञ्चिदेनां कामयेय इति, ततस्तदुपरोधात्तेनोक्तं-प्रविश तहि वंशीकुडङ्ग, स्थितः पथि कुमारः प्राप्तं च मिथुनं, उक्तस्तत्पतिःमदीयं कलत्रमिह गर्भशूलाभ्याहतमास्ते तद्विसर्जय क्षणमेकं स्वकीयपत्नी, विसर्जिता चासौ Page #326 -------------------------------------------------------------------------- ________________ अध्ययनं-13. नि. 354 ] 323 तनानुकम्पापरेण, दृष्टश्च तयाऽसौ, जातस्तस्यापि तदनुरागः, प्रवृत्तं च तयोर्मोहनक, एवं च कियतीमपि वेलामतिक्रम्य विनिर्गताऽसौ कुडङ्गात्, उक्तं चात्मानं ख्यापयितुं कुमारं प्रति, यथा-गहनं नदीकडङ्ग ततोऽपि गहनतराण्येव गहनतरकाणि पुरुपहृदयानि भवन्ति, अयं चानेन ध्वनितोऽर्थः-यथा वयं जानीम: स्त्रीहदयान्यतिगहनानि भवच्चित्तेन च तान्यपि जितानीत्युक्त्वा प्रति प्रत्याययितुमाह-'देहाणिन्ति देहीदानी 'पूर्णपात्रम्' अक्षतभृतभाजनं प्रियं खलु 'नः' अस्माकं यद्दारको जात इति, ते (इति) वक्तव्ये यन्न इत्युक्तं तदैक्यं द्योतयितुं, इत्युक्त्वा च तया धूर्त्या गृहीतं ब्रह्मदत्तोत्तरीयं, गता च पत्यैवसह, ततश्च निर्गतोऽसौ कुडङ्गात्कृतपरिहास: प्रवृत्तो गन्तुं, प्राप्त: सुप्रतिष्ठं, तत्र च कुसकुण्डी नाम कन्या 'भिकुंडिवित्तासियंमि jiyasattuM'ti आपत्वादुभयत्र सुब्यत्ययः. 'भिकुण्डिवित्रासिताद्' भिकुण्डिनामनृपतिनिष्काशितात् 'जितशत्रोः' जितशत्रुनामनृपतेः सकाशान्मथुरातोऽहिच्छत्रां व्रजन् 'अन्तरे' अन्तराले 'लभते' प्राप्नोति । तथेन्द्रपुरे शिवदत्तो नाम रुद्रपुरे च विशाखदत्ताभिधानस्तद्दुहितरौ 'बटुकत्वेन' दीर्घपृष्ठपुरुषभीत्या कृतब्राह्मणवेषेण लभते कन्ये द्वे राज्यं c। ततो राजगृहं मिथिला हस्तिनागपुरं चम्पां तथैव श्रावस्तीम्, अभ्रमीदिति शेषः एषा तु' अनन्तरमुपदशिता नगरहिण्डिर्बोद्धव्या ब्रह्मदत्तस्येति । एवं च भ्रमतोऽस्य मिलिताः कटककरेणुदत्तादयः पितृवयस्याः, गृहीता: कियन्तोऽपि प्रत्यन्तराजानः, समुत्पन्नं चक्ररलं, प्रारब्धस्तदुपदर्शितमार्गेण दिग्विजयः, प्राप्तः काम्पिल्ये, निर्गतस्तदभिमुखं दीर्घपृष्ठो, लग्नमनयोरायोधनं, विनिपातितोऽसौ ब्रह्मदत्तेन, एवं च बोद्धव्यस्तस्य दीर्घपृष्ठविषयरोषमोक्षश्च, अत्रान्तरे मिलिता: परिणीतकन्यापितरः, समुत्पन्नानि च यथाऽवसरं शेषरत्नानि, साधितं षटखण्डमपि भरतं, प्राप्ताश्च नवापि निधयः, परिणतं चक्रवर्तिपदं, एवं चसुकृतफलमुपभुञ्जतोऽतिक्रान्तः कियानपि कालः, अन्यदा चोपनीतं देवतया मन्दारदाम, समुत्पन्नं तद्दर्शनादस्य जातिस्मरणंअनुभूतानि मयैवंविधकुसुमदामानि, अहं हि नलिनगुल्मविमाने देवोऽभवं । ityekaadshniyuktigaathaarthH| इत्थं तावत्काम्पिल्ये संभूतश्चक्रवर्ती जातः, चित्रस्य तु का वार्तेत्याहमू.(408/2) चित्तो पुण जाओ पुरिम्ताल्ण्मि। सिद्विकुलंमि विसाले धम्म सोऊण प्व्विओ॥ वृ. पादत्रयं, चित्रः पुनर्जातः पुरिमताले, स हि चित्रनामा महर्षिः तत्र संभूतिनाम्नि भ्रातरि तथाऽनशनं प्रतिपन्नवत्यहो दुरन्तो मोहश्चित्रा कर्मपरिणतिश्चञ्चलं चितमित्यादि विचिन्त्य चतुर्विधमप्याहारं प्रत्याख्यातवान्, मृत्वा च पण्डितमरणेन समुत्पन्नस्तत्रैव नलिनगुल्मनाम्नि विमाने, ततस्तत्र स्वस्थितिमनुपाल्योत्पन्नः पुरिमतालपुरे, तत्रापि क्वेत्याह- श्रेष्ठिकुले' वणिक्प्रधानान्वये 'विशाले' विस्तीर्णे पुत्रपौत्रादिवृद्धिमति, प्राप्तवयाश्च तथाविधस्थविरसन्निधौ 'धर्म' यतिधर्म क्षान्त्यादिकं श्रुत्वा' आकर्ण्य प्रवजितः' प्रव्रज्यां प्रतिपन्नवान् इति सूत्रभावार्थः । / ततः किमित्याहमू. (409) कंपिल्लंमि अनयरे समागया दोऽविचित्त्स्ण्भूया। सुहुदुक्खफलविवागं karhiti te ikmikkss| Page #327 -------------------------------------------------------------------------- ________________ 234 उत्तराध्ययन-मूलसूत्रम्-1-13/409 __ वृ. काम्पिल्ये च नगरे-ब्रह्मदत्तोत्पत्तिस्थाने 'समादतौ' मिलितौ द्वावपि चित्रसंभूतौ जन्मान्तरनामतः 'सुखदुःखफलविपाकं' सुकृतदुष्कृतकर्मानुभवरूपं 'kahaMti'tti कथयतः स्मेति शेषः, ततश्च कथितवन्तौ तो चित्रजीवयतिब्रह्मदत्तो 'ekkamekkassa'tti एकेकस्य परस्परमितियावत् इति सूत्राक्षरार्थः । / भावार्थस्तु नियुक्तिकृतोच्यतेनि.[355] जाईइ पगास निवेयणं च जाईपयासणं चित्ते । चित्तस्स य आगमणं इद्द्विप्रिच्चाग्सुत्त्त्थो। वृ. तदा हि ब्रह्मदत्तो जातिस्मरणोपलब्धस्वजातीनां 'दासा दसन्नये आसी' इत्यादिना सार्द्धश्लोकेन जनाय प्रकाशनं निवेदनं च-य इमं द्वितीयश्लोकं पूरयति तस्मै राज्यार्द्धमहं प्रयच्छामीति विहितवान्, ततस्तदर्थिना जनेनोद्घष्यते, तद् ग्रामनगराकारादिषु पठ्यमानं चाकणितं कर्योपका चित्रजीवयतिना, ततस्तथाविधज्ञानातिशयोपयोगतः स्वजातीरुपलभ्य जातोऽस्याभिप्रायो यथा-गत्वा तं जन्मान्तरनिजभ्रातरंसंभूतजीवमवबोधयामीति, प्रस्थितस्ततः स्थानात्, प्राप्तः क्रमेण काम्पिल्यं, स्थितस्तद्वहिरुद्याने, श्रुतश्चारघट्टिकपरिपठ्यमानः सार्द्धश्लोकः, पूरितश्चानेन द्वितीयश्लोकः, अवधारितश्चारघट्टिकेन, धावितश्चासौ नृपसकाशं राज्यलोभेन, पठितं चैतेन तत्पुरतः, परिपूर्ण श्लोकद्वयं, जातस्तदाकर्णनात्तस्य चित्तावेशः, निरुद्धश्चतज्जनितमूर्च्छयाऽऽश्वासमार्गो, निमीलितं लोचनयुगलं, लुठितः स आसनात्, निपतितो भुवि, किमेतत् किमेतदित्यादिनाऽऽकुलितः सर्वोऽपि तत्पपरिच्छदः, दृष्टश्च तेनारघट्टिकः, ताडित: पाणिप्रहारादिभिः, आरटितमेतेन-न मयैतत्पूरितं न मयेति, किन्त्वन्येनैव भिक्षुणैतत्कलिकन्दमूलेनेति, अत्रान्तरे लब्धा चेतना, प्राप्तं च स्वास्थ्यं चक्रवर्त्तिना, उक्तं च-क्वासौ श्लोकपूरयिताऽऽस्त इति ?, ___ कथितस्तद्व्यतिकरो यथा-केनचि भिक्षुणैतत्पूरितं न त्वमुनेति, पृष्टं च पुनरनेन हर्षोत्फुल्लनयनयुगलेन-क्व तर्खसाविति, कथितमारघट्टिकेन-देव! मदीयवाटिकायां, एतच्चाकर्ण्य प्रचलित: सबलवाहनः सकलान्त: पुरसमन्वितश्च तदर्शनाय, प्राप्तस्तदुद्यानं, दृष्टो मुनिः, वन्दितः सबहुमानं, उपवेशितश्चैकासने, पप्रच्छतुः परस्परमनामयं, कथयामासतुश्च यथास्वमनुभूतसुखदुःखफलविपाकं, तत्कथनानन्तरंच वर्णिता निजसमृद्धिश्चक्रवर्तिना, प्ररूपितस्तद्विपाकदर्शनतस्तत्परित्यागश्चित्रयतिना, एतावानेव प्रस्तुताध्ययनसूत्रस्यार्थोऽभिधेय इति सूत्रनियुक्तिगाथयोर्भावार्थः । सम्प्रति यदुक्तं-'सुखदुःखफलविपाकं तौ kathayAmAsatu'riti, तत्र चक्रवर्ती यथा कथयामास तथा सम्बन्धपुरस्सरमाहमू.(410) चक्कवट्टी महिड्डीओ, बंभदत्तो म्हाय्सो। भायरं बहुमानेन, इमं व्य्न्न्म्ब्व्वी। मू. (411) आसिमो भायरा दोऽवि, अन्न्म्न्न्व्सान्नुगा। अन्नमन्त्रमनूरत्ता, अन्न्म्न्त्र्हिएसिन्नो॥ मू.(412) दासा दसन्नये आसी, मिआ कालिंजरे न्गे। हंसा मयंगतीराए, सोवागा कासिभूमिए॥ मू.(413) देवा य देवलोगमि, आसि अम्हे म्हिद्द्द्दिआ। Page #328 -------------------------------------------------------------------------- ________________ अध्ययनं-13,[ नि. 355 ] 325 इमा नो छट्ठिया जाई, अन्नमन्त्रेण जा विना । / वृ. चक्रवर्ती 'महर्द्धिकः' वृहद्विभूइतिब्रह्मदत्तो महायशाः 'भ्रातरं' जन्मान्तरसोदर्य 'बहुमानेन' मानसप्रतिबन्धेन 'इदं वक्ष्यमानलक्षणं वचनं' वाक्यं अब्रवीद' इत्युक्तवान, यथा 'आसिमोऽत्ति अभृवावां भ्रातरौ द्वावपि 'अन्योऽन्यं' वन्तौ, तथा अन्यौऽन्यहिनैपिणौ' परस्परशुभाभिलापिणौ, पुनः पुनरन्योऽन्यग्रहणं च तुल्यचिनतातिशयख्यापनार्थं, मकारश्च स्र्व्त्रालाक्स्स्न्निक्ः। केपु पुनर्भवेष्वित्थमावामभूवेत्याह-दासौ 'दशार्णे' दशार्णदेशे 'Asi'tti अभूव, मृगौ 'कालिञ्जरे' कालिञ्जरनाम्नि नगे, हंसौ 'मृतगङ्गातोरे' उक्तरूपे, 'श्वपाकौ' चाण्डालो ऽकासिभूमिएऽत्ति काशीभृम्यां काश्यभिधाने जनपदे, देवौ च देवलोके सौधर्माभिधानेऽभूव 'अ 'त्ति आवां महर्द्धिको न तु किल्बिपिको, 'इमा मेऽत्ति 'इमा नो ऽत्ति वा उभयत्रेयमावयोः पप्ठ्येव पष्ठिका जातिः, कीदृशी येत्याह-'annamantreNaM'ti अन्योऽन्येन परम्परेण या विना, कोऽर्थः? - परस्परसाहित्यरहिता, वियुक्तयोर्यकेति भाव इति सूत्रचतुष्ठयार्थः । / इत्थं चक्रवर्तिनोक्ते मुनिराहमू. (414) कम्मा नियाणप्पगडा, तुमे राय! विचिण्तिया। तेसि फलविवागणं, विप्पोग्मुवाग्या। वृ. 'कर्माणि ज्ञानावरणादीनि नितरा दीयन्ते-लूयन्ते दीयन्ते वा खण्ड्यन्ते तथाविधसानुबन्धफलाभावतस्तपः-प्रभृतीन्यनेनेति निदानं-साभिष्वङ्गप्रार्थनारूपं तेन प्रकर्षेण कृतानिविहितानि निदानप्रकृतानि, निदानवशनिबद्धानीति योऽर्थः, त्वया राजन् ! विचिन्तितानीति, तद्धेतुभूतार्तध्यानादिध्यानतः कर्माण्यपि तथोच्यन्ते 'तेपाम्' एवंविधकर्मणां फलं चासौ विपाकश्च-शुभाशुभजनकत्वलक्षणः फलविपाकस्तन, यद्वा कर्माणि-अनुष्ठानानि 'niyAnapayaDa'tti निदानेनैव शेषशुभानुष्ठानस्याच्छादितत्वात्प्राग्वत्प्रकटनिदानानि त्वया राजन् ! विचिन्तितानि कृतानीतियावत, तेषां फलं कमात्कर्म तद्विपाकेन 'विप्रयोगं विरह 'उपागतौ' प्राप्तौ, किमुक्तं भवति ?-यत्तदा त्वयाऽस्मन्निवारितेनापि निदानमनुष्ठितं तत्फलमेतद् यदावयोस्तथाभूतयोरपि वियोग इति सूत्रार्थः । इत्थमवगतवियोगहेतुश्चक्री पुनः प्रश्नयितुमाहमू. (415) सच्चसोअप्पगडा, कम्मा मए पुरा क्द्दा। ते अज्ज परिभुंजामो, किं नु चित्तेवि से था?॥ वृ. सत्यं-मृषाभाषापरिहाररूपं शौचम्-अमायमनुष्ठानं ताभ्यां प्रकटानि-प्रख्यातानि कर्माणि-प्रक्रमाच्छुभानुष्ठानानि शुभप्रकृतिरूपाणि वा मया पुरा कृतानि, यानीति गम्यते, तानि 'अद्य' अस्मिनहनि, शेषतद्भवकालोपलक्षणं चैतत् 'परिभुंजामोऽत्ति परिभुञ्जे-तद्विपाकोपनतस्त्रीरत्नादिपरिभोगद्वारेण वेदये, यथेति गम्यते, किमिति प्रश्ने, 'नु' इति वितर्के, 'चित्रोऽपि' चित्रनामाऽपि, कोऽर्थः ? - भवानपि 'से' इति तानि तथा परिभुङ्क्ते ?, नैव भुक्ते, मिक्षुकत्वाद्भवतः, तथा च किमिति भवताऽपि मयैव सहोपाजितानि शुभकर्माणि विफलानिजातानीत्याशय इति सूत्रार्थः । / मुनिराह मू.(416) सव्वं सुचिण्णं सफलं नराणं, कडाण कम्मान न मुक्खु अत्थि। Page #329 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- मूलसूत्रम् - 1-13/416 अत्थेहि कामेहि अ उत्तमेहिं, आया ममं पुत्रफलोववेओ ॥ वृ. 'सर्व' निरवशेषं 'सुचीर्णं शोभनमनुष्ठितं तपः प्रभृतीति गम्यते, चीर्णशब्दस्य 'सुचीर्ण' प्रोषितव्रत' मित्यादिरूढित: साधुत्वं, सह फलेन वर्त्तत इति सलेन वर्त्तत इति सफलं नराणामिति, उपलक्षणत्वादशेषाणामपि प्राणिनां किमिति ?, यतः कृतेभ्यः - अर्थादवश्यवद्यतयोपरचितेभ्यः कर्मभ्यो न 'मोक्षः ' मुक्तिरस्तीति, ददति हि तानि निजफलमवश्यमिति भावः, प्राकृतत्वाच्च सुळ्यत्ययः, स्यादेतत्-त्वयैव व्यभिचारैत्याह-'अर्थे:' द्रव्यैरथैर्वा-प्रार्थनीयैः, वस्तुभिरिति गम्यते, कामैश्च-मनोज्ञशब्दादिभिः 'उत्तमै: ' प्रधानैः, लक्षणे तृतीया, तत एतदुपलक्षितः सन्नात्मा मम पुण्यफलेन-शुभकर्मफलेनोपपेतः - अन्वितः स पुण्यफलोपपेतः इति ॥ यथा त्वं 'जानासि' अवधारयसि 'संभूत!' पूर्वजन्मनि संभूताभिधान ! 'महानुभागं' बृहन्माहात्म्यं 'महर्द्धिकं' सातिशयविभूतियुक्तम् अत एव पुण्यफलोपेतं चित्रमपि 'जानीहि ' avabuddhasva'tathaiva' अविशिष्टमेव 'राजन्!' नृप !, किमित्येवमत आह- ऋद्धिः - सम्पत् द्युतिः - दीप्तिस्तस्यापीति-जन्मान्तरनामतश्चित्राभिधानस्य, ममापीति भावः, चशब्दो यस्मादर्थे, ततो यस्मात्प्रभूता-बह्वीत्यर्थः, यद्वाऽऽत्मा मम पुण्यफलोपेत इति, अनेन चित्र एवात्मानं निर्दिशति, तथा जानीहि संभूत इत्यादौ आत्मेत्यनुवर्त्तते, अर्थवशाच्च विभक्तिपरिणामः, ततश्चैवं योज्यते - हे संभूत! यथा त्वभात्मानं महानुभागादिविशेषणविशिष्टं जानासि तथा चित्रमपि जानीहि चित्रनाम्नो ममापि गृहस्थभावे एवंविधत्वादेवेति भावः, शेषं प्राग्वत् ॥ मू. ( 417 ) : जानाहि संभूय ! महानुभागं, महिड्डियं पुन्नफलोववेयं । चित्तंपि जानाहि तहेव रायं!, इड्डी जुई तस्सवि अप्पभूआ ॥ मू. ( 418 ) महत्थरूवा वयणप्पमूया, गाहानुगीया नरसंघमज्झे । TW जं भिक्खुणो सीलगुणोववेया, iha'jjayaMte समणोऽम्हि जाओ ॥ वृ. यदि तवाप्येवंविधा समृद्धिरासीत् तत्किमिति प्रव्रजित इत्याह- महान् - अपरिमितोऽनन्तद्रव्यपर्यायात्मकतयाऽर्थः - अभिधेयं यस्य तन्महार्थं रूपं स्वरूपं न तु चक्षुर्ग्राह्यो गुणः, ततो महार्थं रूपं यस्याः सा तथा, महतो वाऽर्थान् जीवादितत्त्वरूपान् रूपयति दर्शयतीति महार्थरूपा, 'vayaNappabhUya'tti वचनेन अप्रभूता अल्पभूता वा अल्पत्वं प्राप्ता वचनाल्पभूता वचनात्प्रभूता वा स्तोकाक्षरेतियावत्, केयमीदृशीत्याह - गीयत इति गाथा, सा चेहार्थाद्धर्माभिधायिनी सूत्रपद्धतिः, अन्विति - तीर्थकृद्गणधरादिभ्यः पश्चाद्गीता अनुगीता, कोऽर्थः ? - तीर्थकरादिभ्यः श्रुत्वा प्रतिपादिता स्थविरैरिति शेषः, अनुलोमं वा गीताऽनुगीता, अनेन श्रोत्रनु - कूलैव देशना क्रियते इति ख्यापितं भवति । क्वेत्याह- नराणां पुरुषाणां सङ्घः- समूहस्तन्मध्ये, गाथामेव पुनर्विशेषयितुमाह- 'यां' गाथां 'भिक्षवः' मुनयः शीलं चारित्रं तदेव गुण:, यद्वा गुणः पृथगेव ज्ञानं ततः शीलगुणेन शीलगुणाभ्यां वा चारित्रज्ञानाभ्यामुपेताः - युक्ताः शीलगुणोपेताः 'इह' अस्मिन् जगति 'अञ्जयंते ऽत्ति अर्जयन्ति पठनश्रवणतदर्थानुष्ठानादिभिरावर्जयन्ति । यद्वा 'जं भिक्खुणो' इत्यत्र श्रुत्वेति शेषः, ततो यां श्रुत्वा 'जयंति 'त्ति 'इह' अस्मिन् जिनप्रवचने 'यतन्ते' यत्नवन्तो भवन्ति, सोपस्कारत्वात्सा मयाऽप्याकणिता, ततः 'श्रमण: ' तपस्वी अस्मि अहं जातो, न तु दुःखदग्धत्वादिति भावः, पठ्यते च - 'सुमणो ऽत्ति सुमनाः 326 Page #330 -------------------------------------------------------------------------- ________________ अध्ययनं - 13, [नि. 355 ] मू. ( 419 ) शोभनमना इति सूत्रत्रयार्थः । इत्थं मुनिनाऽभिहिते ब्रह्मदत्तः स्वसमृद्ध्या निमन्त्रयितुमाहउच्चोअए महुकक्के य बंभे, पवेइया आवसहा य रम्मा । इमं हिं वित्तधनप्पभूयं, पसाहि पंचालगुणोववेयं ॥ वृ. उच्चादयो मधुः कर्क:, वशब्दान्मध्यां ब्रह्मा च पञ्च प्रधानाः प्रासादाः, प्रवेदिताः, मम वर्द्धकिपुरःसरैः सुरैरुपनीता इत्यर्थः, 'आवसथाश्च' शेषभवनप्रकारा 'रम्याः ' रमणीयाः, पाठान्तरतश्च आवसथा: अतिरम्याः अतिरम्या:- सुरभ्या वा, एते तु यत्रैव चक्रिणे रोचते तत्रैव भवन्तीति वृद्धाः किञ्च - 'इदं' प्रत्यक्षं 'गृहम्' अवस्थितप्रासादरूपं वित्तं प्रतीतं तच्च तद्धनं च- हिरण्यादि तेनोपेतं - युक्तं वित्तधनोपेतं, पठन्ति च 'चित्तधणप्पभूयं 'ति, तत्र प्रभूतं बहु चित्रम्- आश्चर्यमनेकप्रकारं वा धनमस्मिन्निति प्रभूतचित्रधनं, सूत्रे तु प्रभृतशब्दस्य परनिपातः प्राग्वत्, 'प्रसाधि' प्रतिपालय पञ्चाला नाम जनपदस्तस्मिन् गुणा- इन्द्रियोपकारिणो रूपादयस्तैरूपेतं पञ्चालगुणोपेतं, किमुक्तं भवति ? - पञ्चालेषु यानि विशिष्टवस्तु तत् तद्गेह एव तदासीत् । 1 मू. ( 420 ) * नेट्टेहि गीएहि य वाइएहिं, नारीजनाहिं परिवारयंतो । भुंजाहि भोगाई इमाई भिक्खु !, मम रोअई पव्वज्जा हु दुक्खं ॥ वृ. किं च 'नट्टेहिं 'ति द्वात्रिंशत्पात्रोपलक्षितैर्नाट्यर्नृत्यैर्वा विविधाङ्गहारादिस्वरूपैर्गीत:ग्रामस्वरमूर्च्छनालक्षणैः, चस्य भित्रक्रमत्वात्, 'वाइएहि' ति वादित्रैश्च मृदङ्गमुकुन्दादिभिः 'नारीजनान्' स्त्रीजनान्- परिदृश्यमानान्, सूत्रत्वात् सर्वत्र लिङ्गव्यत्ययः, भिक्षो !, इह तु यद्गजतुरङ्गमाद्यनभिधाय स्त्रीणामेवाभिधानं तत् स्त्रीलोलुपत्वात्तस्य, तासामेव वाऽत्यन्ताक्षेपकत्वख्यापनार्थं, कदाचिच्चित्रो वदेदित्थमेव सुखमित्याह-मह्यं रोचते' प्रतिभाति प्रव्रज्या, 'हुः ' अवधारणे भिन्नक्रमश्च, दुःखमेव, न मनागपि सुखं, दुःखहेतुत्वादिति भाव इति सूत्रद्वयार्थः ॥ इत्थं चक्रिणोक्ते मुनिः किं कृतवान् ? इत्याह मू. (421 ) तं पुव्वनेहेण कयानुरागं, नराहिवं कामगुणेसु गिद्धं । धम्मस्सिओ तस्स हियानुपेही, चित्तो इमं वयणमुदाहरित्था ॥ 327 वृ. 'तं' ब्रह्मदत्तं 'पूर्वस्त्रेहेन' जन्मान्तरप्ररूढप्रणयेन 'कृतानुरागं' विहिताभिष्वङ्गं नराधिपं ' राजानं 'कामागुणेषु' अभिलष्यमानशब्दादिपु 'गृद्धम्' अभिकाङ्क्षान्वितं 'धर्माश्रितः' धर्मस्थितः 'तस्य' इति चक्रिणः हितं--पथ्यम् अनुप्रेक्षते-पर्यालोचयतीत्येवंशीलो हितानुप्रेक्षी-कथं नु नामास्य हितं स्यादिति विचिन्तनपरश्चित्रजीवयतिरिदं वाक्यं पाठान्तरतो वचनं वा 'उदाहरित्थ' त्ति 'उदाहृतवान्' उक्तवानिति सूत्रार्थः ॥ किं तदुदाहृतवानित्याह मू. (422 ) सव्वं विलवियं गीयं, सव्वं नट्टं विडंबणा । सव्वे आभरणा भारा, सव्वे कामा दुहावहा । वृ. 'सर्वम्' अशेषं विलपितमिव विलपितं निरर्थकतया रुदितयोनितया च तत्र निरर्धकतया मत्तबालकगीतवत् रुदितयोनितया च विरहावस्थमृतप्रोषितभर्तृकागीतवत्, किमित्याह- 'गीतं' गानं, तथा सर्वं 'नृत्यं' गात्रविक्षेपणरूपं विडम्बितमिव विडम्बितं, यथा हि यक्षाविष्टः पीतमद्यादिर्वा यतस्ततो हस्तपादादीन् विक्षिपति, एव नृत्यन्नपीति, तथा सर्वाणि 'आभरणानि ' Page #331 -------------------------------------------------------------------------- ________________ 328 उत्तराध्ययन-मूलसूत्रम्-1-13/422 मुकुटाङ्गदादीनि 'भाराः' तत्त्वतो भाररूपत्वात्तं SAM, तथाविधवनिताभर्तृकारितसुवर्ण- . स्थगितशिलापुत्रकाभरणवत्, सर्वे कामाः' शब्दादयो 'दुःखवहाः' मृगाजीनामियायतौ दुःखावाप्तिहेतुत्वात्, मत्सरेआविपादादिभिश्चित्तव्याकुलत्वोत्पादकत्वानरकादिहेतुत्वाच्चेति । मू. (423) बालाभिरामेसु दुहावहेसु. न तं सुहं कामगुणेसु रायं । विरत्तकामान तवोधनानं, जंभिक्खुणं सीलगुणे रयाणं । / वृ. तथा बालानां-विवेकरहितानामभिरामा:-चित्ताभिरतिहतवो ये तेषु 'दुःखावहेषु' उक्तन्यायेन दुःखप्रापकेषु न तत्सुखं 'कामगुणेषु' मनोज्ञशब्दादिपु, सेव्यमानेष्विति शेषः, 'राजन!' पृथ्वीपते! 'virattakAmAnaM'tti प्राग्वत्, कामविरक्तानां-विषयपराड्युखानां तप एव धनं येषां ते तपोधनास्तेषां यत्सुखमिति सम्बन्धः, 'भिक्षुणां' यतीनां शीलगुणयोवा सूत्रत्वाद 'रतानां' आसक्तानामिति सूत्रद्वयार्थः । / बालेत्यादिसूत्रं चूणिकृता नव्याख्यातं, क्वचित्तु दृश्यत इत्यस्माभिरुनीतं ॥ सम्प्रति धर्मफलोपदर्शनपुर:सरमुपदेशमाहमू. (4 24) नरिंद जाई अहमा नराणं, सोवागजाई दुहओ ग्यान्न्ण्। जहिं वयं सव्व जनस्स वेसा, वसीअ सोवाग्निवेस्नेसुण्। वृ.'नरेन्द्र!' चक्रवर्तिन् ! जायन्तेऽस्यामिति जातिः अधमा' निकृष्टा नराणां' मनुष्याणा मध्ये 'श्वपाकजातिः' चाण्डालजातिः 'दुहतोऽत्ति द्वयोरपि 'गतयोः' प्राप्तयोः, किमुक्तं भवति? -यदाऽऽवां श्वपाकजातावुत्पन्नौ तदा सर्वजनगर्हिता जातिरासीत्, कदाचित्तामवाप्याप्यन्यत्रैवोषितौ स्यातामित्याह-यस्यां वयं प्राग्वच्च बहुवचनं, 'सर्वजनस्य' अशेषलोकस्य 'द्वैष्यो' अप्रीतिकरौ 'vasIya'tti अवसाय-उपितो, केपु?-श्वपाकानां निवेशनानि-गृहाणि श्वपाकनिवेशनानि तेषु, कदाचित्तत्रापि विज्ञानविशेषादिनाऽहीलनीयावेव स्यातामित्याहमू.(425) तीसे अ जाईइ उ पावियाए, वुच्छा मुसोवाग्निवेस्न्नेसुण्। सव्वस्स लोगस्स दुगुंछणिज्जा, इहंतु कम्माई पुरेकडाई । / 7. तस्यां च जातौ श्वपाकसम्बन्धियां च, 'तुः' विशेषणे, ततश्च जात्यन्तरेभ्य: कुत्सितत्वं विशिनष्टि, पापैव पापिका तस्यां कुस्तितायां, पापहेतुभूतत्वेन वा पापिका तस्यां, प्रापिकायां वा नरकादिकुगतेरिति गम्यते, 'वुच्छेऽति उषितो 'मु' इत्यावां, केषु? -श्वपाकनिवेशनेपु, कीदृशौ?-सर्वस्य लोकस्य 'जुगुप्सनीयौ' हीलनीयौ 'इह' इत्यस्मिन् जन्मनि 'तुः पुनरर्थस्तत इह पुनः 'कर्माणि' शुभानुष्ठानानि 'purekaDAI'ti पूर्वजन्मोपार्जितानि विशिष्टजात्यादिनिबन्धनानीति शेषः, तत उत्पन्नप्रत्ययैः पुनस्तदुपार्जन एव यत्रो विधेयो न तु विषयाभिष्वङ्गव्याकुलितमानसैरेव स्थेयमिति भाव इति॥ / मू. (426) सो दानि सिं राय ! महानुभागो महिडिओ पुन्न्फ्लोव्वेओ। चैत्तु भोगाइं असासयाई, आयाणहेउं अभिनिख्माहि॥ वृ. यतश्चैवमतः 'सः' इति यः पुरा संभूतनामाऽनगारा आसीद् 'इदानीम्' अस्मिन् काले 'sa'tti पूरणे यद्वा dANirsi'ti देशीयमाषयेदानीं राजा महानुभागो महर्द्धिकः पुण्यफलोपेतश्च सन् दृष्टधर्मफलत्वेनाभिनिष्क्रोमेति सम्बन्धः, अथवा सोपस्कारत्वाद्यत् स एव त्वमिदानीं राजा महानुभागताद्यनवित इह जातस्तत्कर्माणि पुराकृतानीति पूर्वेण सम्बन्धः, कोऽर्थः ? - Page #332 -------------------------------------------------------------------------- ________________ अध्ययनं-13,[नि. 355 ] 329 पुराकृतकर्मविजम्भितमेवैतत्. कथमन्यथा तथा भूतस्य वंविधसमृद्धवाप्तिरिति भाव;, यतश्चैवमतोऽभिनिष्क्रामेति सम्बन्धः, किं कृत्वेत्याह-'त्यक्त्वा' अपहाय भुज्यन्त इति भोगा:द्रव्यनिचयाः कामा वा तान् 'अशाश्चतान्' अनित्यान् आदीयते-सद्विवेकै ह्यत इत्यादानःचरित्रधर्मस्तद्धेतोरभिनिष्क्राम-आभिमुख्येन प्रजितो भव, गृहस्थतायां हि न सर्वविरतिरूपचारित्रम्भव इति भावः, पठन्ति च-'आयाणमेवा anuciMtayAhI'ti, स्पष्टमिति सूत्रत्रयार्थः । / क एवमकरणे दोष इत्याहमू. (427) इह जीविए राय ! असासमि, धनियं तु पुन्नाइं अकुब्व्मानो। से सोअई मच्चमुहोवनीए. धम्म अकाऊण परमि लोगे। वृ.इह' जीविते' मनुष्यसम्बन्धिन्यायुपि राजन्! अशाश्वते' अस्थिरे धनियं tu'tti अतिशये नैव न तु ध्वजपटप्रान्ताद्यन्यास्थिरवस्तु साधारणतया 'पुण्यानि' पुण्यहेतुभूतानि शुभानुष्ठानान्यकुर्वाण: 'सः' इति पुण्यानुपार्जक: 'शोचते' दुःखार्त्तः पश्चातापं विधते, मृत्यु:आयुःपरिक्षयस्तस्य मुखमिव मुखं मृत्युमुखं-शिथिलीभवद्वन्धनाद्यवस्था तदुपनीतस्त - थाविधकर्मभिरुपढौकितो मृत्युमुखोपनीतः सन् 'धर्म' शुभानुष्ठानम् 'अकृत्वा' अननुष्ठाय 'pami'tti चस्य गम्यमानत्वात् परस्मिश्च 'लोके' जन्मान्तररूपे, गत इति शेषः, नरकादिषु ह्यसह्यासातवेदनादितशरीरः शशिनृपतिवत्कि न मया तदैव सदनुष्ठानमनुष्ठितमिति खिद्यत एवाधर्मकारीति सूत्रार्थः । स्यादेतत्-मृत्युमुखोपनीतस्य परत्र वा दुःखाभिहतस्य स्वजनादयस्त्राणाय भविष्यन्ति, ततो न शोचिष्यन्ते इत्याशक्याहमू.(428) जहेह सीहो व मियं गहाय, मच्चू नरं नेइ हु अण्त्काले। न तस्स माया व पिया व भाया, कालंमि तंमंसहरा भवंति । / वृ.'यथे' त्यौपम्ये ऽइहेऽति लोके ऽसिंह:' मृगपतिः, वेति पूरणे, यद्वा वाशब्दोऽयं विकल्पार्थे, ततो व्याघ्रादिर्वा 'मृगं' कुरङ्ग 'गृहीत्वा' उपादाय प्रक्रमात्खमुखं परलोकं वा नयतीति सम्बन्धः, एवं 'मृत्युः कृतान्तः 'नरं' पुरुषं नयति हु:' अवधारणे, ततो नयत्येव, कदा? -अन्तकाले जीवितव्यावसानसमये, कुमुक्तं भवति?-यथाऽसौ सिंहने नीयमानो न तस्मै अलम्, एवमयमपि जन्तुर्मृत्युना, कदाचित्स्वजनस्तत्र साहय्यं करिष्यत्यत आह-न तस्यमृत्युना नीयमानस्य माता वा पिता वा 'bhAya'tti वाशब्दस्येह गम्यमानत्वाभ्राता वा 'काले तस्मिन्' जीवितान्तरूपे अंश-प्रक्रमाज्जीवितव्यभागं धारयन्ति-मृत्युना नीयमानं रक्षन्तीत्यंशधराः, यथा हि नृपादौ स्वजनसर्वस्वमपहरति स्वद्रविनदानतः स्वजनादिभिस्तद्रक्ष्यते नैवं स्वजीवितव्यांशदानतस्तज्जीवितं मृत्युना नीयमानम्, उक्तं हि ___ "न पिता भ्रातरः पुत्रा, न भार्य न च बान्धवाः । न शुक्ताः मरणात्त्रातुं, शक्ताः स्ण्सार्साग्रे|" इति, अथवाउंशो-दुःखभागस्तं हरन्ति-अपनयन्ति ये तेऽशहरा भवन्तीति, इदमेवाभिव्यनक्ति, आद्यव्याख्याने तु स्यादेतद्-जीवितारक्षणेऽपि दुःखांशहारिणो भविष्यन्त्यत आहमू, (429)न तस्स दुक्खं विभयंति नायओ, न मित्तवग्गा न सुआ न ब्ण्ध्वा। इक्को सयं पच्चनुहोइ दुक्खं, कत्तारमेवं अनुजाइ kmm। Page #333 -------------------------------------------------------------------------- ________________ 330 उत्तराध्ययन- - मूलसूत्रम् - 1-13 / 429 'वृ. न तस्य मृत्युना नीयमानस्य तत्कालभाविना दुःखेनात्यन्तपीडितस्य दुःखं शारीरं मानसं वा 'विभजन्ति' विभागीकुर्वन्ति 'ज्ञातय: ' दूरवर्त्तिनः स्वजना न 'मित्रवर्गा' सुहृत्समूहा न 'सुता:' पुत्रान 'बान्धवाः' निकटवर्त्तिनः स्वजनाः, किन्तु एकः - अद्वितीय: 'स्वयम्' आत्मना 'प्रत्यनुभवति' वेदयते 'दुःख' क्लेशं किमिति ?, यतः 'कर्तारमेव' उपार्जयितारमेव 'अनुयाति' अनुगच्छति, किं तत् ? - कर्म, येन तत्कृतं तस्यैव फलमुपनयतीति भाव इति सूत्रद्वयार्थः ॥ इत्थमशरणत्वभावनामभिधायैकत्व भावनामाह मू. (430 ) चिच्चा दुपयं च चउप्पयं च खित्तं सिंहं धणधनं च सव्वं । कम्मप्पबीओ अवसो पयाई, परं भवं सुंदर पावगं वा ॥ वृ. ' त्यक्त्वा' उत्सृज्य 'द्विपदं च' भार्यादि 'चतुष्पदं च ' हस्त्यादि ' क्षेत्रम् ' इक्षुक्षेत्रादि 'गृहं' धवलगृहादि 'धण' त्ति धनं- कनकादि 'धान्यं' शाल्यादि, चशब्दाद् वस्त्रादि च, 'सर्व' निरवशेषं ततः किमित्याह-कर्मैवात्मनो द्वितीयमस्येति कर्मात्मद्वितीय: 'अवशः' अस्वतत्रः प्रकर्षेण याति प्राप्नोति प्रयाति, कं ? - 'परम्' अन्यं भवं' जन्म 'सुंदर' त्ति बिन्दुलोपात् 'सुन्दरं' स्वर्गादि' पापकं वा' नरकादि, स्वकृतकर्मानुरूपमिति भावः ॥ तत्र किमन्यदर्शनिनामिव सशरीर एव भवान्तरं यात्युत अन्यथेति ?, उच्यते, औदारिकशरीरापेक्षयाऽशरीर एव, तर्हि तत्त्यक्त्वेत्यत्र का वार्तेत्याह मू. (431 ) - तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिउं पावगेणं । भज्जा य पुत्तावि य नायओ a, दायारमन्नं अनुसंकर्मति ॥ वृ. 'तद्' इति यत्तेन त्यक्तम् 'एकम्' अद्वितीयं तद्वितीयस्य जन्तोरन्यत्र सङ्क्रमणात् तूच्छम् असारमत एव कुस्तितं शरीरं शरीरकम्, अनयोस्तु विशेषणसमासः, 'से' तस्य भवान्तरगतस्य संबन्धि चीयन्तेमृतकदहनाय इन्धनानि अस्यामिति चितः - काष्ठरचनात्मिका तस्यां गतं स्थितं चितिगतं दग्ध्वा 'तुः' पूरणे 'पावकेन' अग्निना भार्या च पुत्रोऽपि च ज्ञातयश्च 'दातारम्' अभिलषितवस्तुसम्पादयितारमन्यम् 'अनुसङ्क्रामन्ति' उपसर्पन्ति, ते हि गृहमनेनावरुद्धमास्त इति तद्बहिर्निष्काश्य जनलज्जादिना च भस्मासात्कृत्य कृत्वा च लौकिककृत्यान्याक्रन्द्य च कतिचिद्दिनानि पुनः स्वार्थतत्परतया तथाविधमन्यमेवानुवर्त्तन्ते, न तु तत्प्रवृत्तिमपि पृच्छन्ति, आस्तां तदनुगमनमित्यभिप्राय इति सूत्रद्वयार्थः । किञ्च मू. ( 432 ) उवणिज्जई जीवियमप्पमायं, वण्णं जरा हरर्3a नरस्स रायं ! / पंचालराया! वयणं सुणाहि, मा कासि कम्माई महालयाइ ॥ वृ. 'उपनीयते' ढोक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिः 'जीवितम्' आयुः 'अप्रमादं' प्रमादं विनैव, आवीचीमरणतो निरन्तरमित्यभिप्रायः, सत्यपिचि जीविते 'वर्ण' सुस्निग्धच्छायात्मकं 'जरा' विश्रसा 'हरति' अपनयति 'नरस्य' मनुष्यस्य 'राजन्!' चक्रवर्त्तिं !, , यतश्चैवमतः 'पञ्चालराज !' पञ्चमण्डलोद्भवनृपते ! 'वचनं' वाक्यं शृणु' आकर्णय, किं तत् ? - मा कार्षीः, कानि ? - 'कर्माणि' असदारम्भरूपाणि 'महालयाणि 'त्ति अतिशयमहान्ति, महान् वा लय:कर्माश्लेषो येषु तानि, उभयत्र पञ्चेन्द्रियव्यपरोपणकुणिमभक्षणादीनीति सूत्रार्थः । एवं मुनिनोक्ते नृपतिराह - Page #334 -------------------------------------------------------------------------- ________________ 331 अध्ययनं-13,[ नि. 355] मू. (433) अहंपि जाणामि जहेह साहू ! जं मे तुमं साहसि वक्कमेयं । भोगा इमे संगकरा भवंति, जे दुज्जया अज्जो! अम्हारिसेहिण्। वृ. अहमपि, न केवलं भवानित्यापिशब्दार्थः, 'जानामि' अवबुध्ये, तथा इति शेषः, 'यथा' येन प्रकारेण 'इह' अस्मिन् जगति साधो ! यत् 'मे' मम त्वं 'साधयसि' कथयसि वाक्यम्' उपदेशरूपं वचः एतत्' यदनन्तरं भवतोक्तं, तत् किं न विपयान् परित्यजस्यत आह-'भोगाः' शब्दादयः 'इमे' प्रत्यक्षा: 'सङ्गकराः' प्रतिबन्धोत्पादका भवन्ति ये यत्तदोश्च नित्याभिसम्बन्धात्ते दुःखेन जीयन्ते-अभिभूयन्ते इति दुर्जया: दुस्त्यजा इतियावत् 'अज्जोऽत्ति आर्य ! अस्मादृशैः, गुरुकर्मभिर्जन्तुभिरिति गम्यते, पठ्यते च-'अहंपि जाणामि जो एत्थ सारो' पादत्रयं तदेव, अहमपि जानामि योऽत्र सारो-यदिह मनुजजन्मनि प्रधानं चारित्रधर्मात्मकं, चस्य गम्यमानत्वात्, यच्च मे त्वं साधयसि, शेषं प्राग्वदिति सूत्रार्थः । किञ्चमू. (434) हथिणपुरंमि चित्ता! दट्टणं नरवई महिड्डियं । कामभोगेसु गिद्धेणं नियाणमसुभं क्द्द्॥ वृ. हस्तिनागपुरे 'चित्ता' इति आकारोऽलाक्षणिक:, हे ऽचित्र!' चित्रनामन् मुने ! दृष्ट्वा 'नरपति' सनत्कुमारनामानं चतुर्थचक्रवर्त्तिनं 'महर्द्धिकं' सातिशयसम्पदं 'कामभोगेषु उक्तरूपेषु 'गृद्धेन' अभिकाङ्क्षावता 'निदानं' जन्मान्तरे भोगाशंसात्मकम् 'अशुभानुवन्धि 'कृतं' निवतितमिति ॥ कदाचित्तत्र कृतेऽपि ततः प्रतिक्रान्तः स्यादत आहम.(435) तस्स मे अप्पडिकंतस्स, इमं एयारिसं फ्ल्ण्। जाणमानोऽवि जं धम्म, कामभोगेसु मुच्छिओ॥ वृ.'tassa'tti सुव्यत्ययेन तस्मात् निदानात् 'मे' मम 'अप्रतिनिवृत्तस्य, तदा हि त्वया बहुधोच्यमानेऽपि न मच्चेतसः प्रत्यावृत्तिभूदिति, 'इदमेतादृश्यम्' अनन्तरवक्ष्यमानरूपं 'फलं' काय, यत् कीदृगित्याह-'jANamAno'vi'tti प्राकृतत्वात् 'जानन्नपि' अववुध्यमानोऽपि यदहं 'धर्म' श्रुतधर्मादिकं कामभोगेषु मूर्छितः-गृद्धः, तदेतत्कामभोगेषु मूर्छनं मम निदानकर्मणः फलम्, अन्यथा हि 'ज्ञानस्य फलं viratI'riti कथं न जानतोऽपि धर्मानुष्ठानावाप्तिः स्यादिति भाव इति सूत्रद्वयार्थः । / पुनर्दिदानफलमेवोदाहरणतो दर्शयितुमाहमू.(436) नागो जहा~ पंकजलावसन्नो, दर्दू थलं नाभिसमेइ तोर्ण्। एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो माग्म्नुव्व्यामो॥ वृ. 'नागः' हस्ती 'यथेऽति दृष्टान्तोपदर्शकः पङ्कप्रधानं जलं यत्कलमुच्यते तत्रावसन्नोनिमग्नः पङ्कजलावसनः, सन् 'दृष्ट्वा' अवलोक्य 'स्थलं' जलविकलभूतलं 'न' नैव 'अभिसमेति' प्राप्नोति 'तोरं' पारम्, अपेर्गम्यमानत्वात्तीरमप्यास्तां स्थलमिति भावः, इत्येवंविधनागवत् वयमित्यात्मनिर्देश 'कामगुणेषु' उक्तरूपेषु 'गृद्धाः' मूच्छिता न 'भिक्षोः' साधोः 'मार्ग' पन्थानं सदाचारलक्षणम् 'अनुव्रजाम:' अनुस्राम्ः। अभी हि पङ्कजलोपमाः कामभोगाः, ततस्तपरन्त्रतया न तत्पपरित्यागतो निरपायतया स्थलमिव मुनिमार्गमवच्छन्तोऽपि पङ्कजलावमग्नगजवद्वयमनुगन्तुं शक्नुम इति सूत्रार्थः । पुनरनित्यतादर्शनाय मुनिराह मू. (437) अच्चेइ कालो तूरंति राइओ, न यावि भोगा पुरिसाण निच्चा। Page #335 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-13/437 उविच्च भोगा पुरिसंचयंति, दुमं जहा खीणफलं व प्क्खी। व. 'अत्येति' अतिक्रामति कालः यथाऽऽय:कालः, किमित्येवमुच्यते ?, अत Aha'tvanti'zIghraM गच्छन्ति 'रात्रयः' रजन्यः, दिनोपलक्षणं चैतत्, ततोऽनेन जीवितव्यस्यानित्यत्वमुक्तम्, उक्तं हि "क्षणयामदिवसमासच्छलेन गच्छन्ति जीवित्द्लानि। इति विद्वानपि कथमिह गच्छसि निद्रावश रात्री ? / / " अथवा 'अत्येति' अतीवयाति, कोऽसौ ?-कालः, कुत एतत् ? - यतस्त्वरन्ति रात्रयो, न चापि भोगाः पुरुषाणां नित्याः' शाश्वताः, अपेभिन्नक्रमत्वात्र केवलं जीवितमुक्तिनीतितो न नित्यं, किन्तु भोगा अपि, यत उपेत्य स्वप्रवृत्त्या न तु पुरुपाभिप्रायेण भोगाः पुरुषं 'त्यजन्ति' परिहरन्ति, कमिव क इवेत्याह-'द्रुमं' वृक्षं यथा क्षीणानिविनष्टानि फलानि यस्यासौ क्षीणफलस्तं. 'वा' इत्यौपम्ये, उक्तं हि-"पिव मिव विव वाइवार्थे" भिन्नक्रमश्चायं, ततः 'पक्षीव' विहग इव, फलोपमानि हि पुण्यानि, ततस्तदपगमे क्षीणफलं वृक्षमिव पुरुषं पक्षिवद्भोगा विमुञ्चन्तीति सूत्रार्थः । / यत एवमतःमू.( 348) jaI'si भोगे चइउं असत्तो, अज्जाई कम्माई करेहि राय्ण्!| धम्मे ठिओ सव्वपयाणुकंपी, तं होहिसि देवो इओ विउव्वी। वृ. यदि तावदसि त्वं भोगान् 'त्युक्तम्' अपहातुम् 'अशक्तः' असमर्थः, पठ्यते च-'जै तंसि भोगे चैतुं असत्तेऽत्ति, यदि चैवं तावत्कर्तुं न शक्तस्ततः किमित्याह-'आर्याणि' हेयधर्मेभ्यः-अतिनिस्त्रिंशतादिभ्यो दूरयातानि शिष्टजनोचितानीतियावत् 'कर्माणि' अनुष्ठानानि कुरु राजन् ! 'धर्मे' प्रक्रमाद्गृहस्थधर्मे सम्यग्दष्ट्यदिशिष्टाचरिताचारलक्षणे स्थितः सन् 'सर्वप्रजानुकम्पी' समस्तप्राणिदयापरः, ततः किं फलमित्याह-'ततः' इत्यार्यकर्मकरणाद् भविष्यसि 'देवः' वैमानिकः 'इतः' इत्यस्मान्मनुष्यभवादनन्त viuvbi'tti वैक्रियशरीरवानित्यर्थ इति वृद्धाः, गृहस्थधर्मस्यापि सम्यक्त्वदेशविरतिरूपस्य देवलोकफलत्वेनोक्तत्वादिति भाव इति सूत्रार्थः । / एवमुक्तोऽपि यदाऽसौ न किञ्चित्प्रतिपद्यते तदा तदविनेयतामवधार्य मुनिराहमू. (439) न तुज्झ भोगे चईऊण बुद्धी, गिद्धोऽसि आर्ण्भ्प्रिर्घेसुण्। मोहंकओ इतिउविप्पलावो, गच्छामि रायं! आम्ण्तिओऽसि। वृ.'नेऽति प्रतिषेधे तव भोगान्' शब्दादीन्, उपलक्षणत्वादनार्यकर्माणि वा, caiUNa'tti युक्तुं, यद्वा सोपस्कारत्वाद्भोगांस्त्यक्त्वा धर्मो मया विधेयैति 'बुद्धिः' अवगतिः, किन्तु 'गृद्धः' मृच्छितः असि भवसि, केपु?-'आरम्भपरिग्रहेषु' अवद्यहेतेषुव्यापारेषु चतुष्पदद्विपदादिस्वीकारेषु च, 'moha'ti मोघं निष्फलं यथा भवति एवं, सुब्यत्ययाद्वा मोघो-निष्फलो मोहेन वा-पूर्वजन्मनि मम भ्राताऽऽसीदिति स्नेहलक्षणेन कृतः' विहितः एतावान् 'विप्रलाप:' विविधव्यर्थवचनोपन्यासात्मकः, सम्प्रती तु 'गच्छामि' व्रजामि राजन् ! आमन्त्रितः-संभाषितः, अनेकार्थत्वाद्धातूनां पृष्टो वा 'असि' भवसि, अयमाशयः-अनेकधा जीवितानित्यत्वादिदर्शनद्वारेणानुशिप्यमानस्यापि गुणाधिकक्लिश्यमानाविनेयेपु" इति सूत्रार्थः । / Page #336 -------------------------------------------------------------------------- ________________ 333 अध्ययनं-13,[ नि. 355 ] इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभुत्तदाहमू.(440) पंचालरायाऽविय बंभदत्तो, साहुस्स तस्स वयणं अवाउण्। अन्तरे भंजिय काम भोगे, अनतरे सो नरए प्वितो॥ 7. 'paMcAlarAA'viya'tti 'अपि' पुनरर्थः, 'चः' पूरणे, ततः पञ्चालराजः पुनर्ब्रह्मदत्तोब्रह्मदत्ताभिधानः 'साधोः' तपस्विनः 'तस्य' अनन्तरोक्तस्य 'वचन' हितोपदेशदर्शकं वाक्यम् 'अकृत्वा' वज्रतन्दुलवद्गुरुकर्मतयाऽत्यन्तदुर्भेदत्वादननुष्ठान अनुत्तरान्' सर्वोत्तमान् ' भुंक्त्वा' अनुपाल्य 'कामभोगान्' उक्तरूपान् 'अनुत्तरे' स्थित्यादिभिः सकलनरकज्येष्ठेऽप्रतिष्ठान इतियावत् 'स' ब्रह्मदत्तः 'नरके' प्रतीते 'प्रविष्टः' तदन्तरुत्पन्नः, तदनन निदानस्य नरकपर्यवसानफलत्वमुपदर्शितं भवतीति सूत्रार्थ्ः॥ इह चास्य शेषवक्तव्यतासूचिका अपि नियुक्ति-गाथाः पञ्च दृश्यन्ते, तद्यथानि.[ 355] इत्थीरयणपुरोहियभिज्जाणं वुग्गहो विनास्ण्मि। सेनावैस्स भेओ वक्कमणं चेव पुत्ताणं ॥ नि.[ 356 ] संगाम अत्थि भेओ मरणं पुन चूयपायवुज्जाणे । कडगस्स य निब्भेओ दंडो अ पुरोहित्य्कुल्स्स्। नि.[357] जौघरपासायंमि अ दारे य सयंवरे अ थाले । . तत्तो अ आसए हथिए अ तह कुंडए चेव । / नि.[358] कुक्कडरहतिलपत्ते सुंदसणो दारुए य नयनिल्ले । पत्तच्छिज्जसंयवर कलाउ तह आसने चेव । / नि.[ 359] कंचुयपज्जुनमि अ हत्थो वणकुंजरे कुरुमई a। एए कन्नालंभा बोद्धव्वा बंभदत्तस्स । / वृ. एतास्तु विशिष्टसम्प्रदायाभावात्र विविय्न्ते। सम्प्रति प्रसङ्गत एव चित्रवक्तव्यतोच्यतेमू.(441) चित्तोऽवि कामेहिं विरत्तकामो, उदत्तचारित्ततवो म्हेसी। अनुत्तरं संजम पालैत्ता, anuttrNsiddhigiNgo|tibebhi| vR. 'citro'pi' जन्मान्तरनामतश्चित्राभिधानस्तपस्व्यपि, अत्रापि अपिः' पुनरर्थे, ततश्चित्रः पुनः 'कामेभ्यः' अभिलषणीयशब्दादिभ्यो विरक्तः-पराडमुखीभूतः कामः-अभिलाषोऽस्येति विरक्तकामः उदात्तं-प्रधानं चारित्रं च सर्वविरतिरूपंतपश्च-द्वादशविधं यस्य च उदात्तचारित्रतपाः, पाठान्तरतः-उदग्रचारित्रता वा महेषी महर्षिर्वा, अनुत्तरं' सर्वसंयमस्थानोपरिवर्तिनं 'saMjama'tti संयमम्-आश्रवोपरमाणिदकं पालयित्वा' आसेव्य अनुत्तरां' सर्वलोकाकाशोपरिवर्तिनीमतिप्रधानां वा 'सिद्धिगति मुक्तिनाम्नी गति 'गतः' प्राप्त इति सूत्रार्थः । / 'इति' परिसमाप्तौ, ब्रवमोति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्ते च पूर्ववत् । अध्ययनं 13 समाप्तम् मुनि दीपरलसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे त्रयोदशमध्ययनं सनियुक्तिः सटीकं समाप्तम् Page #337 -------------------------------------------------------------------------- ________________ 334 नि. [ 360 ] नि. [ 361 ] नि. [ 362 ] उत्तराध्ययन- मूलसूत्रम् - 1-14/441 अध्ययनं 14 - इषुकारिय - वृ. व्याख्यातं त्रयोदशमध्ययनं चित्रसम्भूतीयम्, अधुना चतुर्दशमारभ्यते, अस्य च्चायमभिसम्बन्ध:-इहानन्तराध्ययने मुख्यतो निदानदोष उक्तः प्रसङ्गतो निर्निदानतागुणश्च, अत्र तु मुख्यतः स एवोच्यते इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारचतुष्टयचर्चः प्राग्वत्तावद्यावन्नामनिष्पन्ननिक्षेपे इषुकारीयमिति नाम, अत इपुकारनिक्षेपमभिधातुमाहौसुआरे निक्खेवो cau0 ॥ जाणग मविय सरीरे0 ॥ उसुआरनामगोए वेयंतो भात्रओ अ उसुआ । तत्तो समुट्ठियमिणं उसुआरिज्जति अज्झयणं ॥ नि. [ 363 ] नि. [364] वृ. गाथात्रयं स्पष्टमेव, नवरमिषुकाराभिलापेन नेयं, तथा यदिषुकारात्समुत्थितं तत्तस्मै प्रायौ हितमेव भवतीति इषुकाराय हितमिपुकारीयमुच्यते, प्राधान्याच्च राज्ञा निर्देश:, अन्यथा पड्भ्योऽप्येतत्ससुत्थानं तुल्यमेवेति ॥ सम्प्रति कोऽयमिपुकार इति तद्वक्तव्यतामाहपुव्वभवे संघडिआ संपीआ अन्नमन्नमनुरत्ता । भूत्तूण भोगभोए निग्गंथा पव्वए समणा ॥ काऊण य सामन्नं पउमगुम्मे विमाणि उववन्ना । पलिओवमाई चौरो ठिई उक्कोसिआ तेसिं ॥ तत्तो य चुआ संता कुरुजनवयपुरवरंमि असुआरे । छावि जना उववन्ना चरिमसरीरा विगयमोहा ॥ राया उसुयारो या कमलावै देवि अग्गमहिसी से । भिगुनामे य पुरोहिय वासिट्ठा भारिआ तस्स ॥ उसुआरपुरे नयरे उसुआरपुरोहिओ अ अनवच्चो । नि. [ 365 ] नि. [ 366 ] नि. [367 ] नि. [ 368 ] नि. [ 369 ] नि. [ 370 ] नि. [ 371] नि. [ 372 ] नि. [ 373] पुत्तस्स कए बहुसो परितप्पंती दुअग्गावि ॥ काऊण समणरूवं तहिअं देवो पुरोहिअं भणइ । होर्हिति तुज्झ पुत्ता दुन्नि जणा देवलोगचुआ । / तेहि अ पव्वइअव्वं जहा य न करेह अंतरायं ण्हे । ते पव्वइआ संता बोहेहिंती जनं बहुअं ॥ तं वयणं सोऊणं नगराओ निति ते वयग्गामे । व ंति अते तहिअं गाहिंति अ णं असब्भावं ॥ एए समणा धुत्ता पेयपिसाया य पोरुसादा य । मासि अल्लिअहा मा भे पुत्ता ! विनासिज्जा ॥ दहूण तहि सम जाई पोराणिअं च सरिऊणं । bohita'mmApiaraM उसुआरं रायपुत्तं च ॥ सीमंधरो य रायाभिगू अ वासिट्ठ रायपत्ती य । Page #338 -------------------------------------------------------------------------- ________________ अध्ययनं - 14, [ नि. 373 ] 335 वंभणी दारगा चैव छप्पेए परिनिव्वुआ । वृ. आसामक्षरार्थः स्पष्ट एव, नवरं 'saMghaDiya'tti सम्यग् घटिता:- परस्परं स्नेहेन संबद्धा वयस्या इतियावत्, तेऽपि कदाचिद्विगलितान्तरप्रीतयोऽपि दाक्षिण्याज्जनलज्जादितस्तथा स्युरत आह-'संप्रीताः' सम्यगान्तरप्रीतिभाजः, तथा 'अन्योऽन्यमनुरक्ताः ' atizayakhyApana'phalatvAdatyantasnehabhAjaH, अथवा 'saMghaDiya'tti देशीपदमव्युत्पन्नमेव मित्राभिधायि, प्रीतिर्बाह्या अनुरागस्तु भावत: प्रतिबन्धः, पठ्यते च - 'घडियाउ' त्ति घटिता-मलिताः, तथा 'भोग भोगेऽत्ति भोक्तुं योग्या भोग्या ये भोगास्तान् भोग्यभोगान् भोगभोगान् वाऽतिशायिनो भोगान्, पाठान्तरतः कामभोगान् वा, 'निग्गंथा पव्वए samaNa'ti निर्ग्रन्थाः - त्यक्तग्रन्थाः 'प्राव्रजन्' प्रव्रज्यां गृहीतवन्तः, ततश्च 'श्रमणाः ' तपस्विनोऽभूवन्निति शेषः । 'दुयग्गावि' त्ति देशीपदं प्रक्रमाच्च द्वावपि दम्पती, तथा 'अन्तरायं' विघ्नं 'हे' ति अनयो:, तथा 'niMti'tti निर्यन्ति आधिक्येन गच्छन्ति कं ? - 'व्रजग्रामं' गोकुलप्रायग्रामं, प्रत्यन्तग्राममित्यर्थः, 'गार्हिति अनं असब्भावं 'ति ग्राहयतो ऽसद्भावमसन्तम् असुन्दरं वाऽर्थं साधुप्रेतत्वादिलक्षणं प्रेताः 'पिशाचाश्च' पिशाचनिकायोत्पन्नाः 'पोरुषादाश्च' प्रस्तावात्पुरुषसम्बन्धिमांसभक्षका राक्षसा इतियावत्, 'तेसिं' ति सूत्रत्वात् तान् 'alliyaha'tti आलीयेतामाश्रयतां किमित्यत आड-मा 'मे' भवन्तौ पुत्रौ विनश्येतामिति । अत्र चेषुकारमिति राज्यकालानाम्ना सीमन्धरश्चेति मौलिकनाम्नेति सम्भावयामः इति गाथैकादशकावयवार्थः ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायं जे' ते दोन गोवदारया साहुअनुकंपयाए लद्धसंमत्ता कालं काउण देवलोगे उववन्ना, ते तओ देवलोगाउ चइउं ब्रीफइट्ठियनयरे इब्भकुले दोवि भायरो जाया, तत्थ तेसिं अन्नेवि चत्तारि इब्भदारगा वयंसिया जाया, तत्थवि भोगे भुंजिउं तहारूवाणं थेराणं अंतिते धम्मं सोऊण पव्वैया, सुचिरकालं संयमं अनुपालेऊण भत्तं पच्चक्खाउं कालं काऊण सोहम्मे कप्पे पउमगुम्मे विमाने छावि जना चौपलिओवमठितिया देवा उववन्ना, तत्थ जे ते गोववज्जा देवा ते चइऊण कुरुजणवए उसुयारपुरे नयरे एगो उसुयारो नाम राया जातो, बीओ तस्सेव महादेवी कमलाबईनाम संवुत्ता, लतिओ तस्स चेव राइणो भिगुनाम पुरोहितो संवुत्तो, चउत्थो तस्स चेव पुरोहियस्स भारिया संवृत्ता वसिठ्ठा गोत्तेण जसानामं । सो य भिगु अनवच्चो गाढं तप्पए अवच्चनिमित्तं, उवायणए देवयाणि पुच्छइ नेमित्तिए । ते दोऽवि पुव्वभवगोवा देवभवे वट्टमाना ओहिणा जाणिउं जधा अम्हे एयस्स भिगुस्स पुरोहियस्स पुत्ता भविस्सामो, तओ समणरूवं काऊण उवगया भिगुसभीवं, भिगुणा सभारिएण बंदिया, सुहासणत्थाय धम्मं कहेंति, तेहिं दोहिवि सावगवयाणि गहियाणि, पुरोहिएण भन्नतिभगवं ! अम्हं अवच्चं होज्जत्ति ?, साहूहिं भन्नति-भविस्संति दुवेऽवि दारगा, ते डहरगा चैव पव्वस्संति, तेसिं तुब्भेहिं वाघाओ न कायव्वों पव्वयंताणं, ते सुबहुं जन संबोहिस्संतित्ति भणिऊण पडिगया देवा, नातिचिरेण चइऊण य तस्स पुरोहियस्स भारियाए वासिट्ठीए दुवे उदरे पच्चायाया, ततो पुरोहितो सभारितो नगरविनिग्गतो पच्चंतगामे ठितो, तत्थेव सा माहिणी पसूया, दारगा जाया, तओ मा पव्वैस्संतित्ति काउं मायावितेहिं वुग्गा Page #339 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-14/441 हिज्जति--जहा एए पव्वैयगा दिव्वरूवाइं घेतुं मारंति, पच्छा तेर्सि मंसं खायंति, मा तुब्भे कयाई एएसिं alliyssh। अन्नाया ते तम्मि गामे रमंता बाहिं निग्गया, इओ य अद्धाणपडिवन्ना साह आगच्छंति, ततो ते दारगा साहू दद्रुम भयभीया पलायंता एगम्मि वडपायवे आरूढा, साहूणो समावत्तीए गहियभत्तपाना तम्मि चेव वडपायवहिढेठिया, मुहुत्तं च वीसमिऊणं भुंजिउं पयत्ता, ते वडारूढा पासंति साभावियं भत्तपाणं, नत्थि मंसंति तओ चितिउं पयत्ता-कत्थ अम्हेहिं एयारिसाणि रूवाणि दिट्ठपुव्वाणित्ति ?, जाई संभरिया, संबुद्धा, साहुणो वंदिउं गया अम्मापिउसमीवं, मायावित्तं संबोहिऊण सह मायावित्ते पव्वया, देवी संबूद्धा, देवीए राया संबोहिओ, तानिवि पव्वैयाणि, एवं तानि छावि केवलनाणं पाविऊण निव्वाणमुवगयाणि त्ति। इह तु सूत्रोक्तस्याप्यर्थस्याभिधानं प्रसङ्गत इत्य्दोस्स्ः। उक्तो नामनिष्पत्रो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. (442) देवा भवित्ताण पुरे भवंमी, केई चुया एग्विमान्वासी। पुरे पुराणे इसुयारनामे, खाए समिद्धे सुर्लोग्र्म्मे॥ वृ.'देवाः' सुराः 'भूत्वा' उत्पद्य 'पुरे bhavaMmi'tti अनन्तरातीतजन्मनि केचित्' इत्यनिर्दिष्टनामानः 'च्युताः' भ्रष्टाः एकस्मिन् पद्मगुल्मनाम्नि विमाने वसन्तीत्येवंशीला एकविमानवासिनः 'पुरे' नगरे 'पुराणे' चिरन्तने इपुकारनाम्नि 'ख्याते' प्रथिते 'समृद्धे' ऋद्धिमत्यत एव 'सुरलोकरम्ये' देवलोकवद्रमणीये ते च किं सर्वथोपभुक्तपुण्या एव ततश्च्युता उतान्यथेत्याहमू. (443)सकम्मसेसेण पुराकएणं, कुलेसु उग्गे(सुदते0) सु य ते प्सूआ। निचिन्नसंसारभया जहाय, जिणिंदमग्गं सरणं पवना । / वृ.स्वम्-आत्मीयं कर्म-पुण्यप्रकृतिलक्षणं तस्य शेषम्-उद्धरितं स्वकर्मशेषस्तेन, लक्षणे तृतीया, 'पुराकृतेन' पूर्वजन्मान्तरोपाजतेन 'कुलेषु' अन्वयेषु 'उदात्तेषु' उच्चेषु 'चः' पूरणे, 'ते' इति ये देवा भूत्वा च्युचा: 'प्रसूता:' उत्पन्नाः, 'nivina'tti आर्पत्वात् 'निर्विन्ना:' उद्विग्नाः, कुतः?-संसारभयात्, 'jahAya'tti परित्यज्य, भोगादीनिति गम्यते, किमित्याह-'जिनेन्द्रमार्ग' तीर्थकृदुपदर्शितं सम्यग्दर्शनज्ञानचारित्रात्मकं मुक्तिपथं 'शरणम्' अपायरक्षाक्षममाश्रयं 'प्रपन्नाः' अभ्युपगता इत्य्ध्य्य्नार्थ्सूच्न्म्। कश्च किंरूप: सन् जिनेन्द्रमार्ग शरणं प्रपन्न इत्याहमू. (444) पुमत्तमागम्म कुमार दोऽवि, पुरोहिओ तस्स जसा य प्त्ती। विसालकित्ती य तहेसुआरो, rAya'ttha देवी कमलावई y॥ वृ. 'पुंस्त्वं' पुरुषत्वम् 'आगम्य' प्राप्य 'kumAra'tti 'कुमारी' अकृतपाणिग्रहणौ द्वौ, अपि:' पूरणे, सुलभ बोधिकत्वेन प्राधान्यख्यापनार्थं चानयोः पूर्वमुपादानम्, पुरोहितस्तृतीयस्तस्य जसा च नाम्ना पत्नी चतुर्थः, विशालकीर्तिश्च' विस्तीर्णयशाश्च तथेषुकारो नाम राजा पञ्चमः, 'अत्र' एतस्मिन भवे 'देवी' इति प्रधानपत्नि, प्रक्रमात्तस्यैव राज्ञः कमलावती नाम्ना षष्ठ इति सूत्रत्रयार्थः 11 सम्प्रति यथैतेषु जिनेन्द्रमार्गप्रतिपत्तिः कुमारयोर्जाता तथा दर्शयितुमाहमू. (445) जाईजरामच्चुभयाभिभृया, भिविहाराभिनिविद्धिचित्ता। संसारचक्कस्स विमुक्खणडा, दट्टण ते कामगुणे विरत्ता । / Page #340 -------------------------------------------------------------------------- ________________ अध्ययनं - 14, [ नि. 373] मू. (446 ) पियपुत्तगा दुत्रिवि माहनस्स, सकम्मसीलस्स पुरोहियस्स । सरितु पांराणिय तत्थ जाई, तहा सुचिण्णं तव संजमं च ॥ वृ. जाति: - जन्म जरा विश्रसा मृत्यु: - प्राणत्यागलक्षणस्तेभ्यो भयं साध्वसं तेनाभिभूतौबाधित जातिजरामृत्युभयाभिभृतौ, पाठान्तरतश्च जातिजरामृत्युभयाभिभूते सत्यर्थात् संसारिजने बहिः संसाराद्विहारः - स्थानं बहिर्विहारः, स चार्थान्मोक्षस्तस्मिन्नभिनिविष्टं बद्धाग्रहं चित्तम्-अन्तःकरणं ययोस्तों, तथा संसारश्चक्रमिव चक्रं भ्रमणोपलक्षितत्वात्संसारचक्रं तस्य विमोक्षगार्थं परित्यागनिमित्तं दृष्ट्वा' निरीक्ष्य साधूनिति शेषः, यद्वा 'दृष्ट्वे' ति प्रेक्ष्य मुक्तिपरिपन्थिनोऽमी कामगुणा इति पर्यालोच्य 'तौ' अनन्तरोक्तौ 'कामगुणे' त्ति सुब्व्यत्ययात् 'कामगुणेभ्यः' शब्दादिभ्यो विषयसप्तमी वा 'विरक्ती' पराङ्मुखीभूतौ प्रियो - वल्लभौ तौ च तौ पुत्रावेव पुत्रक, द्वावपि नैक एव इत्यपिशब्दार्थः 'मोहनस्य' ब्राह्मणस्य 'स्वकर्मशीलस्य' यजनयाजना-दिस्वकीयानुष्ठाननिरतस्य 'पुरोहितस्य' शान्तिकर्तुः 'सरितु' त्ति स्मृत्वा 'पोराणिय' ति सूत्रत्वात्पुराणामेव पौराणिक - चिरन्तनीं 'तत्रे' ति सन्निवेशे कुमारभावे वा, वर्त्तमानाविति शेषः, 'जाति' जन्म तथा 'सुचिन्नं 'त्ति सुचीर्णं सुचरितं वा निदानादिनाऽनुपहतत्वात् तपः - अनशनादिः, प्राकृतत्वाद्विन्दुलोप:, संयमं च तपः संयममिति समाहारद्वन्द्वो वा अत्र कामगुणविरक्तिरेव जिनेन्द्रमार्गप्रतिपत्तिरिति सूत्रद्वयार्थः ॥ ततस्तौ किमकाम् ? इत्याह 1 मू. (447) ते कामभोगेसु असज्जमाना, मानुस्सएसुं जे यावि दिव्वा । मुक्खाभिकंखी अभिजायसद्धा, तातं उवागम्म इमं उदाहु ॥ वृ. 'तौ' पुरोहितपुत्रौ 'कामभोगेषु' उक्तरूपेषु 'asajjamAna'tti असंसजतौ सङ्गमकुर्वन्तौ 'मानुष्यकेषु' मनुजसम्वन्धिषु ये चापि 'दिव्याः ' देवसम्बन्धिनः कामभोगास्तेषु चेति प्रक्रमः. 'मोक्षाभिकाङ्क्षिणौ' मुक्त्यभिलाषिणी 'अभिजात श्रद्धौ' उत्पन्नतत्त्वरुची 'तातं' पितरमुपागम्य 'इदं' वक्ष्यमानं 'उदाहु' त्ति उदाह्र्ताम्। तयोर्हि साधुदर्शनानन्तरं क्वास्माभिरित्थंभूतानि रूपाणि पुराऽपि दृष्टानीति चिन्तयतोर्जातिस्मरणमुत्पन्नं, ततो जातवैराग्यौ प्रव्रज्याभिमुखावात्ममुत्कलीकरणाय तयोश्च प्रतिबोधोत्पादनाय वक्ष्यमानमुक्तवन्ताविति सूत्रार्थः ॥ यच्च तावुक्तवन्तौ तदाह मू. ( 448 ) 337 - असासयं दठ्ठे इमं विहार, बहुअंतराय न य दीहमाउं । तम्हा हिंसि न रई लभामो, आमंतयामो चरिसामु मोनं ॥ 'वृ. 'अशाश्वतम्' अनित्यं दृष्ट्वा 'इमं' प्रत्यक्षं विहरणं विहारं, मनुष्यत्वेनावस्थानमित्यर्थः, भण्यते हि "भोगभोगाई भुंजमाने विहरति "ति, किमित्येवमत आह- बहवः -- प्रभूता अन्तरायाः - विघ्ना व्याध्यादयो यस्य तद्बह्वन्तरायं, बह्वन्तरायमपि दीर्घत्वा (घा) स्थायि स्यादित्याह-'नच' नैव 'दीर्घं' दीर्घकालस्थित्या 'आयुः 'जीवितं, सम्प्रति पल्योपमायुष्कताया अप्यभावात्, यत एवं सर्वमनित्यं तस्माद् 'गिर्हसि 'न्ति 'गृहे' वेश्मनि न 'रतिं' धृति 'लभामो ऽत्ति लभावहे - ह-प्राप्नुवः, अतश्च 'आमन्त्रयावहे' पृच्छाव आवां यथा 'चरिष्यामः' आसेविध्यावहे 'मौन' मुनिभावं संयममिति सूत्रार्थः ॥ एवं च ताभ्यामुक्ते 28/22 - Page #341 -------------------------------------------------------------------------- ________________ तथा 338 उत्तराध्ययन-मूलसूत्रम्-1-14/449 मू. (449) अह नायओ तत्थ मुनीन तेसिं. तबस्स वाधायकरं व्यासी। इमं वयं वेयविओ वयंति, नहा न हाई असुआण लाण्गो॥ वृ.' अथ' अनन्तरं नायने सन्तानं करोति पालन च सर्वापद्भ्य इति तात: स एव तातकः 'तत्र' तस्मिन मंनिवेशेऽवसरे वा 'मुन्योः' भावतः प्रतिपन्नामुनिभावया: 'तयोः' कुमारयोः 'तपसः' अनशनादः उपलक्षणत्वाच्पसद्धर्मानुष्ठानस्य च 'व्याधातकरं बाधाविधायि, वचनमिति शपः, 'वयासिनि अवादीत. यदवादीत्तदाह इमां वाचं वेदविदो वदन्ति' प्रतिपादयन्ति, यथा--'न भवति' न जायते 'असुतानाम्' अविद्यमानपुत्राणां 'लोकः' परलोकः, तं विना पिण्ड-. प्रदानाद्यभाव गत्याद्यभावात्, तथा च वेदवचः-'अनपत्यस्य लोका न सन्ति", तथाऽन्यर प्युक्तम् - "पुत्रेण जायते लोकः, इत्येषा वैदिकी श्रुतिः । अथ पुत्रस्य पुत्रेण, स्वर्गलोके महीयते । / " "अपुत्रस्य गति स्ति, स्वगो नैव च नैव c। गृहिधर्ममनुष्ठाय, तन स्वर्ग गमिप्यति । / " मू.(450) अहिज्ज वेए परिविस्स विप्पं, पुत्ते परिष्टुप्प गिहंसि जाया!| भुच्चा न भोए सह इत्थियाहिं, आरनगा होह मुनी प्स्त्था॥ वृ. यत एवं तस्माद् 'अधीत्य' पठित्वा 'वेदान्' ऋग्वेदादीन् 'परिवेष्य' भोजयित्वा 'विप्रान्' ब्राह्मणान्, तथा पुत्रान् प्रतिष्ठाप्य' कलाकलत्रग्रहणादिना गृहस्थधर्मे निवेश्य, कीदृशः पुत्रान?--गृहे जातान्, न तु गृहीतप्रतिपन्नकादीन्, पाठान्तरे च-पुत्रान् 'परिष्ठाप्य' स्वामित्वेन निवेश्य गृहे 'jAya'tti हे जाती-पुत्रौ !, तथा 'भुक्त्वा' भुक्त्वा 'ण' इति वाक्यालङ्कारे भोगान' शब्दादीन सह 'स्त्रीभिः' नारीभिस्ततोऽरण्ये भवी आरण्यो, 'अरण्यान्नो वक्यतव्यः' (अर.. गयान्नः । वार्तिकं) इति नप्रत्ययः, आरण्यावेव आरण्यको- आरण्यकव्रतधारिणी 'hoha'tti भवत- सम्पद्येथा यवा 'मनी' तपस्विनौ 'प्रशस्ती' श्लाघ्यो, इत्थमेव ब्रह्मचर्याद्याश्रमव्य . वस्थानात्, उक्तं हि-"ब्रह्मचारी गृहस्थश्च, वानप्रस्था yatistathe"ti, इह च अधोत्य वेदानि' त्यनन ब्रह्मचर्याश्रम उक्तः परिवष्यत्यादिना च गृहस्थाश्रमः आरण्यकावित्यनेन च वान प्रस्थाश्रम: मुनिग्रहणेन च यत्या श्रम इति सूत्रद्वयार्थः । इत्थं तेनोक्त कुमारको यदकार्टी तदाह... मू. (451) सोअरिंगणा आयगुणिधनेणं, मोहानिला प्ज्ज्ल्न्नाहिएन्न्ण्। संतत्तभावं परितप्पमानं. लोलुप्पमानं बहुहा बहुं च । / व.सुतवियोगसा:भावनाजनितं मनोदुःखमिह शोक: स चाग्निरिव शोकाग्निस्तेन, आत्मनो गुणा आत्मगुणा:-कर्मक्षयोपशमादिसमुद्भूताः सम्यग्दर्शनादयस्त इन्धनमिवेन्धनं दाह्यतया यस्य स तथा तेन, अनादिकालसहनस्तित्वेन रागादयो त्राऽऽत्मगुणास्त इन्धनमुदीपकतया यस्य स तथा तन, मोहो भदता ज्ञानमितियावत सोऽनिल इव मोहानिलस्तस्मादधिक-महानगर.. दाहादिभ्योऽप्यांल प्रज्वालनं प्रयापण दीपनमस्यति अधिकप्रज्वलनः, यहा प्रज्वलनेनाधिक इतराग्न्यापेक्षया बस्तेन पत्र प्राक नत्वादधिकशब्दस्य पनिपातः, तथा समिति-समन्तात् तम इव तमः अनितत्वे नाव: अन्तःकरणमस्वागतारमावस्तम्, अत एव च 'परितप्यमान' Page #342 -------------------------------------------------------------------------- ________________ अध्ययनं-14,[नि. 373 ] 339 समन्ताद्दह्यमानम्, अर्थात् शरीरे दाहस्यापि शोकावेशत उत्पत्तेः, लोलुप्यमानं तद्वियोगशङ्कावशोत्पत्रादुःखपरशुभिरतिशयेन हृदि छिद्यमानं, वृद्धास्तु व्याचक्षते -'lolupyamAnaM'ti लालप्यमानं- 'भरणपोपणकुलसंताणेसु य तुन्भे bhavissaha'ni, 'बहुधा' अनेकप्रकारं 'बहु' च प्रभूतं यथा भवत्येवं लोलुप्यमानं लालप्यमानं वेति सम्बन्धः, मू.(452) पुरोहियं तं कमसोऽनुणंतं. निमंतयंतं च सुए धनेनं । जहक्कम कामगुणेहिं चैव, कुमारगा ते पसमिक्ख वकं । वृ. 'पुरोहितं' 'पुरोधसं' 'taM'miti प्रक्रान्तं 'कमसोऽत्ति क्रमेण- परिपाठ्या 'अनुनयन्तं' स्वाभिप्रायेण प्रज्ञापयन्तं निमन्त्रवन्तं च - तो भोगेरुपच्छन्दयन्तं 'सुतौ' पुत्रौ धनेन' द्रव्येण यथाक्रमं प्रक्रमानतिक्रमेण 'कामगुणः' अभिलपणीयशब्दादिविपयैः, पाठान्तरतः-कामगुणेषु वा, 'च:' समुच्चये एव' इति पूरणे, कुमारको तावनन्तरप्रक्रान्तौ 'प्रसमीक्ष्य' प्रकर्पणाज्ञानाच्छादितमतिमालोच्य वाक्यं' वचो वक्ष्यमानमुक्तवन्ताविति ग्म्य्ते। म.(453) वेआ अधीआ न भवति ताणं, भुत्ता दिया निति तमं त्मेन्न्ण्। जाया य पुत्ता न हवंति ताणं. को नाम तं अनुमत्रिज्ज एवं? / / व. किं तदित्याह 'वेदाः' ऋग्वेदादयः 'अधीताः' पठिता न भवन्ति' जायन्ते 'त्राणं' शरणं, तदध्ययनमात्रतो दुर्गतिपतनरक्षणासिद्धः, उक्तं हि तैरपि - "अकारणमधीयानो, ब्राह्मणस्तु युधिस्स्त्थिर्ः। दुप्कुलेनाप्यधीयन्ते, शीलं यस्य स रोच्ते|" (तथा) "शिल्पमध्ययनं नाम, वृत्तं ब्राह्म्न्न्ल्क्स्स्न्न्म्। वृत्तस्थं ब्राह्मणं प्राहुर्नेतरान् वेद्जीव्कान्॥" तथा 'भुज्जत्ति अन्तर्भावितण्यर्थत्वाद्भोजिताः 'द्विजाः' ब्राह्मणाः 'नयन्ति' प्रापयन्ति तमोरूपत्वात्तमो-नरकस्तत्तमसा-अज्ञानेन यद्वा तमसोऽपि यत्तमस्तस्मिन्-अतिरौद्रे रौरवादिनरके नमिति वाक्यालङ्कारे, ते हि भोजिताः कुमार्गप्ररूपणपशुवधादावेव कर्मोपचयनिबन्धने असद्धयापारे प्रवर्तन्त इत्यसत्प्रवर्त्तनतस्तद्भोजनस्य नरकगतिहेतुत्वमेव, अनेन च तेषां निस्तारकत्वं दुरापास्तमित्यर्थादुक्तं, तथा 'जाताश्च' उत्पन्ना: 'पुत्राः' सुता न भवन्ति 'त्राणं' शरणं नरकादिगतौ निपततामिति गम्यते, उक्तं हि तन्मतानुसारिभिरपि "यदि पुत्राद्भवेत्स्वर्गो, दानधर्मो न विद्य्ते। मुषितस्तत्र लोकोऽयं, दानधर्मो निरर्थकः । / " बहुपुत्रा दुली गोधा, ताम्रचूडस्तथैव c। तेषां च प्रथमं स्वर्गः, पश्चाल्लोको गमिष्यति । " यतश्चैवं ततः को नाम? न कश्चित्सम्भाव्यते यस्ते-तवानुमन्येत-शोभनमिदमित्यनुजानीयात्सविवेक इति गम्यते, 'एतद्' अनन्तरमुक्तं वेदाध्ययनादित्रितयमिति, भुक्त्वा भोगानिति च चतुर्थोपदेशप्रतिवचनमाहमू.(454)खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिगाम्सुक्खा। संसारमुक्खस्स विपक्खभूआ, खाणी अनत्थाण उ काम भोगा। Page #343 -------------------------------------------------------------------------- ________________ 340 उत्तराध्ययन-मूलसूत्रम्-1-14/454 वृ. क्षणमात्रं सौख्यं येषु ते तथा, बहुकालं नरकादिषु दुःखं शारीरं मानसं च येभ्यस्ते तथाविधाः, कदाचित्खल्पकालमपि सुखमतिशायि स्याद् दुःखं त्वन्यथेति स्वल्पकालमपि तबहुकालभाविनोऽपिदुःखस्योपहन्तृ स्यादत आह-प्रकामम्-अतिशयेनदुःखं येभ्यस्ते तथा, 'अनिकामसौख्याः' अप्रकृष्टसुखा:, ईदृशा अप्यायतौ शुभफलाः स्युरत आह-संसारान्मोक्षोविश्लेषः संसारमोक्षो निर्वृत्तिरित्यर्थस्तस्य विपक्षभूता:-तत्प्रतिबन्धकतयाऽत्यन्तप्रतिकूला:, किमित्येवंविधास्ते इत्याह-खनिरिव खनि:-आकरः 'अनर्थानाम्' इहपरलोकदुःखावाप्तिरूयाणां, तुशब्दोऽवधारणे भित्रक्रमश्च ततः खनिरवे, के एवंविधा: ?- 'कामभोगा:' उक्तरूपाः, अनर्थखनित्यमेव स्पष्टयितुमाहमू. (455) परिव्ययंते अनियत्तकामे, अहो अराओ प्रित्प्प्माने। अन्नप्पमत्ते घनमेसमाने, पप्पुत्ति मच्चुं पुरिसो जरं च ॥ वृ.'परिव्रजन्' विषयसुखलाभार्थमितस्ततो भ्राम्यन् 'अनिवृत्तकामः' अनुपरतेच्छः सन् 'अहो य राओऽत्ति आर्षत्वाच्चस्य च भिन्नक्रमादह्नि रात्रौ च अहर्निशमितियावत् 'परितप्यमानः' तदवाप्त्यै समन्ताच्चिन्ताग्निना दह्यमानः, अन्ये-सुहृत्स्वजनादयः, अथवाऽन्नं-भोजनं तदर्थं प्रमत्तः-तत्कृत्यासक्तचेता अन्यप्रमत्त: अन्नप्रमत्तो वा धनं' वित्तं 'एसमानेऽत्ति 'एषयन्' विविधोपायैर्गवेषयमानः 'पप्पोत्ति' प्राप्नोति 'मृत्युं' प्राणत्यागं, कोऽसौ? -पुरुषः 'जरां च' व्योहानिल्क्स्स्न्नाम्। मू.(456) इमं च मे अत्थि इमे च नत्थि, इमं च मे किच्च इम अकिच्च्ण्। तं एवमेवं लालप्पमान, हरा हरांतिति कह प्माओ?॥ वृ.किञ्च-इदं च मेऽस्ति रजतरूप्यादि न कर्तुमुचितं 'ta'miti पुरुषमेवमेव-वृथैव लालप्यमानम्' अत्यर्थं व्यक्तवाचा वदन्तं हरन्ति-अपनयन्त्यायुरिति हरा:-दिनरजन्यादयो व्याधिविशेषा वा 'हरन्ति' जन्मान्तरं नयन्ति, उपसंहर्तुमाह-'itI'tyasmAddhetoH कथं' केन प्रकारेण 'प्रमादः' अनुद्यमः प्रक्रमाद्धर्मे कर्तुमुचित इति शेष: ?, इति सूत्रपट्कार्थः । / सम्प्रति तौ धनादिभिर्लोभयितुं पुरोहितः प्राहमू. (457) धनं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा प्गामा। तवं कए तप्पए जस्स लोगो, तं सब साहीणमिहेव तुझ्ण्। वृ. 'धनं' द्रव्यं 'प्रभूतं' प्रचुरं 'सह स्त्रीभिः' समं नारीभिः 'स्वजनाः' पितृपितृव्यादयः, तथा 'कामगुणा:' शब्दादयः 'pagAma'tti 'प्रकामाः' इतिशायिनः 'तप:' कष्टानुष्ठानं कृते' निमित्तं 'तप्यते' अनुतिष्ठति 'यस्य' धनादेः 'लोके:' जनस्तत् 'सर्वम्' अशेषं 'स्वाधीनम्' आत्मायत्तम् इहैव' अस्मिन्नेव गृहे 'tujhaM'ti सूत्रत्याधुवयोः, यद्यपि च तयोः स्त्रियस्तदा न सन्ति तथाऽपि तदवाप्तियोग्यताऽस्तीति तासामभिधानमिति सूत्रार्थः । तावाहतुःमू. (458) धनेन किं धम्मधुराहिगारे?, सयणेन वा कामगुणेहिं चेव्। समणा भवस्सामु गुणोहधारी, बर्हिविहारा अभिगम्म भिक्खं । / वृ. 'धनेन' द्रव्येण किं ?, न किञ्चिदित्यर्थः, धर्म एवातिसात्त्विकैरुह्यमानतया धूरिव धूर्धर्मधुरा तदधिकारेतत्प्रस्तावे स्वजनेन वा कामगुणैश्चैव?, तथा च veda'pyuktaM-"न प्रजया Page #344 -------------------------------------------------------------------------- ________________ 341 अध्ययनं-14,[ नि. 373] न धनेन tyAgenaikenAmRtatvamAnazu"rityAdi, ततः 'श्रमणौ' तपस्विनौ भविष्याव:, गुणोघंसम्यग्दर्शनादिगुणसमूहं धारयत इथ्येवंशीलौ गुणौघधारिणौ बहि:- ग्रामनगरादिभ्यो बहिर्वतित्वाद् द्रव्यतो भावतश्च क्वचिदप्रतिवद्धत्वाद विहार:- विहरणं ययोस्तौ बहिविहारौ अप्रतिबद्धविहारावितियावत् 'अभिगम्य' आश्रित्य 'भिक्षा' शुद्धोञ्छां तामेवाहारयन्ताविति भाव इति सूत्रार्थः । / आत्मास्तित्वमूलत्वात्सकलधर्मानुष्ठानस्य तन्निराकरणायाह पुरोहितः - मू.(459) जहा य अग्गी अरणीउ संतो, खीरे घयं तिल्लमहा तिलेसु। एमेव जाया सरीरंमित्ता, संमुच्छई नासइ नावचिढे । / वृ. 'यथे' त्यौपम्ये चशब्दोऽवधारणे, यथैव 'अग्निः' वैश्वानरः 'araNiu'ti अरणित:अग्निमन्थनकाष्ठाद् 'असन्' अविद्यमान एव संमृर्छति, तथा क्षीरे घृतं तेलमथ तिलेषु, एवमेव 'हे जाती' पुत्रौ ! 'सरीरंसित्ति शरीरे काये 'सत्त्वाः' प्राणिनः 'samucchaMti'tti संमूर्छन्ति, पूर्वमसन्त एव शरीराकारपरिणतभूतसमुदायत उत्पद्यन्ते, तथा चाहुः- "पृथिव्यपस्तेजोवायुरिति तत्त्वानि, एतेभ्यश्चैतन्यं, मद्यानेभ्यो मदशक्तिवत्", तथा 'नासैऽत्ति नश्यन्ति-अभ्रपटलवत्प्रलयमुपयान्ति नावचिट्टेऽत्ति न पुनः अवतिष्ठन्ते-शरीरनाशे सति नक्षणमप्यवस्थितिभाजो भवन्ति, यद्वा शरीरे सत्यप्यमी सत्त्वा नश्यन्ति, नावतिष्ठन्ते, जलबुद्रुदवत्, उक्तं हि-"जलबुद्बुदवज्जीवाः" अत्रच प्रत्यक्षतोऽनुपलम्भ एव प्रमानं, न ह्यसौ शरीरेशरीरव्यतिरिक्तो वा भवान्तरप्राप्ती प्रत्यक्षत उपलभ्यत इति नास्ति, शशविषाणवदिति भाव इति सूत्रार्थः । / कुमारकावाहतु:मू. (460) नो इंदियग्गिज्झु अमुत्तभावा, अमुत्तभावा चिय होइ निच्चो। अज्झत्थहेउं niyaya'ssa बंधो, संसारहेउं च वयंति बंधं । / वृ.'नो' इति प्रतिपेधे इन्द्रियैः- श्रोत्रादिभिर्ग्राह्यः-संवेद्य इन्द्रियग्राह्यः, सत्त्व इति प्रक्रमः, असत्त्वादेवायमिन्द्रियाग्राह्य इथ्याशक्याह-'अमूर्तभावात्' इन्द्रियग्राह्यरूपाद्यभावात्, अयमाशय:-यदिन्द्रियग्राह्यं सन्नोपलभ्यते तदसदिति निश्चियते, यथा प्रदेशविशेषे घटो, यत्तु तद्ग्राह्यमेव न भवति न तस्यानुपलम्भेऽप्यभावनिश्चयः, पिशाचादिवत्, तद्विषयानुपलम्भस्य संशयहेतुत्वात्, न च साधकबाधकप्रमानाभावात् संशयविषयतैवास्त्विति वाच्यं, तत्साधकस्यानुमानस्य सद्भावात्, तथाहि-अस्त्यात्मा अहं पश्यामि जिघ्रामीत्याद्यनुगतप्रत्ययान्यथानुपपत्तेः, आत्माभावे हीन्द्रियाण्येव द्रष्ट्टणि स्यः, तेषु च परस्परं विभिन्नेष्वहं पश्यामि जिघ्रामीत्यादिरनुगतोऽहमितिप्रत्ययोऽनेकेष्विवप्रतिपत्तृषु न स्यात्, उक्तं हि "अहं शृणोमि पश्यामि, जिध्राभ्यास्वादयामि c। चेतयाम्यध्यवस्यामि, बध्यामीत्येवमस्ति सः ॥ " वृद्धास्तु व्याचक्षते-अमूर्तत्वानोइन्द्रियग्राह्यो, नोइन्द्रियं च मनो, मनश्चात्मैव, अतः स्वप्रत्यक्ष एवायमात्मा, कस्मात् ?, उच्यते, काल्यकार्यव्यपदेशात्, तद्यथा-कृतवानहं करोम्यहं करिष्याम्यहमुक्तवानहं ब्रवीम्यहं ज्ञातवानहं जानेऽहं ज्ञास्येऽहमिति योऽयं त्रिकालकार्यव्यपदेशहेतुरहंप्रत्ययो नायमानुमानिको न चागमिकः, किं तर्हि ?, प्रत्यक्षकृत एवायम्, अनेनैवात्मानं प्रतिपद्यस्व, नायमनात्मके घटादावुपलभ्यत इति, तथाऽमूर्तभावादपि च भवति नित्यः, तथाहि-यद्रव्यत्वे सत्यमूर्तं तनित्यं, यथा व्योम, अमूर्तश्चायं द्रव्यत्वे सत्यनेन Page #345 -------------------------------------------------------------------------- ________________ 342 उत्तराध्ययन-मूलसूत्रम्-1-14/460 विनाशानवस्थाने प्रत्युक्ते, न चैवममूर्त्तत्वादेव तस्य वन्धासम्भवः सम्भवे वा सर्वस्य सर्वदा तत्प्रसङ्ग इति वाच्यं, यतः 'अज्झत्थहेउं niyaya'ssa बंधो' अध्यात्मशब्देन आत्मस्था मिथ्यात्वादय इहोच्यन्ते, ततस्तद्धेतुः-तन्निमित्तोऽपरस्थहेतुकृतत्वेऽतिप्रसङ्गादिदोषसम्भवानियतो-निश्चितो न संदिग्धो, जगद्वैच्चित्र्यान्यथानुपपत्तेः, 'अस्य जन्तोर्बन्धः-कर्मभिः संश्लेपः, यथा ह्यमूर्तस्यापि व्योम्नो मूतैरपि घटदिभिः सम्बन्धः एवमस्याप्यमूर्तस्यापि मूतैरपि कर्मभिरसौ न विरुध्यते, तथा चाह "अरूपं हि यथाऽऽकाशं, रूपिद्रव्यादिभाजनम् । तथा ह्यरूपी जीवो, रूपिक्र्मादिभाज्ञ्म्॥" इति, मिथ्यादिहेतुत्वाच्च न सर्वस्य सर्वदा तत्प्रसङ्ग इत्यदोपः, एवं हि येपामेव मिथ्यात्वादितद्धेतुसम्भवस्तेपामेवासौ न तु तद्विरहितानां सिद्धानामपि, तथा संसार:-चतुर्गतिपर्यटनरूपस्तद्धेतुं च-तत्कारणं बदन्ति 'बन्धं' कर्मबन्धम्, एतेनामूर्तत्वाद्योम्न इव निष्क्रियत्वमपि निराकृतमिति सूत्रार्थः । / यत एवमस्त्यात्मा नित्योऽत एव च भवान्तरानुयायो तस्य च बन्धो बन्धादेव मोक्ष इत्यतःमू. (461) जहा वयं धम्ममजाणमाना, पावं पुरा कम्ममकासि मोहा। ओरुज्झमाना परिरक्खयंता, तं नेव भुज्जोऽविस्माय्रामो॥ वृ. 'यथा' येन प्रकारेण वयं 'धर्म' सम्यग्दर्शनादिकम् 'अजानानाः' अनवबुध्यमानाः 'पाव' पापहेतुं 'पुरा' पूर्वं 'कर्म' क्रियाम् 'akAsi'tti अकार्प कृतवन्त: 'मोहात्' तत्त्वानवबोधात् 'अवरुध्यमानाः' गृहानिर्गममलभमानाः 'परिरक्षमानाः' अनुजीविभिरनुपाल्यमानाः 'तद्' इति पापकर्म 'neva'tti नैव भूयोऽपि' पुनरपि समाचरामः' अनुतिष्ठामो, यतः सम्प्रत्युप-- लब्धमेवास्माभिर्वस्तुतत्त्वमिति भावः, सर्वत्र च 'अस्मदो द्वयोश्चेति द्वित्वेऽपि बहुवचनमिति मू. (462) अब्भाहयमि लोगमि, सव्वओ प्रिवारिए। अमोहाहि पडतीहि, गिहसि न रैं ल्भे। वृ. 'अभ्याहते' आभिमुख्येन पीडिते 'लोके' जने 'सर्वत्र' सर्वासु दिक्षु 'परिवारिते' परिवेष्टिते 'अमोधाभिः' अवन्ध्यामिः, प्रहरणोपमाभिः पतन्तीभि' आगच्छन्तीभिः 'gihaMsi'tti गृहे तस्य चोपलक्षणत्वाद् गृहवासे न 'रतिम्' आसक्ति 'लभेऽत्ति लभावहे, यथा हि वागुरया परिवेष्टितो मृगोऽमोधैश्च प्रहरणइआधेनाभ्याहतो नरति लभते, एवमावामपोति सूत्रार्थ: / / भृगुराहमू.(463) केन अन्भाहओ लोओ, केन वा प्रिवारिओ। का वा अमोहा वुत्ता?, जाया! चिंतावरो हुमि॥ वृ. केन व्याधतुल्येनाभ्याहतो लोकः?, केन वा वागुरास्थानीयेन परिवारितः?, का वा 'अमोघा' अमोधप्रहरणोपमा अभ्याहतिक्रियां प्रति करणतयोक्ता?, 'जातौ !' पुत्रौ चिन्तापर: 'humi'tti भवामि, ततो ममावेद्यतामयमर्थ इति भाव इति सूत्रार्थः । / तावाहतुःमू.(464) मच्चुणाऽभाहओ लोओ, जराए प्रिवारिओ। ___ अमोहा रयणी वुत्ता, एवं ताय! वियान्न्ह्॥ वृ. मृत्युना' कृतान्तेनाभ्याहतो लोकः, तस्य सर्वत्राप्रतिहतप्रसरत्वात्, जरया परिवारितः, Page #346 -------------------------------------------------------------------------- ________________ अध्ययनं - 14, [ नि. 373 ] 343 तस्या एव तदभिधात योग्यतापादनपटीयत्वात्, अमोघा 'स्यणि 'त्ति रजन्य उक्ता: दिवसाविनाभावित्वात्तासां दिवसाश्च तत्पतने ह्यवश्यंभावी जनस्याभिधातः, एवं तात ! 'विजानीत' अवगच्छतेति सूत्रार्थः ॥ किञ्चमू. (465 ) जा जा बच्चै रयणी, न सा पडिनियत्तई । अहम्मं कुणमानस्स, अहला जंति राइओ ॥ वृ. या या 'वच्चति' व्रजति 'रजनी' रात्रिरुपलक्षणत्वाद्दिनं च न सा 'प्रतिनिवर्त्तते' पुनरागच्छति, तदागमने हि सर्वदा सैवैका जन्मरात्रिः स्यात्ततो न द्वितीया मरणारात्रिः कदाचित्प्रादुष्प्यात्, ताश्चाधर्मं कुर्वतो जन्तोरिति गम्यते अफला यान्ति रात्रयः, अधर्मनिबन्धनं च गृहस्थतेत्यायुपोऽनित्यत्वादधर्मकरणे च तस्य निष्फलत्वात्तत्परित्याग एव श्रेयानिति भावः । इत्थं व्यतिरेकद्वारेण प्रव्रज्याप्रतिपत्तिहेतुमभिधाय तमेवान्वयमुखेनाहजा जा वच्चै रयणी, न सा पडिनियत्तई । धम्मं तु च कुणमानस्स, सफला जंति राईओ ॥ मू. ( 466 ) वृ. 'जा जे ऽत्यादि पूर्ववत्, नवरं 'धम्मं च ' त्ति चशब्दः पुनरर्थे धर्मं पुनः कुर्वतः सफला धर्मलक्षणफलोपार्जनतो, न च व्रतप्रतिपत्ति विना धर्म इत्यतो व्रतं प्रतिपत्स्यावहे इत्यभिप्राय इति सूत्रद्वयार्थः ॥ इत्थं कुमारवचनादाविर्भूतसम्यक्त्वस्तद्वचनमेव पुरस्कुर्वन् भृगुराहमू. ( 467 ) एओ संवसित्ताणं, दुहओ संमत्तसंजुया । पच्छा जाया ! गमिस्सामो, भिक्खमाना कुले कुले ॥ 1 वृ. 'एकत: ' एकस्मिन स्थाने 'समुष्य' सहवासित्वा 'दुहतो' त्ति द्वयं च द्वयं च द्वये आवां युवांच, व्यक्त्यपेक्षया बहुवचनं पुरुषप्राधान्याच्च पुंलिङ्गता, 'सम्यक्त्वसंयुताः ' सम्यक्त्वेनतत्त्वरुचिलक्षणेन संयुताः - सहिताः उपलक्षणत्वाद्देशविरत्या च 'पश्चाद्' यौवनावस्थोत्तरकालं, कोऽर्थः ? - पश्चिमे वयसि, 'जात' पुत्रौ ! 'गमिष्यामः ' व्रजिष्यामो वयं ग्रामनगरादिपु, मासकल्पादिक्रमेणेति शेष:, अर्थाच्च प्रव्रज्यां प्रतिपद्य, 'भिक्षमाना: ' याचमानाः, पिण्डादिकमिति गम्यते, क्व ? - 'कुले कुले' गृहे गृहे न त्वेकस्मिन्नेव वेश्मनि, किमुक्तं भवति ? - अज्ञातोञ्छवृत्त्येति सूत्रार्थः ॥ कुमारावाहतुः - मू. ( 468 ) jassa'tthi मच्चुणा सक्ख, जस्स va'tthi पलायनं । जो जाणइ न मरिस्सामि, सो हु कंखे सुए सिया । / वृ. 'यस्य' इत्यनिर्दिष्टस्वरूपस्य 'अस्ति' विद्यते 'मृत्युना' कृतान्तेन 'सख्यं' मित्रत्वं, यस्य चास्ति 'पलायनं' नशतं, मृत्योरिति प्रक्रमाः, . तथा 'जो जाणइ 'त्ति यो जानीते यथाऽहं न मरिष्यामि, 'सो हु कंखे सुए siya'tti स एव 'काङ्क्षति' प्रार्थयते 'श्वः' आगामिनि दिने स्यादिदमिति गम्यते । न च कस्यचिन्मृत्युना सह सख्यं ततो वा पलायनं तदभावज्ञानं वा । मू. (469 ) अज्जेव धम्मं पडिवज्जयामो, जहिं पवना न पुणब्भवामो । अनागयं नेव य अत्थि किंची, सद्धाखमं नो विणइत्तु रागं । वृ. अतोऽद्यैव 'धर्म' प्रक्रमाद्यतिधर्मं 'पडिवज्जयामो ऽत्ति 'प्रतिपद्यामहे' अङ्गीकुर्महे, तमेव फलोपदर्शनद्वारेण विशिनष्टि- 'जहिं 'ति आर्पत्वाद्यं धर्मं 'प्रपन्नाः ' आश्रिताः 'न पुनब्भ Page #347 -------------------------------------------------------------------------- ________________ 344 - उत्तराध्ययन- मूलसूत्रम् - 1-14 / 469 वामी 'ति न पुनर्भविष्यामो न पुनर्जन्मानुभविष्यामः, तन्निबन्धनभृतकर्मापगमात्, जरामरणाद्यभावोपलक्षणं चैतत्, किञ्च- 'अनागतम्' अप्राप्तं नैव चास्ति किञ्चिदिति मनोरममपि विषयसौख्यादि अनादौ संसारे सर्वस्य प्राप्तपूर्वत्वात्ततो न तदर्थमपि गृहावस्थानं युक्तमिति भावः, यद्वा 'अनागतम्' आगतिविरहितं नैव चास्ति किंचित्, किन्तु सर्वमागतिमदेव जरामरणादि व्यसनजातं, ध्रुव भावित्वादस्य भवस्थानां, यद्वाऽनागतं यत्र मृत्युरोगतिर्नास्ति तत्र किञ्चित्स्थानमस्ति, यतश्चैवमत: श्रद्धा- अभिलाषः क्षमं युक्तमिहलोक परलोकयोझ श्रेयः प्राप्तिनिमित्तमनुष्ठानं कर्तुमिति शेषः, 'न' इति नोऽस्माकं 'निनीय' अपसार्य, कं ?- 'रागं' स्वजनाभिष्वङ्गलक्षणं, तत्त्वतो हि कः कस्य स्वजनो न वा स्वजन इप्ति, उक्तं च- "अयं णं' भंते! जीवे एगमेगस जीवस्स माइत्ताइ (पियताए) भाइत्ताए पुत्तत्ताए धूयत्ताए सुण्हत्ताए भज्जताए सुहिसयणसंबंधसंथुयत्ताए उववन्नपुव्वे ?, हंता गोयमा !, असति अदुवा अनंतखुत्तो" ति, इति सूत्रद्वयार्थः । / ततस्तयोर्वचनमाकर्ण्य पुरोहित उत्पन्नव्रतग्रहणपरिणामो ब्राह्मणीं धर्मविघ्नकारिणी मत्वेदमाह मू. ( 470 ) पहीणपुत्तस्स हु नत्थि वासो, वासिद्धि ! भिक्खायरियाइ कालो । साहाहि रुक्खो लहई समाहिं, छिनाहिं साहाहिं तमेव खाणुं ॥ वृ. प्रहीण - प्रभ्रष्टौ पुत्रौ यस्मात्स प्रहीणपुत्रः, अथवा प्राकृते पूर्वापरनिपातस्यातन्त्रत्वापुत्राभ्यां प्रहीण: - त्यक्तः पुत्रप्रहीणः तस्य 'हु: ' पूरणे 'नास्ति' न विद्यते 'वासः' अवस्थानं, मम गृह इति गम्यते, वाशिष्टि ! - वशिष्टगोत्रोद्भवे, गौरवख्यापनार्थं गोत्राभिधानं तच्च कथं नु नाम धर्माभिमुख्यमस्याः स्यादिति, भिक्षाचर्यायाः - भिक्षाटनस्य, उपलक्षणं चैतद् व्रतग्रहणस्य काल:- प्रस्तावो वर्त्तत इति शेषः । किमित्येवमत आह- 'शाखाभिः ' प्रतीताभिः 'वृक्ष:' द्रुमः 'लभते' प्राप्नोति 'समाधि' स्वास्थ्यं, 'छिन्नाभिः ' द्विधाकृताभिः शाखाभिः 'तमेव' वृक्षं यस्ताभिः समाधिमाप्तवान् 'खाणुं 'ति स्थाणुं जनोऽप्युपदिशतीत्युपस्कारः, यथा हि तास्तस्य शोभासंरक्षणसहायकृत्यकरणादिना समाधिहेतवः एवं ममाप्येतौ सुतावतस्तद्विरहितोऽहमपि स्थाणुकल्प एवेति किं ममैवंविधस्य स्वपरयोः कञ्चिदुपकारमपुष्णत एव गृहवासेनेत्यभि प्रायः । मू. (471) पंचाविहूणो व जहेव पक्खी, भिच्चव्विहूणो व रणे नरिंदो । विवन्नसारो वणिउव्व पोए, पहीणपुत्तोमि तहा अहंपि । / - वृ. किञ्च-पक्षाभ्यां-पततत्त्राभ्यां विहीनो-विरहितः पक्षविहीनः, 'वा' दृष्टान्तान्तरसमुच्चये, यथा 'इह' अस्मिलोके 'पक्षी' विहङ्गमः पलायितुमप्यशक्त इति मार्जारादिभिरभिभूयते । तथा भृत्याः पदातयस्तद्विहीनो, वा प्राग्वत्, 'रणे' सङ्ग्रामे ऽनरेन्द्रः ' राजा शत्रुजनपराजयस्थानमेव जायते, तथा विपन्न: - विनष्टः सारो - हिरण्यरत्नादिरस्येति विपन्नसारो वणिक् सांयात्रिको, वेति प्राग्वत्, 'पोते' प्रवहणे भिन्न इति गम्यते नार्वाग् न च परत इत्युदधिमध्यवर्ती विषीदति, पुत्रप्रहीणोऽस्मि तथाऽहमपि, कोऽर्थः ? - पक्षभृत्यार्थसारभूताभ्यां सुताभ्यां विरहितोऽहमप्येवंविध एवेति सूत्रद्वयार्थः ॥ वाशिष्ट्याह मू. ( 472 ) सुसंभिया कामगुणा इमे ते. संपिंडिया अग्गरसा पभूया । 1 Page #348 -------------------------------------------------------------------------- ________________ अध्ययनं-14,[नि.373] 345 भुंजामु ता कामगुणे पगामं, पच्छा गमिस्सामु फान्न्म्ग्ण्॥ 7.सुष्टु-अतिशयेन संभृता:-संस्कृताः सुसंभृताः, के ते?-'कामगुणा' वेणुवीणाक्वनितकाकलीगीतादयः 'इमे' इति स्वगृहवर्तिनः, तान् प्रत्यक्षतया निर्दिशति, 'ते' तव तथा 'संपिण्डिताः' सम्यकपञ्जीकता: 'अग्गरसति चशब्दस्य गम्यमानत्वादग्र्या रसाश्च-प्रधाना मधुरादयश्च प्रभूताः-प्रचुराः, कामगुणान्तर्गतत्वेऽपि रसानां पृथगुपादानमतिगृद्धिहेतुत्वाच्छब्दादिष्वपि चैषामेव प्रवर्तकत्वात्, कामगुणविशेषणं वा अग्र्या रसास्त एव शृङ्गारादयो वा येपुते तथा, वृद्धास्त्वाहुः-रसानां-सुखानामग्रं रसाग्रं ये कामगुणाः, सूत्रे च प्राकृतत्वादग्रशब्दस्य पूर्वनिपातः, 'भुंजामोऽत्ति भुञ्जीमहि 'तत्' तस्मादमी सुसंभृतादिविशेषणविशिष्टास्ते च स्वाधीनाः सन्ति, 'कामगुणान्' उक्तरूपान् 'प्रकामम्' अतिशयेन, ततो भुक्तभोगा: 'पश्चाद्' इति वृद्धावस्थायां 'गमिष्यामः' प्रतिपत्स्यामहे 'प्रधानमार्ग' महापुरुपसेवितं प्रव्रज्यारूपं मुक्तिपथमिति सूत्रार्थः । / पुरोहितः प्राहमू.(473) भुत्ता रसा भोई! जहाइ णे वओ, न जीवियट्ठा पजहामि भोए। लाभं अलाभं च सुहं च दुक्खं, संचिक्खमानो चरिसामि मोनं । / वृ. 'भुक्ताः' सेविता: 'रसाः' मधुरादयः, उपलक्षणत्वाच्छेषकामगुणाश्च, यद्वा रसा इह सामान्येनेवास्वाद्यमानत्वाद्भोगा भण्यन्ते 'hoti'tti हे भवति!, आमन्त्रणवचनमतत्, 'जहाति' त्यजति 'नः' इत्यस्मान् वयः शरोरावस्था कालकृतोच्यते, सा चेहाभिमतक्रियाकरणक्षमा गृह्यते, ततश्च यतो भुक्ता एवानेक शो भोगा वयश्चाभिमतक्रियाकरणक्षम जहाति, उपलक्षणत्वाज्जीवितं च, ततो यावन्नैतत्त्यजति तावद्दीक्षां प्रतिपद्यामह इत्यभिप्रायः, तक्तिं वयःस्थैर्याद्यर्थं दीक्षांप्रतिपद्यसे?, उच्यते हि कैश्चित् dokSAvayaHsthairyAdividhAyinItyAzaGkayAha'na' इति निषेधे जीवितम्-असंयमजीवितम्, उपलक्षणत्वाद्वयश्च तदर्थं प्रजहामि' प्रकर्षण त्यजामि भोगान्' शब्दादीन्, किन्तु 'लाभम्' अभिमतवस्त्वाप्तिरूपम् अलामंच' तदभावरूपं 'सुखम्' अभिलषणीयविषयसम्भोगजं, चस्य भिन्नक्रमत्वाद् 'दुःखंच' बाधात्मकं 'संचिक्खमानोऽत्ति समतया ईक्षमानः-पश्यन्, किमुक्तं भवति?-लाभालाभयोस्तथा सुखदुःखयोरुपलक्षणत्वाज्जीवितमरणादीनां च समतामेव भावयन् 'चरिप्यामि' आसेविप्ये, किं तत् ? - 'मौनं' मुनिभावं, ततो मुक्त्यर्थमेव मम दीक्षाप्रतिपत्तिरिति भाव इति सूत्रार्थः । / वाशिष्टयाहमू. (474 ) मा हू तुम सोदरियाण संभरे, जुनो व हंसो प्द्दिसोय्गामी। भुंजाहि भोगाइमए समानं, दुक्ख खु भिक्खायरिया विहारो॥ वृ. 'मा' इति निषेधे ऽहू:' इति वाक्यालङ्कारे त्वं सोदरे शयिताः सोदर्याः, 'सोदराद्य इति यः प्रत्ययः, ते च समानकुक्षिभवा भ्रातरस्तेषाम्, उपलक्षणात्वाच्छेषस्वजनानां भोगानां च, "संभरेऽत्ति अस्मापीः, क इव?-'जुन्नो व हंसोऽत्ति इवशब्दस्य भिन्नक्रमत्वात् 'जीर्णः' वयोहानिमुपगतो 'हंस इव' प्रधानपक्षीव प्रतिकूलं स्रोतः प्रतिस्रोतस्तद्गामी सन्, किमुक्तं भवति ? - यथाऽसौ नदीस्रोतस्यतिकष्टं प्रतिकूलगमनमारभ्यापि तत्राशक्तः पुनरनुस्रोत एवानुधावति, एवं भवानपि दुरनुचरं संयमभारं वोढुमसमर्थः पुनः सहोदरादीन् भोगान् वा स्मरिष्यति, तदिदमेवास्तु, भुङ्ग भोगान् मया 'samAnaM'ti सह 'duHkha'miti दुःखहेतुः 'खु' Page #349 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-14/474 इति खलु निश्चितं 'भिक्षाचर्या' भिक्षाटनं 'विहारः' ग्रामादिष्वप्रतिबद्धविहारो, दीक्षोपलक्षणं चैतदिति सूत्रार्थः । / पुरोहित आहमू. (475) जहा य भोई ! तनुयं भुयंगे. निम्मोअणि हिच्च पलाइ मुत्तो। एमए जाया पजहंति भोए, तेऽहं कहं नान्नुग्मिस्स्मिको?॥ वृ. यथा हे भवति ! पठ्यते च-'bhogi'tti हे भोगिनि ! तनुः-शरीरं तत्र जातां तनुजां 'भुजङ्गमः' सर्पः 'निर्मोचनीं' निर्मोकं हित्वा 'पर्येति' समन्ताद्गच्छति 'मुक्तः' इति निरपेक्षोऽनभिष्वक्त इत्यर्थः, 'एमएऽत्ति एवमेतौ, पठ्यते च 'imeti'tti अत्र च तथेति गम्यते, ततस्तथेमौ 'ते' तव 'जातौ पुत्रो पजहंति' प्रजहीतः प्रकर्पण त्यजतो भोगान्, ततः किमित्याहतो भोगांस्त्यजन्ती जातौ अहं कथं न 'अनुगमिप्यामि' प्रव्रज्याग्रहणेनानुसरिष्यामि 'एक:' अद्वितीयः ? / यदि तावदनयो: कुमारकयोरपीयान् विवेको यन्निर्मोकवदत्यन्तसहचरितिआनपि भोगान् भुजङ्गवत्त्यजतस्तत्किमिति भुक्तभोगोऽप्यहमेतान्न त्यक्ष्यामि?, किं वा ममासहायस्य गृहवासेनेत भाव्ः। मू. (476) छिदितु जालं अबलं व रोहिया, मच्छा जहा कामगुणे फाय्। धोरेयसीला तवसा उदारा, धीरा ह भिक्खायरियं चरंति । / वृ. तथा 'छित्त्वा' द्विधाकृत्वा तीक्ष्णपुच्छादिना 'जालम्' आनायम् 'अबलभिव' जीर्णत्वादिना निःसारमिव, वलीयोऽपीति गम्यते, 'रोहिताः' रोहितजातीयाः 'मत्स्या' मीनाश्चरन्तीति सम्बन्धः, 'यथै ति दृष्टान्तोपदर्शने, यत्तदोश्च नित्यसम्बन्धात्तथेति गम्यते, ततस्तथा जालप्रायान् कामगुणान् 'प्रहाय' परित्यज्य, धुरिवहन्ति धौरेयास्तेषामिव शीलम्-उत्क्षिप्तभारवाहितालक्षणं स्वभावो येषां ते धौरेयशीला: 'तपसा' अनशनादिना 'उदारा:' प्रधानाः 'धीराः' सत्त्ववन्तः हुरिति यस्माद् भिक्षाचर्या 'चरन्ति' आसेवन्ते, व्रतग्रहणोपलक्षणमेतद्, अतोऽहमपीत्थं व्रतमेव ग्रहीप्ये इति भाव इति सूत्रद्वयार्थः । इत्थं तत्प्रतिबोधित ब्राह्मण्याहम.(477) नहेव कुंचा समैक्कमंता, तयाणि जालाणि दलित्तु ह्ण्सा। पलिंति पुत्ता य पई य मज्झं, तेऽहं कहं नाणुगमिस्समिक्का? / / व.'नभसीव' आकाश iva'krauzcA:' पक्षिविशेषाः 'समतिक्रामन्तः' तांस्तान् देशानुल्लङ्गयन्त: 'ततानि' विस्तीर्णानि 'जालानि' बन्धनविशेषरूपाण्यात्मनोऽनर्थहेतुन् 'दलयित्वा' भित्त्वा 'haMsa'tti चशब्दस्य गम्यमानत्वाद्धसाश्च 'paliMti'tti परियन्ति-समन्ताद्गच्छन्ति 'पुत्रौ च' सूतौ 'पतिश्च' भर्ता मम सम्बन्धिनो, गम्यमानत्वादेतत् (न)जालोपमविपयाभिष्वङ्ग भित्त्वा नभ:कल्पे निरुपलेपतया संयमाध्वनि तानि तानि संयमस्थानानि अतिक्रामन्तस्तानहं कथं नानुगमिष्याम्येका सती?, किन्त्वनुगमिष्याम्येव, एवंविधवयसां हि स्त्रीणां भर्ता वा पुत्रो वा गतिरिति, यदिवा जालानिभित्त्वेति हंसानामेव सम्बध्यते, समतिक्रामन्तः स्वातन्त्रयेण गच्छन्त इति तु क्रौञ्चानां, ततश्च क्रौञ्चोदाहरणमजाकलत्रादिबन्धनसुतापेक्ष, हंसोदाहरणं तु तद्विपरीतपत्यपेक्षमिति बावनीयमिति सूत्रार्थ्ः॥ इत्थं चतुर्णामप्येकवाक्यतायां प्रव्रज्याप्रतिपत्तौ यदभूत्तदाहमू.(478) पुरोहियं तं ससुयं सदारं, सुच्चाऽभिनिक्खम्म पहाय भोए। Page #350 -------------------------------------------------------------------------- ________________ अध्ययनं-14,[नि.373 ] 347 कुडुबसारं विउलुत्तमं तं, रायं अभिक्खं समुवाय देवी॥ वृ. 'पुरोहितं' पुरोधसं 'तम' इति भृगुनामानं 'ससुतं' पुत्रद्वयान्वितं 'सदारं' सपत्नीकं 'श्रुत्वा' आकर्य अभिनिष्क्रम्य' गृहानिर्गत्य 'प्रहाय' प्रकर्पण त्यक्त्वा भोगान्' शब्दादीन् प्रव्रजितमिति गम्यते, 'कुटुम्बसारं' धनधान्यादि विपुलंच-विस्तीर्णतया उत्तमंच-प्रधानतया विपुलोत्तमं तदिति यत्पुरोहितेन त्यक्तं गृह्णन्तमिति शेपः, 'rAya'ti राजानं नृपतिम् अभीक्ष्णं' पुनः पुनः 'समुवाच' सम्यगुक्तवती 'देवी' कमलावती नाम तदग्रमहिपी, किमुक्तवतीत्याहमू.(479) वंतासी पुरिसो रायं!, न सो होइ प्स्ण्सिओ। माहणेण परिच्चत्तं, धनं आदाउमिच्छ्सि। वृ.वान्तम्-उद्गोर्णमशितुं- भोक्तुं शीलमस्येति वान्ताशी 'पुरुषः' पुमान्, य इति गम्यते, 'राजन् !' नृप ! न स 'भवति प्रशंसितः' श्लाधितो विद्वद्भिरिति शेषः, स्यादेतत्-कथमहं वान्तात्रीत्यत आह-ब्राह्मणेन 'परित्यक्तं' परिहतं 'धनं' द्रव्यम् 'आदातुं' गृहीतुमिच्छसि, परिहतधनं हि गृहीतोज्झितत्वाद्वान्तमिय तत्तदादातुमिच्छंस्त्वमपि वान्ताशीव, न चेदमुचितं भवादृशामित्यभिप्रायः । अथवा काक्वा नीयते-राजन् ! वान्ताशी यः स प्रशस्यो न भवत्यतो ब्राह्मणेन परित्यक्तं धनं त्वमादातुमिच्छसि नैवैतद्भवत उचितं, यतत्वमप्येवं वान्ता - शितयाऽश्लाध्य एव भविष्यसीति काक्वर्थः । / मू. (480) सव्वं जग जै तुहं, सच वावि धनं भ्वे। सवपि ते अपज्जत्तं, नेव ताणाय तं त्व्। वृ.किं ? -'सर्व' निरवशेषं 'जगद्' भुवनं, भवेदिति सम्बन्धः, 'यदी' त्यस्यायमर्थः-न संभवत्येवैतत्, कथञ्चित्सम्भवे वा 'तुहन्ति तव सर्वं वाऽपि धनं-रजतरूप्यादिद्रव्यं भवेत् यदि तवेतीहापि योज्यते, तदा सर्वमपि 'ते' तव 'अपर्याप्तम्' अशक्तम्, इच्छापरिपूर्ति प्रतीति शेपः, आकाशसमत्वेन तस्या अपर्यवसितत्वात्, तथा नैव 'बाणाय' जरामरणाद्यापदपनोदाय 'तदिति सर्वं जगद्धनं वा भवति ते, इह च पुनः पुनः सर्वशब्दस्य युप्मदश्चोपादानं भिन्नवाक्यत्वादपुनरुक्तमिति भावनीयं, पूर्वेण गर्हितत्वमनेन चानुपकारिता पुरोहितधनाद्यग्रहणहेतुमादर्श्य सम्प्रत्यनित्यतां तद्धेतुमाहमू.(481) मरिहिसि रायं ! जया तया वा, मनोरमे कामगुणे फाय्। इक्को हु धम्मो नरदेव! ताणं, न विज्जई अज्जमिहेह किं च ॥ 7. 'मरिष्यसि' प्राणांस्त्यक्ष्यसि 'राजन् !' नृप ! 'यदा तदा वा' यस्मिस्तस्मिन् वा कालेऽवश्यमेव मर्त्तव्यं, 'जातस्य हि ध्रुवो mRtyu'riti, उक्तं हि ___ "कश्चित्तावत्त्यवा दृष्टः, श्रुतो वा शङ्कितोऽपि वा। क्षितौ वा यदिवा स्वर्गे, यो जातो न मरिष्यति । / " तत्रापि च कदाचिदभिलषितवस्त्वादायैव मरिप्यतीत्यत आह-'मनोरमान्' चित्तह्लादकान् 'कामगुणान्' उक्तरूपान् 'प्रहाय' प्रकर्षेण त्यक्त्वा 'त्वम्' एकाक्येव मरिष्यसि, न किञ्चिदन्यत्त्वया सह यास्यतीत्यभिप्रायः । तथा 'एक्को hu'tti एक एव-अद्वितीयः 'धर्म एव' सम्यग्दर्शनादिरूपः 'नरदेव !' नृप ! 'त्राणं' शरणमापत्परिरक्षणे क्षमं 'डन विद्यते' नास्ति Page #351 -------------------------------------------------------------------------- ________________ 348 उत्तराध्ययन-मूलसूत्रम्-1-14/481 'अन्यद' अपरम् 'अहेहे ति वीप्साभिधानं सम्भ्रमख्यापनार्थ, 'किञ्चिदिति स्वजनधनादिकं, यदिवा 'इहेऽति लोके ऽइहेऽत्यस्मिन् मृत्यौ धर्म एवैकस्त्राणं, मुक्तिहेतुत्वेन, नान्यत्किञ्चित्, ततः स एवानुष्ठेय इति भाव, इति सूत्रचतुष्टयार्थः । / यतश्च धर्मादृते नान्यन्त्राणमत:मू. (482) नाहं रमे पविखणि पंजरे वा, संताणछिन्ना चरिसामि मोन्ण्। अकिंचणा उज्जुकडा निरामिसा, प्रिग्घार्ण्भ्निय्त्त्दोसा॥ व.'नेऽति निषेधे, 'अहमित्यात्मनिर्देशे 'रमे' इति रतिमवाप्नोमि 'पक्खिणि paMjareva'tti वाशब्द औपम्ये भिन्त्रक्रमश्च ततः 'पक्षिणीव' शकुनिकेव सारिकादिः 'पञ्जरे' प्रतीत एव, किमुक्तं भवति ?- यथाऽसौ दु:खोत्पादिनि पञ्जरे न रति प्राप्नोति एवमहमपि जरामरणायुपद्रविद्रुते भवपञ्जरे न रमे, अतरिछन्नसन्ताना प्रक्रमाद् विनाशितस्नेहसन्ततिः सती, छिनशब्दस्य सूत्रे परनिपातः प्राग्वत्, 'चरिष्यामि' अनुष्ठास्यामि 'मौनं' मुनिभावम्, अविद्यमानं किञ्चनं-द्रव्यतो हिरण्यादि भावतः कषायादिरूपमस्या इत्यकिञ्चना, अत एव ऋजुमायाविरहितं कृतम्-अनुष्ठितमस्या इति ऋजुकृता, कथं चैवंभूतेत्याह-निष्क्रान्ता आमिषाद्गृद्धिहतोरभिलषितविपयादेः निर्गतं वा आमिदोपा:-अभिष्वङ्गनिस्तुशतादयस्येभ्यो निवृत्ताउपरता परिग्रहारम्भदोषनिवृत्ता, यद्वा परिग्रहारम्भनिवृत्ता अत एव चादोषा-विकृतिविरहिता, anyovishessnnsmaasH| मू. (483) दवग्गिणा जहा रने, डज्झमानेसु jNtusuN। anne सत्ता पमोयंति, रागद्दोसवसं गया । वृ.अपरं च 'दवाग्निना' दावानलेन यथा 'अरण्ये' वने 'दह्यमानेषु' भस्मसात्क्रियमानेषु 'जन्तुषु' प्राणिषु 'अन्ये' अपरे 'सत्त्वाः' प्राणिनोऽविवेकिनः 'प्रमोदन्ते' प्रकर्षेण हष्यन्ति, किमित्येवंविधास्ते इत्याह-रागद्वेषयोर्वश:-आयत्तता रागद्वेषवशस्तं ग्ताः-प्राप्ताः। मू. (484) एवमेव वयं मूढा, कामभोगेसु मुच्छिया। डझमानं न बुज्झामो, रागहोसग्गिणा jgN। vR. 'evamevaM'ti बिन्दोरलाक्षणिकत्वादेवमेव वयं 'mUDha'tti 'मूढानि' मोहवशगानि 'कामभोगेषु' उक्तरूपेषु 'mucchiya'tti मूर्छितानि गृद्धानि दह्यमानमिव दह्यमानं न बुध्यामहे' नावगच्छामो रागद्वेपावग्निरिव रागद्वेषाग्निस्तेन, किं तत्? -'जगत्' प्राणिसमूह, यो हि सविवेको रागादिमांश्च न भवति स दावानलेन दह्यमानानन्यसत्त्वानवलोक्य अहमप्येवमनेन दहनीय इति तद्रक्षणोपायतत्पर एव भवति, न तु प्रमादवशगः सन् प्रमोदते, यस्त्वत्यन्तमज्ञो रागादिमांश्च स आयतिमचिन्तयन् हृष्यति न तु तदुपशमनोपाये प्रवर्तते, ततो वयमपि भोगापरित्यागादेवंविधान्येवेति भावः । ये त्वेवंविधा न भवन्ति ते किं कुर्वन्तीत्याहमू.(485) भोगे मुच्चा वमित्ता य, ल्हुभूय्विहारिन्नो। आमोअमाना गच्छंति, दिया कामकमा इव । / वृ.'भोगान्' मनोज्ञशब्दादीन् 'bhocca'tti 'भुक्त्वा' आसेव्य पुनरुत्तरकालं 'वान्त्वा च' अपहाय विपाकदारुणत्वाल्लघुः-वायुस्तद्वद्भूतं-भवनमेषां लघुभूताः, कोऽर्थ: ?-वायूपमाः तथाविधाः सन्तो विहरन्तीत्येवंशीला: लघुभूतविहारिणः-अप्रतिबद्धविहारिण इत्यर्थः, यद्वा Page #352 -------------------------------------------------------------------------- ________________ अध्ययनं - 14, [ नि. 373 ] 349 लघुभूतः - संयमस्तेन विहर्तुं शीलं येषां ते तथाविधाः, A-समन्तान्मोदमाना हृष्यन्त आमोदमाना:, तथाविदानुष्ठानेनेति गम्यते, गच्छन्ति वियक्षितं स्थानमिति शेषः, क इव ? - 'दिया कामकमा इव' ति इवशब्दो भित्रक्रमस्ततो द्विजा इत्र-पक्षिण इत्र काम:- अभिलाषस्तेन क्रामतीति कामक्रमाः, यथा पक्षिणः स्वेच्छया यत्र यत्रावभासते तत्र तत्रामोदमाना भ्राम्यन्ति एवमेतेऽप्यभिष्वङ्गस्य परतन्त्रताहेतोरभावाद्यत्र यत्र संयमयात्रानिर्वहणं तत्र तत्र यान्तीत्याशयः । पुनर्वहिरास्थां निराकुर्वन्त्याहमू. (486 ) इमे य बद्धा फंदति, मम htth'jjmaagyaa। वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥ , वृ. 'इमे' इत्यनुभूयमानतया प्रत्यक्षाः शब्दादय:, 'च: ' समुच्चये ऽवद्धा:' नियन्त्रिता अनेकधोपायै रक्षिता इथ्यर्थः, एते किमित्याह-स्पन्दन्त इव स्पन्दन्ते अस्थितिधर्मतया, ये कीदृश इत्याह- 'मम hattha'jjabhAga - ya'tti 'ममे' त्यात्मनिर्देशे उपलक्षणत्वात्तव च 'हस्तं ' करम्, आर्य ! अद्य वा 'आगताः ' प्राप्ताः कोऽर्थः ? - स्ववशाः, आत्मनोऽज्ञतां darzayitumAha'vayaM च satta'tti वयं पुनः 'सक्तानि ' संबद्धानि अभिष्वङ्गवन्तीत्यर्थः, अबहुत्वेऽप्यस्मदोर्द्वयोश्चेति बहुवचनं, 'कामेषु' अभिलषणीयशब्दादिषु एवंविधेष्वपि चामीष्वभिष्वङ्ग इति मोहविलसितमिति भावः, यद्वा 'इमे चे ऽत्ति चशब्दाद्वयं च स्पन्दामह इव स्पन्दामहे आयुषश्चलतया परलोकगमनाय, शेषं तथैव, यत एवमतो भविष्यामो यथेमे पुरोहितादयः, किमुक्तं भवति ? - यथाऽभिश्चञ्चलत्वमवलोक्यैते परित्यक्तास्तथा वयमपि त्यक्ष्याम इति । स्यादेतद्-अस्थिरत्वेऽपि सुखहेतुत्वात्किमित्यमी त्यज्यन्ते इत्याह मू. (487 ) सामिसं कुललं दिस्सा, बज्झमानं निरामिसं । आमिसं सव्वमुज्झित्ता, विहरिस्सामो निरामिसा ॥ वृ. सहामिषेण पिशितरूपेण वर्तत इति सामिषस्तं कुललमिह गृघ्रं शकुनिकां वा 'दृष्ट्वा' अवलोक्य 'बाध्यमानं' पीड्यमानं पक्ष्यन्तरैरिति गम्यते, निरामिषम् - आमिषविरहितमन्यथाभूतं दृष्ट्वति गम्यते, 'आमिपम्' अभिष्वङ्गहेतुं धनधान्यादि 'सर्वं' निरवशेषम् 'उज्झित्वा' त्वक्त्वा 'विहरिस्सामो ऽत्ति विहरप्याम्यप्रतिबद्धविहारितया चरिष्यामीत्यर्थः, 'निरामिषा' परित्यक्ताभिष्वङ्गहेतुः । उक्तानुवादेनोपदेष्टुमाह पू. (488 ) गिद्धोवमे य नच्चा णं, कामे संसारवडणे । उरगो सुवन्नपासिव्व, संकमानो तणुं चरे ॥ वृ. गृध्रेणोपमा येषां ते गृद्धोपमास्तानुक्तन्यायेन, 'तुः' समुच्चये भिन्नक्रमश्च योक्ष्यते, 'ज्ञात्वा' अवबुध्य, नमिति प्राग्वत्, कान् ? - प्रक्रमाद्विषयामिषवतो लोकान् 'कामाश्च' विषयांश्च 'संसारवर्द्धनान्' संसारवृद्धिहेतून् ज्ञात्वेति सम्बन्धः, अथवा कामयन्त इति कामा इति व्युत्पत्त्या कामयोगाद्वाऽत्यन्तगृद्धिख्यापनार्थं कामा विषयिण एवोक्ता अतस्तान् गृद्धोपमान् संसारवर्द्धनांश्च ज्ञात्वा किमित्याह- 'उरगोसुवन्नपासे व 'त्ति इवशब्दस्य भिन्नक्रमत्वात् आर्षत्वाच्च 'उरग इव' भुजग इव 'सौपर्णेयपार्श्वे ' गरुडसमीपे ऽशङ्कमानः ' भयत्रस्तस्तन्विति स्तोकं मन्दं यतनयेतियावत् 'चरे:' क्रियासु प्रवर्त्तस्व, अस्यायमाशय: - यथा सौर्पणेयोपमैर्विषयैर्न बाध्यसे Page #353 -------------------------------------------------------------------------- ________________ 350 तथा संयममासेवस्व, ततश्च किमित्याहमू. ( 489 ) उत्तराध्ययन- मूलसूत्रम् - 1-14/488 नागुव्व बंधनं छित्ता, अप्पणो वसहिं वे। इति एत्थं महारायं !, उसुआरित्ति मे सुयं ॥ " वृ. 'नागोव्व' अर्द्ध स्पष्टम्, आशयश्चायं यथा नागः बन्धनं वरत्रान्दुकादि 'छित्त्वा द्विधा विधायात्मनो 'वसति' विन्ध्याटवीं व्रजति, एवं भवानपि कर्मबन्धनमुपहत्यात्मनो वसतिःकर्मविगमतः शुद्धो यत्रात्माऽवतिष्ठते सा च मुक्तिरेव तां व्रजेः, अनेन दीक्षायाः प्रसङ्गत: फलमुक्तम् । एवं चोपदिश्य निगमयितुमाह- 'एतद्' यन्मयोक्तं 'पथ्यं' हितं 'महाराज !' प्रशस्य भूपते ? 'इषुकार !' इषुकारनामन् !, एतच्च न मया स्वमनीषिकयैवोच्यते किन्तु 'इति' इत्येतन्मया 'श्रुतम्' अवधारितं साधुसकाशादिति गम्यत इति सूत्राष्टकार्थः ॥ एवं च तद्वचनमाकर्ण्य प्रतिबुद्धो नृप:, ततश्च यत्तौ द्वावपि चक्रतुस्तदाह पू. ( 490 ) चैत्ता विपुलं रज्जं, कामभोगे अ दुच्चे। निव्विसया निरामिसा, निन्नेहा निष्परिग्गहा ॥ सम्मं धम्मं वियाणित्ता, चिच्चा कामगुणे च्रे। तवं परिज्झ' हक्खायं, घोरं घोरपरक्कमा ! ॥ - मू. ( 491 ) वृ. ' त्यक्त्वा' प्रहाय 'विपुलं' विस्तीर्ण 'राष्ट्र' मण्डलं, पाठान्तरतो राज्यं वा 'कामभोगांश्च' उक्तरूपान् 'दुस्त्यजान्' दुष्परिहारान् 'निर्विपयौ' शब्दादिविषयरहितौ अत एव निरामिषौ, यद्वा विषयो- देशस्तद्विरहितौ राष्ट्रपरित्यागतः काभोगात्यागतश्च निरामिषौ-अभिष्वङ्गहेतुविरहितौ, कुतः पुनरेवंविधौ ?, यतो 'नि: स्नेहौ' निष्प्रतिबन्धौ 'निष्परिग्रहौ' क्वचिदविद्यमान-स्वीकारौ 'सम्यग्' अविपरीतं ' धर्मं श्रुतचारित्रात्मकं 'विज्ञायं' vizeSato'vabuddhaya'cecca' ति त्यक्त्वा 'कामगुणान्' शब्दादीन् 'वरान्' प्रधानान् पूर्वविशेषणैर्गताथत्वेऽपि पुनरभिधानमतिशयख्यापकं, 'तपः' अनशनादि 'प्रगृह्य' अभ्युपगम्य 'यथाख्यातं' येन प्रकारेण तीर्थकरादिभिः कथितं 'घोरम्' अत्यन्तदुरनुचरं घोरकर्मा- वैरिणः प्रति रौद्रः पराक्रमो धर्मानुष्ठानविषयसामर्थ्यात्मको ययोस्तौ तथा देवीनृपौ तथैव च कृतवन्ताविति शेष इति सूत्रद्वयार्थः ॥ सम्प्रति समस्तोपसंहारामाहमू. ( 492 ) एवं ते कमसो बुद्धा, सव्वे धम्मपरायणा । जम्ममच्चुभौव्विग्गा, दुक्खस्संतगवेसिणो । वृ. 'एवम्' अमुना प्रकारेण 'तानि' अनन्तरमुक्तरूपाणि षडपि 'क्रमश:' अभिहितपरिपाट्य 'बुद्धानि' अवगततत्त्वानि 'सर्वाणि' अशेषाणि 'धर्मपरायणानि ' धर्मैकनिष्टानि, पठयते ca'dhammaparaMpara'tti परम्परया धर्मो येषां तानि परम्पराधर्माणि, प्राकृतत्वाच्च परम्पराशब्दस्य परनिपातः, तथा हि- साधुदर्शनात्कुमारकयोः कुमारवचनात्तत्पित्रोस्तदवलोकनात्कमलावत्यास्ततोऽपि च राज्ञ इति परम्परयैव धर्मप्राप्तिः, जन्ममृत्युभयेभ्यः - उक्तरूपेभ्य एवोद्विग्नानिस्तानि जन्ममृत्यु भयोद्विग्नानि 'दुःखस्य' असातस्यान्तः - पर्यन्तस्तद्गवेषकाणि तदन्वेषकाणि सापेक्ष स्यापि समासो यथा देवदत्तस्य गुरुकुलमिति । पुनस्तद्वक्तव्यतामेवाहसासणि विरायमोहाणं, पुव्वि भावणभाविया । मू. (493 ) Page #354 -------------------------------------------------------------------------- ________________ अध्ययनं - 14, [ नि. 373 ] अचिरेणैव कालेन, दुक्खस्संतमुवागया । / - वृ. 'शासने' दर्शने विगतमोहानाम् - अर्हतां 'पूर्व' मित्यन्यजन्मनि भावनया - अभ्यासरूपया भावितानि वासितानि भावनाभावितानि, यद्वा भाविता भावना यैस्तानि भावित भावनानि, पूर्वोत्तरनिपातस्यातन्त्रत्वाद्. अत एवाचिरेणैव स्वल्पेनैव कालेन 'दुःखस्यान्तं' मोक्षम् 'उपागतानि' प्राप्तानि सर्वत्र च प्राकृतत्वात्पुंल्लिङ्गनिर्देशः । मन्दमतिस्मरणायाध्ययनार्थमुपसंहर्तुमाहराया सह देवीए, माहणो उ पुरोहिओ । माहणी दारगा चेव, सव्वे ते परिनिव्वुडि ॥ त्तिबेमि मू. ( 494 ) वृ. 'राजा' इपुकारः सह 'देव्या' कमलावत्या ब्राह्मणश्च पुरोहितो भृगुनामा ब्राह्मणी तत्पत्नी यसा दारकौ तत्पुत्री चैवेति पूर्ववत्सर्वाणि तानि 'परिनिर्वृतानि' कर्माग्न्युपशमतः शीतीभूतानि मुक्तिं गतानीतियावदिति सूत्रत्रयार्थः ॥ 'इति' परिसमाप्तौ ब्रवमीति पूर्व्व्त्। उक्तोऽनुगमः, सम्प्रति नयास्ते च पूर्ववत् । अध्ययनं - 14 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययसूत्रे चतुर्दशाध्ययनस्य भद्रबाहुसूरिविरचिता निर्युक्तिः एवं शान्त्याचार्यविरचिता टीका परिसमाप्ता अध्ययनं 15- सभिक्षुकः - 351 7 वृ. व्याख्यातं चतुर्दशमध्ययनं सम्प्रति पञ्चदशमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने निर्निदानतागुण उक्तः, स च मुख्यतो भिक्षोरेव, भिक्षुश्च गुणत इति तद्गुणा अनेनोच्यन्त इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववद्वयावर्ण्यानि तावद्यावन्नामनिष्पन्ननिक्षेपे सभिक्षुकमिति नाम, तत्र च सशब्दो भिक्षुशब्दश्च दशवैकालिक एव निक्षिप्तस्तथाऽपि स्थानाशून्यार्थं भिक्षुनिक्षेपमाह नियुक्तिकृत् नि. [ 374 ] नि. [ 375 ] निक्खेवो भिक्खुमी चउव्विहो0 ॥ जाणयसरीरभविए तव्वैरित्ते अ निण्हगाईसु । जो भिदेइ खुहं खलु सो भिक्खू भावओ होइ ॥ वृ. 'निक्षेप: ' न्यासः भिक्षौ विचार्ये चतुविधा नामस्थापनाद्रव्य भाव भेदात्, तत्र नामस्थापने क्षुण्णं द्विविधो भवति द्रव्ये विचार्ये आगमतो नोआगमतः, तत्रागमतो भिक्षुपदार्थज्ञस्तत्र चानुपयुक्तो, नोआगमतश्च स त्रिविध:-'जाणगसरीरभविए' त्ति ज्ञशरीरभव्यशरीरे तद्व्यतिरिक्तश्च तत्राद्यौ सुगमावेव तद्यतिरिक्तस्तु द्रव्यभिक्षुर्निह्नवादिषु, आदि शब्दात्सरजस्कादिषु चान्यतरो विवक्षित इति गम्यते, द्रव्यत्वं चास्य रागादिलक्षणक्षुद्धेत्तृत्वाभावात्, भावभिक्षुमाह- यो 'भिनत्ति' विदारयति क्षुधं 'खलुः' अवधारणे भिन्नक्रमश्च, ततः स एव भिक्षुर्भावतो भवतीति गाथाद्वयारथः ॥ इह च भिनत्तीत्युक्तमतः कर्तुक रणकर्मभिः प्रयोजनं, सकर्मकत्वाद्भिदेः, अत आह नि. [ 376 ] - भेत्ता य अणं वा नायव्वं भिदियव्वयं 1 इक्किक्कंपि अ दुविहं दव्वे भावे अ नायव्वं ॥ Page #355 -------------------------------------------------------------------------- ________________ 352 उत्तराध्ययन-मूलसूत्रम्-1-15/494 नि.[ 377] रहकारपरसुमाई दारुगमाई अ दव्वओ हुति। साह kamma'TThavihaM तवो अ भावंमि नायव्यो । / नि.[378] रागदोसा दंडा जोगा तह गारवा य सल्ला y। विगहाओ सन्त्राओ सुहं कसाया पमाया y॥ व.भेत्ता च कर्ता यो भिनत्ति, भेदनं करणं येन भिनत्ति 'वा' समच्चये 'ज्ञातव्यं' बोद्धव्यं भेत्तव्यमेव भेत्तव्यकं कर्म यद्भिद्यते, 'चः' समुच्चये, 'एव' इति पूरणे, 'एकैकमपि चेति भेत्ता भेदनं भेत्तव्यकं च द्विविधं द्विभेदं द्रव्ये भावे च विचार्यमाने 'ज्ञातव्यम्' अवगन्तव्यं । तत्र द्रव्ये 'rahagAraparasumAi'ti आदिशब्दस्य प्रत्येकमभिसम्बन्धातद् रथकार:-तक्षकस्तदादिव्यतो भत्ता, आदिशब्दादयस्कारादिपग्रह: परशुः-कुठारस्तदादिव्यतो भेदनम्, आदिशब्दाद् घनादयो गृह्यन्ते, 'दारुगमाई ya'tti दारुकं-काष्ठं तदादि च द्रव्यतो भेद्यम, आदिशब्दालोहादि परिग्रहः, भवन्तीति सर्वापेक्षं बहुवचनम् । 'साधुः' तपस्वी 'कर्म' ज्ञानावरणादि 'अष्टविधम्' अष्टप्रकारं 'तपश्च' अनशनादि भावे विचार्ये भेत्ता भेत्तव्यं भेदनं च क्रमेण ज्ञातव्यम् । इत्थं जो भिंदई खुहं खलु' इति ग्रहणकवाक्यं गतं, भिनत्तीति व्याख्याय क्षुधं व्याख्यातुमाह 'रागद्वषो' उक्तरूपो 'दण्डाः' मनोदण्डादयो 'योगाः' करणकारणानुमतिरूपाः, पठन्ति च-'रागद्दोसा छुहं दंडा' अत्र च 'छुहं ति क्षुध्-बुभुक्षा उच्यते, तथा 'गौरवाणि च' ऋद्धिगौरवादीनि शल्यानिच' मायाशल्यादीनि विकथा:' स्त्रीकथादयः 'सञ्ज्ञाः' आहारसञ्जादयः, 'khuhaM'ti एतद्भावभावित्वादष्टविधकर्मरूपायाः क्षुधः एतान्यपि क्षुदित्युच्यन्ते, प्राकृतत्वा च्च नपा निर्देशः, 'कषायाः' क्रोधादयः 'प्रमादाश्च' मद्यादयः क्षुदिति सम्बन्धनीयमिति गाथात्रयार्थः ॥ उपसंहर्तृमाहनि.[ 379] एयाई तु खुहाई जे खलु भिदंति सुव्वया रिसो। ते भिन्नकम्मगंठी उविति अयरामरं ठाणं ॥ वृ. 'एतानि' rAgAdoni'khuhAIti क्षुच्छब्दवाच्यानि ये खलु भिदिति' विदारयन्ति, खलुशब्द एवकारार्थो भिन्दन्त्येवेति शोभनानि अनतिचारतया व्रतानि-प्राणातिपातविरत्यादीनि येषां ते सुव्रताः 'ऋषयः' मुनयः, ते किमित्याह-भिन्नः कर्मैवातिदुर्भेदतया ग्रन्थि: कर्मग्रन्थि3स्ते तथाविधाः 'उपयान्ति' प्राप्नुवन्ति 'अजरामरं स्थानं' मुक्तिपदमिति गाथार्थः । / उक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. (495) मोनं चरिस्सामि समिच्च धम्म, सहिए उज्जुकडे नियान्न्छिन्ने। संथवं जहिज्ज अकामकामे, अनायएसी परिब्बए स भिक्खू । वृ. मुनेः कर्म मौनं तच्च सम्यक्चारित्रं चरिस्सामोऽत्ति सूत्रत्वात् चरिष्यामि-आसेविष्ये इत्यभिप्रायेणेत्युपस्कारः, 'समेत्य' prApya'dharma' श्रुतचारित्रभेदं दीक्षामित्युक्तं भवति, 'सहितः' सम्यग्दर्शनादिभिरन्यसाधुभिर्वेति गम्यते, स्वस्मै हितः स्वहितो वा सदनुष्ठानकरणतः, कश्चैवम् ? -ऋजुः-संयमस्तत्प्रधानं ऋजु वा-मायात्यागतः कृतम्-अनुष्ठानं यस्येति ऋजुकृतः, ईदृक्क इत्याह-निदानं-विषयाभिष्वङ्गात्मकं, यदिवा 'निदान बन्धने' ततश्च करणे lTUT, निदानंप्राणातिपातादिकर्मबन्धकरणं छिन्नम्-अपनीतं येन स तथा, क्तान्तस्य परनिपातः प्राग्व Page #356 -------------------------------------------------------------------------- ________________ अध्ययनं-15,[नि. 379] 353 त्प्राकृतत्वात्, छिननिदानो वा अप्रमत्तसंयत इत्यर्थः, 'संस्तवं' पूर्वसंस्तुतैर्मात्रादिभिः, पश्चासंस्तुतैश्च श्वश्र्वादिभिः परिचयं 'जह्यात्' त्यजेत्, 'शकि च लिङ् इत्यनेन शक्यार्थे लि ततः संस्तवं हातुं शक्तो य इति, एवं लिडर्थभावना सर्वत्र कार्या, तथा कामान्-इच्छाकाममदनकामभेदान् कामयते-प्रार्थयते यः स कामकामो न तथा अकामकाम: यद्वाऽकामो-मोक्षस्तत्र सकलाभिलाषनिवृत्तेस्तं कामयते यः स तथा, अत एव अज्ञातः-तपस्वितादिभिर्गुणैरनवगतः एषयते-ग्रासादिकं गवेषयतीत्येवंशीलोऽज्ञातैषी 'परिव्रजेद्' अनियतविहारितया विहरेत् 'स भिक्खुत्ति' यत्तदोर्नित्याभिसम्बन्धाद् य एवंविधः स भिक्षुः, अनेन सिंहतयैव विहरणं भिक्षुत्वनिबन्धनमुक्तमिति सुत्रार्थः । / तच्च सिंहतया विहरणं यथा स्यात्तथा विशेषत आहमू.(496) राओवरयं चरिज्ज लाढे, विरए वेद्वियाऽऽय्र्क्खिए। पन्ने अभिभूय सव्वदंसी, जे कम्हिवि न मुच्छिए स भिक्खू ॥ वृ. राग:-अभिष्वङ्ग उपरतो-निवृत्तो यस्मितद्रागोपरतं यथा भवत्येवं 'चरेद्' विहरेत्, क्तान्तस्य परनिपात: प्राग्वत्, अनेन मैथुननिवृत्तिरुक्ता, रागाविनाभावित्वान्मैथुनस्य, यद्वाऽऽवृत्तिन्यायेन 'rAtovarayaM'ti रात्र्युपरतं 'चरेत्' भक्षयेदित्यनेनैव रात्रिभोजननिवृत्तिरप्युक्ता, 'लाढेऽत्ति सदनुष्ठानतया प्रधानो विरत:-असंयमात्रिवृत्तः, अनेन च संयमस्याक्षेपात्प्राणातिपातनिवृत्तिः सावधवचननिवत्तिरूपत्वाद्वाक्संयमस्य मृषावादनिवृत्तिश्चाभिहिता बेदितव्या, वेद्यतेऽनेन तत्त्वमिति वेदः-सिद्धान्तस्तस्य वेदनं वित्तया आत्मा रक्षितो-दुर्गतिपतनान्त्रातोऽनेनेति वेदविदात्मरक्षितः, यद्वा वेदं वेत्तीति वेदवित्, तथा रक्षिता आया:-सम्यग्दर्शनादिलाभा येनेति रक्षितायः, रक्षितशब्दस्य परनिपातः प्राग्वत्, 'प्राज्ञः' हेयोपादेयबुद्धिमान् 'अभिभूय' पराजित्य परीषहोपसर्गानिति गम्यते, 'सर्वं' समस्तं गम्यमानत्वात्प्राणिगणं पश्यतिआत्मवत्प्रेक्षत इत्येवंशीलः, अथवाऽभिभूय रागद्वेषौ सर्वं वस्तु समतया पश्यतीत्येवंशील: सर्वदर्शी, यदिवा सर्वं दशति-भक्षयतीत्येवंशीलः सर्वदंशी, उक्तं हि "पडिग्गहं संलिहित्ता णं, लेवमायाए स्ण्जे। दुग्गंधं वा सुगंधं वा, सव्वं भुंजे न छड्डए । / " अत एव यः कस्मिंश्चित्सचित्तादिवस्तुनिन मूच्छितः-प्रतिबद्धः, एतेन परिग्रहे निवृत्तेभिधानमप्रतिबद्धश्च कथमदत्तमाददीत? इत्यदत्तादाननिवृत्तेश्च, तथा च य एवं मूलगुणान्वितः स भिक्षुरित्युक्तं भवतीति सूत्रार्थः । / अन्यच्चमू. (497) अक्कोसवहं विदित्तु धीरे, मुनी चरे लाढे निच्च्माय्गुत्ते। अव्वग्गमने असंपहिढे, जो कसिणं अहिआसए स भिक्खू॥ वृ. आक्रोशनमाक्रोशः-असभ्यालापो वधो-घातस्ताडनं वा, अनयोः समाहारद्वन्द्वे आक्रोशवधं तद्विदित्या स्वकृतकर्मफलमेतदिति मत्वा 'धीर:' अक्षोभ्यः सम्यक् सोढेतियावत् 'मुनिः' यति: 'चरेत्' पर्यटद् अनियतविहारतयेति गम्यते, ततश्चानेनाक्रोशवधचर्यापरीषहसहनमुक्तं, 'लाढेऽत्ति प्राग्वत्, 'नित्यम्' इति सदा 'आत्मा' शरीरम्, आत्मशब्दस्य zarIravacana28/23 नाय्गुत्ते। Page #357 -------------------------------------------------------------------------- ________________ 354 स्यापि दर्शनात् उक्तं हि उत्तराध्ययन- मूलसूत्रम् - 1-15/197 " धर्मभृत्यग्निधीन्द्वकं त्वक्तत्त्वस्वार्थदेहिषु । शीलानिलमनोयत्नैकवीर्येष्वात्मनः स्मृतिः |" इति, - तेन गुप्त आत्मगुप्तो न यतस्ततः करणचरणादिविक्षेपकृत्, यद्वा गुप्तो- रक्षितोऽसंयमस्थानेभ्य् आत्मा येन स तथा अव्यग्रम्-अनाकुलमसमञ्जसचिन्तोपरमतो मन:--चित्तमस्येत्यव्य ग्रमना न संप्रहृष्टः असंप्रहृष्टः- आक्रोशादिषु न प्रहर्षवान्, यथा कश्चिदाह - "कश्चित् पुमान् क्षिपति मां परिरूपवाक्यैः, श्रीमत्क्षमाभरणमेत्य मुदं व्रजामि" इत्यादि, प्रकृतोपसंहारमाह-यः 'कृत्स्नम्' उत्कृष्टादिभेदतः समस्तमाक्रोशवधम् 'अध्यास्ते' सहते समतयेति गम्यते, स भिक्षुरिति सूत्रार्थः ॥ किं च मू. (498 ) पंत सयनासनं भत्ता, सीउण्हं विविहं च दंसमसगं । अव्वग्गमने असंपहिट्टे, जो कसिणं अहिआसए स भिक्खू ॥ - वृ. 'प्रान्तम्' अवमं शयनं च संस्तारकादि आसनं च-पीठकादि शयनासनम् उपलक्षणत्वाद्भोजनाच्छादनादि च 'मुक्त्वा' सेवित्वा शीतं चोषणं च शीतोषणम् उक्तरूपं, चस्य गम्यमानत्वात्तच्च सेवित्वा 'विविधं च ' नानाप्रकारं दंशाश्च मशकाश्च दंशमशकं प्राग् व्याख्यातमेव प्राप्येति शेष, मत्कुणाद्युपलक्षणं चैतत्, अव्यग्रमना असंप्रहृष्टो यः कृत्स्नमध्यास्ते स भिक्षुरिति प्राग्वत् । इह च प्रान्तं शयनासनं भुक्त्वेति अतिसात्त्विकतादर्शनार्थं, प्रान्तशयनादितायां हि सुदुःसहाः शीतादयः, अनेन शीतोष्णदंशमशकपरीषहसहनमुक्तमिति सूत्रार्थः ॥ अपरं - पू. (499) नो सक्कियमिच्छई न पूअं, नोवि य वंदणगं कुओ पसंसं ? | से संजए सुव्वए तवस्सी, सहिए आयगवेसए स भिक्खू । / वृ. 'नो' निषेधे 'सत्कृतं' सत्कारमभ्युत्थानानुगमादिरूपम् 'इच्छति' अभिलषति, प्राकृतत्वाच्च सूत्रे दीर्घनिर्देश:, न 'पूजां' वस्त्रपात्रादिभिः सपर्यां, 'नो अपि च' इति नैव च 'वन्दनकं' द्वादशावर्त्तादिरूपं, कुत: 'प्रशंसां' निजगुणोत्कीर्त्तनरूपां ?, नैवेच्छतीत्यभिप्रायः, 'सः' एवंविधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतोऽत एव च सुव्रतः सुव्रतन्त्राच्च 'तपस्वी' प्रशस्यातपा:, तथा च सहितः सम्यग्ज्ञानक्रियाभ्यां यद्वा स लिन आयतिमध्येन अर्धादनुष्ठानेन वर्त्तत इति सहितः, तत एव चात्मानं कर्मविगमाच्छुद्धस्वरूपं गवेषयति-कथमयमित्थंभूतो भवेदित्यन्वेषयते य: स आत्मगवेषकः, यद्वा आय:- सम्यग्दर्शनादिलाभः सूत्रत्वादायतो वामोक्षस्तं गवेषयतीत्वाय गवेषक आयतगवेषको वा यः स भिक्षुरिति सूत्रार्थः । अनेन सत्कारपुरस्कारपरीषहसहनमुक्तं, सम्प्रति स्त्रीपरीषहसहनमाहमू. (500 ) जेन पुनो जहाइ जीवियं, मोहं वा कसिणं नियच्छई । नरनारिं पयहे सया तवस्सी, न य कोऊहलं उवेइ स भिक्खू ॥ वृ. येन हेतुना, पुनः शब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतकः, 'जहाति' त्यजति 'जीवितं' संयमजीवितं 'मोहं वा' मोहनीयं वा कषायनोकषायापायादिरूपं 'कृत्स्नं' समस्तं कृष्णं वा शुद्धाशयविनाशकतया 'नियच्छति' बन्धाति तदेवंविधं नरश्च नारी च नरनारी 'प्रजह्यात् ' प्रकर्षेण त्यजेत् य: 'सदा' सर्वकालं तपस्वी, नच 'कुतूहलम्' अभुक्तभोगतायां स्त्र्यादिविषयं - - Page #358 -------------------------------------------------------------------------- ________________ अध्ययनं-15,[ नि. 379] 355 कौतुकम्, उपलक्षणत्वाद्भुक्तभोगताया स्मृति ,च 'उपैति' गच्छति स भिक्षुरिति सूत्रार्थः । / इत्थं परीषहसहनेन भिक्षुत्वसमर्थनात् सिंहविहारित्वमुक्त्वा तदेव पिण्डविशुद्धिद्वारेणाहमू. (501) छिन्नं सरं भोमं अंतलिक्खं. सुविनं लक्खणं दंड वत्थुविज्जं । अंगविगारं सरस्सविजयं, जो विज्जाहि न जीवई स भिक्खू । / वृ. छेदनं छिन्नं वसनदशनदार्वादीनां, तद्विषयशुभाशुभनिरूपिका विद्याऽपि छित्रमित्युक्ता, एवं सर्वत्र । 'देवेसु उत्तमो लाभो' इत्यादि, तथा 'sara'tti स्वरस्वरूपाभिधानं, "सज्जं रवै मयूरो, कुक्कुडो रिसभं स्र्ण्। हंसो रतति गंधारं, मज्झिमं तु ग्वेले|" इत्यादि, तथा- "सज्जेण लहै वित्ति, कयं च न विन्स्सी। गावो पुत्ता य मित्ता य, नारीणं होइ व्ल्ल्हो|" रिसहेण उईसारियं, सेणावच्चं धणाणि य" इत्यादि। तथा भूमिः-पृथ्वी भूमौ भवं भौमंभूकम्पादिलक्षणं, यथा "शब्देन महता भूमिर्यदा rasati kmpte। सेनापतिरमात्यश्च, राजा राष्ट्रं च पीड्यते । / " इत्यादि । तथा अन्तरिक्षम्-आकाशं तत्र भवम् आन्तरिक्ष-गन्धर्वनगरादिलक्षणं, यथा "कपिलं शस्यघाताय, माञ्जिष्टे हरणं ग्वाम्। अव्यक्तवर्णं कुरुते, बलक्षोभं न संशयः ॥ 1 ॥ गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् । सौम्या दिशं समाश्रित्य, राज्ञस्तद्विजयङ्करम् ॥ 2 ॥ " इत्यादि । तथा 'स्वप्नं' स्वप्नगतं शुभाशुभकथनं, यथा "गायने रोदनं ब्रूयान्नतने व्ध्ब्न्ध्न्म्। हसने शोचनं ब्रूयात्पठने कलहं तथा ॥ " इत्यादि । तथा लक्षणं' स्त्रीपुरुषयोर्यथा 'चक्खुसिनेहे सुहितो दंतसिनेहे य भोयणं मिटुं । तयनेहेण य सोखं नहनेहे होइ परमघनं । " इत्यादि, गजादीनां च यथायथं वालुकाप्यादिविहित्म्। तथा 'daMDa'tti 'दण्डः' यष्टित्सत्स्वरूपकथनम्, "एवपव्वं पसंसंति, दुपव्वा kalahakAriya"tti, इत्यादि। तथा 'वास्तुविद्या" प्रासादादिलक्षणाभिधायिशास्त्रात्मका "कुटिला भूमिजाश्चैव, वैनीका द्व्न्द्व्जास्त्था। लतिनो नागराश्चैव, प्रासादाः क्षितिमण्डनाः । / 1 / / सूक्ता: पदविभागेन, कर्ममार्गेण सुन्दराः । फलावाप्तिकरा लोके, भङ्गभेदयुता विभोः । / 2 / / अण्डकैस्तु विविक्तास्ते, nirgmaishcaaruruupkaiH| चित्रपत्रविचित्रैश्च, विविधाऽऽकार्रूप्कैः॥3॥ Page #359 -------------------------------------------------------------------------- ________________ 356 उत्तराध्ययन- मूलसूत्रम् - 1-15 / 501 इत्यादि । तथा 'अङ्गविकार:' शिर:- स्फुरणादिस्तच्छुभाशुभसूचकं शास्त्रमप्यङ्गविकारो यथा 'दक्षिणाक्षिस्पन्दने प्रियं भविष्यती 'त्यादि । तथा स्त्ररः- पोदकीशिवादिरुतरूपस्तस्य विषयः -- तत्सम्बन्धी शुभाशुभनिरूपणाभ्यासः, यथा "गतिस्तारा स्वरो वामः, पोदक्या: शुभदः स्मृतः । विपरीत प्रवेशे तु स एवाभीष्टदायकः ॥ "दुर्गास्वरत्रयं स्याज्ज्ञातव्यं शाकुनेन नैपुण्यात् । चिलिचिलिशब्दः सफलः सुसु मध्यश्चलचलो विफलः ॥ " इत्यादि । ततो य एताभिर्विद्याभिर्न जीवति नैता एव जीविका: शुभाशुभ: प्रकल्प्य प्राणान् धारयति स भिक्षुरिति सूत्रार्थ: ॥ अनेन निमित्तलक्षणोत्पादनादोषपरिहार उक्तः, सम्प्रति मन्त्रादिरूपतदोषपरिहारायाह तथा मू. (502 ) मंतं मूलं विविहं विज्जचिंतं, वमनविरेयनघूमनित्तसिणाणं । आउरे सरणं तिगिच्छियं च तं परिन्नाय परिव्वए स भिक्खू ॥ - वृ. 'मन्त्रम्' OMkArAdisvAhAparyanto हूकारादिवर्णविन्यासात्मकस्तं, 'मूलं' सहदेवीमूलिकाकल्पादि तत्तच्छास्त्रविहितं मूलकर्म वा 'विविधं' नानाप्रकारं 'वैद्यचिन्त' वैद्यसम्बन्धिनीं नानाविधौषपथ्यादिव्यापारात्मिकां विविधामित्यत्रापि डमरुकमणिन्यायेन योज्यते, वमनम् - उद्गिरणं विरेचनं-कोष्ठशुद्धिरूपं धूमं मनःशिलादिसम्बन्धि नेत्तंति- नेत्रशब्देन नेत्र संस्कारमिह समीराञ्जनादि परिगृह्यते, स्नानम्- अपत्यार्थं मन्त्रौषधिसंस्कृतजलाभिषेनं, 'वमनादीनां च स्नानावसानानामिह कृतसमाहाराणां निर्देशः, 'आउरे saraNaM'ti, सुब्व्यत्ययाद् 'आतुरस्य' रोगादिपीडितस्य 'शरणं' स्मरणं हा तात ! हा मातः ! इत्यादिरूपं 'चिकित्सितं च' आत्मनो रोगप्रतीकाररूपं 'तद्' इति यदनन्तरमुक्तं 'paritrAya'tti ज्ञपरिज्ञय परिज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याख्याय 'परिव्रजेत्' सर्वप्रकारं संयमाध्वनि यायाद्यः स भिक्षुरिति सूत्रार्थः ॥ अपरं च मू. (503 ) खत्तियगणउग्गरायपुत्ता, माहणभोई य विविहा य सिप्पिणो । नो तेसि वयै सिलोगपूअं, तं परित्राय परिव्वए स भिक्खू । / वृ. क्षत्रियाः --हैहेयाद्यन्वयजा गणाः- मल्लादिसमूहाः उग्रा:- आरक्षकादयः राजपुत्राः - 'नृपसुताः, एषां द्वन्द्वः, 'माहन भोगिका: ' तत्र माहना ब्राह्मणस्तथा भोगेन-विशिष्टनेपथ्यादिना चरन्ति भोगिका:- नृपतिमान्या: प्रधानपुरुषाः, 'विविधाश्च' नानाप्रकारा: 'शिल्पिनः ' स्थपतिप्रभृतयः, पठन्ति च- 'सिप्पिनोऽन्ने' तत्र चान्ये इति शिल्पिविशेषणमुभयत्र च य इति शेषः, 'नो' नैव 'तेषां' क्षत्रियादीनां 'वदति' प्रतिपादयति, के ? - 'श्लोकपूजे' श्लोकं - श्लाघां यथैते शोभना इति, पूजां च यथैतान् पूजयतेति, उभयत्र पापानुमत्यादिमहादोषसम्भवात्, किंतु 'तदि' ति श्लोकपूजादिकं द्विविधयाऽपि परिज्ञया परिज्ञाय परिव्रजेद्यः स भिक्षुरिति सूत्रार्थः ॥ अनेन वनीपकत्वस्य परिहार उक्तः, साम्प्रतं संस्तवपरिहारमाह मू. (504 ) गिहिणो जे पव्वइएण दिवा, अप्पव्वईएण व संथुया हविज्जा । तेर्सि इहलोयफलट्टयाए, जो संथवं न करेइ स भिक्खू । / Page #360 -------------------------------------------------------------------------- ________________ अध्ययनं-15,[ नि. 379] 357 वृ. 'गृहिणः' गृहस्था ये 'प्रव्रजितेन' गृहीतदीक्षेण दृष्टा उपलक्षणत्वात्परिचिताश्च 'अप्रव्रजितेन वा' गृहस्थावस्थेन सह 'संस्तुताः' परिचिता भवेयुर्गृहिणो य इति सम्बन्धः 'tesiM'ti तैः' उभयावस्थयो: परिचित्तैहिभिः 'इहलौकिकफलार्थं वस्त्रपात्रादिलाभनिमित्तं यः 'संस्तवं' परिचयं न करोति स भिक्षुरिति सूत्रार्थः । / तथामू.(505) सयनासनपानभोयणं, विविहं खाइमसाइमं प्रेसिण्। अदए पडिसेहिए नियंठे, जे तत्थ न पओसईस भिक्खू । / वृ. शयनासनपानभोजन मिति शयनादीनि प्रतीतानि विविधम्' अनेकप्रकारं khAdimasvAdima'miti खादिमंपिण्डस्वर्जूरादि स्वादिमम्-एलालवङ्गादि, उभयत्र समाहारः 'paresiM'ti 'परेभ्यः' गृहस्थादिभ्यः 'अदैऽत्ति अदददभ्यः 'प्रतिषिद्धः' क्वचित् कारणान्तरे याचमानो निराकृतः सः 'निर्ग्रन्थः' मुक्तद्रव्यभावदग्रन्थो वः 'तत्र' इत्यदाने 'न प्रदुष्यति' न प्रद्वेष याति पुनर्दास्यतीत्यभिधायकक्षपकषिवत्स भिक्षुरिति सूत्रार्थ: / / अनेन क्रोधपिण्डपरिहार उक्तः, उपलक्षणं चैतदशेषभिक्षादोषपरिहारस्य, इदानीं ग्रासैषणादोषपरिहारमाहमू. (506) जंकिंचाहारापानगं विविहं, खाइमसाइमं परेसि लद्धं । जो तं तिविहेण नानुकंपे, मनवयकायसुसंवुडे जे स भिक्खू । / वृ.'यत् किञ्चित्' अल्पमपि आहारपानम्' अशनपानीयं विविधं 'khAimasAimaM'ti चस्य गम्यमानत्वात् स्वादिमस्वादिमंच उक्तरूपं 'paresiM'ti परेभ्यः' गृहस्थेभ्यः 'laddhaM'ti लब्ध्वा' प्राप्य य: 'taM'ti सुब्ब्यत्ययात्तेनाहारादिना 'त्रिविधेन' मनोवाकायलक्षणेन प्रकारत्रयेण नानुकम्पते, कोऽर्थः |-ग्लान्बालादीनोप्कुरुते न स भिक्षुरिति वाक्यशेषः, यस्तु मनोवाक्कायैः सुष्ठ संवृतो निरुद्धतथाविधाहारद्यभिलाषः सुसंवृता वा मनोवाकाया यस्येति सुसंवृतमनोवाक्कायः, तत एव ग्लानादीननुकम्पत इति गम्यते, सभिक्षुः, यदिवा 'नानुकम्पते' इत्यत्र 'ना' पुरुषोऽनुकम्पते (नानुरूपो न कम्पते) मनोवाक्कायसुसंवृतः सन् स भिक्षुरिति सूत्रार्थः । / अनेनार्थतो गृद्धयभावाभिधानादङ्गारदोषपरीहार उक्तः, सम्प्रति धुमपरिहारमाहमू. (507) आयामगं चेव जवोदनं च, सीयं सोवीरजवोदगं c। . नो हीलए पिंडं नीरसंतु, पंतकुलाणि परिव्वए स भिक्खू ॥ वृ.आयाममेव आयामकम्-अवश्रावणं चशब्द उत्तरापेक्षया समुच्चये स्वगतानेकभेदख्यापको वा, 'एव' इति प्राग्वत्, 'यवोदनं च' यवभक्तं 'sIya'ti शीतं-शीतलमन्तप्रान्तोपलक्षणं चैतत्, सोवीर-आचाम्लं यवोदकं च-यवप्रक्षालनं पानीयं सोवीरयवोदकं, तच्च 'नो हीलयेत्' धिगिदं किमनेनामनोज्ञेनेति न निन्देत्, पिण्ड्यते-सङ्घात्यते, कोऽर्थः ? गृहिभ्यः उपलभ्य संमोल्यत इति पिण्डस्तमायामकाद्येन 'नीरसं' विगतास्वाद' 'तुः' अप्यर्थस्ततो नीरसमपि, अत एव प्रान्तकुलनि' तृच्छाशयगृहाणि दरिद्रकुलानि वा यः परिव्रजेत्स भिक्षुरिति सूत्रार्थः । / अन्यच्चमू.( 508) सदा विविहा भवंति लोए, दिव्या मानुसया तहा तिरिच्छा। भीमा भयभेरवा उसला, जो सुच्चा न बिहिज्जई स भिक्खू ॥ वृ.'शब्दाः' ध्वनयः विविधाः' विमर्शप्रद्वेषादिना विधीयमानतया नानाप्रकारां: 'भवन्ति' Page #361 -------------------------------------------------------------------------- ________________ 358 उत्तराध्ययन-मूलसूत्रम्-1-15/508 जायनत् 'लोके जगति 'दिव्याः देवसम्बन्धिन: 'मानुष्यकाः' मनुष्यसम्बन्धिनस्तथा 'तैरश्चा:' तिर्यकसम्बन्धिनः भीमाः' रौद्रा: भयेन भैरवा:-अत्यन्तसाध्वसोत्पादका भयभैरवाः 'उदाराः' महान्तो यः 'श्रुत्वा' आकर्ण्य प्रक्रमादुक्तविशेषणविशिष्टानेव शब्दान् 'न व्यथते' न बिभेति धर्मध्यानतो न चलति वा स भिक्षुरिति सूत्रार्थः । / अनेनोपसर्गसहिष्णुत्वं सिंहविहारितार्या निमित्तमुक्तं, सम्प्रति समस्तधर्माचारमूलं सम्यक्त्वस्थैर्यमाहम. (509) वायं विविहं समिच्च लोए, सहिए खेयानगए अ कोविय्प्पा। पन्ने अभिभूय सव्वदंसी, उवसंते अविहेडए स भिक्खू । वृ. 'वाद' च स्वस्वदर्शनाभिप्रायवचनविज्ञानात्मकं 'विविधम्' अनेकप्रकारं, धर्मविषयेऽपि ह्यनेकधा विवदन्ते, यथोक्तं "सेतुकरणेऽपि धर्मो भवत्यसेतुकरणेऽपि किल धर्मः । गृहवासेऽपि च धर्मो वनेऽपि वसतां भवति ध्र्म्ः॥" मुण्डस्य भवति धर्मस्तथा जटाभिः सवाससां धर्मः" इत्यादिरूपं समेत्य' ज्ञात्वा लोके सहितः स्वहितो वा पाग्वत् खेदयत्यनेन कर्मेति खेदः-संयमस्तेनानुगतो-युक्तः खेदानुगतः 'च:' पूरणे कोविदः-लब्धशास्त्रपरमार्थ आत्माऽस्येति कोविदात्मा, पन्ने अभिभूय सव्वदंसी उवसंतेऽत्ति प्राग्वत्, 'अविहेठक:' न कस्यचिद्विबाधको यः स भिक्षुरिति सूत्रार्थः । / तथामू. (510) असिप्पजीवि अगिहे अमित्ते, जींदिओ सब्बओ विप्य्मुक्के। अनुक्कसाई लहु अप्पभक्खी, चिच्चा गिह एगचरे स भिक्खू ॥ व.शिल्पेन-चित्रपत्रच्छेदादिविज्ञानेन जीवितुं शीलमस्येति शिल्पजीवी न तथाऽशिल्पजीवी 'अगृह:' गृहविरहितः तथा अविद्यमानानि मित्राणी-अभिष्वङ्गहेतवो वयस्या यस्यासावमित्रः, जितानि-वशीकृतानि इन्द्रियाणि' श्रोत्रादीनि येन स तथा, 'सर्वत:' बाह्यादभ्यन्तराच्च ग्रन्थादिति गम्यते, विविधैः प्रकारैः प्रकर्षेण मुक्तो विप्रमुक्तः, तथा अनवः-स्वल्पा: सञ्जवलननामान इतियावत् कषायाः-क्रोधादयो यस्येति सर्वधनादित्यादिनि प्रत्ययेऽणुकषायी, प्राकृतत्वात्सूत्रे ककारस्य द्वित्वं, यद्वा उत्कषायी-प्रबलकषायीन तथाऽनुत्कषायी अल्पानि-स्तोकानि लघूनि-नि: निष्पावादीनि भक्षयितुं शीलमस्येति अल्पलघुभक्षी, सूत्रे तिव्यत्ययः प्राग्वत्, 'त्यक्त्वा' अपहा भेदभिन्नम्, एको-रागद्वेषरहितः तथाविधयोग्यतावाप्तावसहायो वा चरतिविहरत्येकचरो अनेनैकाकिविहार उपलक्षित इति सूत्रार्थः । 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववदेव, अध्ययनं - 15 समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे पञ्चदशमध्ययनं सनियुक्तिः सटीकं समाप्तम् .. अध्ययनं - 16- ब्रह्मचर्यसमाधिः वृ. उक्त पञ्चदशमध्ययनम्, अधुना षोडशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने भिक्षुगुणा उक्ताः, ते चतत्त्वतो ब्रह्मचर्यव्यवस्थितस्य भवन्ति, तदपि च ब्रह्मगुप्तिपरिज्ञानत Page #362 -------------------------------------------------------------------------- ________________ अध्ययनं - 16, [ नि. 379] इति वा इहाभिधीयन्ते इत्यनेन सम्बन्धनायातस्यास्याध्ययनस्य चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिप्पन्ननिक्षेपे दशब्रह्मचर्य समाधिस्थानमिति नाम, ततो दशादिपदानां पञ्चानां निक्षेपः कर्त्तव्यः, तत्र च नैककाद्यभावे दशसम्भव इत्येककनिक्षेपमाह नियुक्तिकृत्नि. [ 379 ] नामंठवणादविएमाउयपयसंगहेक्कए चेव । पज्जव भावे अ तहा सत्तेए इक्कगा हुंति ॥ वृ. एतदर्शस्तु चतुरङ्गीयाध्ययन एव कथित इति न प्रतन्यते । एतदनुसारतश्च द्वयादिनिक्षेपः सुकर एवेति तमुपेक्ष्यैव दशनिक्षेपमाह नि. [ 380 ] दससु अ छक्को दव्वे नायव्वो दसपएसिओ खंभो । ओगाहणाठिईए नायव्वो पज्जवदुगे अ । वृ. दशसु च निक्षेप्तव्येपु पट्को निक्षेप इति गम्यते, स च नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्, तत्र नामस्थापने क्षुत्रे, 'दव्वे ऽत्ति द्रव्यविषयेषु दशसु विचार्यमानेषु 'ज्ञातव्य: ' अवगन्तव्यः दश प्रदेशाः परिमानमस्येति दशप्रदेशिक : स्कन्धो दशोच्यते, दशपरमानुद्रव्यनिष्पन्नत्वात्, तथा 'ओगाहणाट्टिईए' त्ति स्कन्ध एवावगाहनायां चिन्त्यमानः प्रक्रमाद्दशप्रदेशावगाढः क्षेत्रदशोच्यते, 'स्थितौ च दशसमयस्थितिकः स एव कालदशोच्यते, उपलक्षणं चैतत्सर्वं, यत आह चूर्णिकृत् -" द्रव्यदश दश सचित्तादीनि द्रव्याणि, क्षेत्रदश दशाकाशप्रदेशाः, कालदश दश समया इति ज्ञातव्याः " 'पज्जव 'त्ति पर्याया दशसङ्ख्यत्वेन विवक्षिता भावदश (क्षये) (क्वये) पर्याया इत्याह- 'द्विके च' जीवाजीवरूपे ऽचः ' पूरणे, तत्र जीवपर्याया विवक्षया कपायादयः, अजीवपर्यायाश्च पुद्गलसम्बन्धिनो वर्णादय इति । इदानीं ब्रह्मनिक्षेपमाहबंभंमि उ चउक्कं ठवणाबंभंमि बंभणुप्पत्ती । दव्वंमि वत्थिनिग्गहु अन्नाणीणं मुणेयव्वो । भावे उवत्थिनिग्गहु नायव्वो तस्स र्क्ख्न्न्द्वाए। ठाणाणि तानि वज्जिज्ज जाणि भणियाणि अज्झयणे ॥ नि. [ 381 ] नि. [ 382 ] वृ. 'बंभंमि u' ति ब्रह्मणि पुनर्विचार्ये ऽचउक्कं 'ति चतुष्को नामस्थापनाद्रव्यभावभेदानिक्षेप इति गम्यते, तत्र नामब्रह्म यस्य ब्रह्मेति नाम, स्थापनाब्रह्मणि ब्राह्मणोत्पत्तिर्वक्तव्या, यथाऽऽचारनाम्नि प्रथमाङ्गे "एका मणूसजाई रज्जुप्पत्तीय दो कया उसभे । तिन्नि य सिप्पवणिए सावगधम्मंमि चत्तारि ॥ " 359 -- इत्यादिना निर्युक्तिकृताऽभिहिता, 'द्रव्ये बस्तिनिग्रहः ' उपस्थनिरोधमात्रम् ' अज्ञानिनां ' मिथ्यादृशां दशब्रह्मचर्यसमाधिस्थानावगमशून्यानां 'मुणितव्यः' प्रतिज्ञातव्यो ब्रह्मेति प्रक्रमः, 'भावे u'ti भावे पुनर्विचार्ये बस्तिनिग्रहो 'ज्ञातव्यः' अवगन्तव्यः, कस्य sambandhItyAha'tasya' इति ब्रह्मणो 'रक्षणार्थाय' रक्षणप्रयोजनाय 'स्थानानि' विविक्तशयनासनसेवनादीनि तानि 'वर्जयेत्' परिहरेद्यस्तस्येति प्रक्रमः, स च ज्ञान्येव, तानि कानीत्याह - यानि 'भणितानि ' उक्तानि 'अध्ययने' इहैव प्रक्रान्त इति गाथाद्वयार्थः ॥ चरणनिक्षेपमाहचरणे छक्को दव्वे गईचरणं चैव भक्खणेचरणं । नि. [ 383 ] Page #363 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-1-16/510 खित्ते काले जंमि उ भावे उ गुणाण आयरणं । / / वृ. चरणविषयः षट्कः' षट्परिणाम उक्तरूपो निक्षेपः, तत्र नामस्थापने गतार्थे, द्रव्ये गतिरूपं चरणं गतिचरणं ग्रामादिगमनात्मकमित्यर्थः, 'च:' समुच्चये भिन्नक्रमश्च 'एवेऽत्ति पूरणे, 'bhakkhaNecaraNaM'ti एकारोऽलाक्षणिकस्ततो भक्षणचरणं, चरणशब्दस्योभयार्थत्वात्, पठ्यते हि 'चर गतिभक्षणयोः' इति, चथा 'खेत्ते काले jami'tti यस्मिन् क्षेत्रे काले वा चरणं चर्यते vyAvaya'te वा तत्क्षेत्रचरणं कालचरणं चेति प्रक्रमः, भावे तु 'गुणानां' मूलोत्तरगुणरूपाणाम् 'आचरणम्' आसेवनमिति गाथार्थः । / समाधिनिक्षेपमाहनि.[384] समाहीइ चउक्कं दव्वं दव्वेण जेन उ स्माही। भावंमि नाणदंसणतवे चरित्ते अनायव्वं । / वृ. समाधौ 'caukvaM'ti पाग्वच्चतुष्को नामादिनिक्षेपः, तत्र नामस्थापने प्रसिद्धे, 'dravya'miti द्रव्यमसाधिः 'द्रव्येण' माधुर्यादिगुणान्वितेन 'येन' हेतुना 'तुः' पूरणे 'समाधिः' स्वास्थ्यमुपजायते तदेव स्माधिहेतुत्वात्स्माधिरिति। भावंमि नानदंसणतवे चरिते अत्ति सूत्रत्वाद्भावे ज्ञानदर्शनतपांसि चरित्रं च स्वस्वरूपाविरोधेनावस्थानात्समाधिर्ज्ञातव्यः, यद्वा ज्ञानं च दर्शनं तपश्चेति समाहार: ततो ज्ञानदर्शनतपसि चरित्रेच, प्रक्रमाद्यः समाधिः-अमीषामेव परस्परमविरोधेनावस्थानं स भावसमाधिरिति ज्ञातव्यमिति गाथार्थः । / स्थाननिक्षेपमाहनि.[385] नामंठवणादविए खित्तद्धा उड्डौवरई vshii। संजमपगगह जोहे अचलगणणसंधणा भावे॥ वृ. सर्वत्र स्थानमिति योजनीयं, नामस्थानमित्यादि, तत्र नामस्थानं प्रतीतं, स्थापनास्थानं तु यो यद्गुणोपेतो यस्मिन्नाचार्यादिपदे स्थाप्यते स एव तिष्ठत्वस्मिन् स्थान इति स्थापनास्थानमुच्यते, 'द्रव्यस्थानम्' आकाशम्, अत्र हि जीवादिद्रव्याणि तिष्ठन्तीति, क्षेत्रस्थानमप्याकाशमेव, यतः क्षेत्रमाकाशं तच्चाकाश एव तिष्ठति, उक्तं हि-'आकाशं तु स्वप्रतिष्ठित मिति, अद्धास्थानमर्द्धतृतीययद्वीपसमुद्ररूपं समयक्षेत्रं, तत्रैव समयावलिकाद्युपलक्षितस्याद्धाकालस्य स्थितेः, ऊर्द्धस्थानं' यत्रोद्भर्वं स्थीयते, तच्च कायोत्सर्गः, 'उपरतिस्थानं' यत्र सर्वसावद्यविरतिवाप्यते, वसतिस्थानं' यत्र स्त्रीपण्डकादिदोपविकले यतिनिवासः, संयमस्थानं-शुभशुभतराध्यवसायविशेषा येषु संयमस्यावस्थितिः, प्रग्रहस्थानं यद्यस्यायुधस्य ग्रहणस्थानं, योधस्थानम्-आलीढप्रत्यालीढादि, अचलस्थानं यस्मिन्न मनागपिचलनसम्भवः, तच्च मुख्यतो मुक्तिरेव, गणनास्थानं यत्रैककादौ शीर्षप्रहेलिकावसाने गणनाऽवतिष्ठते, saMghaNa'tti सन्धानस्थानं यत्र देशे त्रुटितमुक्तावल्यादेरेकत्वं विधीयते, 'भावस्थानम्' औदयिकादिभावानां यथास्वमवस्थानविषय इति गाथार्थ्ः॥ गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् मू. (511) सुअं मे आउसं ! तेणं भगवया एवमक्खायं-इह खलु धेरेहिं भगवंतेहिं दसबंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खू सुच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिज्जा । / वृ. श्रुतं मयाऽऽयुष्मंस्तेन भगवतैवम् 'आख्यातं' कथितं, कथमित्याह-सोपस्कार Page #364 -------------------------------------------------------------------------- ________________ अध्ययनं-16,[नि.385] 361 त्वात्सूत्रस्य यथेति गम्यते, ततो यथेह क्षेत्रे प्रवचने वा 'खलु' निश्चयेन स्थविरैः-- गणधरैः 'भगवद्भिः ' परमैश्वर्यादियुक्तैर्दशब्रह्मचर्यसमाधिस्थानानि 'प्रज्ञप्तानि' प्ररूपितानि, कोऽभि-- रायः?-नैपामियं स्वमनीपिका, किन्तु भगवताऽप्येवमाख्यातं मया श्रुतं ततोऽत्रमा अनास्थां कृथाः, तान्येव विशिनष्टि-'ये' इति यानि ब्रह्मचर्यसमाधिस्थानानि भिक्षुः श्रुत्वा' आकर्ण्य शब्दतः 'निशम्य' अवधार्यार्थतः 'संजमबहुलेऽत्ति संयमम् -आश्रवविरमणादिकं बहु इतिबहुसङ्घयं यथाभवत्येवंलाति-गृह्णाति, ___ कोऽभिप्रायः?- विशुद्धविशुद्धतरं पुन: पुन: संयमं करोतीति संयमबहुलः, मयूरव्यंसकादित्वात्समासः, यदिवा बहुल:-प्रभूतः संयमोऽस्येति बहुलसंयमः, सूत्रे पूर्वापरनिपातस्यातन्त्रत्वात्, अत एव संवर:-आश्रवद्वारनिरोध: तद्वहुलो बहुलसंवरो वा, तत एव समाधिःचित्तस्वास्थ्यं तद्बहुलो बहुलसमाधिर्वा, 'gupH' मनोवाक्कायगुप्तिभिः, गुप्तत्वादेव च गुप्तानि विषयप्रवृत्तितो रक्षितानि इन्द्रियाणि- श्रोत्रादीनी येन स तथा, तत एव गुप्तं नवगुप्तिसेवनात् 'ब्रह्मेति ब्रह्मचर्यं चरितुम्-आसेवितुं शीलमस्येति गुप्तब्रह्मचारी 'सदा' सर्वकालम् 'अप्रमत्तः' प्रमादविरहितः 'विहरेत्' अप्रतिबद्धविहारितया चरेत् । / एतेन संयमबहुलत्वादि दशब्रह्मचर्यसमाधिस्थानफलमुक्तम्, एतदविनाभावित्यात्तस्येति सूत्रार्थः ॥ मू.(512) कयरे खलु थेरेहि भगवंतेहिं दसबंभचेरसमाहिठाणा पन्नत्ता?, इमे खलु ते जावविहरिज्जा, तंजहा-विवित्ताइ सयणासणाइंसेविज्जा से निग्गंथे, तो इत्थीपसुपंडगसंसत्ताई सयणासणाइंसेवित्ता हवै से निग्गंथे, तं कहं इति चेदायरियाह निग्गंधस्स खलु इतिथपसुपंडगसंसत्ताई, सयणासणाई सेवमानस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउनिज्जा, दोहकालियं वा रोगायंकं हविज्जा, केवलिपन्नत्ताओ धम्माओ वा भंसिज्जा, तम्हा नो इत्थिपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवै से निग्ग्ण्थे||| वृ. कतराणीत्यादिप्रश्नसूत्रम् इमानीत्यादि निर्वचनसूत्रं च प्राग्वत्, तान्येवाह-'तं जहेऽत्यादि, 'तद्यथे' त्युपन्यासे विविक्तानि' स्त्रीपशुपण्डकाकीर्णत्वविरहितानि, शय्यते येषु तानिशयनानि च-फलकसंस्तारकादीनि, आस्यते येषु तानि आसनानि च-पादपीठापुञ्छनादीनिशयनासनानि, उपलक्षणत्वात्स्थानानि च सेवेत' भजेत य: स: 'निर्ग्रन्थः' द्रव्यभावग्रन्थानिष्क्रान्तो भवतीति शेषः । इत्थमन्वयेनाभिधायाव्युत्पन्नविनेयानुग्रहायामुमेवार्थं व्यतिरेकेणाह__.'नो' नैव स्त्रियश्चदिव्या मानुष्यो वा पशवश्च-अजैडकादयः पण्डकाच-नपुंसकानि स्त्रीपशुपण्डकास्तैः संसक्तानि-आकीर्णानि स्त्रीपशुपण्डकसंसक्तानि 'शयनासनानि उक्तरूपाणि 'सेविता' उपभोक्ता भवति, 'tadi'tyanantaroktaM 'कथं' केनोपपत्तिप्रकारेण ?, 'इति चेद्' एवं यदि मन्यसे, अत्रोच्यते-निर्ग्रन्थस्य खलं निश्चितं स्त्रीपशुपण्डकसंसक्तानि शयनासनानि 'सेवमानस्य' अपभुञ्जानस्य baMbhayArissa'tti अपिशब्दस्य गम्यमानत्वाद् ब्रह्मचारिणोऽपि सतो ब्रह्मचर्ये 'शङ्का वा' किमेताः सेवे उत नेत्येवंरूपा, यदिवा इहान्येषामिति गम्यते, ततः शङ्का वाऽन्येषांयथा किमसावेवंविधशयनासनसेवी ब्रह्मचार्युत नेति, 'काङ्क्षा' वा स्त्र्याद्यभिलाषरूपा 'विचिकित्सा' वा धर्मं प्रति चित्तविप्लुतिः 'समुत्पद्यते' जायते, अथवा शङ्का Page #365 -------------------------------------------------------------------------- ________________ 362 स्त्र्यादिभिरत्यन्तापहृतचित्ततया विस्मृतसकलप्तोपदेशस्य- उत्तराध्ययन- मूलसूत्रम् - 1-16/512 इत्यादिकुविकल्पान् विकल्पयतो मिथ्यात्वोदयतः कदाचिदेतत्परिहार एव न तीर्थकृद्भिरुक्तो भविष्यति, एतदासेवने वा यो दोष उक्तः स दोष एव न भवत्येवंरूप: संशय उत्पद्यते, काङ्क्षा वा तत एव हेतो: "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः । / " इत्याद्यभिधायकान्यान्यनीलपटादिदर्शनाग्रहरूपा, विचिकित्सा वा धर्मं प्रतिकिमेतावतः कष्टानुष्ठानस्य फलं भविष्यति न वा ? तद्वरमेतदासेवनमेवास्त्वित्येवंरूपा, 'भेदं' वा विनाशं चारित्रस्येति गम्यते, 'लभेत प्राप्नुयात्, 'उन्मादं वा' कामग्रहात्मकं प्राप्नुयात् स्त्रीविषयाभिलाषातिरेकतस्थाविधचित्तविप्लवसंभवात् 'दीर्घकालिकं वा' प्रभूतकालभावि रोगश्चदाहज्वरादिरातङ्कध - आशुघाती शूलादि रोगातङ्कं 'भवेत्' स्यात्, संभवति हि त्र्याद्यभिलाषातिरेकतो ' रोचकत्वं ततश्च ज्वरादीनि, केवलिप्रज्ञप्तात्, 'धर्मात् श्रुतचारित्ररूपात् समस्ताद् 'भ्रश्येत्' अधः प्रतिपतेत्, कस्यचिदतिक्लिष्टकर्मोदयात्सर्वथा धर्मपरित्यागसम्भवात्, यत एवं तस्मादित्यादिनिगनवाक्यं प्रकटार्थमेवेति सूत्रार्थः ॥ उक्तं प्रथमं समाधिस्थानं द्वितीयमाह मू. (513) नो इत्थीणं कहं कहित्ता हवै से निग्गंथे, तं कहमिती चेदायरियाऽऽहनिग्गंथस्स खलु इत्थीणं कहं कहेमानस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायं वा पाउनिज्जा दोहकालीयं वा रोगायकं हविज्जा केवलिपत्त्रत्ताओ वा धम्माओ भंसिज्जा, तम्हा नो इत्थीणं कहं कहिज्जा । "प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरे: ? / प्राप्यते येन निर्वाणं, सरागेणापि चेतसा ॥ " वृ. नो स्त्रीणामेकाकिनीनामिति गम्यते, 'कथा' वाक्यप्रबन्धरूपा, यदिवा स्त्रीणां कथा, - 'कर्णाटी सुरतोपचारचतुरा लाटी विदग्धप्रिया' इत्यादिका, अथवा जातिकुलरूपनेपथ्यभेदाच्चतुर्धा स्त्रीकथा, तत्र जातिर्ब्राह्मण्यादि: कुलम् उग्रादि रूपं महाराष्ट्रिकादि संस्थानंतत्तद्देशप्रसिद्धं, तां कथयिता भवति 'से निग्गंथे ऽत्ति य एवंविधः स निर्ग्रन्थः । शेषं प्रश्नप्रतिवचनाभिधायि पूर्ववदिति सूत्रार्थः । तृतीयमाह F - मू. (514 ) नो इत्थीहिं सद्धिं संनिसिज्जागए विहरित्ता हवै से निग्गंथे, तं कहं इति चेदायरियाह- निग्गंस्स खलु इत्थीणं सद्धिं संनिसिज्जागयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायं वा पाउनिज्जा दीहकालीयं वा रोगायकं हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा नो निग्गंथे इत्थीहिं सद्धि संनिसिज्जागए विहरै ॥ - वृ. नो स्त्रीभिः 'सार्द्ध' सह सम्यग् निषीदन्ति - उपविशन्त्यस्यामिति संनिषद्या- पीठाद्यासनं तस्यां गतः - स्थितः संनिषद्यागतः सन् 'विहर्त्ता' अवस्थाता भवति, कोऽर्थः ? - स्त्रीभिः सहैकासने नोपविशेत्, उत्थितास्वपि हितासु मुहूर्तं तत्र नोपवेव्यमिति सम्प्रादयः, य एवंविधः स निर्ग्रन्थः, न त्वन्य इत्यभिप्रायः, शेषं प्रश्नप्रतिवचनाभिधायि पूर्ववदिति सूत्रार्थः ॥ चतुर्थमाह Page #366 -------------------------------------------------------------------------- ________________ अध्ययन-16,[नि.385 ] मू.(515) नो इत्थीणं इंदियाई मनोहराई मनोरमाइं आलोइत्ता निज्झाइत्ता हवै से निग्गंथे. तं कह इति चेदायरियाऽऽह-निग्गंस्स खलु इत्थीणं इंदियाई मनोहराई मनोरमाइं जाव निज्झाएमाणस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायंवा पाउनिज्जा दीहकालीयं वा रोगायकं हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं इंदियाइं निज्झाइ। व.नो स्त्रीणां 'इन्द्रियाणि नयननासिकादीनि मन:-चित्तं हरन्ति दृष्टमात्राण्यप्याक्षिपन्तीति मनोहराणि, तथा मनो रमयन्तीति दर्शनानन्तरमनुचिन्त्यमानान्यह्लादयन्तीति मनोरमाणि 'आलोकिता' समन्ताद्रष्टा ' निळता' दर्शनानन्तरमतिशयेन चिन्तयिता, यथा--अहो! सलवणत्वं लोचनयोः, ऋजुत्वं नासावंशस्येत्यादि, यद्वा 'आडीषदर्थे' तत 'आलोकिता' इंघदृष्टा 'निर्ध्याता' प्रबन्धेन निरीक्षता भवति यः स निर्ग्रन्थः, अन्यत्प्रतीतमेवेति सूत्रार्थः । / पञ्चममाह मू. (516) नो निग्गंथे इत्थीणं कुटुंतरंसि वा दूसंतरसि वा भित्तिअंतरंसि वा कूइयसदं वा रुइयस वा गीयसकंवा हसियसह वा थणियसवा कंदियसदं वा विलवियस वा सुणित्ता हवै से निग्गंथे, तं कहं इति चेदायरियाह-इत्थीणं कुइंतरंसि वा द्रसंतरंसि वा भितिअंतरंसि वा जाव विलवियसदं वा सुणमानस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायं वा पाउनिज्जा दोहकालीयं वा रोगायंकं हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निगंथे नो इत्थोणं कुडुतरंसि वा जाव सुणेमाने विह्रिज्जा॥ वृ. नो स्त्रीणां कुड्यं-खटिकादिरचितं तेनान्तरं-व्यवधानं कुड्यन्तरं तस्मिन् वा, दूष्यंवस्त्र तदन्तरे वा, यवनिकान्तर, इत्यर्थः, भित्तिः- पक्केष्टकादिरचिता तदन्तरे, वाशब्दः सर्वत्र विकल्पाभिधायी, स्थित्वेति शेषः, कूजितशब्दं वा' विविधविहगभाषयाऽव्यक्तशब्दं सुरतसमयभाविनं 'रुदितशब्दं वा' रतिकलहादिकं मानिनीकृतं 'गीतशब्दं वा' पञ्चमादिहुंकृतिरूपं 'हसितशब्दं वा' कहकहादिकं 'स्तनितशब्दं वा' रतिसमयकृतं 'क्रन्दितशब्द वा' प्रोषितभर्तृकादिकृताक्रन्दरूपं 'विलपितशब्दं वा' प्रलापरूपं श्रोता यो न भवति स निर्ग्रन्थः, शेषं स्पष्टमिति सूत्रार्थः । / षष्ठमाह मू.(517) नोनिग्गथे पुन्वरयं पुबकीलियं अनुसरिता हवै, तं कहं इति चेदायरियाहनिग्गंथस्स खलं इत्थीणं पुव्वरयं पुव्वकीलियं अनुसरमानस्स बंभयारिस्स बंभचेरे संका वा कंखावा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायं वा पाउनिज्जा दीहकालीयं वा रोगायंक हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं पुव्वरयं पुव्वकीलियं अनुसरिज्जा ॥ वृ. नो निर्ग्रन्थः पूर्वस्मिन्-गृहावस्थालक्षणे काले रतं-स्त्यादिभिः सह विषयानुभवनं पूर्वरतं, 'पूर्वक्रीडितं वा' स्यादिभिरेव पूर्वकालभावि दुरोदरादिरमणात्मकं वाशब्दस्य गम्यमानत्वात्, 'अनुस्मर्ता' अनुचिन्तयिता भवति, शेषं प्राग्वदिति सूत्रार्थः । / सप्तममाह मू.(518)नो निगंथे पणीयं आहारं आहासरित्ता हवै से निगथे, तं कहं इति चेदायरियाह-निग्गंथस्स पणीयं पानभोयणं आहारेमानस्स बंभयारिस्स बंभचेरे संका वा कंखा वा Page #367 -------------------------------------------------------------------------- ________________ 364 उत्तराध्ययन- मूलसूत्रम् - 1-16/518 वितिमिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायं वा पाउनिज्जा दोहकालीयं वा रोगायंक हविज्जा केवलिपत्त्रत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंधे पणीय आहारं आहारिज्जा । वृ. 'नो' नैव 'प्रणीतं' गलद्विन्दु उपलक्षणत्वादन्यमप्यत्यन्तधातूद्रेककारिणम् ' आहारम्' अशनादिकम् 'आहारयिता' भोक्ता भवति यः स निर्ग्रन्थः, शेषं व्याख्यातमेव, नवरं 'प्रणीतं पानभोजनम्' इति पानभोजनयोरेवोपादानम्, एतयोरेव मुख्यतया यतिभिराहार्यमानत्वात्, अन्यथा खाद्यस्वाद्ये अप्येवंविधे वर्जनीये एवेति सूत्रार्थः ॥ अष्टममाह मू. (519 ) नो ऐमायाए पानभोयणं आराहित्ता हवै से निग्गंथे, तं कहं दृति चेदायरियाहाइमायाए पानभोयणं आहारेमानस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिमिच्छा वा समुपज्जज्जा भेयं वा लभिज्जा उम्मायं वा पाउनिज्जा दीहकालीयं वा रोगायकं हविज्जा के वलिपत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे ऐमायाए पानभोयणं भुजिज्जा । / वृ. 'नो' नैव 'अतिमात्रया' मात्रातिक्रमेण, तत्र मात्रा - परिमानं, सा च पुरुषस्य द्वात्रिंशत्कवलाः स्त्रिया: पुनरष्टाविंशतिः, उक्तं हि " बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अठ्ठावीसं भवे कवला ॥" अतिक्रमस्तु तदाधिक्यसेवनं 'पानभोजनं' प्रतीतमेव 'आहारयिता' भोक्ता भवति यः स निर्ग्रन्थः, शेषं तथैवेति सूत्रार्थः ॥ नवममाह मू. ( 520 ) नो विभूसानुवाई हवै से निग्गंथे, तं कहं इति चेदायरियाह-विभूसावत्तिए विश्रूसियसरीरे इत्थिजनस्से अभिलस्सणिजे हवै, तओ णं तस्स इत्थिजनेनं अभिलसिज्जमानस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिमिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायं वा पाउनिज्जा दीहकालीयं वा रोगायकं हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंधे विभूसाणुवाई सिया । / वृ. 'नो' नैव विभूषणं विभूषा- शरीरोपकरणादिषु स्नानधावनादिभिः संस्कारस्तदनुपाती, कोऽर्थः ? - तत्कर्त्ता भवति यः स निर्ग्रन्थः, तत्कथमिति चेदुच्यते- 'विभूसावत्तिए ऽत्ति विभूषां वर्त्तयितुं विधातुं शीलमस्येति विभूषावर्ती, ताच्छीलिकोणिन् स एव विभूषावर्त्तिकः, स किमित्याह - विभूषितम्- अलंकृतं स्नानादिना संस्कृतमितियावत् शरीरं देहो यस्य स विभूषितशरीर:, तथा च 'उज्ज्वलवेषं पुरुषं दृष्ट्वा स्त्री कामयते' इति वचनाद्युवतिजनप्रार्थनीयो भवति, आह च सूत्रकार:- 'इत्थिजनस्स अहिलसणिज्जे हवै 'त्ति, ततः को दोष इत्याह- 'ततः ' स्त्रीजनाभिलषणीयत्वतः, नमिति प्राग्वत्, 'तस्य' निर्ग्रन्थस्य 'स्त्रीजनेन' युवतिजनेनाभिलष्यमानस्स-प्रार्थ्यमानस्य ब्रह्मचारिणोऽपि ब्रह्मचर्ये शङ्का वा, यथा किमेतास्तावदित्थं प्रार्थयमाना उपभुङ्गे ?, आयतौ तु यद्भावि तद्भवतु, उतश्वित्कष्टाः शाल्मलीश्लेष्मादयो नरक एतद्विपाका इति परिहारमीत्येवंरूपः संशयः, शेषं प्राग्वदिति सूत्रार्थः ॥ दशममाह मू. (521) नो सद्दरूवरसगंधफासाणुवाई हवै से निग्गंथे, तं कहं इति चेदायरियाह Page #368 -------------------------------------------------------------------------- ________________ अध्ययनं-16,[ नि. 385 ] निग्गंथस्स खलु सदरूवरसगंधफासाणुवाइयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वालभिज्जा उम्मायं वा पाउनिज्जा दोहकालीयं वा रोगार्यकं हविज्जा केवलिपत्रत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे सद्दरूवरसगंधफासाणुवाई हवै से निग्गंथे, दसमे बंभचेरसमाहिठाणे हवै । / , वृ. 'नो' नैव शब्दो-मन्मनभाषितादि रूपं-कटाक्षनिरीक्षणादि चित्रादिगतं वा स्त्र्यादिसम्बन्धि रसो-मधुरादिरभिबृंहणीयो गन्धः-सुरभिः स्पर्शः-स्पर्शनानुकूलः कोमलमृणालादेरेतानभिष्वङ्गहेतून् अनुपतति-अनुयातीत्येवंशीलः शब्दरूपरसगन्धस्पर्शानुपाति भवति यः स निर्ग्रन्थः । तत्कथमिति चेदित्यादि सुगम, दशमं ब्रह्मचर्यसमाधिस्थानं भवतीति निगमनम् । इह च प्रत्येकं स्त्र्यादिसंसक्तशयनादेः शङ्कादिदोषदर्शनं तदत्यन्तदुष्टतादर्शकं प्रत्येकमपायहेतुतां प्रति तुल्यबलत्वख्यापकं चेति सूत्रार्थः । / [भवन्ति य इत्थ सिलोगा, तंजहा-] 'भवन्ति' विद्यन्ते ऽअत्रे ति उक्त एवार्थे, किमुक्तं भवति?-उक्तार्थाभिधायिनः 'श्लोकाः' पद्यरूपाः, 'तद्यथा' इत्युपप्रदर्शने । मू.( 522) जंविवित्तमणाइन्न, रहियं थीजनेन या बंभचेरस्स रक्खडा, आलयं तु निसेवए । वृ. जमित्यादिसूत्राणि dsh। यः विविक्तः' रहस्यभूतस्तत्रैव वास्तव्यस्त्र्याद्यभावाद् 'अनाकीर्णः' असंकुलस्तत्तत्प्रयोजनागतस्त्र्याधनाकुलत्वात्, 'रहितः' परित्यक्तोऽकालचारिणा वन्दन श्रवणादिनिमित्तागतेन स्त्रीजनेन, चशब्दात्पण्डकै: षिड्गादिपुरुषैश्चः प्रक्रमापेक्षया चैवं व्याख्या, अन्यत्रापि चैवं प्रक्रमाद्यपेक्षत्वं भावनीयम्, उक्तं हि-"अर्थात् prkrnnaallinggaadaucityaaddeshkaaltH| शब्दार्थाः प्रविभज्यन्ते, न शब्दादेव केव्लात्॥ ब्रह्मचर्यस्य' उक्तरूपस्य 'रक्षार्थ' पालननिमित्तम् 'आलयः' आश्रयः, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, यत्तदोर्नित्यसम्बन्धात्तं 'तुः' पूरणे 'निषेवते' भजते । मू.(523) मनपल्हायजननी, काम्राग्विव्द्द्द्द्न्नी। बंभचेररओ भिक्खू, थीकहं तु विव्ज्जे। वृ.मनः-चित्तं तस्य प्रल्हादः अहो! अभिरूपाएता इत्यादिविकल्पज आनन्दस्तंजनयतीति मनःप्रह्लादजनी ताम्, अत एव कामरागो-विषयाभिष्वङ्गस्तस्य विवर्द्धनी-विशेषेण वृद्धिहेतुः कामरागविवर्द्धनी तां, शेषं स्पष्टं, नवरं, 'स्त्रीकथां' "तद्वक्रं यदि मुद्रिता शशिकथा" इत्यादिरूपां॥ मू. (524) समं च संथवं थीहि, संकहं च अभिक्खणं । बंभचेररओ भिक्ख, निच्चओ प्रिव्ज्जे। वृ. 'समंच' सह संस्तवं' परिचयं स्त्रीभिनिषद्या प्रक्रमादेकासनभोगेनेति गम्यते, 'संकथां च' ताभिरेव समं सन्ततभाषणोंत्मिकाम् अभीक्ष्णं' पुनः puna 'niccaso'tti nitymnytspssttm|| ma.(525) अंगपच्चंगसंगणं, चारुल्लवियपेहियं । बंभचेररओ थीणं, सोअगिझं विव्ज्जे। Page #369 -------------------------------------------------------------------------- ________________ 366 उत्तराध्ययन-मूलसूत्रम्-1-16/525 वृ.अङ्गानि-शिरःप्रभृतीनि प्रत्यङ्गानि-कुचकक्षादीनि संस्थान-कटीनिविष्टकरादिसन्निवेशात्मकम्, अमीषां समाहारनिर्देशः, अङ्गप्रत्यङ्गयोर्वा संस्थानम्-आकारविशेषोऽङ्गप्रत्यङ्गसंस्थानं चारुशोभनम् उल्लपितं च-मन्मनभाषितादि तत्सहगतमुखादिविकारोपलक्षणमेतत् प्रेक्षितं च-अर्द्धकटाक्षनिरीक्षितादि उल्लपितप्रेक्षितं ब्रह्मचर्यरत: स्त्रीणां सम्बन्धि चक्षुषा गृह्यत इति चक्षुर्ग्राह्यं सद्विवर्जयेत् किमुक्तं भवति?-चक्षुपि हि सति रूपग्रहणमवश्यंभावि, परं तदर्शनेऽपि तत्परिहार एव कर्त्तव्यो न तु रागवशगेन पुनः पुनस्तदेव वीक्षणीयमिति, उक्तं हि "असक्का रूवमद्दटुं, चक्खुगोयरमागयं । रागद्दोसे उजे तत्थ, ते वुहो प्रिव्ज्जे|" मू. (526) कुइयं रुइअंगीय, हसियं थणिय कंदियं । बंभचेररओ थीणं, सोअगिझं विव्ज्जे। वृ. कुइयंसूत्रं प्रायो व्याख्यातमेव, नवरं कुड्यन्तादिष्वति शेषः । / मू.(527) हासंखिई रइंदप्पं, सहसावत्तासियाणि y। बंभचेररओ थोणं, नानुचिंते क्याइवि॥ वृ, हाससूत्रमपि तथैव, नवरं रति दयिताङ्गसङ्गजनितां प्रीति 'दर्प' मनस्विनीमानदलनोत्थं गर्व 'सहसाऽवत्रासितानि च' परांमुखदयितादेः सपदि त्रासोत्पादकान्यक्षिस्थगनमर्मघट्टनादीनि, पठ्यते च-'हस्सं दप्पं रैं ki9 सह भुत्तासियाणि य' अत्र च 'सहेऽति स्त्रीभिः साद्धं भुक्तानि च-भोजनानि आसितानि च-स्थितानि भुक्तासितानि, शेषं स्पष्टं, नवरं सर्वत्र पूर्वकृतत्वं प्र्क्र्माद्पेक्स्स्न्नीय्म्॥ मू. (528) पनीयं भत्तपानं च, खिप्पं मयविवड्डणं । बंभचेररओ भिक्खू, निच्चसो प्रिव्ज्जे। वृ. पणीयंसूत्रं निगदसिद्धमेव, नवरं मदः-कामोद्रेक इह गृह्यते, तस्य विवर्द्धनमतिबृहकतया विशेषतो वृद्धिहेतुं प्रिव्र्ज्येत्॥ मू.(529) धम्मलद्धं मियं काले, जत्तत्थं प्न्निहान्न्व्ण्। नाइमत्तं तु भुजिज्जा, बंभचेररओ स्या॥ वृ.धर्मादनपेतं धर्म्यमेषणीयमित्यर्थः लब्ध प्राप्तं गृहस्थेभ्य इति गम्यते, न तु स्वयमेवोपस्कृतं, पठ्यतेच, 'धम्मलद्धति धर्मेण हेतुनोपलक्षणत्वाद्धर्मलाभेन वा न तु कुण्डलादिकरणेन लब्धं धर्मलब्धं पठ्यते च-'धर्मलद्धति धर्मः-उत्तमः क्षमादिरूपः, यथाऽऽह वाचक:'उत्तमः क्षमामार्दवार्जवसत्यशौचसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः" इति, तं 'लब्धु' प्राप्तुं, कथं ममायं निरतिचार: स्यात् इति, 'मितम्' 'अद्धमसणस्स' इत्याद्योगमोक्तमानान्वितमाहारमिति गम्यते, 'काले प्रस्तावे यात्रार्थ' संयमनिर्वाहणार्थं न तु रूपाद्यर्थं प्रणिधानवान्' चित्तस्वास्थ्योपेतो न तु रागद्वेषवशगो भुञ्जीत 'न' इति निषेधे मात्रामतिक्रान्तः अतिमात्र:अतिरिक्त इत्यर्थस्तं, यदिवा 'ईषदर्थे क्रियायोगे, मर्यादायां परिच्छद' इत्यादिना मात्राशब्दस्य मर्यादार्थस्यापि दर्शनाद् 'अतिमात्रम्' अतिक्रान्तमर्यादं, तुशब्दस्यैवकारार्थत्वाद्वयवहितसम्बन्धत्वाच्चा नैव भुञ्जीत' अभ्यवहरेद् ब्रह्मचर्ये रतः-आसक्तो ब्रह्मचर्यरतः 'सदा' Page #370 -------------------------------------------------------------------------- ________________ अध्ययन-16,[नि.385 ] सर्वकालं, क्दाचित्कार्न्न्तोऽतिमात्र्स्याप्याहार्स्यादुस्स्त्त्त्वात्॥ मू.(530) विभूसं परिवज्जिज्जा, सरीरपरिमंडणं । बंभचेररओ भिक्खू, सिंगारत्थं न धारए । वृ.'विभूषाम्' उपकरणगता भुत्कृष्टवस्त्राद्यात्मिकां परिवर्जयेत्' परिहरेत् 'शरीरपरिमण्डनं' केशश्मश्रुसमारचनादि ब्रह्मचर्यरतो भिक्षुः शृङ्गारार्थे ' विलासार्थं न धारयेत्' न स्थापयेत् न कुर्यादितियाव्त्॥ मू. (531) सद्दे रूवे य गंधे य, रसे फाले तहेव y। पंचविहे कामगणे, निच्चसो प्रिव्ज्जे॥ वृ. सद्दे सूत्रं स्पष्टमेव, नवरं कामः-इच्छामदनरूपस्तस्य द्विविधस्यापि गुणा:-साधनभूता उपकारका इतियावत्, उक्तं हि-'गुणः साधनमुपकारकं' कामगुणास्तानेवंविधान् शब्दादीनिति सूत्रदशकार्थः । / सम्प्रति यत्प्राक् प्रत्येकमुक्तं शङ्का वा स्यादित्यादि तदृष्टान्ततः स्पष्टयितुमाहमू. (532) आलओ थीजणाइन्नो, थीकहा य म्नोर्मा। संथवो चेव नारीणं, तासिं iNdiydrisnnN। mU. (533) कुइयं रुइयं गीयं, हसियं भुत्तासियाणि y। पनीयं भत्तपानं च, ऐमायं पान्भोय्न्न्ण्। मू.(534) गत्त भूसणमिटुंच, कामभोगा य दुज्ज्या। narassa'ttagavesissA, विसं तालौड जहा । / वृ. नवरं 'संस्तवः' परिचयः, स चेहाप्येकासनभोगेनेति प्रक्रमः, कूजितादीनि हसितपर्यन्तानि कुड्यन्तराद्यवस्थितिनिषेधोपलक्षणानि, भुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि-भोगरूपाणि आसितानि-स्त्र्यादिभिरेव सहावस्थितानि, हास्याधुपलक्षणं चैतत्, गात्रभूषणमिष्टं चेति, चशब्दोऽपिशब्दार्थः, तत इष्टमप्यास्तां विहितं, तथा काम्यन्त इति कामाः भुज्यन्त इति भोगाः विशेषणसमासस्ते चेष्टाः शब्दादयः, नरस्योपलक्षणत्वात्स्यादेश्च आत्मगवेषिणः 'विपं' गरलः 'तालपुटं' सद्योघाति यत्रौष्ठपुयन्तर्वतिनि तालमात्रकालविलम्बतो मृत्युरुपजायते, 'यथे' त्यौपभ्ये, ततोऽयमर्थः-यथैतद्विपाकदारुणं तथा स्त्रीजनाकीर्णालयाद्यपि, शङ्कादिकरणत: संयमात्मकभावजीवितस्येतरस्य च नाशहेतुत्वादिति सूत्रत्रयार्थः । / सम्प्रति निगमयितुमाह. मू.(535) दुज्जए कामभोगे य, निच्चसो प्रिव्ज्जे। संकाठाणाणि सव्वाणि, वजिज्जा प्न्निहान्न्व्ण्॥ वृ.दुःखेन जीयन्त इति दुर्जयास्तान्, 'कामभोगान्' उक्तरूपान् निच्चसो त्ति नित्यं परिवर्जयेत्' सर्वप्रकारं त्यजेत् 'शङ्कास्थानानि च' अनन्तरोक्तानि, पूर्वत्र चस्य भिन्नक्रमत्वात् 'सर्वाणि' दशापि वर्जयेद्, अन्यथा आज्ञाऽनवस्थामिथ्यात्वविराधनादोषसम्भवः 'प्रणिधानवान्' एकाग्रमनाः । एतद्वर्जकश्च किं कुर्यादित्याह- . मू.(536) धम्मारामे घरे भिक्खू, धीमं ध्म्म्सार्ही। Page #371 -------------------------------------------------------------------------- ________________ 368 उत्तराध्ययन-मूलसूत्रम्-1-16/536 धम्मारामरए दंते, ब्ण्भ्चेर्स्माहिए। वृ. धर्म आराम इव पाप सन्तापोपतप्तानां जन्तूनां निवृत्तिहेतुतयाऽभिलषितफलप्रदानतश्च धर्मारामस्तस्मिन् 'चरेत्' गच्छेत् प्रवर्तेतेतियावत्, यद्वा धर्मे A-समन्ताद्रमत इति धर्माराम: 'संचरेत्' संयमाध्वनि यायाद् भिक्षुः प्राग्वत् 'धृतिमान्' धृतिः-चित्तस्वास्थ्यं तद्वान्, स चैवं धर्मसारथिः-"ठिओ उ ठावए परं" इति वचनादन्येषामपि धर्मे प्रवर्तयिता, ततोऽन्यानपि धर्मे व्यवस्थितानुपलभ्य विशेषतो धर्मारामे रतः- आसक्तिमान् धर्मारामरतः, तथा च 'दान्तः' उपशान्तो ब्रह्मचर्ये समाहितः-समाधानवान् ब्रह्मचर्यसमाहित इति सूत्रद्वयार्थः । / ब्रह्मचर्यविशुद्धयर्थोऽयं सर्वोऽप्युपक्रम इति तन्माहात्म्यमाहमू. (537) देवदानवगंधव्या, jkkhrkkhskinnraa| बंभयारिं नमसंति, दुक्करं जे करंति तं । / वृ. देवाः-ज्योतिष्कवैमानिका: दानवाः- भुवनपतय: गन्धर्वयक्षराक्षसकिन्नरा:- व्यन्तरविशेषाः समासः सुकर एव, उपलक्षणं चैतद्भूतपिशाचमहोरगकिंपुरुषाणाम्, एते सर्वेऽपि 'ब्रह्मचारिणं' ब्रह्मचर्यवन्तं यतिमिति शेषः, 'नमस्यन्ति' नमस्कृर्वन्ति 'दुष्कर' कातरजनदुरनुचरं 'जे' इति य: 'करोति' अनुतिष्ठति तदिति प्रक्रमाद्ब्रह्मचर्यमिति सूत्रार्थः । / सम्प्रति सकलाध्ययनार्थोपसंहारामाहमू. (538) एस धम्मे धुवे नियए, सासए जिन्देसिए। सिद्धा सिझति चानेनं, सिज्झिस्संति थाप्रे॥ वृ.'एषः' इत्यनन्तरोक्तः धर्मः' ब्रह्मचर्यलक्षणः, ध्रुवः परप्रवादिभिरप्रकम्प्यतया प्रमाणप्रतिष्ठित इतियावत् 'नित्यः' अप्रच्युतानुत्पन्नस्थिरैकस्वभावो द्रव्यार्थितया 'शाश्वत:' शश्वदन्यान्यरूपतया उत्पन्न(:)पर्यायाथितया, यद्वा 'नित्यः' त्रिकालमपि सम्भवात् 'शाश्वतः' अनवरतभवनात्, एकाथिकानि वा नानादेशजविनेयानुग्रहार्थमुक्तानि, जिनैः-तीर्थकृभिर्देशितःप्रतिपादितो जिनदेशितः, अस्यैव त्रिकालगोचरफलमाह-'सिद्धाः' पुरा अनन्तासूत्सपिण्यवसर्पिणीषु सिद्धयन्ति 'चः' समुच्चये महाविदेहे इहापि वा तत्कालापेक्षया 'अनेन' इति ब्रह्मचर्यलक्षणेन धर्मेण सेत्स्यन्ति तथा परे' अन्येऽनन्तायामनागताद्धायामिति सूत्रार्थः । / इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्ते च पूर्ववत् । / अध्ययनं 16 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययसूत्रे षोडशाध्ययनस्य भद्रबाहुसूरिविरचिता नियुक्तिः एवं शान्त्याचार्यविरचिता टीका परिसमाप्तम् 43-1 चतुर्थ-मूलसूत्रं "उत्तराध्यनानि-1" समाप्तम् । Page #372 -------------------------------------------------------------------------- ________________ युवा अधम स्वामी । [1] भावभरी वंदना जेमना द्वारा सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन ""आगम साहित्यमां प्राप्त थयो ए सर्वे सूरिवर आदि आर्ष पूज्यश्रीओने 1 चौद पूर्वधर श्री भद्रबाहु स्वामी दश पूर्वधर श्री शाभवसूरि T (अनामी) सर्वे श्रुत स्थवर महर्षिओ देववाचक गणि श्री श्यामाचार्य देवर्ध्विगणि क्षमाश्रमण जिनभद्र गणि क्षमाश्रमण संददासगणि सिद्धसेन गणि जिनदास गणि महत्तर अगत्स्यसिह सूरि शीलांकाचार्य अभयदेवसूरि मलयगिरिसूरि क्षेमकीर्तिसूरि हरिभद्रसूरि आर्यरक्षित सूरि (?) द्रोणाचार्य चंद्र सूरि वादिवेताल शांतिचंद्र सूरि मल्लधारी हेमचंद्रसूरि शांतिचंद्र उपाध्याय धर्मसागर उपाध्याय गुणरत्नसूरी । विजय विमलगणि वीरभद्र ऋषिपाल । ब्रह्ममुनि तिलकसूरि सूत्र-निर्युक्ति - भाष्य -शूर्णि - वृत्ति-आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत/अमुद्रीत स्वरूपे रजू कर्या । सर्वे श्रुतानुरागी पूज्यपुरुषोने आनंद सागरसूरिजी ] चंद्रसागर सूरिजी मुनि माणेक जिनविजयजी पुन्यविजयजी चतुरविजयजी जंबु विजयजी अमरमुनिजी कनैयालालजी लाभसागरसुरिजी आचार्य तुलसी चंपक सागरजी स्मरणांजलि बाबु धनपतसिंह पं. बेचरदास pa0 जीवराजभाई pa0 भगवानदास पंरूपेन्द्रकुमार पं. हीरालाल श्रुत प्रकाशक सर्वे संस्थाओ Page #373 -------------------------------------------------------------------------- ________________ क्रम [2] 45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक आगमसूत्रनाम वृत्ति-कर्ता 1. आचार 2. सूत्रकृत 3. स्थान 4. समवाय 5. भगवती 6. ज्ञाताधर्मकथा 7. उपासकदशा 8. अन्तकृद्दशा 9. अनुत्तरोपपातिकदशा 10. प्रश्नव्याकरण 11. विपाकश्रुत 12. औपपातिक 13. राजप्रश्निय 14. जीवाजीवाभिगम 15. प्रज्ञापना 16. सूर्यप्रज्ञप्ति 17. चन्द्रप्रज्ञप्ति 18. जम्बूद्वीपप्रज्ञप्ति 19थी निरावलिका 23. (पञ्च उपाङ्ग) 24. चतुः शरण 25. आतुर प्रत्याख्यान 26. महाप्रत्याख्यान 27. भक्तपरिज्ञा 28. तन्दुल वैचारिक 29. संस्तारक 30. गच्छाचार 31. गणिविद्या मूल श्लोक प्रमाण 2554 शीलाङ्काचार्य 2100 | शीलाङ्काचार्य 3700 अभदेवसूरि 1667 | अभयदेवसूरि 15751 | अभयदेवसूरि 5450 अभयदेवसूरि 812 अभयदेवसूरि 900 | अभयदेवसूरि 192 अभयदेवसूरि 1300 अभयदेवसूरि 1250 अभयदेवसूरि 1167 | अभयदेवसूरि 2120 मलयगिरिसूरि 4700 मलयगिरिसूरि 7787 मलयगिरिसूरि 2296 | मलयगिरिरि 2300 मलयगिरिसूरि 4454 शान्तिचन्द्रौपाध्याय 1100 चन्द्रसूरि 80 विजयविमलयगणि 100 गुणरत्नसूरि ( अवचूरि) 176 आनन्दसागरसूरि (संस्कृतछाया) 215 आनन्दसागरसूरि (संस्कृतछाया) 500 विजयविमलगणि 155 गुणरल सूरि (अवचूरि) 175 विजयविमलगणि 105 आनन्दसागरसूरि (संस्कृतछाया) इति लोकप्रमाण 12000 12850 14250 3575 18616 3800 800 400 100 5630 900 3125 3700 14000 16000 9000 9100 18000 600 (?) 200 (?) 150 176 215 (?) 500 110 1560 105 Page #374 -------------------------------------------------------------------------- ________________ क्रम आगमसूत्रनाम 32. देवेन्द्रस्तव 33. मरणसमाधि * 34. निशीथ 35. बृहत्कल्प 36. व्यवहार 37. दशाश्रुतस्कन्ध 38. जीतकल्प 39. महानिशीथ 40. आवश्यक 41. ओघनिर्युक्ति पिण्डनियुक्ति 42. दशवैकालिक 43. उत्तराध्ययन 44. नन्दी 45. अनुयोगद्वार वृत्ति-कर्ता 375 आनन्दसागरसूरि (संस्कृत छाया) 837 आनन्दसागरसूरि (संस्कृत छाया) 821 जिनदासगणि (चूर्ण) सङ्घदासगणि (भाष्य ) 473 मलयगिरि + क्षेमकीर्ति सङ्घदासगण (भाष्य ) 373 मलयगिरि [3] * मूल श्लोक प्रमाण * सङ्घदासगण (भाष्य ) 896 - ? - (चूर्ण) 130 सिद्धसेनगणि (चूर्ण) 4548 नि. 9355 नि. 835 130 हरिभद्रसूरि द्रोणाचार्य मलयगिरिसूरि 835 हरिभद्रसूरि 2000 शांतिसूर 700 मलयगिरिरि 2000 मलधारीहेमचन्द्रसूरि * वृत्ति श्लोकप्रमाण 375 837 28000 7500 42600 7600 34000 6400 2225 1000 नोंध : (1) उक्त 45 भागभ सूत्रोमा वर्तमान डाणे पहेला 1 थी 11 अंगसूत्रो, 12 थी 23 उपांगसूत्रो, 24थी 33 प्रकीर्णकसूत्रो 34थी u8 छेदसूत्रो, 40 थी 43 मूळसूत्रो, 44-45 चूलिकासूत्रो न नामे हास प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जो के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मतभेद अन्य सूत्रोमां पण छे. ( 3 ) ( वृत्ति - आहि थे नोंध छे ते समे रेल संपाद्दन मुनी छे ते सिवायनी पर वृत्ति- चूर्णि खाहि साहित्य मुद्रित } अमुद्रित अवस्थामा हाल उपलब्ध छे 4. (4) गच्छाचार भने मरणसमाधि ना विकल्ये चंदावेज्झय भने वीरस्तव प्रकीर्णक जावे छे. 4 श्रमे "आगमसुत्ताणि" भां भूण 3ये खने "सागमहीय" मां अक्षरशः गुजराती अनुवाद रूपे आपेल छे. तेमज नीतत्त्व जेना विकल्प रूपे che e 22000 | (?) 7500 7000 7000 16000 7732 5900 Page #375 -------------------------------------------------------------------------- ________________ पंचत्त्वनुं माध्य अमे ''gAmanujJAni''mAM संपादीत कर्युं छे. (5) बौध अने विष्णु ए बंने नियुक्ति विकल्पे छे. जे हाल मूळसूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां माध्वनी गाथाओ पण समाविष्ट थई छे. (6) चार प्रर्वाध सूत्रो अने महानिशीय ए पांच आगमनी कोई वृत्ति आदि उपलब्ध थवानो उल्लेख मळतो नथी. प्रीन् नी संस्कृत छाया उपलब्ध छे तेथी मूकी छे. निशीय-वा-नितत्त्व ए त्रणेनी पूर्त्ति आपी छे. जेमां द्दशा अने नीतत्त्व ए बंने उपरवृत्ति मळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशीथ उपर तो मात्र वीसमा उद्देश ःनी ज वृत्ति नो उल्लेख मळे छे. * वर्तमान काळे 45 आगममां उपलब्ध निवृत्तिः + नियुक्ति आचार-नियुक्ति क्रम 3. 2. सूत्रकृत नियुक्ति रू. वृत्व-नियुक्ति क 4. व्यवहार-निवृत्ति * 5. दशाश्रुत0 - नियुक्ति श्लोकप्रमाण क्रम नियुक्ति 450 265 [4] - 180 6. आवश्यक - निर्युक्ति 7. ओघनियुक्ति 8. पिण्डनियुक्ति 9. दशवैकालिक नियुक्ति 10. उत्तराध्ययन- नियुक्ति नोंधः (1) अहीं आपेल ह्तो प्रमाळ ए गाथा संख्या नथी. '32 अक्षरनो एक श्लोक'' ए प्रमाणथी नोंधायेल रोज प्रमाण छे. (2) * वृहत्त्व अने व्यवहार ए बंने सूत्रोनी निर्युत्ति हाल मध्य मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्तिव्हार् महर्षि ए माध्य उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. श्लोकप्रमाण 2500 1355 835 500 गओ (3) कोष अने पिन्क निवृत्ति स्वतंत्र मूलम स्वतंत्र संपादन गाम-41 (4) बाकीनी छ नीइवत्तमांथी शाश्रुत न्य निर्मुत्ति रूपे थयेल छे. (तेमज स्वरूपे स्थान पामेल छे तेथी तेनुं आ संपादनमां पण छे.) उपर वृषि अने अन्य पांच निवृत्ति उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छ नियुति स्पष्ट अलग जोई शकाय छे. (5) निर्युज्ञिकर्ता तरीके मद्रवाहयानी नो उल्लेख ज जोवा maLe che. Page #376 -------------------------------------------------------------------------- ________________ krama भाष्य [5] (वर्तमान आणे 45 आगममा 64 भाष्यं) भाष्य श्लोकप्रमाण क्रम । गाथाप्रमाण निशीषभाष्य 7500 आवश्यकभाष्य * 483 बृहत्कल्पभाष्य 7600 ओधनियुक्तिभाष्य * 322 व्यवहारभाष्य 6400 पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य । 3185 दशवैकालिकभाष्य जीतकल्पभाष्य । 3125 10. | उत्तराध्ययनभाष्य (?) 46 नोध: (1) निशीष , बृहत्कल्प अने व्यवहारभाष्य न l सङ्घदासगणि सोपानु deg42॥y छे. समास संपादनमा निशीष भाष्य तेनी चूर्णि साये मने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट घयुं छे. (2) पञ्चकल्पभाष्य सभा आगमसत्ताणि भाग-38 भांशात थय्. (3) आवश्यकभाष्य भां या प्र्मा॥ 483 लण्यु भो 183 गाथा मूळभाष्य 35 छ भने 300 700 अन्य मे भाष्यनी छ. *नो समावेश आवश्यक सूत्र-सटीकं भां श्यों छे. [ विशेषावश्यक भाष्य पूष4 प्रसिध्ध थयु छ 5 ते. समर आवश्यकसूत्र- 64रनु भाष्य नथी भने अध्ययनो अनुसार नी मसगरम वृत्ति आदि पेटा विवरणो तो मोवर अने नीतत्व ए बंने उपर मळे छे. जेनो स मसभे 43ख नथी.] (4) ओघनियुक्ति, पिण्डनियुक्ति , दशवकालिकभाष्य नो समावेश तनी तेनी वृत्ति भां यो 4 . 5 तेनो त विशनो 25 समाने भणेल नथी. [ओघनियुक्ति उपर 3000 श्लोक प्रमाण माणनो उल्लेख पण जोवा मळेल छे.] (5) उत्तराध्ययनभाष्यनी ॥या नियुक्तिमा लणी यार्नु संमायछे (?) (6) शत अंग - उपांग - प्रकीर्णक - चूलिका मे 35 आगम सूत्रो 752नो छ मागनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि sva35 भाष्यगाथा सेवा मणे छे. (7) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि सेवा भणेस. छे. तेम4 जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो 59 लेप भणे छ. 32&i भास्स्य्न्। उता अज्ञात ja che. Page #377 -------------------------------------------------------------------------- ________________ [6] krama वर्तमान आणे 45 भागममा 50 चूर्णिः चूर्णि । श्लोकप्रमाण क्रम चूर्णि श्लोकप्रमाण 1. आचार-चूर्णि 8300 9. दशाश्रुतस्कन्धचूर्णि । 2225 | 2. सूत्रकृत-चूर्णि 9900 10. | पञ्चकल्पचूर्णि 3275 | 3. |भगवती-चूर्णि 3114 | 11.| जीतकल्पचूर्णि 1000 4. जीवाभिगम-चूर्णि । 1500 12.| आवश्यकचूर्णि 18500 (5. जंबूद्वीपप्रज्ञप्ति-चूर्णि 1879 | 13. | दशबैकालिकचूर्णि 7000 | 6. निशीथचूर्णि 28000 14. उत्तराध्ययनचूर्णि 5850 7. बृहत्कल्पचूर्णि 16000 | 15. नन्दीचूर्णि 1500 | 8. व्यवहारचूर्णि 1200 | 16. | अनुयोगदारचूर्णि 2265 नोध:(1) 651 16 चूर्णिमाथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प में जा चूर्णि अभावमा - संपानमा सभाबाई गयेल. छे. (2) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात ज पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. दशवैकालिकनी 400 मे चूर्णि है अगत्स्यसिंहसूरिकृत छ तेनुं प्रशन पूश्य श्री. पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे hIPune 14041 मनायमुं 42. छ. भगवती चूर्णि तो मणे4 छ, 5 शीत 45 नधी. तेभ4 वृहत्कल्प , व्यवहार, पञ्चकल्प में स्तोसमेछ 595 त थयानुनम नथी. (5) चूर्णिकार तरी जिनदासगणिमहत्तर-j नाम मुध्यत्वे संमाय छे. 32603 मते अमुक जूना कर्तानो स्पष्टोल्लेख मळतो नथी. __ "मागम-पंथांगी" यिन्यामत" वर्तमान काळे प्राण आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी पातो Beeii आर्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में u5 मामी 652 जाण नथी. एटले 35 आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे ! उपलब्ध निर्युक्ति फक्त छ छे. एटले 39 आगमोनुं एक अंग अप्राप्य ज बन्युं. Nd sis भाष्य, ज्यां नियुक्ति सने यांस् चूर्णिन! समा वर्तमान ने सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्र नी गाय. 2 नंदीसूत्र भां पंचांगीने पहले संग्रहणी, प्रतिपत्तिमो वगैरेनी 46ed छ. Page #378 -------------------------------------------------------------------------- ________________ [7] ( 45 आगम अंतर्गत वर्तमान काळे उपलब्ध विभागो ) सूइचना:- अमे संपादीत करेल कुळ-सरी मां बेकी नंबरना पृष्ठो . उपर जमणी बाजु कामसूत्र ना नाम पछी अंको Apela che. jemake 1362/pa4 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके सवारमां प्रथम अंक श्रुतजूनो छे तेना विभाग रूपे बीजो अंक जूना छे तेना पेटा विभाग रूपे त्रीजो अंक अध्ययननो छे. तेना पेटा विभाग रूपे चोथो अंक 36 नो छे. तेना पेय विभाग रूपे छेल्लो अंक मूननो छे. आ मूज गघ के पद्य होई शके. जो गद्य होय तो त्यां peregrApha sTAIlathI ke छुटु लखाण छे अने था/पद्य ने पघनी sTAIlathI ॥ - goThavela che. pratyeka Agama माटे आ रीते ज ओब्लिकमां (1) पछी ना विभागने तेना तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां /-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (9) नाथार - श्रत :/जूना/मध्ययन द्व/ पूना नामक पेटा विभाग बीजा श्रुतस्कन्ध मां ज छे. (2) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (3) थान - थानगच्यवन/मूने (4) समवाय - समवाय:/पूइ (5) भगवती - शतक/वर्गः-अंतरशतक/उद्देशकः/मूलं अहीं शनिना पेटाविभागमां बे नामो छे. (1) वद (2) संतशत केमके शत 21, 22, 23 मां शतव ना पेटा विभागनुं नाम : ज शावेल छे. शत - rU3, 24,35,36,40 ना पेटा विभागने अंतरत अथवा शतशत नामथी ओळखावाय छे. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्ग:/अध्ययन/मूलं पहेला सुतामां मध्ययन ज छे. बीजा श्रुतज नो पेटाविभाग , सामे छे अने ते वळ ना पेय विभागमां अध्ययन छे. (7) उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्गः/अध्ययनं/मूलं अनुत्तरोपपातिकदशा- वर्ग:/अध्ययनं/मूलं प्रश्नव्याकरण- द्वारं/अध्ययन/मूलं मात्र अने संवर एवा स्पष्ट बे भेद छे जेने अत्रवठा अने संवर कह्या छे. कोईक कार ने बदले श्रावध शब्दप्रयोग पण करे छे) (11) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं (12) औपपातिक- मूलं (13) रानी - मूइ Page #379 -------------------------------------------------------------------------- ________________ [8] (14) जीवाजीवाभिगम - * प्रतिपत्तिः । उद्देशकः /मूलं आभभ OM विलागो artha che to पात्र सम भाटे प्रतिपत्तिः पछी भेपेटाविलागि नोधनीय छे. भ प्रतिपत्ति - 3-5 नेरइय, तिरिक्खजोणिय, मनुष्य देव कोवा यार पेटाविलामो 53 छे. तेथी तिपत्ति/ (नेरइय आदि) / उद्देशकः । मूलं ये रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते शभी प्रतिपत्ति 11 उद्देशकः नव नवी पाश ते पेटविला प्रतिपत्तिः नाभे 4 छे. (15) प्रज्ञापना- पदं । उद्देशकः /द्वारं/मूलं पदना भेटा विलासभां यां उद्देशकः छे, स्यांद्वारे छेप 16-28ना पेटा विभागमा उद्देशकः अने तेना पेटा विभागमां दारूं पण छे. (16) सूर्यप्रज्ञप्ति प्राभृतं । प्राभृतप्राभृतं । मूलं (17) चन्द्रप्रज्ञप्ति प्राभृतं । प्राभृतप्राभृतं/मूलं सागम 18-175 प्राभृतप्राभृत न प्रतिपत्तिः नाम पेटा विभाग छे पल उद्देशकः आहि मुजब तेनो विशेष विस्तार थायेल नथी. (18) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः । मूलं अध्ययनं/मूलं (19) निरयावलिका (20) कल्पवतंसिका - अध्ययनं/मूलं (21) पुष्पिता अध्ययनं । मूलं (22) पुष्पचूलिका - अध्ययनं । मूलं (23) वहिदशा अध्ययनं/मूलं आगम 18 थी 23 निरयावलिकादि नामर्थ साथै भेवा भये छेतेने उगना पाय वर्ग तरी सूत्रद्वारे भोजभावेला छे. मां वर्ग-1, निरयाबलिका, वर्ग-2 कल्पवतंसिका... वगेरे भावा ( 24 थी 33) चतुःशरण (आदि दशेपयन्त्रा) मूलं (34) निशीय - उद्देशकः । मूलं (35) बृहत्कल्प उद्देशकः । मूलं ( 36 ) व्यवहार - उद्देशकः । मूलं ( 37 ) दशाश्रुतस्कन्ध दशा । मूलं (38) जीतकल्प ( 39 ) महानिशीथ - - मूलं अध्ययनं । उद्देशकः । मूलं (40) आवश्यक - अध्ययनं । मूलं ( 41 ) ओघ । पिण्डनियुक्ति (42) दशवैकालिक (43) उत्तराध्ययन अध्ययनं ॥ मूलं ( 44 - 45 ) नन्दी - अनुयोगद्वार - मूलं - मूलं अध्ययनं/उद्देशकः/मूलं Page #380 -------------------------------------------------------------------------- ________________ [91 63 13. 1050 93 | 28. / 6. 15 82 82 अमारा संपादीत 45 आगमोमां आवता भूलनो अंक तथा तेमां समाविष्ट गाथा क्रम । आगमसूत्र । मूलं गाथा क्रम क्रम । आगमसूत्र मूलं । गाथा आचार । 552 147 / 24. | चतुःशरण । सूत्रकृत 806 723 ] 25. आतुरप्रत्याख्यान 71 / 70 | स्थान 169 26. महाप्रत्याख्यानं 142 142 समवाय । 27. भक्तपरिज्ञा 172 [172 | भगवती 1087 114 तंदुलवैचारिक 11 | 139 ज्ञाताधर्मकथा 241 57 | 29. | संस्तारक 133 / 133 उपासक दशा 73 13 | 30. गच्छाचार 137 | 137 अन्तकृद्दशा 12 | 31. गणिविद्या अनुत्तरोपपातिक 4 | 32. | देवेन्द्रस्तव 307 | 307 10.| प्रश्नव्याकरण 14 | 33. [ मरणसमाधि 11. विपाकश्रुत निशीष 1420 12. औपपातिक 35. बृहत्कल्प |13. | राजप्रश्निय 36. व्यवहार 14. जीवाभिगम 398 । 13 | 37. | दशाश्रुतस्कन्ध 114 / 15. प्रज्ञापना 622 231 जीतकल्प 103 / 103 16. | सूर्यप्रज्ञप्ति 214 103 39. महानिशीथ 1528 17. चन्द्रप्रज्ञप्ति । 218 107 | 40. . आवश्यक 18. जम्बूदीपप्रज्ञप्ति । 365 131 | 41. | ओघनियुक्ति 1165 1165 19. निरयावलिका 41. पिण्डनियुक्ति 712 712 | कल्पवतंसिका दशवैकालिक 21. पुष्पिता । 43. उत्तराध्ययन 1731 1640 22. पुष्पचूलिका । 3 / 1 / 44. नन्दी 168 23. वहिदशा अनुयोगद्वार 141 FREEEEEEEEEEED 285 56 38. | 42. 565 / 11 noM5 :- 60 गाथा संध्यानो समावेश मूलं भां tha64 यछ.ते मूल सिवायनी मला गाथा सभापी नही. मूल za6 मे जमो सूत्र भने गाथा ने भाटे नो. आपेलो संयुत अनु म छे. गाथा बघै4 संआहनोमा सामान्य सं शक्ती डोदायीतनो असा आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. Page #381 -------------------------------------------------------------------------- ________________ - [5] कृदन्तमाला [s] चैत्यवन्दन पर्वमाला [9] चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष [8] चैत्यवन्दन चोविशी [9] [10] [1] [12] [13] [14] [15] [16] [17] [18] [19] [20] [21] [22] [23] [24] [10] ~: अमारा प्रकाशनो :-~ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 1 अभिनव हेम लघुप्रक्रिया - 2 - सप्ताङ्ग विवरणम् अभिनय हेम लघुप्रक्रिया - 3 अभिनव हेम लघुप्रक्रिया 4 सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् - - [25] [एस्] [27] [28] [29] [0} [31] [32] [33] [34] [35] शत्रुनय मति गावृत्ति-यो] अभिनव जैन पञ्चाङ्ग - 2046 * अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 अभिनव उपदेश प्रासाद - 2- श्रावक कर्तव्य - 12 थी 15 अभिनव उपदेश प्रासाद - 3- श्रावक कर्तव्य - 16 थी 36 नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे) समाधि मरण [विधि - सूत्र - पद्य - आराधना-मरणभेद-संग्रह] चैत्यवंदन माळा [779 चैत्यवनंदनोनो संग्रह] तत्वार्थ सूत्र प्रबोधटीका [अध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो सार्थी [आवृत्ति - बे] चैत्य परिपाटी अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति आवृत्ति - बे] श्री नवकारमंत्र नवलाख जाप नोंधपोथी श्री चारित्र पद एक करोड जाप नोंधपोथी श्री बारव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार] अभिनव जैन पंचांग - 2042 [सर्वप्रथम 13 विभागोमां श्री ज्ञानपद पूजा अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना [आवृत्ति त्रण] वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ] पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-1 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-2 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-4 . Page #382 -------------------------------------------------------------------------- ________________ [11] [3] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-5 तत्वार्थाधिगम सूत्र अभिनव टका - अध्याय[38] तत्वाधिगम सूत्र अभिनव टीका - अध्याय-7 [34] तत्वाधिगम सूत्र अभिनव टीका- अध्याय-8 [40] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-9 [41] तत्वार्थाधिगम सूत्र अभिनव टीका-अध्याय-10 प्रकाशन 1 थी 41 अभिनवश्रुत प्रकाशने प्रगट करेल छे. [42] आयारो [आगमसुत्ताणि-] पढम अंगसुत्तं [43] सूयगडो [आगमसुत्ताणि-2] बीअं अंगसुत्तं [44] ठाणं [आगमसुत्ताणि-3] तैयं अंगसुत्तं [45] समवाओ [आगमसुत्ताणि-4] चउत्थं अंगसुत्तं [46] विवाहपन्नति [आगमसुत्ताणि-5] पंचमं अंगसुत्तं [47] नायाधम्मकहाओ [आगमसुत्ताणि-6] छ अंगसुत्तं [48] उवासगदसाओ [आगमसुत्ताणि-7] सत्तमं अंगसुत्तं [49] अंतगडदसाओ [आगमसुत्ताणि-8] अभं अंगसुतं [50] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-9] नवमं अंगसुतं [51] पण्हावागरणं [आगमसुत्ताणि-10] दसमं अंगसुत्तं [52] विवागसूर्य [आगमसुत्ताणि-11] एक्सरसमं अंगसुत्तं [53] उववाइयं [आगमसुत्ताणि-12] पढमं उवंगसुत्तं [54] रायप्पसेणियं [आगमसुत्ताणि-13 ] बीअं उवंगसुत्तं [55] जीवाजीवाभिगमं [आगमसुत्ताणि-14 ] तैयं उवंगसुत्तं [56] पत्रवणासुत्तं [आगमसुत्ताणि-15] चउत्थं उवंगसुतं [57] सूरपन्नतिः [आगमसुत्ताणि-16] पंचम उवंगसुत्तं [58] चंदपत्रत्तिः [आगमसुत्ताणि-17 ] छट्टं उवंगसुत्तं [59] जंबूद्दीवपन्नति [आगमसुत्ताणि-18] सत्तम उवंगसुत्तं [60] निरयावलियाणं [आगमसुत्ताणि-19 ] अट्टमं उबंगसुत्तं [61] कप्पवडिंसियाणं [आगमसुत्ताणि-20] नवमं उबंगसुत्तं [62] पुफियाणं [आगमसुत्ताणि-21] दसमं उवंगसुत्तं [63] पुप्फचूलियाणं [आगमसुत्ताणि-22 ] एकरसमं उवंगसुतं [64] वण्हिदसाणं [आगमसुत्ताणि-23] बारसमं उवंगसुत्तं [65] चउसरणं [आगमसुत्ताणि-24] पढमं पईण्णगं [66] आउरपच्चक्खाणं [आगमसुत्ताणि-25] बीअं पईण्णगं [67] महापच्चक्खाणं [आगमसुत्ताणि-26] तीइयं पईण्णगं [68] भत्तपरिण्णा [आगमसुत्ताणि-27 ] चरत्थं पईण्णगं Page #383 -------------------------------------------------------------------------- ________________ [ 69 ] [ 70] तंदुलवेयालियं संथारगं [ 71] गच्छायार [72] चंदावेज्झयं [ 73] गणिविज्जा [74] देविंदत्थओ [ 75 ] मरणसमाहि [ 76 ] वीरत्थव [77] निसीह [ 78 ] [79] चचहार [20] दसासुयक्खंधं [ 81] जीयकप्पो [ 82] पंचकम्पभास [83] महानिसीहं [84] आवसरसयं [85] ओहनिजत्ति [86] पिंडनित्ति बुहत्कप्पो [87] दसवेयालियं [88] उतरज्झयणं [89] नंदीसूर्य [90] अनुओगदारं [ 91] खायार [2] सूयगड - [3] - [4] समवाय [य] विवाहपशत्ति - [12] [आगमसुत्ताणि-28 ] [आगमसुत्ताणि - 29 ] - [आगमसुत्ताणि- 30 / 1 ] [आगमसुत्ताणि 30 / 2 ] [आगमसुत्ताणि 31 ] [आगमसुत्ताणि- 32 ] [आगमसुत्ताणि- 33/1] [आगमसुत्ताणि- 33 / 2 ] [आगमसुत्ताणि- 34 ] [आगमसुत्ताणि- 35 ] [आगमसुत्ताणि 36 ] [आगमसुत्ताणि 37] [आगमसुत्ताणि- 38/1 ] [आगमसुत्ताणि - 38 / 2 ] [e] नायाधम्मम्हा - [1] उपासगहसा - गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद शुभराती अनुवाद [8] अंतगरहसा - [9] अनुत्तरोषपातिकदसा- गुजराती अनुवाद [10] परावागरस - पंचमं पईण्णगं छपण्णगं [आगमसुत्ताणि-39 ] [आगमसुत्ताणि 40 ] [आगमसुताणि-41/1 ] [आगमसुताणि - 41/2 ] [आगमसुत्ताणि 42 ] [आगमसुत्ताणि-43 ] [आगमसुताणि-44 ] [आगमसुताणि 45 ] प्रकाशन 42 थी 90 आगमश्रुत प्रकाशने प्रगट करेल छे. सत्तमं पईण्णगं-1 सत्तमं पण्णगं - 2 अट्टमं पईण्णगं नवमं पईण्णगं दसमं पईण्णगं- 9 दसमं पईण्णगं - 2 पढमं छेयसुतं बीअंछेयसुतं तैयं छेयसुत्तं चउत्थं छेयसुत्तं पंचमं छेयसुतं - 9 पंचमं छेयसुतं - 2 छठ्ठे छेयसुतं पढमं मूलसुतं बीअं मूलसुतं - 1 बीअं मूलसुतं-2 तैयं मुलसुत्तं गुजराती अनुवाद [आगमदीप-1] गुजराती अनुवाद [आगमदीप-1] गुजराती अनुवाद पढमा चूलिया बितिया चूलिया उत्थं मूलसुतं [आगमदीप-1] [आगमदीप-1] [आगमदीप-2] आगमदीप-3]. [आगमदीप-3] [खागमद्दीप-3] [आगमदीप-3] गुजराती अनुवाद [आगमदीप-3] पहेलुं अंगसूत्र बीजुं अंगसूत्र त्रीजुं अंगसूत्र चोथुं अंगसूत्र पांचमुं अंगसूत्र छठ्ठुं अंगसूत्र सातमुं अंगसूत्र आठमुं अंगसूत्र नवमुं अंगसूत्र दशमुं अंगसूत्र Page #384 -------------------------------------------------------------------------- ________________ [13]. [11] विवागसूय - [12] उववाइय [103] रायप्पणिय[14] जीवाजीवाभिगम[10] पन्नवणासुर [10] सूरपत्ति - [10] चंदपन्नति - [108] जंबुद्दीवपन्नति - [19] निरयावलिया[11] कष्पवडिसिया - [111) पुस्फिया[12] पुष्कचूलिया - [113] वहिदसा - [114 चउसरण - [115] आउरप्पच्चकखाण - [11] महापच्चखाण - [117] भरपरिश्ता - [118] तंदुलालिय[11] संथारग - [12] गच्छाचार - [121 चंदावेजीय[122) गणिविज्जा[123 देविंदत्य[124] वीरथव[125] निसीह[12] बुहतकं[117] ववहार- - [28] दसासुयखंध - [1र जयकप्पो - [13] महानिसीह[131] आवस्मय - [132] ओहनिजुत्ति[133 पिंडनिस्तुति[13] दसयालिय गुजराती अनुवाद [आगमदीप-3] अगियारमुं अंगसूत्र गुजराती अनुवाद (आगमदीप-4] पहेलुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-4] बीजुं उपांगसूत्र गुजराती अनुवाद (आगमदीप-4] त्रीजुं उपांगसूत्र गुजराती अनुवाद (आगमदीप-4] चोथुं उपांगसूत्र गुजराती अनुवाद आगमदीप-5 पाचमुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-प छठ्ठ उपांगसूत्र गुजराती अनुवाद [आगमदीप-5 सातमुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-5 आठमुं उपांगसूत्र गुजराती अनुवाद (आगमदीप-5 नवमुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-5] दशमुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-5] अगियारमुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-5] बारणुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-6] पहेलो प्रयत्नो गुजराती अनुवाद [आगमदीप-6] बीजो पड्यो गुजराती अनुवाद [आगमदीप-] त्रीजो पयशो गुजराती अनुवाद (आगमदीप- चोथो पड्यो गुजराती अनुवाद [आगमदीप-] पांचमो पयत्रो गुजराती अनुवाद (आगमदीप-छे छठ्ठो पड्यो गुजराती अनुवाद (आगमदीप-6] सातमो पयग्नो-1 गुजराती अनुवाद (आगमदीप-] सातमो पयत्री-2 गुजराती अनुवाद [आगमदीप-] आठमो पयज्ञो गुजराती अनुवाद [आगमदीप-] नवमो पयशो. गुजराती अनुवाद (आगमदीप-6] दशमो पयज्ञो गुजराती अनुवाद [आगमदीप-] पहेलुं छेदसूत्र गुजराती अनुवाद [आगमदीप-को बीजुं छेदसूत्र गुजराती अनुवाद (आगमदीप- त्रीजुं छेदसूत्र गुजराती अनुवाद [आगमदीप- चोथुं छेदसूत्र गुजराती अनुवाद [आगमदीप-] पांचमुं छेदसूत्र गुजराती अनुवाद [आगमदीप- छठ्ठ छेदसूत्र गुजराती अनुवाद (आगमर्दीप-7 पहेलुं मूलसुत्र गुजराती अनुवाद (आगमदीप-7] बीजुं मूलसुत्र-1 गुजराती अनुवाद आगमदीप-7] बीजुं मूलसुत्र-2 गुजराती अनुवाद [आगमदीप-7] त्रीजुं मुलसूत्र ) Page #385 -------------------------------------------------------------------------- ________________ 114] [15] ङ्त्तजय- गुजराती अनुवाद (आगमदीप-7] चोथुं मूलसुत्र [135] नहीसुक्त - गुजराती अनुवाद [आगमदीप-7] पहेली चूलिका [137] अनुयोगद्धार - गुजराती अनुवाद [आगमदीप-7] बीजी चूलिका । प्रकाशन 91 थी 137 आगमदीप प्रकाशने प्रगट करेल छे. [138] दीक्षा योगादि विधि [139 45 आगम महापूजन विधि [140] आचाराङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-1 [141] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-2 [142] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-3 [143] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-4 [144] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-5/6 [145] ज्ञाताधर्मकथासूत्रं सटीकं आगमसुत्ताणि सटीक-7 [146] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-7 [147] अन्तद्दशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [149] प्रश्नव्याकरणामसूत्रं सटीकं आगमसुत्ताणि सटीक-7 [150] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-8 [151] औपपातिकौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-8 [152] राजप्रश्नियौपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-8 [153] जीवाजीवाभिगमौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-9 [154] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-12 [156] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक 12 [157] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-13 [158] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसत्ताणि सटीकं-14 [159] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [160] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-14 [161] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [162] वण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-14 [163] चतुःशरणप्रकीर्णकसूत्र सटीक आगमसुत्ताणि सटीक-14 [164] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीक-14 [165] महाप्रत्याख्यानप्रकीर्णकसूत्र सच्छायं आगमसुत्ताणि सटीकं-14 [166] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 Page #386 -------------------------------------------------------------------------- ________________ [15] [167] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [168] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [169] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [170] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [171] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [172] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [173] निशीथछेदसूत्रं सटीकं आगमसुत्ताणि सटीक-15-16-17 [174] बृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-18-19-20 [175] व्यवहारछेदसूत्रं सटीक आगगम सुत्ताणि सटीक-21-22 [176] दशाश्रुतस्कन्धछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-23 [177] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीक-23 [178] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीक-23 [179] आवश्यकमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-24-25 [180] ओघनियुक्तिमूलसूत्रं सटीक आगम सुत्तामि सटीकं-26 [181] पिण्डनियुक्तिमूलसूत्रं सटीक आगमसुत्ताणि सटीक-26 [182] दशवैकालिकमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-27 [183] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-28-29 [184] नन्दी-चूलिकासूत्रं सटीकं आगमसुत्ताणि सटीक-30 [185] अनुयोगद्वारचूलिकासूत्रं सटीक आगमसुत्ताणि सटीक-30 प्रकाशन 139 थी 185 आगमत प्रकाशने प्रगट करेल छे. -: संप स्थण: "आगम आराधना केन्द्र, शीतलनाथ सोसायटी विभाग-1, फलेट नं-13, 4थे माळे श्री नमिनाथ जैन देरासरजी पाछळ, बहाई सेन्टर, खानपुर अमदावाद-1 Page #387 -------------------------------------------------------------------------- ________________ [16] ___ "आगमसुत्ताणि-सटीक" मा 1 थी 30 नुविव295 भाग-8 आगमसुत्ताणि समाविष्टाआगमाः भाग-1 आयार भाग-2 सूत्रकृत भाग-3 स्थान भाग-4 समवाय भाग-5-6 भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-7 ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-9 जीवाजीवाभिगम । भाग-10-11 प्रज्ञापना भाग-12 सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-13 जम्बूद्वीपप्रज्ञप्ति भाग-14 निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छचार, गणिविद्या, देवेन्द्रस्तव, भरणसमाधि भाग-15-16-17 | नीशीथ |भाग-18-19-20 बृहत्कल्प भाग-21-22 व्यवहार भाग-23 दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-24-25 आवश्यक भाग-26 ओघनियुक्ति, पिण्डनियुक्ति भाग-27 दशवैकालिक भाग-28-29 उत्तराध्ययन भाग-30 नन्दी, अनुयोगद्वार - - Page #388 -------------------------------------------------------------------------- ________________ भाष्य netrational FOP Private & Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ namo namo nimmala दंसणस्स आगमसुवाणि (सटीकं) भाग: - 29 संशोधक सम्पादकश्च : मनि दीपरत्नसागर Page #390 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्पल दंसणस्स श्री आनंद - क्षमा-ललित - सुशील-सुधर्मसागर गुरूभ्यो नमः आगम सुत्ताणि (सटीकं) भागः 29 43-2 उत्तराध्ययनानि - मूलसूत्रम् - 2 संशोधक : सम्पादकश्च : मुनि दीपरत्नसागर रविवार 2056 ता. 14-4-2000 45 - आगम सुत्ताणि-सटीकं मूल्य रू. 11000/ आगम श्रुत प्रकाशन चैत्र सुद 11 : संपर्क स्थल :* " आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग- 1, फ्लेट नं. 13, 4 थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात ) Page #391 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2 उत्तराध्ययन-मूलसूत्रस्य विषयानुक्रमः । पृष्ठाङ: मलाङः अध्ययनानि । पृष्ठाङ्कः |म्लान्ग्ः। अध्ययनानि 539 | -559/17-पापश्रमणीयं -613 18-संयतीयं 3-1075 27-खलुकीयं 9-1111 28-मोक्षमार्ग गतिः 23 -1188 29--सम्यक्त्व पराक्रम । 131 -712 19-मृगापुत्रीयं -772 20-महानिर्ग्रन्थीयं 41-1225/30- तपोमार्गगतिः -796/21-समुद्रपालीयं 57-1246 31-चरणविधिः -84622-रथनेमियं 63-1357/32-प्रमादस्थानं 197 -935/23-केशि-गौतमीयं 73/-138233-कर्मप्रकृतिः 218 -962/24-प्रवचनमाता 89/-1443 34-लेश्याध्ययनं 227 |-1006/25-यज्ञीयं 97/-1464/35-अनगार-मार्गगतिः । 242 |-1058/26-सामाचारी 110|-1731/36-जीवाजीव विभक्तिः 249 अध्ययनानि-1 आरम्भात् 16-गताः भाग: 28 अध्ययनानि-17 आरम्भात् 36-अत्र एव वर्तते Page #392 -------------------------------------------------------------------------- ________________ आर्थिक अनुदाता, प.पू. मालवभुषण तपस्वी आचार्यदेव श्री नवरत्नसागर सूरीश्वरजी 1] म. सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एफ. प.पू. सरळ स्वभावी श्रीमद् भगवतीसूत्र व्याख्यान पटु आचार्यदेव श्री नरदेवसागरसूरीश्वरजी म.सा. तथा पूज्यश्रीना शिष्यरत्न तपस्वी गणिवर्यश्री चंद्रकीर्तिसागरजी म.सा.नी प्रेरणाथी श्री पुरुषादानीय पार्श्वनाथ भै. मूर्ति. जैन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नकल एफ. प.पू. शासन प्रभावक-कियारागी आचार्यदेवश्री विजय चकचंद्र ॥ सूरीश्वरजी म.सा.नी प्रेरणाथी एक सग्रुहस्थ तरफथी नकल एक. -प.पू. साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म.सा.नी प्रेरणाथी-"अचलगच्छाधिपति प.pU.A.bha. श्री गुणसागरसूरीश्वरजी म.सा.ना शिष्यरत्न प.पू. मुनिराज श्री चारित्ररत्नसागरजी म. नी 19मी अठ्ठाइ निमित्ते श्री चारित्ररत्न फा. चे. ट्रस्ट तरफथी नकल एफ. -प.पू, वैचावृत्यकारिका साध्वी श्री मलयाश्रीजी म.सा.ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जेना आराधना मंदिर "ज्ञानखाता" तरफथी नकल एक. -प.पू. सौम्यमूर्ति साध्वीश्री सम्यगुणाश्रीजी म.नी प्रेरणाथी प.पू. | गुरुमाता-वात्सल्यमूर्ति सा. श्री रत्नत्रयाश्रीजी म.नी पंचमी पुष्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक. -प.पू, स्वनामधन्या सा. श्री सम्यगुणाश्रीजी तथा तेओना शिष्या सा.श्री समज्ञाश्रीजीनी प्रेरणाथी-2053ना यशस्वी चातुर्मास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे. -प.पू. रत्नसचाराधना साध्वीश्री सम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुर्मासनी स्मृतिमां-घाटलोडिया (पावापुरी) जेन छे. मूति. संघ, अमदावाद तरफथी नकल एफ. Page #393 -------------------------------------------------------------------------- ________________ -प. पू. साध्वी श्री रत्नत्रयाश्रीजी म, ना परम विनेया सा. श्री सम्यगुणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणीना अनुर्मादनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां माम रकममांथी-नकल चार. -प.पूप्रशमरसनिमग्ना साध्वीश्री प्रशमशीलाश्रीजी म.नी प्रेरणाथीसमेतशिखर तिथद्वारिका प.पू. साध्वीश्री रंजनश्रीजी म.सा.ना शिष्या अप्रतिम वैचावृत्यकारिका सा. श्री मलयाथीजी तत् शिष्या सा. श्री नरेन्द्रश्रीजी-तत् शिष्या सा. श्री प्रमुखश्रीजी म.ना. आत्मश्रेयार्थे. अरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एक. -प.पू. आगमोद्धारक आचार्यदेवश्री ना समुदायवर्ती प.पूज्य वैयावृत्यकारिका सा. श्री मलयाश्रीजी म.ना शिष्या पू.सा. श्री कैवल्यश्रीजी । म.ना शिष्या पू.सा.श्री भव्यानंदश्रीजी म. सा.ना सुशिष्या मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म.सा. तथा तेमना विनित शिख्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्वनंदीताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. -प.पूवैचावृत्यकारिका साध्वीश्री मलयाश्रीजी म.ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम.ना सुविनिता सा. श्री कल्पप्रज्ञाश्रीजी तथा कोकीलकंठी सा. श्री कैरवप्रज्ञाश्रजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जैन पाठशाळा, ॥ जामनगर तरफथी नकल बे. -श्री मंगळ पारेखनो खांचो-जेन है. मूर्ति. संघ, अमदावाद. तरफथी 2014ना चातुमस निमित्ते नकल बे. - श्री आफोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक, -श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना 1 सेटना बदलामां प्राप्त रकममांथी नकल पांच. शेष सर्वे रकम "amArA"Aja पर्यत प्रकाशनोना बदलामां प्राप्त थयेली che. Page #394 -------------------------------------------------------------------------- ________________ namo namo nimmala दंसणस्स पंचम गणधर श्री सुधर्मा स्वामिने नमः 43-2 उत्तराध्ययनानि-मूलसूत्रम् - 2 - सटीकं [ चतुर्थ मूलसूत्रं ] [ मूलम् + भद्रबाहुस्वामि रचितानिर्युक्तिः + शान्त्याचार्य विरचिता टीका: ] अध्ययानि 17.......... ..36 अध्ययन नं - 17 पापश्रमणीयम् वृ. व्याख्यातं षोडशमध्ययनम् अधुना सप्तदशमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने ब्रह्मचर्यगुप्तय उक्ताः, ताश्च पापस्थानवर्जनादेवासेवितुं शक्यन्ते इति पाप श्रमणस्वरूपाभिधानतस्तदेवात्र काक्वोच्यत इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य च चतुरनुयोगद्वारप्ररूपणा प्राग्वत्तावद्यावन्नामनिष्पन्ननिक्षेपेऽस्य पापश्रमणीयमिति नाम, अतः पापस्य श्रमणस्य च निक्षेपमाह नियुक्तिकृत् नि. [ 387 ] नि. [ 388 ] नि. [ 389 ] वृ. 'पापे' पापविषय: 'छक्कं 'ति षट्कः षट्परिमानो नामस्थापनाद्रव्यक्षेत्रकालभावभेदानिक्षेप इति गम्यते, तत्र च नामस्थापने सुज्ञाने, द्रव्ये विचार्ये आगमतो ज्ञाताऽनुपयुक्तः, नो आगमतस्तु व्यतिरिक्तमाह-'sacittAcittamIsagaMceva'tti, इह च पापमिति योज्यते, प्राकृतत्वाच्चो भयत्र बिन्दुलोपः, तत्र सचित्तद्रव्यपापं यद्विपदचतुष्पदापदेषु मनुष्यपशुवृक्षादिष्वसुन्दरम् अचित्तद्रव्यपापं तदेव जीवविप्रयुक्तं चतुरशीतिपापप्रकृतयो वा वक्ष्यमाणाः, मिश्रद्रव्यपापं तथाविधद्विपदाद्येवाशुभवस्त्रादियुक्तं तत्शरीराणि वा जीववियुक्तैकदेशयुक्तानि, सन्ति हि जीवशरीरेष्वपि जीववियुक्ताः नखकेशादयस्तदेशदेशाः उक्तं हि 2 3 पावे छकं दव्वे सचिताचित्तमीसगं चेव । खित्तंमि निरयमाई कालो ऐदुस्समाईओ ॥ भावे पावं इणमो हिंस मुसा चोरिअ च अब्बंभं । तत्तो परिग्गहो च्चिअ अगुणा भणिआ य जे सुत्ते ॥ समणे चउक्कनिक्खेवओ उ दव्वंमि निह्नगाईआ । नाणी संजमसहिओ नायव्वो भावओ समणो ॥ - "तस्सेव देसे चिए तस्सेव देसे अनुवचिए "त्ति, जीवप्रदेशापेक्षमेव हि तत्र चितत्वमनुपचितत्वं वा विवक्षितं पापप्रकृतियुक्तो वा जन्तुरेव मिश्रद्रव्यपापमुच्यते, 'चेवे ऽति प्राग्वत्, क्षेत्रे विचार्ये 'पाप' नरकादिपापप्रकृत्युदयविषयभूतं यत्र तदुदयोऽस्ति, 'काल' इति कालपापंदुष्पमादिको यत्र कालानुभावत: प्राय: पापोदय एव जन्तूनां जायते, आदिशब्दादन्यत्र वा Page #395 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-17/539 काले यत्र कस्यचिज्जन्तोस्तदुदयः, भावे विचारयितुमुपक्रान्ते पापम् 'इदम्' अनन्तरमेव वक्ष्यमाणं 'hiMsa'tti हिंसा प्रमत्तयोगात्प्राणव्यपरोपणं 'मृषा' असदभिधानं 'चौर्यं च' स्तैन्यम् 'अब्रह्म' मैथुनंतत: 'परिग्रहः मूर्छात्मकः 'अपिः' समुच्चये 'चः' पूरणे ऽगुणाः सम्यग्दर्शननादयस्तद्विपक्षभूताः अगुणा:-मिथ्यात्वादयो दोषाः, नो विपक्षेऽवि दर्शनादमित्रादिवत्, 'भणिताः' उक्ताः, 'तुः' समुच्चये व्यवहितक्रमश्च, अगुणाश्च ये 'सूत्रे' आगमे अन्यत्र इहैव वा प्र्स्तुताध्य्य्ने। __ 'श्रमणे' श्रमणविषयः 'चतुष्कनिक्षेपकः' नामादिः 'तुः' पूरणे नामस्थापने पूर्ववत्, द्रव्ये निह्नवादय एव निह्नवादिकाः उक्तरूपाः 'ज्ञानी' प्रशंसायां मत्वर्थीयोत्पत्तेः प्रशस्तज्ञानवान् समिति-सम्यक सदनुष्ठानप्रवृत्त्या यमनं-पापस्थानेभ्य उपरमणं संयमश्चारित्रमितियावत्तेन सहित:-युक्तः संयमसहितो ज्ञातव्यो भावतः श्रमण इति गाथात्रयार्थः । / सम्प्रति प्रस्तुते योजयन्नाहनि.[390] जे भावा अकरणिज्जा इहमज्झयणंमि व्न्निअजिनेहि। ते भावे सेवंतो नायव्वो पाव्स्म्न्नोत्ति॥ वृ.ये भावाः' संसक्तापठनशीलतादयोऽर्थाः 'अकरणीयाः कर्तुमनुचिताः 'इह' प्रस्तुते - ध्ययने 'vanniya'tti वर्णिताः प्ररूपिताः 'जिनैः' तीर्थकृझिस्तान् भावान् सेवमानः' अनुतिष्ठान् 'ज्ञातव्यः' अवबोद्धव्यः पापेन-उक्तरूपेणोपलक्षितः श्रमणः पापश्रमणः, इतिशब्दः पापश्रमणशब्दस्य स्वरूपपरामर्शक इति गाथार्थः । / एतद्विपरीतास्तु श्रमणाः, तेषां फलमाहनि.[ 391] एयाइं पावाइं जे खलु वजंति सुव्वया रिसो। ते पावकम्ममुक्का सिद्धिमविग्घेण वच्चंति । / वृ. एतानि एतदध्ययनोक्तानि 'पापानि' पापहेतुभूतानिशयालुतादीनि 'ये' इत्यनिर्दिष्टरूपाः 'खलुः' वाक्यालङ्कारे 'वर्जयन्ति' परिहरन्ति सुव्रता ऋषयः पूर्ववत्, ते पापं च तत्कर्म च पापकर्म तेन उपलक्षणत्वात्पुण्यकर्मणा च मुक्ताः-त्यक्ताः पापकर्ममुक्ता सिद्धि सिद्धिगतिम् 'अविघ्नेन' अन्तरायाभावेन vaccaMti'tti 'व्रजन्ति' गच्छन्तीति गाथार्थः । / गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. (531) जे केइ उ पव्वइए नियंठे, धम्म सुणित्ता विनोव्व्न्ने। सुदुल्लह लहिउं बोहिलाभं, विहरिज्ज पच्छा य जहासुहं तु ॥ वृ. 'यः कश्चित्' इत्यविवक्षितविशेषः 'तुः' पूरणे, पठन्ति च - 'जे के ima'tti तत्र च 'इमेऽत्ति अयं प्रव्रजितः निष्क्रान्तः निर्ग्रन्थः प्राग्वत्, कथं पुनरयु प्रव्रजित इत्याह-'धर्म' श्रुतचारित्ररूपं 'श्रुत्वा निशम्य विनयेन-ज्ञानदर्शनचारित्रोपचारात्मके नोपपत्रो-युक्तो विनयोपपत्रः सन् 'सुदुर्लभम्' अतिशयदुष्प्रापं 'labhiuM'tti लब्ध्या 'बोधिलाभं' जिनप्रणीतधर्मप्राप्तिरूपम्, अनेन भावप्रतिपत्त्याऽसौ प्रव्रजित इत्युक्तं भवति, स किमित्याह-'विहरेत्' चरेत्, 'पश्चात्' प्रव्रजनोत्तरकाल 'च:' पुनरर्थो विशेषद्योतकस्ततश्च प्रथमं सिंहवृत्त्या प्रव्रज्य पश्चात्पुनः 'यथासुखं' यथा यथा विकथादिकरणलक्षणेन प्रकारेण सुखमात्मनोऽवभासते तुशब्दस्यैवकारार्थत्वाद्यथासुखमेव शृगालवृत्त्यैव विहरेदित्यर्थ: उक्तं हि-"सीहत्ताए निक्खंतो Page #396 -------------------------------------------------------------------------- ________________ अध्ययनं - 17, [ नि. 391] सीयालत्ताए विहरति "त्ति, स च गुरुणाऽन्येन वा हितैषिणाऽध्ययनं प्रति प्रेरितो यद्वक्ति तदाहसिज्जा दढा पाउरणं मि अत्थि, उप्पज्जई भुत्तु तहेव पाउं । मू. (540) जाणामि जं वट्टै आउसुत्ति !, किं नाम काहामि ? सुरण भंते! ॥ वृ. 'शय्या' वसति: 'दृढा' वातातपजलाद्युपद्रवैरनभिभाव्या, तथा 'प्रावरणं' वर्षाकल्पादि 'मे' ममास्ति, किञ्च- 'उत्पद्यते ' जायते ' भोक्तुं' भोजनाय तथैव 'पातुं' पानाय यथाक्रममशनं पानं चेति शेषः तथा 'जानामि' अवगच्छामि' यद्वर्त्तते' यदिदानीमस्ति 'आयुष्मन्निति प्रेरयितुरामन्त्रणमिति, एतस्माद्धेतोः किं नाम ?, न किञ्चिदित्यर्थः 'काहामि' त्ति करिष्यामि 'श्रुतेन' आगमेनाधीतेनेत्यध्याहारः, 'भंते' त्ति पूज्यामन्त्रणम्, इह च प्रक्रमात्क्षेपे, अयं हि किलास्याशयो यथा ये भवन्तो भदन्ता अधीयन्ते तेऽपि नातीन्द्रियं वस्त किञ्चामवबुध्यन्ते, किन्तु ?, साम्प्रतमात्रेक्षिण एव, तच्चैतावदस्मास्वेवमप्यस्ति, तत्कि हृदयगलतालुशोषविधायिनाऽधीतेनेति ?, एवमध्यवसितो यः स पापश्रमण इत्युच्यत इतीहापि सिंहावलोकितन्यायेन संबध्यत इति सूत्रद्वयार्थः ॥ किंच मू. (541 ) जे केइ उ पव्वईए, निद्दासीले पगामसो । भुच्चा पिच्चा सुहं सुअई, पावसमणित्ति वुच्चई ॥ वृ. यः कश्चित्प्रव्रजित: 'निद्राशीलः ' निद्रालुः 'प्रकामश:' बहुशो 'भुक्त्वा' दध्योदनादि 'पीत्वा' तक्रादि 'सुखं' यथा भवत्येय सकलक्रियानुष्ठाननिरपेक्ष एव 'स्वपिति' शेते, पठ्यते च-'बसैऽत्ति 'वसति' आस्ते ग्रामादिषु, स इत्थम्भूतः किमित्याह- पापश्रमण इति 'उच्यते ' प्रतिपाद्यत इति सूत्रार्थः ॥ इत्थं न केवलमनधीयान एव पाप श्रमण उच्यते, किन्तुआयरियौवज्झाएहिं, सुअं विनयं च गाहिए। मू. (542 ) ते चेव खिसई बाले, पावसमणिति बुंच्चई ॥ वृ. आचार्योपाध्यायै: 'श्रुतम्' आगममर्थतः शब्दतश्च 'विनयं च ' उक्तरूपं 'ग्राहित: ' शिक्षितो यैरिति गम्यते ' तानेव' आचार्यादीन् 'ख्रिसति' निन्दति 'बालः ' विवेकविकलो गम्यमानत्वाद्यः स पापश्रमण इत्युच्यत इति सूत्रार्थः ॥ इत्थं ज्ञानाचारनिरपेक्षं पाप श्रमणमभिधाय दर्शनाचारनिरपेक्षं तमेवाहमू. (543 ) - - - आयरियौवज्झायाणं, सम्मं नो पडितप्पई । अप्पडिपूअए थद्धे, पावसमणिति वच्चई ॥ बृ. आचार्योपाध्यायानां 'सम्यग्' अवैपरीत्येन 'न परितप्यते' न तत्ततिं विधत्ते, दर्शनाचारान्तर्गत वात्सल्यविरहितो न तत्कार्येष्वभियोगं विधत्त इति भावः, 'अप्रतिपूजकः ' प्रस्तावादर्हदादिषु यथोचितप्रतिपत्तिपरांमुखः 'स्तब्ध:' गर्वाध्मातः केनचित्प्रेर्यमानोऽपि न तद्वचनत: प्रवर्त्तते यः स पापश्रमण इत्युच्यत इति सूत्रार्थः ॥ सम्प्रति चारित्राचारविकलं तमेवाहसंमद्दमाणे पाणाणि, बीयाणि हरियाणि य । मू. ( 544 ) असंजए संजय मन्त्रमाणे, पावसमणित्ति वुच्चई ॥ वृ. 'संमर्दन् ' हिंसन् 'प्राणानि 'ति प्राणयोगात् प्राणिनः - द्वीन्द्रियादीन् 'बीजानि ' शाल्यादीनि 'हरितानि च' दूर्वा ंकुरादीनि सकलैकेन्द्रियोपलक्षणमेतत्, स्पष्टरचैतन्यलिङ्गत्वाचैत Page #397 -------------------------------------------------------------------------- ________________ 6 उत्तराध्ययन- मूलसूत्रम् - 2-17/544 दुपादानम्, अत एवासंयतस्तथाऽपि 'संजय मन्त्रमाणे ऽत्ति सोपस्कारत्वात्संयतोऽहमिति मन्यमानः, अनेन च संविग्नपाक्षिकत्वमप्यस्य नास्तीत्युक्तं, पापश्रमण इत्युच्यते ॥ संथारं फलगं pIr3ह, निसिज्जं पायकंबलं । अप्पमज्जियमारुहई, पावसमणित्ति वुच्चै ॥ मू. (545 ) वृ. तथा 'संस्तारं' कम्बल्यादि 'फलकं' चम्पकपट्टादि 'पीठम् ' आसनं 'निषद्यां' स्वध्यायभूम्यादियां यत्र निषद्यते 'पादकम्बलं' पादपुञ्छनम् 'अप्रमृज्य' रजोहरणादिनाऽसंशोध्य उपलक्षणत्वादप्रत्युपेक्ष्य च 'आरोहति' समाक्रामिति यः स पापश्रमण इत्युच्यते ॥ दवदवस्स चरई, पमत्ते अ अभिक्खणं । मू. (546 ) उल्लंघणे अ चंडे a, पावसमणित्ति वुच्चै ॥ वृ. तथा ' दवदवस्पत्ति द्रुतं द्रुतं तथाविधालम्बनं विनाऽपि त्वरितं 2 'चरति ' गोचरचर्यादिषु परिभ्राम्यति, 'प्रमत्तश्च' प्रमादवशगश्च भवतीति शेषः 'अभीक्ष्णं' वारं वारम् 'उल्लङ्घनश्च' बालादीनामुचितप्रतिपत्त्यकरणतोऽधः कर्त्ता 'चण्ड' क्रोधनः, यद्वा 'प्रमतः' अनुपयुक्त ईर्यासमितौ उल्लङ्घनश्च वत्सडिम्भादीनां चण्डश्चारभटवृत्त्याश्रयणतः, , शेषं तथैव 1 पडिलेहेइ पमत्तो, अवउज्झइ पायकंबलं । पडिलेहाअनाउत्ते, पावसमणित्ति वुच्चै ॥ मू. (547) वृ. तथा 'प्रतिलेखयति' अनेकार्थत्वात्प्रत्युपेक्षते प्रमतः सन् 'अवउज्झइ 'त्ति 'अपोज्झति' यत्र तत्र निक्षिपति, प्रत्युपेक्षमानो वा अपोज्झति, न प्रत्युपेक्षत इत्यर्थः, किं तत् ? - पाद कम्बलं पात्रकम्बलं वा प्रतीतमेव, समस्तोपध्युपलक्षणं चैतत् स एवं 'प्रतिलेखनाऽनायक्तः ' प्रत्युपेक्षानपयुक्तः, शेषं तथैव ॥ मू. (548 ) पडिलेहेइ पमत्ते, से किंचि हु निसामिआ । गुरुं परिभावए निच्च, पावसमणित्ति वुच्चै ॥ वृ. तथा प्रतिलेखयति प्रमत्तः सन् 'किंचि hu'tti 'हुः' अपिशब्दार्थः, ततः किञ्चिदपि विकथादीति गम्यते, 'निसामिअ' त्ति 'निशम्य' आकर्ण्य तत्राक्षिप्तचित्ततयेति भाव:, 'guruparibhAsaya'tti गुरुन् परिभाषते - विवदते गुरुपरिभाषकः, पाठान्तरतो गुरुपरिभावकः, 'नित्यं' सदा, किमुक्तं भवति ? - असम्यक्प्रत्युपेक्षमानोऽन्यद्वा वितथमाचरन् गुरुभिश्चोदितस्तानेव विवदतेऽभिभवति वाऽसभ्यवचनैः, यथा स्वयमेव प्रत्युपेक्षध्वं युष्माभिरेव वयमित्थं शिक्षितास्ततो युष्माकमेवैष दोष इत्यादि, शेषं तथैव, गुरुपरिभाषिकत्वं प्रमत्तत्वस्य च निशमनहेतुत्वं पूर्वस्माद्विशेष इति न पौनरुक्त्यम् । किञ्च } मू. (549) बहुमाई पमुहरी, थद्धे लुद्धे अनिग्गहे । असंविभागी अचियत्ते, पावसमणित्ति वुच्चै ॥ वृ.' बहुमायो' प्रभूतवञ्चनाप्रयोगवान् प्रकर्षेण मुखरः प्रमुखरः स्तब्धो लुब्ध इति च प्राग्वत्, अविद्यमानो निग्रहः - इन्द्रियमनो इन्द्रियनियन्त्रणात्मकोऽस्येत्यनिग्रहः, संविभजतिगुरुग्लानबालादिभ्य उचितमशनादि यच्छतीत्येवंशीलः संविभागी न तथा य आत्मपोषकत्वेनैव सोऽसंविभागी 'अचियत्ते ऽति गुर्वादिष्वप्रीतिमान् शेषं पूर्ववत् ॥ अन्यच्च Page #398 -------------------------------------------------------------------------- ________________ अध्ययनं - 17, [ नि. 391 ] मू. (550 ) 7 विवायं च उदीरेइ, अधम्मे अत्तपन्हहा । वुग्गहे कलहे रत्ते, पावसमणित्ति वुच्चै ॥ वृ. विरूपो वादो विवादः - वाक्कहस्तं 'च: ' पूरणे 'उदीरेइ' त्ति kathaJcidupazAntamapyutprApta'nAdinA वृद्धि नयति, 'अधर्मः' अविद्यमानसदाचारः 'अत्तपण्हह 'त्ति आत्मनि प्रश्न: आत्मप्रश्नस्तं हन्त्यात्मप्रश्नहाः, यदि कश्चित्परः पृछेत् किं भवान्तरयायी आत्मा उत नेति ?, ततस्तमेव प्रश्नमतिवाचालतया हन्ति, यथा - नास्त्यात्मा प्रत्यक्षादिप्रमाणैरनुपलभ्यमानत्वात्, ततोऽयुक्तोऽयं प्रश्नः, सति हि धर्मिणि धर्माश्चिन्त्यन्त इति, पठ्यते च-' -'attapannaha'tti तत्र च आतांसिद्धान्तादिश्रवणतो गृहीतामातां वा इहपरलोकयोः सद्बोधरूपतया हिता प्रज्ञाम्-आत्मनोऽन्येषां वा बुद्धि कुतर्कव्याकुलकीरणतो हन्ति यः स आत्तप्रज्ञाहा आप्तप्रज्ञाहा वा, 'वुग्गहे ऽति व्युद्ग्रहे दण्डादिघातजनिते विरोधे 'कलहे' तस्मिन्नेव वाचिके 'रक्तः' अभिवष्वक्तः, शेषं प्राग्वत् ॥ मू. (551 ) अथिरासने कुकुईए, जत्थ तत्थ निसीअई । आमि अनाउत्ते, पावसमणित्ति वुच्चै ॥ वृ. अपरं च अस्थिरासनः कुकुचः कुकुचो वा द्वयमपि पूर्ववत्, 'यत्र तत्र' इति संसक्तसरजस्कादावपीत्यर्थः 'निषीदति' उपविशति 'आसने' पीठादौ 'अनायुक्तः' अनुपयुक्तः सन्, शेषं प्राग्वत् ॥ भू. (552 ) ससरक्खापाओ सुअई, सिज्जं न पडिलेहई । : संधारएअनाउत्तो, पावसमणित्ति बुच्चै ॥ वृ. तथा सह रजसा वर्तेते इति सरजस्कौ तथाविधौ पदौ यस्य स तथा 'स्वपिति 'शेते, किमुक्तं भवति ? - संयमविराधनां प्रत्यभीरुतयां पादावप्रमृज्यैव शेते, तथा 'शय्यां वसतिं न प्रतिलेखयति, उपलक्षणत्वान्न च प्रमार्जयति, 'संस्तारके' फलककम्बलादौ, सुप्त इति शेषः, 'अनायुक्तः ' "कुक्कुडिपायपसारण आयामेउं पुणोवि आउंटे" इत्याद्यागमार्थानुपयुक्तः, अन्यत्तथैवेति सूत्रनवकार्थः ॥ इदानीं तपआचारातिक्रमतः पापश्रमणमाहदुद्धदहीविगईओ, आहारेइ अभिक्खणं । - मू. (553 ) अरए अ तवोकम्मे, पावसमणित्ति वुच्चई ॥ वृ. दुग्धं च क्षीरं दधि च-तद्विकार एव दधिदुग्धे, सूत्रे च प्राग्वद्, विकृतिहेतुत्वाद्विकृती, उपलक्षणत्वाद् धृताद्यशेषंविकृतिपरिग्रहः, 'आहरायति' अभ्यवहरति 'अभीक्ष्णं' वारं वारं, तथाविधपुष्टालम्बनं विनाऽपीति भावः, अत एव 'अरतश्च' अप्रीतिमांश्च 'तपःकर्मणि' अनशनादौ शेषं प्राग्वत् ॥ अपि च मू. (554) ; अत्थंतंमि य सूरंमि, आहारेइ अभिक्खणं ॥ चोइओ पडिचोएइ, पावसमणित्ति वुच्चई । / वृ. 'अत्यंतंभि य' त्ति 'अस्तान्ते' अस्तमयपर्यन्ते, 'चः पूरणे, उदयादारभ्येति गम्यते, 'सूर्ये' भास्वति आहारयत्य भीक्षणं, किमुक्तं भवति ? - प्रातरारभ्य सन्ध्यां यावत्पुनः पुनर्भुक्ते, यदिवा ' अत्यंतमयंमि ya'tti अस्तमयति सूर्ये आहारयति, तिष्ठति तु किमुच्यते ? इति भावः, किमेकदैवेत्याह- 'अभीक्ष्णं' पुनः पुनः दिने दिने इत्युक्तं भवति, यदि चासौ केनचिन्दि Page #399 -------------------------------------------------------------------------- ________________ 8 उत्तराध्ययन- मूलसूत्रम् - 2 - 17 / 554 तार्थसाधुना चोद्यते, यथा-आयुष्मन् ! किमेवं त्वयाऽऽहारतत्परेणैव स्थीयते ?, दुर्लभा खल्वियं मनुजत्वादिचतुरङ्गसामग्री, तत एनामवाप्य तपस्येवोद्यन्तुमुचितमिति, ततः किमित्याह - 'चाइओ पडिचोरए ऽत्ति चोदितः सन् प्रतिचोदयति यथा कुशलस्त्वमुपदेशकर्मणि न तु स्वयमनुष्ठाने, अन्यथा किमेवमवगच्छन्नपि भवान्न विकृष्टं तपोऽनुतिष्ठति ?, शेषं तथैव । आयरियपरिच्चाई, परपासंडसेवए । गाणंगणिए दुब्भूए, पावसमणित्ति वुच्चई ॥ मू. (555) वृ . ' आचार्यपरित्यागी' ते हितपःकर्मणि विषीदन्तमुद्यमयन्ति, आनीतमपि चान्नादि बालग्लानादिभ्य दापयन्त्यतो ऽतीवाहारलौल्यात्तत्परित्यजनशीलः परान् - अन्यान् पाषाण्डानसौगतप्रभृतीन् 'मृद्वी शय्या प्रातरुत्थाय पेया' इत्यादिकदभिप्रायतोऽत्यन्तमाहारप्रसक्तांस्तत एव हेतोः सेवते - तथा तथाऽपसर्पतीति परपाषण्डसेवक:, तथा च स्वेच्छाप्रवृत्ततया 'गाणंगणिए ऽत्ति गणागणं षण्मासाभ्यन्तर एव संक्रामतीति गाणङ्गणिक इत्यागमिकी परिभाषा, तथा चागमः--'chammAsa'bdhaMtarato गणा गण संकमं करेमाणो" इत्यादि, अत एव च 'दुर्निन्दायां', ततश्च 'दु:' इति निन्दितं भूतं - भवनमस्येति दुर्भूतः, दुराचारतया निन्द्यो भूत इत्यर्थः, अपरं तथैवेति सूत्रत्रयार्थः । सम्प्रति वीर्यातिचारविरहतस्तमेवाह मू. (556 ) सयं गेहं परिच्चज्ज, परगेहंसि वावरे । निमित्तेन य ववहरई, पावसमणित्ति वुच्चई ॥ वृ. स्वमेव स्वकं, निजकमित्यर्थः, 'गेहं' गृहं 'परित्यज्य' परिहृत्य प्रव्रज्याङ्गीकरणतः 'परगेहे' अन्यवेश्मनि 'वावरे' त्ति व्याप्रियते-पिण्डार्थी सन् गृहिणामाप्तभावं दर्शयन् स्वतस्तत्कृत्यानि कुरुते, पठ्यते च - 'ववहरे' त्ति तत एव हेतोर्व्यहरति- गृहिनिमित्तं क्रयविक्रयव्यवहारं करोति, 'निमित्तेन च ' शुभाशुभसूचकेन 'व्यवहरति' द्रव्यार्जनं करोति, अपरं च पूर्ववत् । मू. (557) संनाइपिंडं जेमेइ, निच्छई सामुदानियं । गिहिनिसिज्जं च वाहेइ, पावसमणित्ति वुच्चई ॥ वृ.'sannAya'tti स्वज्ञातयः-स्वकीयस्वजनास्तैर्निजक इति यथेप्सितो यः स्निग्धमधुरादिराहारो दीयते स स्वज्ञातिपिण्डस्तं 'जेमति' भुंक्ते, 'नेच्छति' नाभिलषति समुदानानि भिक्षास्तेषां समूहः सामुदानिकम्, 'अचित्त हस्तिधेनोष्ठकं' इति ठक्, बहुगृहसम्बन्धिनं भिक्षासमूहमज्ञातोञ्छमितियावत्, गृहिणां निषद्या- पर्यङ्कतृल्यादिका शय्या तां च 'वाहयति' त्ति सुखशीलतयाऽऽरोहति शेषं तथैवेति सूत्रद्वयार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नुक्तरूपदोषो सेवनपरिहारयोः फलमाह मू. (558 ) एयारिसे पंचकुसीलसंवुडे, रूवंधरे मुनिपवराण हिडिमे । अयंसि लोए विसमेव गरहिए, न से इहं नेव परत्थलोए । / वृ. 'एतादृश: ' यादृश उक्त 'पञ्चे ऽति पञ्चसङ्घयः कृत्सितं शीलमेषां कुशीलाः- पार्श्वस्थादयः समाहता: पञ्चकुशीलं तद्वदसंवृत्तः - अनिरुद्धाश्रवद्वारः पञ्चकुशीलासंवृतो रूपं रजोहरणादिकं . वेषं धारयति रूपधरः सूत्रे तु प्राकृतत्वाद्विन्दुनिर्देशः, 'मुनिप्रवराणाम्' अतिप्रधानतपस्विनां 'हिट्टिमो' अधस्ताद्वर्ती, अतिजघन्यसंयमस्थानवत्तित्वान्निकृष्ट इत्यर्थः । एतत्फलमाह - Page #400 -------------------------------------------------------------------------- ________________ अध्ययनं-17,[नि.391] 'ayaMsi'tti अस्मिन् 'लोके' जगति vipamiva'tti गर इव 'गर्हितः' निन्दितो, भ्रष्टप्रतिज्ञो हि प्राकृतजनैरपि निन्द्यते धिगेनमिति, अत एव न sa'iha' इतीह लोके ऽनैवेति नापि परत्र लोके, परमार्थतः सन्निति शेपः, यो हि नैहिकमामुप्विकं वा कञ्चन गुणमुपार्जयति स तद्गुणनायामप्रवेशतस्तत्त्वतोऽविद्यमान एवेति। मू. (559) जे वज्ज एए उ सदा उदोसे, से सुब्बए होइ मुनीन म्ज्झे। अयंसि लोए अमयं व पूइए, आराहए दुहओ लोगमिणं । तिबेमि॥ वृ. यः 'वर्जयति' परित्यजति 'एतान्' उक्तरूपान् 'सया उत्ति सदैव दोषान् यथासुखविहारादिपापानुष्ठानरूपान् स तथाविधः 'सुव्रतः' निरतिचारतया प्रशस्यव्रतो भवति मुनीनां मध्ये, किमुक्तं भवति?- भावमुनित्वेनासौ मुनि मध्ये गण्यते, तया वाऽस्मिन् लोके 'अमृतमिव' सुरभोज्यमिव 'पूजितः' अभ्यर्हित आराधयति 'दुहतो logamiNaM'ti इहलोकपरलोकभेदेन द्विविधं लोकम् 'iNaM'ti इममनेन चातिप्रतीततया प्रत्यक्षं निर्दिशतीति, इहलोके च सकललोकपूज्यतया परलोके च सुगत्यवाप्तः, ततः पापवर्जनमेव विधेयमिति भाव इति सूत्रद्वयार्थः । / 'इति' परिसमाप्तौ, ब्रवमीति पूर्ववत्, नया अपि त्थैव्॥ अध्ययनं - 17 समासम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे सप्तदशाध्ययनस्य भद्रबाहुस्वामिरचिता नियुक्ति एवं शान्त्याचार्य विरचिता टीका प्रिस्माप्ता। (अध्ययनं 18- संयमीय) वृ. उक्तं सप्तदशमध्ययनम्, अधुनाऽष्टादशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने पापवर्जनमुक्तं, तच्च संयतस्यैव, स चो भोगद्धित्यागत एवेति स एव संजयोदाहरणत इहोच्यत इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य च चतुरनुयोगद्वारप्ररूपणा प्राग्वद्यावत्रामनिष्पन्नानिक्षेपे संजयीयमिति नाम, ततः सञ्जयशब्दनिक्षेपायाह नियुक्तिकृत्नि.[392] निखेवो संजइज्जंमि cau0 / / नि.[393] जान्न्ग्स्रीर्भ्त्रिए। नि.[394] संजयनामं गोयं वेयंतो भावसंजओ होइ । ततो समट्रियमिणं अज्झयणं संजइज्जति । / वृ.गाथात्रयं व्याख्यातप्रायं, नवरं 'निक्खेवो saMjaijjami'tti 'निक्षेपः' न्यासः सञ्जयीयाध्ययने अर्थात्सञ्जयस्येति गम्यते । तथा च तृतीयगाथायां 'संजयनामं गोयं वेयंतो' इत्युक्तं 'तत' इति सञ्जयादभिधेयभूतात्, 'समुत्थितम्' उत्पन्नम् इदं अध्ययनं सञ्जयीयमिति, तस्माद्धेतोरुच्यत इति गाथात्रयार्थः । इत्युक्तो नामनिष्पत्रनिक्षेपः, सम्प्रति सूत्रालापकनिष्पत्रस्यावसरः, स च सूत्रे सति भवत्यत: सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्- . मू. (560) कंपिल्ले नयरे राया, उदिन्न्ब्ल्वाह्न्ने। नामेणं संजओ नाम, मिगव्यं उव्निग्गे। वृ.काम्पिल्ये नगरे 'राजा' नृपतिरुदीर्णम्-उदयप्राप्तं बलं-चतुरङ्गवाहनं च-गिल्लिथिल्लया Page #401 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-18/560 दिरूपं यस्य सोऽयमुदीर्णबलवाहनः यद्वा बलं-शरीरसामर्थ्य वाहनं--गजाश्वादि, पदात्युपलक्षणं चैतत्, स च 'नाम्ना' अभिधानेन सञ्जयः 'नाम' इति प्राकाश्ये, ततोऽयमर्थः-संजय इति नाम्ना प्रसिद्धो, मृगव्यां-मृगयां प्रतीति शेषः, उप-सामीप्येन निर्गतो-निष्क्रान्त उपनिर्गतस्तत एव नगरादिति शेष इति सूत्रार्थः । स च कीदृग् विनिर्गतः किं च कृतवानित्याह हयानीए गयानीए, रहानीए तहेव y। पायत्तानीए महया, सवओ परिवारिए । मू. (562) मिए छुभित्ता हयगओ, क्ण्पिल्लुज्जान्न्केस्रे। भीए संते मिए तत्थ, वहेइ रसमुच्छिए । वृ. पाठसिद्धं, नवरंपदातीनां समूह: पादातं तस्यानीकं-कटकं पादातानीकं तेन, सुब्ब्यत्ययः प्राग्वत्, एवं पूर्वेष्वपि, 'महता' बृहत्प्रमाणेन मृगान् क्षिप्त्वा kaMpillujjANakesari'tti तस्यैव काम्पील्यस्य नगरस्य सम्बन्धिनि केशरनाम्न्युद्याने 'भीतान्' त्रस्तान् सतो 'मितान्' परिमितान् 'तत्र' तेषु मृगेषु मध्ये 'vahei'tti व्यथति हन्ति वा, शरैरिति गम्यते, रसः-तत्पिशितास्वादस्तत्र मूच्छितो-गृद्धो रसमूर्छित इति सूत्र्द्व्यार्थ्ः॥ अमुमेवार्थं सूत्रस्पर्शिकनियुक्त्यिआ स्पष्टयितुमाहनि.[395] कंपिल्लपुरवरंमि अ नामेणं संजओ न्र्व्रिण्दो। सो सेनाए सहिओ नासीरं निग्गओ क्याइ॥ नि.[396] हयमारूढो राया मिए छुहित्ताण केस्रुज्जाने। ते तत्थ उ उत्तत्थे वहेइ रसमुच्छिओ संतो । / वृ. गाथाद्वयं प्रतीतमेव, नवरमिह नासीरं-मृगयां प्रति उत्त्रस्तान्' अतिभीतानिति गाथाद्वयार्थः । / अत्रान्तरे यदभूत्तदाह सूत्रकृत्मू. (563) अह केसरंमि उज्जाने, अनगारे तवोधने । सज्झायझाणजुत्तो, धम्मण्झाणं झियायि। वृ.'अथ' अनन्तरंकेशरे उद्यानेऽनगारस्तपोधनः स्वाध्यायः-अनुप्रेक्षणादिआन-धर्मध्यानादि ताभ्यां युक्तो-यथाकालं तदासेवकतया सहितः स्वाध्यायध्यानयुक्तोऽत एव धर्मध्यानम्' आज्ञाविजयादि 'झियायैऽत्ति ध्यायति चिन्तयति क्व? / मू. (564) अप्फोवमंडवंमी, झायई झ्वियास्वे। तस्सागए मिए पासं, वहेइ से नराहिवे । / वृ. 'apphovamaMDavaMmi'tti अप्फोवमण्डवमिति वृक्षाद्याकीणे, तथा च वृद्धाः-अप्फोव इति, किमुक्तं भवति?-आस्तीर्णे, वृक्षगुच्छगुल्मलतासंछन इत्यर्थः, 'मण्डपे' नागवल्लयादिसम्बन्धिनि ध्यायति धर्मध्यानमिति गम्यते, पुनरभिधानमतिशयख्यापकं, झवियत्ति-क्षपिता निमूर्लिता आश्रवाः-कर्मबन्धहेतवो हिंसादयो येन स तथा, 'तस्य' इत्युक्तविशेषणान्वितस्यानगारस्य पार्श्व' समीपमिति सम्बन्धः, आगतान्' प्राप्तान् मृगान् 'vaheiti'tti विध्यति हन्ति वाऽस' इति सञ्जयनामा नराधिपः' राजेति सूत्र्द्व्यार्थ्ः॥ अमुमेवार्थसविशेषमाह नियुक्तिकृत्नि.[ 397] . अह केसरमुज्जाने नामेणं गद्दभालि अन्गारो। अप्फोवमंडवंमि अझायै झाणं झ्विअदोसो॥ Page #402 -------------------------------------------------------------------------- ________________ अध्ययनं-18,[नि. 397 ] वृ.अहेति गाथा व्याख्यातप्रायैव, नवरं नाम्ना' अभिधानेन गर्दभालि-गर्दभालिनामेत्यर्थः, 'jhaviya'tti क्षपिता दोषा:-कर्मा श्रवहेतुभूता हिंसादयो येन स त्था॥ पुनस्तत्र यदभूत्तदाहमू.(565) अह आसगओ राया, खिप्पमागम्म सो त्र्हि। हए मिए उ पासित्ता, अनगारं तत्थ पासी॥ वृ. अथ' अनन्तरम् 'अश्वगतः' तुरगारूढो राजा 'क्षिप्रं' शीघ्रमागत्य 'स' इति सञ्जयनामा 'तस्मिन्' यत्र मण्डपे स भगवान् ध्यायति, 'हतान् विनाशितान् मृगान्तुशब्द एवकारार्थस्ततो मृगानेव, न पुनरनगारमित्यर्थः, 'pAsitta'tti दृष्ट्वा 'अनगारं' sAdhuM'tatra' इति तस्मिन्नेव स्थाने पश्यतीति सूत्रार्थः । ततः किमसावकार्षीदित्याहमू.(566) अह राया तत्थ संभंतो, अनगारो म्नाऽऽहो। - मए उ मंदपुग्नेणं, रसगिद्धेण घंतुणा । / वृ.अथ राजा 'तत्रेऽतो तदर्शने सति संभ्रान्तः' भयव्याकुलो, यथाऽनगारो-मुनिर्मनागितिस्तोकेनैव आहतः' विनाशितः, तदासन्नमृगहननादित्यभिप्रायः, मया तु मन्दपुण्येन 'रसगृद्धेन' रसमूछितेन 'ghaMtuNa'tti घातुकेन हनन शीलेनेत्यर्थः । ततश्चमू. (567) आसं विसज्जइत्ताणं, अनगारस्स सो निवो। विनएणं वंदई पाए, भगवं! इत्थ मे खमे । / वृ.'अश्वं' तुरगं 'विसृज्य' विमुच्य णं' प्राग्वत्, 'अनगारस्य' उक्तस्यैव सः' सञ्जयनामा नृपः 'विनयेन' उचितप्रतिपत्तिरूपेण 'वन्दते' स्तौति 'पादौ' चरणौ, अत्यादरख्यापकं चैतत् 'पादावपि तस्य भगवतः स्तवनीयाविति, वक्ति च-यथा भगवन् ! 'अत्र' एतस्मिन् मृगव्ये, मम अपराधमिति शेषः, 'क्षमस्व' सहस्व । / मू. (568) अह मोनेन सो भगवं; अनगारो झान्न्म्स्सिओ। रायाणं न पडिमतेइ, तओ राया bhyddo||| vR.'artha' इत्यनन्तरं 'मौनेन' वाग्निरोधात्मकेन 'सोऽत्तिस गर्दभालिनामा भगवान् अनगारः 'ध्यान' धर्मध्यानम 'आश्रितः स्थितः 'राजान' नपं 'न प्रतिमन्त्रयते' न प्रतिवक्ति यथाऽहं क्षमिष्ये न वेति, 'ततः' तत्प्रतिवचनाभावतोऽवश्यमयं क्रुद्ध इति न किमपि मां प्रभाषते इति राजा 'भयद्रुतः' अतीव भयत्रस्तो, यथा न ज्ञायते किमसौ क्रुद्धः करिष्यतीति, उक्तवांश्च यथामू.(569) संजओ अहमस्सीति, भगवं! वाहिराहि मे। कुद्धे तेएण अनगारे, दहिज्जा न्र्कोद्दिओ॥ वृ.'सञ्जयः सञ्जयनामा राजाऽहमस्मि, मा भूत्रीच एवायमिति सुतरां कोप इत्येतदभिधानमिति, 'इति' अस्माद्धेतोर्भगवन् ! 'vAharAhi'tti व्याहर-संभाषय 'मे' इति सुब्ब्यत्ययान्माम्, अथापि स्यात्-किमेवं भवान् भयद्रुत इत्याह-'क्रुद्धः कुपितः 'तेजसा' तपोमाहात्म्यजनितेन तेजोलेश्यादिना 'अनगार:' मुनिः 'दहेत्' भस्मसात्यकुर्यात् नरकोटी:, आस्तां शतं सहस्रं वेति, अतोऽत्यन्तभयद्रुतोऽहमिति सूत्रचतुष्टयार्थः । इदमेव व्यक्तीकर्तुमाह नियुक्तिकृत्नि.[398] अह आसगओ राया तं पासिअसंभमागओ तत्थ । भणइ अ हा जह इण्हि इसिवज्झाए मना लित्तो॥ Page #403 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-18/569 नि.[399] वीसज्जिऊण आसं अह अनगारस्स एइ सो पास्ण्। विनएण वंदिऊणं अवराहं ते खमावेइ । / नि.[ 400] अह मोनमस्सिओ सो अनगारो नवरई न वाह्रि। तस्स तवतेयभीओ इणमटुं सो उदाह्रि॥ नि.[ 401] कंपिल्लपुराहिवई नामेणं संजओ अहं राया। तुज्झ सरणागओऽम्हि निद्दहिहा मा मि तेएणं । / वृ. गाथाचतुष्टयं स्पष्टमेव, नवरं तं पासिय 'संभमागतोऽत्ति मुनिरत्र दृश्यत इत्यसावपि मया विद्धो भविष्यतीत्याकुलत्वमापन्नो, 'भणतिच' वक्ति च 'हा' इति खेदे यथेदानीं 'इसिवज्झाएऽत्ति ऋपिहत्यया मनागपि लिप्तोऽहं-स्वल्पेनैवनस्पृष्टः 'tubbha'tti तव 'शरणागतोऽस्मि' त्वामेव शरणम्-आश्रयं प्रतिपन्नोऽस्मि, ततश्च निर्धाक्षी; 'मा' निषेधे 'मि' इति मां 'तेजसा' तपोजननितेनेति गम्यते, इति गाथाचतुष्टयार्थः । इत्थं तेनोक्ते यन्मुनिरुक्तवांस्तदाहमू.(570) अभओ पत्थिवा! तुझं, अभयदाया भ्वाहिय्। अनिच्चे जीवलोगमि, किं हिंसाए पसज्जसि? / / वृ. 'अभओऽत्ति अभयं-भयाभावः 'पार्थिव!' नृपते ! आकारोऽलाक्षणिकः, कस्य?'tubbhaM"ti तव, न कश्चित्त्वां दहतीति भावः, इत्थं समाश्वास्योपदेशमाह-'अभयदाता च' प्राणिनां वाणकर्ता भवाहि ya'tti भव, यथा हि भवतो मृत्युभयमेवमन्येषामपीति भावः, चशब्दो योजित एव, अममेवाएं सहेतुकं व्यतिरेकद्वारेणाह-'अनित्ये' अशाश्वते 'जीवलोके' प्राणिगणे, किमिति परिप्रश्ने 'हिंसायां' प्राणिवधरूपायां 'प्रसजसि' अभिष्वक्तो भवसि?, जीवलोकस्य ह्यनित्यत्वे भवानप्यनित्यस्तत्किमिति-केन हेतुना स्वल्पदिनकृते पापमित्थमुपार्जयसि?, नैवेदमुचितमिति 'भावः । इत्थं हिंसात्यागमुपदिश्य राज्यपरित्यागोपदेशमाह- . मू. (571) जया सव्वं परिच्चज्ज, गंतव्यमवसस्स ते। अनिच्चे जीवलोगमि, किं रजमि प्स्ज्ज्मि?॥ वृ. यदा 'सर्व' कोशान्तःपुरादि परित्यज्य-इहैव विमुच्य गन्तव्यं भवान्तरमिति शेषः, तदपि न स्ववशस्य किन्तु अवशस्य-अस्वतन्त्रस्य 'ते' तव, क्व सति?-अनित्ये जीवलोके, ततः कि 'राज्ये' नृपतित्वे प्रसजसि?, राज्यपरित्याग एव युक्त इति भावः, पाठान्तरतश्च किं हिंसायां प्रसजसि?, इह च पुनर्वचनमादरातिशयख्यापनार्थमिति न पुनरुक्ता । जीवलोकानित्यत्वमेव भावयितुमाहमू.(572) जीवियं चेव रूवं ca, vijjusNpaaycNclN| जत्थतं मुझसी रायं!, पिच्चत्थं नाव्बुज्झ्सी। वृ.'जीवितम्' आयुः 'च:' समुच्चये ऽएवेऽति पूरणे 'रूपंच' पिशितादिपुष्टस्य शरीरशोभात्मकं विद्युतः संपातः-चलनचमत्कारो विद्युत्सम्पातस्तद्वच्चञ्चलम्-अतीवास्थिरं विद्युत्सम्पातचञ्चलं 'यत्र' जीविते रूपे च तंति त्वं 'मुह्यसि' मोहं विधत्से, मूढश्च हिंसादौ प्रसजसीति भावः, 'राजन्' नृपते! 'प्रेत्यार्थ' परलोकप्रयोजनं नावबुध्यसे, किमुक्तं भवति?- जानास्यपि न किं, punsttkrnnmiti|| Page #404 -------------------------------------------------------------------------- ________________ अध्ययनं-18,[ नि. 401] मू. (573) दाराणि य सुया चेव, मित्ता य तह ब्ण्ध्वा। जीवंतमनुजीवंति, मयं नानुव्वयंति y॥ वृ. तथा 'दाराश्च' कलत्राणि प्राकृतत्वान्नया निर्देशः, सुताश्चैव 'मित्राणि च' प्रतीतान्येव, तथा 'बान्धवाः' स्वजना: जीवन्तम् 'अनुजीवन्ति' तदुपार्जितवित्तायुमभोगत उपजीवन्ति, मृतं 'नानुव्वयंति ya'tti चशब्दस्यापिशब्दार्थत्वादनुव्रजन्त्यति न, किं पुनः सह यास्यन्तीति, तदनेन दारादीनामपि कृतघ्नतया न तेष्वास्थां विधाय धर्मे उदासितव्यमित्युक्तमिति, इदं च सूत्रं चिरन्तनवृत्तिकृता न व्याख्यातं, प्रत्यन्तरेषु च ददृयत इत्यस्माभिरुनीतम् । / पुनस्तत्प्रतिबन्धनिराकरणायाहमू. (574) नोहरंति मयं पुत्ता. पियरं प्र्म्दुक्खिया। पियरो अतहा पुत्ते, बंधू रायं ! तवं च्रे॥ वृ. 'nIharaMti'tti निस्सारयन्ति 'मृतम्' इति गयायुपं 'पुत्राः' सुताः 'पितरं' जनकं 'परमदुःखिता:' अतिशयसञ्जातदुःखा अपि, किं पुनर्ये न तथा दु:खभाज इति भावः, पितरोऽपि तथा पुत्रान्, 'baMdhu'tti बन्धवश्च बन्धूनिति शेषः, अतश्च किं कृत्यमित्याह-राजन्! तप उपलक्षणत्वाद्दानादि 'चरे:' आसेवस्वेति । / अपरञ्चमू.(575) तओ tena'jjie दब्बे, दारे य प्रिर्क्खिए। kolaMta'nne नरा रायं!, ह्द्व्तुत्त्त्थ्म्ल्ण्किया। वृ. 'ततोऽत्ति मृतानिःसारणादनन्तरं 'तेन' इति मित्रपित्रादिना 'अर्जिते' विढपिते 'द्रव्ये' वित्ते 'दारेषु च' कलत्रषु च 'परिरक्षितेषु' सर्वापायपरिपालितेषु, उभयत्रार्षत्वादेकवचनं, 'क्रीडन्ति' विलसन्ति तेनैव वित्तेन दारैश्चेति गम्यते 'अन्ये' अपरे राजन् ! 'haTTatuTThamalaMkiya'tti हृष्टा:-बहिः पुलकादिमन्तः तुष्टः-आन्तरप्रीतिभाज: 'अलंकृताः' विभूषिताः, यत ईदृशी भवस्थितिस्ततो राजन् ! तपश्चरेरिति मध्यदीपकत्वादनन्तरसूत्रोक्तेन सम्बन्धः ॥ मृतस्य च वृत्तान्त इत्याहमू. (576) तेनावि जं.कयं कम्म, सुहं वा जै वा दुह्ण्। कम्मुणा तेन संजुत्तो, गच्छई उ परं भ्व्ण्। वृ. 'तेनापि' मृतेन यत् 'कृतम्' अनुष्ठितं कर्म 'शुभं वा' पुण्डप्रकृतिरूपं, यद्वा 'सुखं वा' सुखहेतुः 'यदिवेऽत्यथवा 'दुःखं' दु:खहेतुः पापप्रकृत्यात्मकमित्यर्थः । कर्मणा तेन सुखहेतुना दुःखहेतुना वा, उत्तरत्र तुशब्दस्यैवकार्थत्वाद् भिन्नक्रमत्वाच्च तेनैव, न तु दुःखपरिरक्षितेनापि द्रव्यादिना संयुक्तः' सहितः 'गच्छति' याति परम्' अन्यं भवं' जन्म, यतश्च शुभाशुभयोरेवानुयायिता तत: शुभहेतुं तप एव चरेरिति भाव इति सूत्रसप्तकार्थः । / ततस्तद्वचः श्रुत्वा राजा किमचेष्टतेत्याहमू.(577) सोऊण तस्स सो धम्म, अनगारस्स अण्तिए। महया संवेगनिव्वेयं, समावन्नो न्राहिवो॥ मू.( 578) संजमो चइउंरजं, निक्खंतो जिनसासने । गद्दभालिस्स भगवओ, अनगारस्स aNtie। Page #405 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-18/578 वृ.' श्रुत्वा' आकर्ण्य तस्य' इत्यनगरास्य 'स' इति सञ्जयाभिधानो राजा 'धर्मम्' उक्तरूपम् 'अनगारस्य' भिक्षोः 'आन्तिके' समीपे 'mahaya'tti महता आदरेणेति शेषः, सुब्यत्ययेन वा महत्, 'संवेगनिर्वेद' तत्र संवेगो-मोक्षाभिलाषो निर्वेद:-संसारोद्विग्नता 'समापन्नः' प्राप्तः 'नराधिप:' राजा 'सञ्जयः सञ्जयनामा 'चइउं त्यक्त्वा राज्यं' राष्ट्राधिपत्यरूपं 'निष्क्रान्तः' प्रवजित: 'जिनशासने' अर्हईशने, न तु सगुतादिदेशितेऽसद्दर्शने एवेति भावः, 'गर्दभाले:' गर्दभालिनाम्नो भगवतोऽनगारस्यान्तिक इति सूत्र्द्व्यार्थ्ः। सूत्रनवकोक्तमेवार्थं स्पष्टीयतुमाह नि.[402] अभयं तुज्झ नरवई ! जलबुब्बुअसंनिभे अमानुस्से। कि हिंसाइ पसज्जसि जाणतो अप्पणो दक्खं? ॥ नि.[403] सव्वमिणं चइऊणं अवस्स जया य होइ गंतव्वं । किं भोगेसु पसज्जसि?, किपाग्फ्लोव्म्निभेसुण्॥ नि.[ 404] सोऊण य सो धम्मं tassa'nagArassa अंतिए राया। अनगारो पव्वइओ रज्जं चैडंगुणसमग्गं । / / वृ.व्याख्यातप्रायमेव, नवरं 'अप्पणो दुक्खं ति आत्मनो दुःखमिति-दुःखजनकं मरणमिति शेषः, kipAgaphalopamaNibhesu'nti किम्पाकफलोपमा निभा-छाया येषां ते तथा आपातमधुरत्व-परिणतिदारुणत्वाभ्यां, तथा अनगारः' अविद्यमानगृहो, जात इति शेषः, सच शाक्यादिरपि संभवेदत आह-'पववइओऽत्ति प्रकर्षण-विषयाभिष्वङ्गादिपरिहाररूपेण वजितो-निष्क्रान्तः प्रव्रजितो, भावभिक्षुरितियावत्, तथा गुणाः-कामगुणा मनोज्ञशब्दादय आज्ञैश्वर्यादयो वा तैः समग्रं-सम्पूर्ण गुणसमग्रमिति गाथात्रयार्थः । / सचैवं गृहीतप्रव्रज्योऽधिगतहेयोपादेयविभागो दशविधचक्रवालसाचाचारीरतश्चानियतविहारितया विहरन् तथाविधसन्निवेशमाजगाम, तत्र च तस्य यदभूत्तदाहमू. (579) चिच्चा टुं पव्वईओ, खत्तिओ प्रिभासी। जहा ते दीसई रूवं, पसन्नं ते तहा म्नो। वृ. त्यक्त्वा 'राष्टं ग्रामनगरादिसमुदायं प्रव्रजितः' प्रतिपन्नदोक्षः 'क्षत्रियः' क्षत्रजातिरनिर्दिष्टनामा परिभाषते, सञ्जयमुनिमित्युपस्कारः, स हि पूर्वजन्मनि वैमानिक आसीत्, ततश्च्युतः क्षत्रियकुलेऽजनि, तत्र च कुतश्चित्तथाविध निमित्ततः स्मृतपूर्वजन्मा तत एव चोत्पन्नवैराग्यः प्रव्रज्यां गृहीतवान्, गृहीतप्रव्रज्यश्च विहरन् सञ्जयमुनिं दृष्ट्वा तद्विमार्थमिदमुक्तवान्-यथा ते 'दृश्यते' अवलोक्यते 'रूपम्' आकृतिः प्रसन्न' विकाररहितं 'ते' तव तथा' तेनैव प्रकारेण प्रसन्नमिति प्रक्रमः, किं तत्? -'मनः' चित्तं, न ह्यन्तः कलुषतायां बहिरप्येवं प्रसन्नतासम्भवः, मू.(580) किनामे किंगुत्ते कस्सद्वाए व माहणे?, कहं पडियरसी बुद्धे?, कहं विनीयत्ति वुच्च्सि?॥ वृ.तथा 'किंनामा' किमभिधानः 'किंगोत्र: किमन्वयः 'कस्सट्टाए वत्ति कस्मैवा' अर्थाय' प्रयोजनाय 'माहणेऽत्ति मा वधीत्येवंरूपं मनो वाक् क्रिया च यस्यासौ माहनः, सर्वे धातवः पचादिषु दृश्यन्त इति वचनात्पचादित्वादच्, स चैवंविधः प्रवजित एव संभवत्यतः किं वा प्रयोजनमुद्दिश्य प्रवजितः, 'कथं' केन प्रकारेण 'प्रतिचरसि' सेवसे, कान् ? -'बुद्धान्' Page #406 -------------------------------------------------------------------------- ________________ अध्ययनं-18,[ नि. 404] आचार्यदीन्, कथं vinIya'tti 'विनीतः' विनयवानित्युच्यत इति सूत्रद्वयार्थः । सञ्जयमुनिराहमू. (581) संजओ नाम नामेणं, तहा गुत्तेण गोय्मो। गद्दभाली ममायरिया, विज्जाच्र्न्न्पार्गा। वृ. यदुक्तं त्वया-किनामा त्वमिति, तत्र सञ्जयो नाम नाम्ना । यच्चावोच:-किंगोत्र? इति, तत्राह-तथा 'गोत्रेण' अन्वेयन गोतमः, उभयत्राहमिति गम्यते, zeSapraznatrayaprativacanamAha'gardabhAlayaH' गर्दभाल्यभिधाना मम आचार्याः' धर्मोपदेशकत्वादिना, विद्यतेऽनया तत्त्वमिति विद्या- श्रुतज्ञानं तथा चर्यत इति चरणं-चारित्रं विद्या च चरणं च विद्याचरणे तयोः पारगाःपर्यन्तगामिनो विद्याचरणपारगाः, एवं च वदतोऽयमाशयः-यथा गर्दभालिभिर्धर्माचार्यजविद्यातान्नित्तितोऽहं, विद्याचरणपारगत्वाच्च तैस्तनिवृत्तौ मुक्तिलक्षणं फलमुक्तं, ततस्तदर्थं माहनोऽस्मि, यथा च तदुपदेशस्तथा गुरून प्रतिचरामि, तदुपदेशासेवनाच्च विनीत इति सूत्रार्थः । / इत्थं विमृश्य तद्गुणबहुमानाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाहमू.(582) किरियं अकिरियं विनयं, अनाणं च महामुनी!! एएहिं चौहिं गणेहिं, मेअन्ने किं प्भासी?॥ वृ. 'क्रिया' अस्तीत्येवंरूपा, लिङ्गव्यत्ययानपुंसकनिर्देशः, अक्रिया' तद्विपरीता 'विनयः' नमस्कारकरणादिः, लिङ्गव्यत्ययः प्राग्वत्, तथा ज्ञानं-वस्तुतत्त्वावगमस्तदभावोऽज्ञानं, 'च:' समुच्चये, 'महामुने !' सम्यक्प्रव्रज्याप्रतिपत्तिगुरुपरिचर्यादिकरणत: प्रशस्ययते ! 'एतैः' क्रियादिभिश्चतुर्भिः तिष्ठन्त्येषु कर्मवशगा जन्तव इति स्थानानि-मिथ्याऽध्यवसायाधारभूतानि तैः, 'मेयन्नेऽत्ति, मीयत इति मेयं-ज्ञेयं जीवादिवस्तु तज्जानन्तीति मेयज्ञाः क्रियादिभिश्चतुर्भिः स्थानः स्वस्वाभिप्रायकल्पितैर्वस्तुतत्त्वपरिच्छेदिन इतियावत्, 'किम्' इति कुत्सितं पभासैऽत्ति प्रकर्षण भाषन्ते प्रभाषन्ते, विचाराक्षमत्वात्, तथाहि-ये सावक्रियावादिनस्तेऽस्तिक्रियाविशिष्टमात्मानं मन्यमाना अपितस्य सदा विभुत्वाविभुत्वकर्तृत्वाकर्तृत्वादिभिविप्रतिपद्यन्ते, उक्तं हि वाचकैः-क्रियावादिनो नाम येषामात्मनोऽस्तित्वं प्रत्यविप्रतिपत्तिः, किन्तु स विभुरभविभुः कर्ताऽकर्ता क्रियावानितरो मूर्तिमानमूर्तिरित्येवमाद्याग्रहोपहृतप्रीतयस्तेऽस्ति माता पिताऽस्ति न कुशलाकुशलकर्मवैफल्यं न न सन्ति गतय इत्येवंप्रतिज्ञाश्च, इह च विभुत्वं व्यापित्वं, तच्चात्मनो न घटते, शरीर एव तल्लिङ्गभूत चैतन्योपलब्धेः, न च वक्तव्यमात्मनोऽव्यापित्वे 'सुखदुःखबुद्धीच्छाद्वेषप्रयत्न धर्माधर्मसंस्कारा नवात्मगुणा' इतिवचनात्तद्गुणयोधर्माधर्मयोरप्यव्यापित्वं, तथा च द्वीपान्तरगतदेवदत्तादृष्टाकृष्टमणिमुक्तादीनां नेहागमनं स्यादिति, विभिन्नादेशस्याप्ययस्कान्तादेरयः प्रभृतिवस्त्वाकर्षणशक्तिदर्शनाद्धर्माधर्म योरपि शरीरमात्रव्यापित्वेऽपि तद्वद्विप्रकृष्टवस्त्वाकर्षकत्वादिति न तावद्विभुरात्मा युज्यते । __ तथाऽविभुरप्यंगुष्ठपर्याद्यधिष्ठानो यैरिष्यते तेषां सकलशरीरव्यापिचैतन्यासत्त्वं, तदसत्वाच्च शेषशरीरावयवेषु शस्त्रादिभेदादौ वेदनानुभवासंभवो, न चैतद् दृष्टमिष्टं वा, एवं सर्वदा कर्तृत्वादिकमपि यथा न युज्यते तथा स्वधिया वाच्यं 1 / ये त्वक्रियावादिनस्तेऽस्तीतिक्रियाविशिष्टमात्मानं नेच्छन्त्येव, अस्तित्वे वा शरीरेण सहैकत्वान्यत्वाभ्यामवक्तव्यमिच्छन्ति, एकत्वे ह्यविनष्टशरीरावस्थितौ न कदाचिन्मरणप्रशस्तिः, आत्मनः शरीरानन्यत्वेनावस्थितत्वात्, तथा Page #407 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-18/582 मुक्त्यभावाद्यनेकदोषापत्तिश्च, शरीरान्यत्वेतु शरीरच्छेदादौ तस्य वेदनाऽभावप्रसङ्गः, तस्मादवक्तव्य एवेति, अक्रियावादित्यं चैषां कथञ्चिद्भेदाभेदलक्षणप्रकारान्तराभावेन तदभावस्यैवाशिष्यमाणत्वात्, येऽप्युत्पत्त्यनन्तरमात्मनः प्रलयमिच्छन्ति तेषामपि तदस्तित्वाभ्युपगमेऽप्यनुपचरितपरलोकाद्यसम्भवात् तत्त्वतस्तदसत्त्वमेवेत्यक्रियावादित्वम्, उक्तं हि वाचकैः-- "ये पुनरिहाक्रियावादिनस्तेषामात्मैव नास्ति, न चावक्तव्यः शरीरेण सहैकत्वान्यत्वे प्रति, उत्पत्त्यनन्तरप्रलयस्वाभावको वा, तस्मिन्ननिर्णिक्ते च कर्तृत्वादिविशेषमूढा eve"ti, अमीषा तु विचाराक्षमत्वमात्माऽस्तित्वस्य प्राक्प्रत्यक्षानुमानलक्षणप्रमाणद्वयसमधिगम्यत्वेन साधनात्, तस्य च शरीरात्कथञ्चिद्भिन्नाभिन्नरूपतया तत्र तत्र वक्तव्ये (व्यत्वे)न । स्थापितत्वात्, क्षणिकपक्षस्य तु सामुच्छेदिकनिह्नववक्तव्यतायामेवोन्मूलितत्वादिति 2 / विनयवादिनो विनयादेव मुक्तिमिच्छन्ति, यत उक्तं-"वैनयिकवादिनो नाम येषां सुरासुरनृपतपस्विकरितुरगहरिणगोमहिष्यजाविकश्वशृगालजलचरकपोतकाकोलूकचटकप्रभृतिभ्यो नमस्कारकरणात् क्लेशनाशोऽभिप्रेतो, विनयाच्छेयो भवति नान्यथेत्यध्यवसिताः" एतेऽपि न विचारसहिष्णवो, न हि विनयमात्रादिहापि विशिष्टानुष्ठानविकलादभिलषितार्थावाप्तिरवलोक्यते, नापि चैषां विनययाहत्वं, येन पारलौकिकश्रेयोहेतुता भवेत्, तथाहि-लोकसमयवेदेषु गुणाभ्यधिकस्यैव विनयाहत्वमिति प्रसिद्धिः, गुणास्तु तत्त्वतो ज्ञानध्यानानुष्ठानात्मका एव, न सुरादीनामज्ञानाश्रवाविरमणादिदोषदूषितानामेतेष्वन्यतरस्यापि गुणस्य सम्भव इति कथं यदृच्छाया विधीयमानस्य तस्य श्रेयोहेतुतेनि 3 / / ___ अज्ञानवादिनास्त्वाहुः-यथेदं जगत् कैश्चिद् ब्रह्मादिविवर्त्त इष्यते, अन्यैः प्रकृतिपुरुषात्मकमपरैर्द्रव्यादिषडेभेदं तदपरैश्चतुरार्यसत्यात्मकमितरैर्विज्ञानमयमन्यैस्तु शून्यमेवेत्यनेकधा भिन्नाः पन्थानः, तथाऽऽत्माऽपि नित्यानित्यादिभेदतोऽनेकधैवोच्यते, तत्को ह्येतद्वेद किं चानेन ज्ञातेन?,अपवर्गं प्रत्यनुपयोगित्वात् ज्ञानस्य, केवलं कष्टं तप एवानुष्ठेयं, न हि कष्टं विनेष्टसिद्धिः, तथा चाह-'अज्ञानिका नाम येषामियमुपधृतिः, यथेह ज्ञानाधिगमप्रयासोऽपवर्गं प्रति अकिञ्चित्करो, धोरैर्वततपोभिरपवर्गोऽवाप्यते' इति । विचारासहत्वं चैषां विज्ञानरहितस्य महतोऽपि कष्टस्य तिर्यग्नारकादीनामिवापवर्गं प्रत्यहेतुत्वात्, तदन्तरेण व्रततपोपसर्गादीनामपि स्वरूपापरिज्ञानतः क्वचित्प्रवृत्त्यसम्भवादिति । एषां च क्रियावादिनामुत्तरोत्तरभेदतोऽनेकविधत्वं, उक्तं वाचकैः-"एषां मौलेषु चतुर्यु कल्पेष्ववस्थितेषु तद्भेदाः सुबहवोऽवनिरुहशाखाप्रशाखानिकरवदवगन्तव्याः", तत्र तावच्छतमशीतं क्रियावादिनां, अक्रियावादिनश्च चतुरशीतिसङ्खयाः, अज्ञानिकाः सप्तषष्टिविधाः, वैनयिकवादिनो द्वात्रिंशत्, एवं त्रिषष्ट्यधिकशतत्रयं, सर्वेऽपि चामी विचाराक्षमत्वात्कुत्सितं प्रभाषन्ते इति स्थितमिति सूत्रार्थः । न चैतत्स्वाभिप्रायेणैवोच्यते, किन्तुमू.(583) इह पाउकरे बुद्धे, नायए प्रिनिव्वुद्दे। विज्जाचरणसंपन्ने, सच्चे स्च्च्प्र्क्क्मे। वृ. 'itI'tyetat क्रियादिवादिनः किं प्रभाषन्ते? इत्येवंरूपं पाउकरेऽत्ति प्रादुरकार्षीत्प्रकटितवान् 'बुद्धः' अवगततत्त्वः सन् ज्ञात एव ज्ञातक:-जगत्प्रतीतः क्षत्रियो वा, स चेह Page #408 -------------------------------------------------------------------------- ________________ 17 अध्ययनं-18,[नि. 404 ] प्रस्तावान्महावीर एव, 'परनिर्वृत्त:' कषायानलविध्यापनात्समन्ताच्छीतीभूतो विद्याचरणाभ्यामर्थात् क्षायिकज्ञानचारित्राभ्यां संपन्नो-युक्तो विद्याचरणसंपन्नोऽत eva'satyaH' सत्यवाक, तथा सत्यः-अवितथस्तात्त्विकत्वेन परे-भावशत्रवस्तेषामाक्रमणं आक्रमः-अभिभवो यस्यासौ सत्यपराक्रम इति सूत्रार्थः । तेषां च फलमाह-- मू. (584) पडंति नरए घोरे, जे नरा पाव्कारिन्नो। दिव्वं च गई गच्छति, चरित्ता धम्ममारियं । / वृ. 'पतन्ति' गच्छन्ति 'नरके' सीमन्तकादौ 'घोरे' नित्यान्धकारादिना भयानके ये नराः उपलक्षणत्वात्स्त्र्यादयो वा पातयति नरकादिपुजन्तुमिति पापं तच्च हिंसाधनेकधा, इह त्वसत्प्ररूपणैव, तत्कर्तुम्-अनुष्ठातुं शीलमषामिति पापकारिणः, ये त्वेवंविधान भवन्ति ते kimityAha'divyAM च गति' देवलोकगतति, चशब्दः पुनरर्थे, स च पूर्वेभ्यो विशेषद्योतकः, 'गच्छन्ति' यान्ति 'चरित्वा' आसेव्य धर्म:- श्रुतधर्मादिरनेकविधः, इह च सत्प्ररूपणारूपः श्रुतधर्म एव तं, आर्य-प्राग्वत्, तदयमभिप्राय:-असत्प्ररूपणापरिहारेण सत्प्ररूपणापरणैव च भवता भवितव्यमिति सूत्रार्थः । / कथं पुनरमी पापकारिणा इत्याहमू. (585) मायावुइयमेयं तु, मुसा भासा निर्त्थिया। संजममानोऽवि अहं, वसामि इरियामि y॥ व. मायया-शाठ्यन वुइयंति-उक्तं मायोक्तम् 'एतत्' यदनन्तरं क्रियादिवादिभिरुक्तं. 'तुः' एवकारार्थो भिन्नक्रमश्च मायोक्तमेव, अतश्चैतत् 'मृषा' अलीका 'भाषा' उक्तिः 'निरर्थिका' सम्यगभिधेयशून्या, तत एव च 'saMjamamAno'vi'tti 'अपिः' एवकारार्थस्ततः संयच्छन्नेवौपरमव तदुक्त्याकर्णनादितः 'अहम्' इत्यात्मनिर्देशे विशेषतस्तत्स्थिरीकरणार्थम्, उक्तं हि-"ठियतो ठावए paraM"ti, 'वसामि' तिष्ठामि उपाश्रय इति शेषः, 'इरियामि यत्ति ईर चगच्छामि च गोचरचर्यादिष्विति सूत्रार्थः । / इदमपि सूत्रं प्रायो न dRshyte। कुतः पुनस्त्वं तदुक्त्याकर्णनादिभ्यः संयच्छसीत्याह-अनन्तरसूत्राभावे च यदुक्तं चतुभिः स्थानैर्मयज्ञाः किंप्रभाषन्ते इति, तत्कुत इत्याहमू.(586) सव्वे ते बीया मज्झं, मिच्छादिट्ठी अनारिया। विज्जमाणे परे लोए, सम्मं जाणामि appgN। vR. sarve' निरवशेपाः 'ते' क्रियादिवादिनः 'विदिताः' ज्ञाता मम, यथाऽमी 'micchadiddhi'tti मिथ्या-विपरीता परलोकात्माद्यपलापित्वेन दृष्टि:-बुद्धिरेषामिति मिथ्यादृष्टयः तत एव, 'अनार्या' अनार्यकर्मप्रवृत्ताः, कथं पुनस्त एवंविधास्ते विदिता इत्याह-'विद्यमाने' सति 'परलोके' अन्यजन्मनि 'सम्यग्' अविपरीतं 'जानामि' अवगच्छामि 'appagaM'ti आत्मानं, ततः परलोकात्मनोः सम्यग्वेदनात् ममैवंविधत्वेन विदितास्ततोऽहं तदुक्त्याकर्णनादितः संयच्छामि किंप्रभाषकाचैत इति सूत्रार्थः । कथं पुनस्त्वमात्मानमन्यजन्मनि जानासीत्याहमू. (587) अहमासी महापाने, जुइमं व्रिस्सोव्मे। जा सा पाली महापाली, दिव्वा व्रिस्सोव्मा॥ 29/20 जा Page #409 -------------------------------------------------------------------------- ________________ 18 उत्तराध्ययन-मूलसूत्रम्-2-18/587 वृ. 'ahamAsi'tti अहमभूवं 'महाप्राणे' महाप्राणनाम्नि ब्रह्मलोकविमाने 'द्युतिमान्' दीप्तिमान् 'वरिससतोवमेऽत्ति वर्षशतजीविना उपमा-दृष्टान्तो यस्यासौ वर्षशतोपमो मयूरव्यंसकादित्वात्समासः, ततोऽयमर्थः-यथेह वर्षशतजीवी इदानी परिपूर्णायुरुच्यते, एवमहमपि तत्र परिपूर्णायुरभूवं, तथाहि-या सा पालिरिव पालि:-जीवितजलधारणाद्भवस्थितिः, सा चोत्तरत्र महाशब्दोपादानादिह पल्योपमप्रमाणा, महापाली' सागरोपमप्रमाणा, तस्या एव महत्त्वात्, दिवि भवा दिव्या वर्षशतेनोपमा यस्याः सा वर्षशतोपमा, यथा हि वर्षशतमिह परमायुः तथा तत्र महापाली, उत्कृष्टतोऽपि हि तत्र सागरोपमैरेवायुरुपनीयते, न तूत्सपिण्यादिभिः, अथवा "योजनं विस्तृतः पल्यस्तथा योजनमुत्सृतः । सप्तरात्रप्ररूढाणां, केशाग्राणां स पूरितः ॥ 1 ॥ ततो वर्षशते पूर्णे, एकैकं keshmuddhret। क्षीयते येन कालेन, त्त्प्ल्योप्म्मुच्य्ते॥2॥" इति वचनाद्वर्षशतैः केशोद्धारहेतुभिरुपया अर्थात्पल्यविषया यस्या सा वर्षशतोपमा, द्विविधाऽपिस्थितिः, सागरोपमस्यापि पल्योपमनिष्पाद्यत्वात्, तत्र मम महापाली दिव्या भवस्थितिरासीदित्युपस्कारः, अतश्चाहं वर्षशतोपमायुरभूवमिति भावः । मू. (588) से चुए बंभलोगाओ, मानुस्सं भ्व्मागे। अप्पणो य परेर्सि च, आउं जाणे जहा था॥ वृ. 'से' इत्यथ स्थितिपरिपालनादनन्तरं 'च्युतः' भ्रष्टः 'ब्रह्मलोकात्' पञ्चमकल्पात् 'मानुष्यं' मनुष्यसम्बन्धिनं भवं' जन्म आगत' आयातः । इत्थमात्मनो जातिस्मरणलक्षणमतिशयमाख्यायातिशयान्तरमाह-आत्मनश्च परेषां वा आयुः' जीवितं जाने' अवबुध्ये 'यथा' येन प्रकारेण स्थितिमिति गम्यते 'तथा' तेनैव प्रकारेण न त्वन्यथेत्यभिप्रायः, इति सूत्रद्वयार्थः ॥ इत्थं प्रसङ्गतः परितोषतश्चापृष्टमपि स्ववृत्तान्तमावेद्योपदेष्टुमाहमू.(589) नाना रुइं च छंदं च, परिवज्जिज्ज स्ण्जो। अनट्ठा जे स सव्वत्था, इह विज्जाम्नुस्ण्च्रे॥ वृ. 'नाने' त्यनेकधा 'रुचि च' प्रक्रमाक्रियावाद्यादिमतविषयमभिलाषं 'छन्दश्च' स्वमतिकल्पितमभिप्रायम्, इहापि नानेति सम्बन्धादनेकविधं परिवर्जयेत् परित्यजेत् 'संयतः' य्तिः। अनर्थाः' अनर्थहेतवो ये च 'सर्वार्थाः' अशेषहिंसादयो गम्यमानत्वात्तान् वर्जयेदिति सम्बन्धः, यद्वा 'सव्वत्थे' त्याकारस्यालाक्षणिकत्वासर्वत्र क्षेत्रादावना इति-निष्प्रयोजना ये च व्यापारा इति गम्यते, तान् परिवर्जयेत्, 'इती' त्येवंरूपां 'विद्यां' सम्यग्ज्ञानरूपामन्वितिलक्षीकृत्य 'संचरेः' त्वं सम्यक् सयमाध्वनि याया इति सूत्रार्थः ॥ अन्यच्चमू. (590) पडिकमामि पसिणाणं, परमंतेहि वा पुनो। . अहो उडिमो अहोरायं, इह विज्जा तवं चेर्॥ वृ. प्रतीपं कामामि प्रतिक्रामामि-प्रतिनिवर्ते, केभ्यः ?-'pasiNANaM'ti सुब्ब्यत्ययात् 'प्रश्नेभ्य:' शुभाशुभसूचकेभ्यौंगुष्ठप्रश्नादिभ्यः, अन्येभ्यो वा साधिकरणेभ्यः, तथा परेगृहस्थास्तेषां मन्त्राः परमन्त्रा:-तत्कार्यालोचनरूपास्तेभ्यः, 'वा' समुच्चये 'पुनः' विशेषणे, Page #410 -------------------------------------------------------------------------- ________________ अध्ययनं-18,[नि. 404] विशेषेण परमन्त्रेभ्यः प्रतिक्रमामि, अतिसावद्यत्वात्तेषां, सोपस्कारत्वात्सूत्रस्यामुनाऽभिप्रायेण यः संयम प्रत्युत्थानवान् सः 'अहो' इति विस्मये 'उत्थितः' धर्मं प्रत्युद्यतः, कश्चिदेव हि महात्मैवंविधः संभवति 'अहोरात्रम्' अहर्निशम्, 'इति' इत्येतदनन्तरोक्तं vijja'tti विद्वान जानन् 'tavaM'ti अवधारणफलत्वाद्वाक्यस्य तप एव न तु प्रश्नादि, 'चरे:' आसेवस्येति सूत्रार्थः । / पुनस्तत्स्थिरीकरणार्थमाहमू.(591) जंच मे पुच्छसी काले, सम्म सुद्धेण (बुद्धेण) चेय्सा। . ताई पाउकरे, बुद्धे, तं नाणं जिनसासने । / वृ.यच्च 'मे' इति मां पृच्छसि' प्रश्नयसि 'काले' प्रस्तावे 'सम्यग्बुद्धेन' अविपरीतबोधवता 'चेतसा' चित्तेन, लक्षणे तृतीया, 'ता' इति सूत्रत्वात्तत् पाउकरेऽत्ति 'प्रादुष्करोमि' प्रकटीकरोमि प्रतिपादयामीतियावत्, 'बुद्धः' अवगतसकलवस्तुतत्त्वः, कुतः पुनर्बुद्धोऽस्म्यत Aha'taditi यत्किञ्चिदिह जगति प्रचरति ज्ञानं-यथाविधवस्त्ववबोधरूपं तज्जिनशासनेऽस्तीति गम्यते, ततोऽहं तत्र स्थित इति तत्प्रसादादुद्धोऽस्मीत्यभिप्रायः, इह च यतस्त्वं सम्यग्बुद्धेन चेतसा पृच्छस्यतः प्रतिक्रान्तप्रश्नादिरप्यहं यत्पृच्छसि तत्प्रादुष्करोमीत्यतः पृच्छ यथेच्छमित्यैदम्पर्यार्थः । अथवाऽत एव लक्ष्यते यथा 'अप्पणो य परेसिंच' इत्यादिना तस्यायुर्विज्ञतामवगम्य सञ्जयमुनिनाऽसौ पृष्टः कियन्ममायुरिति, ततोऽसौ प्राह-यच्च त्वं मां कालविषयं पृच्छसि तत्प्रादुष्कृतवान् 'बुद्धः सर्वज्ञोऽत तज्ज्ञानं जिनशासने व्यवच्छेदफलत्वाज्जिनशासन एव न त्वन्यस्मिन् सुगतादिशासने, अतो जिनशासन एव यलो विधेयो येन यथाऽहं जानामि तथा त्वमपि जानीषे, शेषं प्राग्वदिति सूत्रार्थः । पुनरुपदेष्टुमाहमू. (592) किरियं च रोअए धीरो, अकिरियं प्रिव्ज्जे। दिद्विदिद्विसंपन्नो, धर्म चरस दुच्चरं । / वृ. 'क्रियांच' अस्ति जीव इत्यादिरूपांसदनुष्ठानात्मिकांवा 'रोचयत्' तथा तथा भावनातो यथाऽसावत्मने रुचिता जायते तथा विदध्यात् 'धीरः' मिथ्याग्भिरक्षोभ्यः, तथा 'अक्रियां' नास्त्यात्मेत्यादिकां मिथ्याकूपरिकल्पिततत्तदनुष्ठानरूपां वा 'परिवर्जयेत्' परिहरेत्, ततश्च 'दृष्टया' सम्यग्दर्शनात्मिकया हेतुभूतया 'दिट्ठिसंपन्नोऽत्ति 'धोर्दष्टिः शेमुषी धिषणा' इति शाब्दिक श्रुतेर्दष्टिः-बुद्धिः, सा चेह प्रस्तावात्सम्यग्ज्ञानात्मिका तया संपन्नो-युक्तो दृष्टिसंपन्नः, एवं च सम्यग्दर्शनज्ञानान्वितः सन् 'धर्म' चारित्रधर्मं चर' आसेवस्व सुदुश्चरम्' अत्यन्तदुरनुष्ठेयमिति सूत्रार्थः ॥ पुनः क्षत्रियमुनिरेव सञ्जयमुनि महापुरुषौदारणैः स्थिरीकर्तुमाह-. मू.(593) एयं पुन्नपयं सुच्चा, अत्थधम्मोवसोहियं । भरहोऽवि भारहं वास, चिच्चा कामाई प्व्वे। मू.(594) सगरोऽवि सागरंतं, भरहवासं न्राहिवो। इस्सरियं केवलं हिच्चा, दयाए प्रिनिबुद्दे। मू. (595) चैत्ता भारहं वासं, चकवट्टी म्हिद्द्द्दिओ। पब्वज्जमब्भुवगओ, मघवं नाम म्हाज्सो॥ मू. (516) . सणंकुमारो मनुस्सिंदो, चक्कवट्टी म्हिद्द्द्दिओ। Page #411 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-18/596 पुत्तं रज्जे ठवित्ता णं, सोऽवि राया तवं च्रे॥ मू.(597) चैत्ता भारहं वासं, चकवट्टी म्हिद्दिओ। संती संतिकरो लोए, पत्तो गिम्नुत्त्र्ण्॥ मू.(598) इक्खागरायवसहो, कुंथूनाम न्रेस्रो। विक्खायकित्ती धीम, मुक्खं गओ अनुत्तरं । / मू.(599) सागरंतं जहित्ता णं, भरहवासं न्रेस्रो। असे अ अरयं पत्तो, पत्तो गिम्नुत्त्र्ण्। मू.(600) चैत्ता भारहं वासं, चक्कवट्टी म्हिद्दिओ। चिच्चा य उत्तमे भोए, महापउमो dmNcre॥ mU. (601) एगच्छत्तं पसाहित्ता, महिं मान्निसूर्न्नो। हरिसेनो, मनुस्सिदो, पत्तो गिम्नुत्त्र्ण्। मू. (602) अनिओ रायसहस्सेहि, सुपरिच्चाई दमं च्रे। जयनामो जिनक्खायं, पत्तो गिम्नुत्त्र्ण्॥ मू.(603) दसनरज्जं मुइयं, चैत्ता णं मुनी चरे! दसन्नभद्दो निक्खंतो, सक्खं सकेण चोइओ। मू. (604) नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ। जहित्ता रज्जं वैदेही, सामने प्ज्जुव्द्दिओ। मू.(605) करकंडू कलिंगाणं, पंचालाण य दुम्म्हो। नमी राया विदेहाणं, गंधाराण य न्ग्गी। मू. (606) एए नरिंदवसभा, निक्खंता जिन्सास्ने। . पुत्ते रज्जे ठवित्ता णं, सामन्ने प्ज्जुव्द्दिआ॥ मू. (607) सोवीररायवसंभो, चैत्ता न्मुनीच्रे। उद्दायनो pabbaio, patto gimnuttrN|| mU. (608) taheva कासिरायावि, सेओ स्च्च्प्र्क्क्मो। कामभोगे परिच्चज्ज, पहणे क्म्म्म्हाव्न्न्ण्। मू. (609) तहेव विजओ राया, अनट्टा कित्तिप्व्वे। रज्जं तु गुणसमिद्धं, पयहित्तु म्हाय्सो। मू.(610) तहेवुग्गं तवं किच्चा, अव्वक्खित्तेन चेय्सा। महाबलो रायरिसी, अद्दाय सिरसा सिर्ण्। वृ. सूत्राणि सप्तदश । एतत् अनन्तरोक्तं पुण्यहेतुत्वात्पुण्यं तच्च तत् पद्यते-गम्यतेऽनेनार्थ इति पदं च पुण्यपदं, पुण्यस्य वा पदं-स्थानं पुण्यपदं-क्रियादिवादिस्वरूपनानारुचिपरिवर्जनाद्यावेदकं शब्दसंदर्भ 'श्रुत्वा' आकर्ण्य, अर्थ्यत इत्यर्थः-स्वर्गापवर्गादिः धर्म:- तदपायभूतः श्रुतधर्मादिस्ताभ्यामुपशोभितं-विभूषितमर्थधर्मोपशोभित भरतोऽपि' भरतनामा cakravaha~pi, अपिशब्द उत्तरापेक्षया समुच्चये 'bhAraha'ti प्राकृतत्वाभारतं 'वर्ष' क्षेत्रं 'त्यक्त्वा' Page #412 -------------------------------------------------------------------------- ________________ अध्ययन-18,[ नि. 404] हित्वा 'कामाईति चस्य गम्यमानत्वात् 'कामांश्च' विषयान् प्राकृतत्वानपुंसकनिर्देशः, पव्वएऽत्ति प्रावाजीत्। _ 'सगरोऽवी' त्यादि सर्व मपि स्पष्टं, नवरं 'सागरान्तं' समुद्रपर्यन्तं दिक्त्रये, अन्यत्र तु हिमवत्पर्यन्तमित्युपस्कारः, तथा 'एश्वर्यम्' आजैश्वर्यादि केवलं' परिपूर्णमनन्यसाधारणं वा 'दयया' संयमेन 'परिनिर्वृतः' इहैव विध्य्तकषायानलत्वाच्छीतीभूतो मुक्तो वा । तथा अरो ya'tti अरनामा च तीर्थकृच्चक्रवर्ती 'arayaM'ti रतस्य रजसो वाऽभावरूपमरतमरजो वा, पाठान्तरतोऽरसं वा-शृंगारादिरसाभावं, प्राप्तः सन् 'प्राप्त:' गतो ग्तिम्नुत्त्रां-मुक्तिमित्य्र्थ्ः॥ तथा त्यक्त्वोत्तमान् भोगानिति, पुनस्त्यक्त्वेत्यभिधानं भिन्नवाक्यत्वादपौनरुक्त्यं, 'महापद्मः' महापद्मनामा 'चरेऽत्ति आचरत् । / तथा एकं छत्रं-नृपतिचिह्नमस्यामित्येकच्छत्रां तां, कोऽर्थः ?-अविद्यमानद्वितीयनृपति 'महीं' पृथ्वी 'प्रसाध्य वशीकृत्येति सम्बन्धः, 'माणनिसूरणोऽत्ति दप्तारात्यहङ्कारविनाशकः 'मनुष्येन्द्रः' इति चक्री । तथा 'अन्नितोऽत्ति अन्वितः' युक्तः 'supariccAi'tti सुष्ठ-शोभनेन प्रकारेण राज्यादि परित्यजतीत्येवंशीलः सुपरित्यागी दमं जिनाख्यातमिति सम्बन्धः, cari'tti अचारीच्चरित्वा च जयनामा चक्रीति शेषः प्राप्तो ग्तिम्नुत्त्राम्। तथा दशार्णो नाम देशस्तद्राज्यंतदाधिपत्यं मुदितं' सकलोपद्रवविरहितं प्रमोदवत् त्यक्त्वा 'णः' प्राग्वत् 'चरेऽत्ति अचारीत, अप्रतिबद्धविहारतया विहतवानित्यर्थः, साक्षाच्छक्रेण 'चोदितः' अधिकविभूतिदर्शनेन धर्म प्रति प्रेरित्ः॥ तथा 'निष्क्रिआन्ताः' प्रजिता निष्क्रम्य च 'श्रामण्ये' श्रमणभावे 'पर्युपस्थिताः' तदनुष्ठानं प्रत्युद्यत अभूवन्निति शेषः ॥ तथा सौवीरेषु राजवृषभ:-तत्कालभाविनृपतिप्रधानत्वात्सौवीरराजवृषभः 'cecca'tti त्यक्त्वा राज्यमिति शेषः प्राग्वत् 'मुनिः' त्रैकाल्यावस्थावेदी सन् 'चरेऽत्ति अचारीत्, कोऽसौ ? -'उदायनोऽत्ति उदायननामा प्रव्रजितः, चरित्वा च किमित्याहप्राप्तो गतिमनुत्तराम् ॥ ___ 'तथैव' तेनैव प्रकारेण काशिराजः काशिमण्डलाधिपतिः श्रेयसि-अतिप्रशस्ये सत्येसंयमे पराक्रमः- सामर्थ्य यस्यासौ श्रेयः-सत्यपराक्रमः 'पहणेऽत्ति प्राहन्-प्रहतवान् कर्म महावनमिवातिगहनतया क्र्म्म्हाव्न्म्॥ __ तथैव 'विजयः' इति विजयनामा 'अनट्ठा कित्ति पव्वएऽत्ति, आर्षत्वाद् अनातः-आर्तध्यानविकलः कीर्त्यादीनानाथादिदानोत्थया प्रसिद्धयोपलक्षितः सन् यद्वा अनार्ता-सकलदोषविगमतोऽबाधिता कीतिरस्येत्यनार्त्तकीर्तिः सन्, पठ्यते च 'आनट्ठाकीपव्वैऽत्ति, आज्ञाआगमोऽर्थशब्दस्य हेतुवचनस्यापि दर्शनादर्थो-हेतुरस्याः सा तथाविधा आकृतिरर्थान्मुनिवेषात्मिका यत्र तदाज्ञार्थाकृति यथा भवत्येवं प्रावाजीद्गुणैः-राज्यगुणैः शब्दादिभिर्वा समृद्धंसंपत्रं गुणसमृद्ध, पूर्वत्र तुशब्दस्यापिशब्दार्थत्वाद्यवहितसम्बन्धत्वाच्च गुन्न्स्मृद्ध्म्पि। __ तथा addAya'tti आर्षत्वाद् 'आदित' गृहीतवांस्तद्गमनेन स्वीकृतवान् शिरसेव शिरसा शिरःप्रदानेनेव जीवितनिरपेक्षमिति योऽर्थः, "ziraM'ti शिर इव शिरः सर्वजगदुपरिवर्तितया मोक्षः, पठ्यते च-'आदाय सिरसो siriM'ti, अत्र च आदाय' गृहीत्वा 'शिरः श्रियं' सर्वोत्तमां Page #413 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-18/610 केवललक्ष्मी परिनिर्वृत इति शेषः, इति सप्तदशसूत्रार्थः । इत्थं महापुरुषोदाहरणैर्ज्ञानपूर्वकक्रियामाहात्म्यमभिधायोपदेष्ठमाहमू.(611) कहं धीरो अहेऊहिं, उम्मत्तो व्व महिं च्रे?| एए विसेसमादाय, सूरा द्द्ध्प्र्क्क्मा॥ वृ.'कथं केन प्रकारेण धीर:' उक्तरूप: 'अहेतुभिः' क्रियावाद्यादिपरिकल्पितकुहेतुभिः 'उन्मत्त इव' ग्रहगृहीत इव तात्त्विकवस्त्वपलपनेनालजालभाषितया 'महीं' पृथ्वी 'चरेत्' भ्रमेत् ?, नैव चरेदित्यर्थः, किमिति?, ये 'एते' अनन्तरोदिता भरतादयः 'विशेष' विशिष्टतां गम्यमानत्वान्मिध्यादर्शनेभ्यो जिनशासनस्य 'आदाय' गृहीत्वा मनसि संप्रधार्येतियावत् शूरा दृढप्रराक्रमा एतदेवाश्रितवन्त इति शेषः, अयमभिप्रायः-यथैते महात्मनो विशेषमादाय कुवादिपरिकल्पिकक्रियावाद्यादिदर्शनपरिहारतो जिनशासन एव निश्चितमतयोऽभूवंस्तथा भवताऽपि धीरेण सताऽस्मिन्नेव निश्चितं चेतो विधेयमिति सूत्रार्थः । / किञ्चमू.(612) अच्चंतनियाणखमा, एसा मे भासिया vii। अतरिंसु तरंतेगे, तरिस्संति अनाग्या। वृ. अत्यन्तम्-अतिशयेन निदानैः-कारणैः, कोऽर्थः?-हेतुभिर्न तु परप्रत्ययेनैव, क्षमायुक्ताऽत्यन्तनिदानक्षमा, यद्वा निदानं-कर्ममलशोधनं तस्मिन् क्षमा-समर्था एषा' अनन्तरोक्ता पाठान्तरतः 'सर्वा' अशेषा सत्या वा 'मे' मया भाषिता' उक्ता 'वाग' वाणी जिनशासनमेवाश्रयणीयमित्येवंरूपा, अनयाऽङ्गीकृतया 'अतीर्घः' तीर्णवन्त: तरन्ति एके' अपरे, पाठान्तरतोऽन्ये, सम्प्रत्यपि तत्कालापेक्षया क्षेत्रान्तरापेक्षया वेत्थमभिधानमिति, तथा तरिष्यन्ति 'अनागताः' भाविनो, भवोदधिमिति सर्वत्र शेष इति सूत्रार्थः । / यतश्चैवमतःमू.(613) कहं धीरे अहेऊहिं, अद्दायं प्रियाव्से। सव्वसंगविनिम्मुक्को, सिद्धे भवै नीरए । तिबेमि॥ . वृ.कथं धीरोऽहेतुभिः 'आदाय' गृहीत्वा, क्रियादिवादिमतमिति शेषः पर्यावसेत्' परीतिसर्वप्रकारमावसेत्-तत्रैव निलीयेत, नैव तत्राभिनिविष्टो भवेदिति भावः, पठ्यते च-'अत्ताणं pariyAvasi'tti आत्मानं पर्यावासयेद्, अहेतुभिः कथमात्मानमहेत्वावासं कुर्यात् ?, नैव कुर्यादित्यर्थः । किं पुनरित्थमकरणे फलमित्याह-सर्वे-निरवशेषाः सजन्ति कर्मणा सम्बध्यन्ते जन्तव एभिरिति सङ्गाः-द्रव्यतो द्रविनादयो भावतस्तु मिथ्यात्वरूपत्वादेत एव क्रियादिवादस्तैर्विनिर्मुक्तो-विरहितः सर्वसङ्गविनिर्मुक्तः सन् सिद्धो भवति नीरजाः, तदनेनाहेतुपरिहारस्य सम्यग्ज्ञानहेतुत्वेन सिद्धत्वं फलमुक्तमिति सूत्रार्थः । इत्थं तमनुशास्य गतो विवक्षितं स्थानं क्षत्रियः, शेषसञ्जयवक्तव्यतां त्वाह नियुक्तिकृत्नि.[ 405] काऊण तवच्चरणं बहूनि वासाणि सो धुय्किलेसो। ____तं ठाणं संपत्तो जं संपत्ता na soyNti॥ vR. sugamaiva, नवरं धुताः-अपनीताः क्लिश्यन्त्येषु सत्सु जन्तव इति क्लेशाः-रागादयो येन स धृतक्लेशो, यत्संप्राप्ता न शोचन्ते, शोकहेतुशरीरमानसदु:खाभावादिति गाथार्थः । / Page #414 -------------------------------------------------------------------------- ________________ अध्ययनं-18,[नि. 405] 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत्, नयाश्च । / अध्ययनं - 18 समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे अष्टादशमध्ययनं सनियुक्तिः सटीकं समाप्तम् अध्ययनं 19 मृगापुत्रीयम् । वृ.व्याख्यातमष्टादशमध्ययनम्, अधुनैकोनविंशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने भोगाद्धित्याग उक्तः, तस्माच्च श्रामण्यमुपजायते, तच्चाप्रतिकर्मतया प्रशस्यतरं भवतीत्यप्रतिकर्मतोच्यत इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य तु चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे मृगापुत्रीयमिति नामातो मृगायाः पुत्रस्य च निक्षेपमाह नियुक्तिकृत् नि.[ 406] निक्खेवो अमिआए चउक्कओ दुविहो0 / / नि.[407] जाणग मविय सरीरे0 / / नि.[ 408] मिअआउनामगोयं वेयंतो भावओ मिओ होइ। एमेव य पुत्तस्सवि चउक्कओ होइ निक्खेवो॥ वृ.गाथात्रयं प्राग्वत्, नवरं मृगाभिलापन नेय्म्॥ नामनिरुक्तिमाहनि.[409] मिगदेवीपुत्ताओ बलसिरिनामा समुट्ठियं जम्हा । तम्हा मिगपुत्तिज्जं अज्झयणं होइ नायव्वं ॥ वृ.मृगा-नाम्ना देवी-अग्नमहिषी तस्याः पुत्रः-सुतो मृगादेवीपुत्रस्तस्माद्बलश्रीनाम्नः 'समुत्थितं समुत्पन्नं यस्मात्तस्मान्मृगापुत्रीयं-मृगापुत्रीयनामकं मृगाशब्देन मृगादेव्युक्तेरध्ययनमिदमिति शेषः, भवति 'ज्ञातव्यम्' अवबोद्धव्यमिति गाथार्थ्ः॥ग्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपस्यावसरः, स च सूत्रे सति भवति, अतः सूत्रानुगमे सूत्रमुच्चारणीयं, मू. (614) सुग्गीवे नयरे रम्मे, कान्नुज्जान्सोहिए। राया बलभद्दत्ति, मिया त्स्साग्माहिसी॥ वृ. 'सुग्रीवे' सुग्रीवनाम्नि नगरे 'रम्ये' रमणीये काननै:-बृहद्वृक्षाश्रयैर्वनैरुद्यानैः-आरामैः क्रीडावनैर्वा शोभिते-राजिते qAnanodyAnazobhite 'राजा' नृपो बलभद्र इति नाम्नेति शेषः, 'मृगा' मृगानाम्नी 'तस्य' इति बलभद्रस्य राज्ञः 'aggamahisi'tti 'अग्नमहिषी' प्रधानपत्नी । / मू. (615) तेसिं पुत्ते बलसिरी, मियापुत्तत्ति विस्सुए। अम्मापिऊहिं दइए, जुवराया द्मीस्रे। वृ. 'तयोः' राज्ञोः पुत्रः 'बल श्रीः' बलश्रीनामा मातापितृविहितनाम्ना लोके च मृगापुत्र इति 'विश्रुतः विख्यातः, 'ammApiUNaM'ti अम्मा(म्बा)पित्रोः 'दयित:' वल्लभः 'युवराजः' कृतयौवराज्याभिषेको दमिनः-उद्धतदमनशीलास्ते च राजानस्तेषामीश्वर:-प्रभुर्दमीश्वरः, यद्वा दमिनः--उपशमिनस्तेषां सहजोपशमभावत ईश्वरो दमीश्वरः, भाविकालापेक्षं चैत्त्। मू. (616) नंदने सो उ पासाए, कोलए सह इथिहिण्। देवो दोगुंदगो चेव, निच्चं मुइय्मान्सो। Page #415 -------------------------------------------------------------------------- ________________ 24 उत्तराध्ययन-मूलसूत्रम्-2-19/616 वृ. 'नन्दने' लक्षणोपेततया समृद्धिजनके 'सः' मृगापुत्रः 'तु:' वाक्यान्तरोपन्यासार्थः प्रासादे 'क्रीडति' बिलसति 'सह' समं स्त्रीभिः' प्रमदाभिः, क इव? - 'देव:' सुरः 'दोगुंदगो ceva'tti 'चः' पूरणे दोगुन्दग इव, दोगुन्दगाश्च त्रायस्त्रिंशाः, तथा च वृद्धाः-"त्रायस्त्रिंशा देवा नित्यं भोगपरायणा दोगुंदगा इति भण्णंति", "नित्यं सदा 'मुदितमानसः' हृष्टचित्तः ॥ मू.(617) मणिरयणकुट्टिमतले, पासायालोअणे त्थिओ। आलोएइ नगरस्स, चुक्क्तिय्च्च्च्रे॥ वृ.स चैवं क्रीडन् कदाचिन्मणयश्च-विशिष्टमाहात्म्यश्चान्द्रकान्तादयो रत्लानिच-गोमेयकादीनि मणिरत्नानि तैरुपलक्षितं कुट्टिमतलं यस्मिन्नसौ मणिरत्नकुट्टिमतलः, गमकत्वाद्बहुव्रीहिः, तस्मिन्, आलोक्यन्ते दिशोऽस्मिन् स्थितरित्यालोकनं प्रासादे प्रासादस्य वाऽऽलोकनं प्रासादलोकनं तस्मिन्-सर्वोपरिवर्तिचतुरिकारूपे गवाक्षे वा स्थितः-उपविष्टः 'आलोकते' कुतूहलतः पश्यति, कानि?-'नगरस्य' तस्यैव सुग्रीवनाम्नः सम्बन्धीनि 'चतुष्कत्रिकचत्वराणि' प्रतीतान्येवेति सूत्रचतुष्टयार्थः । ततः किमित्याहमू.(618) अह तत्थ ऐच्छंत, पासई smnnsNjyN। tavaniyamasaMjamadharaM, solddhuNgunnaagrN| mU.(619) तं पेहई मियापुत्ते, दिट्ठीए अनिमिसाइ u। कहिं मन्नेरिसं रूवं, दिठ्ठपुव्वं मए पुरा? ॥ मू.( 620) साहुस्स दरिसणे तस्स, अज्झवसाणंमि सोह्न्ने। मोहं गयस्स संतस्स, जाईसरणं समुप्पन्न । / मू.(621) देवलोगचुओ संतो, मानुसं भ्व्मागो। सन्निनाणसमुप्पन्ने, जाई सरै पुरान्न्य्ण्॥ [प्र.) मू. (622) जाईसरणे समुप्पन्ने, मियापुत्ते म्हिद्द्द्दिए। सरै पोराणिअं जाई, सामन्नं च पुराक्य्ण्। वृ. 'अथ' अनन्तरं तत्र' इति तेषु चतुष्कत्रिकचत्वरेषु aticchaMta'nti अतिक्रामन्तं पश्यति श्रमणसंयतमिति श्रमणस्य शाक्यादेरपि सम्भवात्तद्यवच्छेद्दार्थं संयतग्रहणं, तपश्च-अनशनादि नियमश्च-द्रव्याद्यभिग्रहात्मक: संयमश्च-उक्तरूपस्तान्, धारयति तपोनियमसंयमधरस्तम्, अत एव शीलम्-अष्टादशशीलाङ्गसहस्ररूपं तेनाढ्यं-परिपूर्ण शीलाढ्यं, तत एव च गुणानां, ज्ञानादीनामाकर iva gunnaakrtN॥ ___ 'tamiti श्रमणसंयतं 'पेहैऽत्ति पश्यति 'मृगापुत्रः' युवराजः 'दृष्टवा' दृशा 'अनमिसाइ उत्ति तुशब्दस्यैवकारार्थत्वादविद्यमाननिमेषयैव, kva'manye' जाने 'ईदृशम्' एवंविधं 'रूपम्' आकारो दृष्टपूर्वम्-अवलोकितं मया 'पुरा' इति पूर्वजन्मनि?, शेषं प्रतीतमेव, नवरम् 'अध्यवसाने' इत्यन्तःकरणपरिणामे ऽशोभने प्रधाने क्षायोपशमिकभाववत्तिनीतियावत् 'मोह' क्वेदं मया दृष्टं क्वेदमित्यतिचिन्तातश्चित्तसट्टजमूर्छात्मकं 'गतस्य' प्राप्तस्य सतः । / तथा 'sarati'tti स्मरति पौराणिकी 'जाति' जन्म श्रामण्यं च' श्रमणभावं पुराकृतं' जन्मान्तानुष्ठितमिति सूत्रचतुष्टयार्थः ॥ एतदेवातिस्पष्टताहेतोरनुगमदितुमाह नियुक्तिकृत् Page #416 -------------------------------------------------------------------------- ________________ अध्ययनं - 19, [ नि. 410 ] नि. [ 410] नि. [ 411] नि. [ 412] नि. [ 413 ] नि. [ 414 ] नि. [ 415 ] नि. [ 416 ] वृ. गाथासप्तकं स्पष्टमेव, नवरं 'धृतिमान्' चितस्वास्थ्यवान् 'वज्रऋषभ 'मिति अर्थाद्वऋषभनाराचं संहननं यस्य स तथा 'चरमभवधारी' पर्यन्तजन्मवर्त्ती, तथा 'उन्नंदमाणहियओऽत्ति, उत्- प्राबल्येन नन्दद्-आनन्दं गच्छत् हृदयं मनो यस्य स तथा प्राकृतत्वाच्छतृविषये शानचू, तथा 'रुन्दान्' विस्तीर्णान् 'मार्गान्' विपणिमार्गादीन् गुणैः - ऋजुत्वसमत्वादिभिः समग्रा:- परिपूर्णा गुणसमग्रास्तान्, तथा श्रुतसागरपारगं धीरमिति तपोनियमसंयमधरमित्यस्य सूत्रपदस्य हेतुदर्शनद्वारतस्तात्पर्यव्याख्यानम्, अनेनैव च भावभिक्षुत्वमुपदर्शितम्, अत एवान्यस्यैवं विशेषणायोगाच्छ्रमणसंयतमित्याह, सञ्ज्ञिज्ञानं चेह सम्यग्दश: स्मृतिरूपमतिभेदात्मकमिति गाथासप्तकावयवार्थः । सम्प्रति यदसावुत्पन्नजातिस्मरणः कृतवांस्तदाहमू. (623) विसएस अरज्जतो, रज्जतो संजमंमि य । अम्मापियरं उवागम्म, इमं वयणमब्बवी ॥ सुगवे नरंमि अ राया नामेन आसि बलभद्दो । तस्सासि अग्गमहिसी देवी उमिगावई नामं ॥ तेसिं दुहवि पुत्तो आसी नामेन बलसिरी श्रीमं । वयरोसभसंघयणो जुवराया चरमभवधारी ॥ उदमाणहिअओ पासाए नंदनंमि सो रम्मे । किलई पमदासहिओ देवो दुगुंदगो चेव । अह अन्नया कयाई पासायतलंमि so Thio sNto। Aloei puravare रुंदे मग्गे गुणसमग्गे ॥ अह पिच्छइ रायपहे वोलंतं समणसंजयं तत्थ । तवनियमसंजमधरं सुअसागरपारगं धीरं ॥ अह देहै रायसुओ तं समणं अममिसाइ दिट्ठीए । कहि एरिस रूवं दिट्टं मन्त्रे मए पुव्वं ? ॥ एवमनुचिंतयंतस्स सन्नीनाणं तहिं समुप्पनं । पुव्वभवे सामन्त्रं मवि एवं कयं आसि । / 25 वृ. 'विसएहि 'त्ति सुब्व्यत्ययाद्, 'विषयेषु' मनोज्ञशब्दादिषु 'अरजन्' अभिष्वङ्गमकृर्वन् क्व?-'संयमे' उक्तरूपे 'चः' पुनरर्थः 'ammApiyaraM'ti अम्मा (म्बा) पितरौ 'उपागम्य' उपसृत्य 'इदम्' अनन्तरवक्ष्यमाणं वचनम् 'अब्रवीत्' इत्याह, इति सूत्रार्थः ॥ किं तदब्रवीदित्याहमू. ( 624 ) सुआणि मे पंच महव्वयाणि, नरएस दुक्खं च तिरिक्खजोणिसु । निव्विन्नकामो मि महण्णवाओ, अनुजाणह पव्वैस्सामि अम्मो ! ॥ वृ. 'श्रुतानि' आकणितानि, अन्यजन्मनीत्यभिप्रायः, 'मे' मया 'पञ्च' इति पञ्चसङ्ख्यानि 'महाव्रतानि' हिंसाविरमणादीनि, तथा नरकेषु 'दुःखं च' असातमिहैव वक्ष्यमाणं 'तिरिक्खजोणिसु 'त्ति चशब्दस्याप्रयुज्यमानस्यापि "अरहर्नयमानो गामश्वं पुरुषं पशुम्" इत्यादाविव गम्यमानत्वात् तिर्यग्योनिषु च सर्वत्र चायं न्यायो द्रष्टव्यः, उपलक्षणं चैतद् देवमनुष्य भवयोः, ततः किमित्याह-'nivvinnakAmomi'tti 'निर्विन्नकाम:' प्रतिनिवृत्ताभिलाषोऽस्म्यहं कुतः ? - Page #417 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-19/624 महार्णव इव महार्णव:-संसारस्तस्माद्, यतश्चैवमतः अनुजानीत' अनुमन्यध्वं, मामिति शेषः, 'pavvaissAmI'ti प्रव्रजिष्यामि 'अम्मो ऽत्ति पूज्यतरत्वाद्विशिष्टप्रतिबन्धास्पदत्वाच्च मातुरामन्त्रणं, यो हि भविष्यदुःखं नावैति तत्प्रतिकारहेतुं वा स कदाचिदित्थमेवासीत, अहं तूभयत्रापि विज्ञ इति कथं न दुःखप्रतीकारोपायभूतां महाव्रतात्मिकां प्रव्रज्यां प्रतिपत्स्य इति सूत्रगर्भार्थः । / अमुमेवार्थमनुवादतः स्पष्टयितुमाह नियुक्तिकृत्नि.[ 417] सो लद्धबोहिलाभो चलणे जनगाण वंदिउं भ्न्नि। वीसज्जिउमिच्छामो काहं समणत्तणं ताया!॥ वृ.'सः' इति मृगापुत्रो लब्धः-प्राप्तो बोधिलाभो-जिनधर्मप्राप्तिरूपो येन स तथा, 'चरणान्' पादान् 'जनकयोः' मात्रापित्रोर्वन्दित्वा भणति, यथा 'विसर्जयितुम्' मुत्कलयितुं वयमात्मानमिति गम्यते 'इच्छामः' अभिलषामः, किमिति?, यतः 'kAhaM'ti वचनव्यत्ययात्करिष्यामः 'श्रमणत्वं' प्रव्रज्यां 'तात !' इति पितः !, उपलक्षणत्वान्मातश्चेति गाथार्थः । इदानीं तौ कदाचिद्भोगैरुपनिमन्त्रयेयातामित्यभिप्रायतो यत्तेनोक्तं तत्सूत्रकृदाहमू. (625) अम्मताय! मए भोगा, भुत्ता विस्फ्लोव्मा। पच्छा कडयविवागा, अनुब्ण्ध्दुहाव्हा। मू. (626) इमं सरीर अनिच्चं, असुई असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं । / मू. ( 627) __ असासए सरीरंभि, रई novlbhaamhN। पच्छा पुरा व चैयव्वे, फेन्न्बुब्ब्य्स्ण्निभे। वृ. सूत्रत्रयं प्रतीतार्थमेव, नवरं विषमिति-विषवृक्षस्तस्य फलं विषफलं तदुपमाः, तदुपमत्वमेव भावयितुमाह-पश्चात्कटुक इव कटुकोऽनिष्टत्वेन विपाको येषां ते तथा, आपात एव मधुरा इति भावः, अनुबन्धदुःखावहाः' अनवच्छिन्नदुःखदायिनः, यथा हि विषफलमास्वाद्यमानमादौ मधुरमुत्तरकालं च कटुकविपाकं सातत्येन च दुःखोपनेतृ एवमेतेऽपीति, किञ्चामी कामा: स्पर्शप्रधानाः, स्पर्शश्च शरीराश्रयः, तच्चेदं शरीरम् 'अनित्यम्' अशाश्वतम् 'अशुचि' स्वाभाविकशौचरहितम् 'अशुचिसंभवम्' अशुचिरूपशुक्रशोणितोत्पन्नम्, अशाश्वत:-कथञ्चि दवस्थितत्वेऽप्यनित्य आवास:-प्रक्रमाज्जीक्स्यावस्थानं यस्मिन्नित्यशाश्वतावासं, पुन: 'idami'tyabhidhAnamatIvAsAratvAvezasUcakaM, दुःखम्-असातं तद्धेतव: क्लेशा:-ज्वरादयो रोगा दुःखक्लेशा शाकपार्थिवादिवत्समासस्तेषां 'भाजन' स्थानं, यतश्चैवमतोऽशाश्वते शरीरे 'रति' चित्तस्वास्थ्यं 'नोपलभे' न प्राप्नोम्यहं, भोगेषु सत्स्वपीति गम्यते, शरीराश्रयत्वात्तेषामिति भावः, शरीराशाश्वतत्वमेवा-पश्चात्पुरा वा त्यक्तव्ये शरीरे इति प्रक्रमः, तद्धि पश्चादिति भुक्तभोगावस्थायां वार्धक्यादौ, पुरा अभुक्तभोगितायां वा बाल्यादौ त्यज्यत इति, यद्वा पश्चादिति-यथास्थित्यायुःक्षयोत्तरकालं पुरा वेत्युपक्रममहेतोर्वर्शताद्यासंकलितजीवितप्रमाणात्प्रागपि त्यक्त्वये' अवश्यत्याज्ये 'फेनबुद्धदसंनिभे' क्षणदृष्टनष्टतया, अनेनाशाश्वतत्वमेव भावितमिति न पौनरुक्त्यमिति सूत्र्त्र्यार्थ्ः॥ एवं भोगनिमन्त्रणपरिहारमभिधाय प्रस्तुतस्यैव संसारनिर्वेदस्य हेतुमाह Page #418 -------------------------------------------------------------------------- ________________ 27 अध्ययन-19,[नि. 417 ] मू. (628) मानुसत्ते असारंभि, वाहीरोगाण आले। जरामरणपत्थंमि, खणपि न रमामहं । / मू.(629) जम्म दुक्खं जरा दुक्खं, रोगा य मरणाणि y। अहो दुक्खो हु संसारो, जत्थ कीसंति ज्ण्तुन्नो। मू. (630) खितं वत्थु हिरनं च, पुत्तदारं च ब्ण्ध्वा। चैत्ता न इमं देह, गंतव्वमवस्स मे॥ मू. (631) जह किंपागफलाणं, परिणामो न सुण्द्रो। एवं भुत्ताण भोगाणं, परिणामो न सुण्द्रो। 7.सूत्रचतुष्टयं स्पष्टं, नवरं व्याध्य:--अतीव बाधाहेतवः कुष्ठादयो रोगाः-ज्वरादयस्तेषाम 'आलये' आश्रये ऽजरामरणग्रस्ते वार्धक्यमृत्युक्रोडीकृते, अनेन मानुषत्वासारत्वमेव भावितं, क्षणमपि 'न रमे' नाभिरति ल्भेऽह्मिति। इत्थं मनुष्यभवस्यानुभूयमानत्वेन निर्वेदहेतुत्वमभिधाय सम्प्रति चतुर्गतिकस्यापि संसारस्य तदाह- jamma'mityAdinA, अत्र च अहो इति सम्बोधने ऽदुक्खो हुत्ति दुःखहेतुरेव संसारो जन्मादिनिबन्धनत्वात्तस्य 'यत्र' यस्मिन् गतिचतुष्टयात्मके संसारे 'क्लिश्यन्ति' बाधामनुभवन्ति, जन्मादिदुःखैरेवेति गम्यते, 'जन्तवः' प्राणिनः, इह च दुःखानुभवाधारत्येन संसारस्य दुःखहेतुत्वमिति भावः । तथा 'खेत्त' मित्यादिनेष्टवियोगोऽशरणत्वं च संसारात्रिर्वेदहेतुरुक्तः, तथा किम्पाको-वृक्षविशेषस्तस्य फलान्यतीव सुखादानि, अनेन चोपसंहारसूत्रेणोदाहरणान्तरद्वारेण भोगदुरन्ततैव निर्वेदहेतुरुक्ता इति सूत्र्च्तुस्स्त्त्याव्य्वार्थ्ः॥ इत्थं निर्वेदहेतुमभिधाय दृष्टान्तद्वयोपन्यासतः स्वाभिप्रायमेव प्रकटयितुमाहमू.(632) अदाणं जो महंतं तु, अपाहेज्जो प्व्ज्जी। गच्छंतो से दुही होइ, छुहात्न्न्हाइपीद्दिओ॥ मू.(633) एवं धम्म अकाऊणं,जो गच्छइ परं भ्व्ण्॥ गच्छंतो से दुही होई, वाहिरोगेहिं पीद्दिओ॥ मू.(634) अद्धाणं जो महंतं तु, सपाहेज्जो प्व्ज्जी। गच्छंतो से सुही होइ, छुहाथाविव्ज्जिओ॥ मू.(635) एवं धम्मपि काऊणं, जोगच्छइ परं भ्व्ण्। गच्छंते से सुहीहोइ, अप्पक्कमे अवेय्न्ने। मू. (636) जहा गेहे पलितंमि, तस्स गेहस्स जो फू। सारभंडाणि नोणेइ, असारं अवउज्झइ । / मू. (637) एवं लोए पलितमि, जराए मरणेन y। अप्पाणं तारैस्सामि, तुन्भेहि अनुम्निओ॥ वृ.सूत्रषट्कं प्रकटार्थमेव, केवलमत्र प्रथमसूत्रेण दृष्टान्त उक्तः, अत्र च 'अध्वानं' मार्ग पथि साधु पाथेयं-सम्बलकं तद्यस्याविद्यमानं सोऽपाथेय: 'प्रपद्यते' अङ्गीकृरुते, क्षुत्तृष्णापीडितत्वं चेह दुःखित्वभवने हेतुः। द्वितीयसूत्रेण दार्टान्तिकोषदर्शनं, व्याधिरोगपीडितत्वं चात्र दुःखित्वभवने निमित्तं, दारिद्यादिपीडोपलक्षणं चैत्त्। उत्तरसूत्रद्वयेन चैतत्सूत्रद्वयोक्तस्यैवार्थस्य Page #419 -------------------------------------------------------------------------- ________________ 28 उत्तराध्ययन- मूलसूत्रम् -2-19/637 व्यतिरेक उक्तः, तत्र सुखित्वे हुतः क्स्सुत्तृस्स्न्नाविव्र्जित्त्व्मुक्त्म्। 'धर्म' पापविरतिरूपम् 'अपिः ' पूरणे ' कृत्वा' विधाय गच्छन्नुपलक्षणत्वाद्गतश्च 'सः' इति धर्मकर्ता प्रक्रमात्माथेयोपमधर्मसहितः सुखी भवति, सुखित्वे चाल्पकर्मत्वं हेतुरवेदनत्वं च, अत्र च प्रस्तावात्कर्म पापं वेदना चासातरूपा गृह्यते, अनेन धर्मकर्मकरणाकरणयोर्गुणदोषदर्शनाद्धर्मकरणाभिप्रायः प्रकटितः । मू. (638 ) मू. (639) 'जहे' त्यादिना च सूत्रद्वयेन तमेव दृढयति, अत्र च यथा सारभाण्डानि - महामूल्यवस्त्रादीनि 'नीनेइ 'त्ति निष्काशयति 'असारं' जरद्वस्त्रादि 'अवउज्झइ 'त्ति अपोहति-त्यजति, एवं 'लोके' जगति 'पलित्तंमि' त्ति प्रदीप्त इव प्रदीप्ते अत्याकुलीकृते 'आत्मानं' सारभाण्डतुल्यं 'तारयिष्यामि' जरामरणप्रदीप्तलो कपारं नेष्यामि, धर्मकरणेनेति प्रक्रमः, असारं तु कामभोगादि त्यक्ष्यामिति भाव:, अनेन धर्मकरणे विलम्बासहिष्णुत्वमुक्तं, युष्माभिरिति द्वित्वेऽपि पूज्यत्वाद् बहुवचनम्, 'अनुमन्निओ ऽत्ति अनुमतः - अभ्यनुज्ञात इति सूत्रपट्कावयवार्थः । एवं च तेनोक्तेतं biMta'mmApiyaro, सामन्नं पुत्त ! दुच्चरं । गुणाणं तु सहस्साणि, धारेयव्वाइं भिक्खुणा ॥ समया सव्वभूएसु, सत्तुमित्तेसु वा जगे । पाणाइवायविरई, जावज्जीवाय दुक्करं ॥ niccakAla'ppamatteNaM, मुसावायविवज्जणं । भासियव्वं हियं सच्च, निच्चाउत्तेण दुक्करं ॥ दंतसोहणमाइस्स, अदत्तस्स विवज्जणं । अनवज्जेसणिज्जस्स, गिण्हणा अवि दुक्करं ॥ विरई अबभचेरस्स, कामभोगरसन्नुणा । उग्मं महव्वयं बंभ, धारेयव्वं सुदुक्करं । / धनधनपेसवग्गेसु, परिग्गहविवज्जणं । सब्वारंभपरिच्चागो, निम्ममत्तं सुदुक्करं ॥ चडव्विहेऽवि आहारे, राई भोय्न्न्व्ज्ज्ञ्ना। संनिहीसंचओ चेव, वज्जेयव्वो सुदुक्करं ॥ छुहा तण्हा य सीउण्हं, दंसमसगा य वेयणा । अक्कोसा दुक्खसिज्जा य, तनफासा जल्लमेव य ॥ मू. ( 640 ) मू. ( 641 ) मू. (642 ) पू. ( 643 ) मू. ( 644 ) मू. (645 ) पू. (646 ) तालणा तज्जणा चेव, वहबंधपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया । कावोया जा इमा वित्ती, केसलोओ अ दारुणो । मू. (647 ) मू. ( 648 ) दुक्खं बंभव्वयं घोरं, धारेउं अमहप्पणो ॥ सुहोइओ तुमं पुत्ता!, सुकुमालो सुमज्जिओ । न हुसी पभू तुमं पुत्ता!, सामन्नमनुपालिया ॥ जावज्जीवमविस्सामो, गुणाणं तु महब्भरी । गरुओ लोहभारु व्व, जो पुत्ता ! होइ दुव्वहो ॥ मू. (649 ) - Page #420 -------------------------------------------------------------------------- ________________ अध्ययनं - 19, [ नि. 417 ] मू. ( 650 ) मू. ( 651 ) मू. (652 ) मू. (653) मू. ( 654 ) मू. (655 ) मू. (656 ) मू. ( 657 ) वृ. सूत्रविशति: संगमैव, नवरं 'त' मिति बलश्रियं मृगापुत्रापरनामकं युवराजं 'बिति' ति ब्रूतः - अभिधत्त: 'अम्मापियरो ऽत्ति अम्बापितरौ श्रामण्यं पुत्र ! दुश्चरं, यतस्तत्र 'गुणानां' श्रामण्योपकारकाणां शीलाङ्गरूपाणां सहस्राणि 'धारयितव्यानि ' आत्मनि स्थापयितव्यानि, प्राक्तुशब्दस्यैवकारार्थस्येह सम्बन्धाद्धारयितव्यान्येष व्रतग्रहण इति गम्यते ' भिक्षुणा' भिक्षणशीलेन सता, पठ्यते च- 'भिक्खुणो ऽत्ति भिक्षोः सम्बन्धिनां गुणानामिति योगः । तथा 'समता' रागद्वेषाविधानतस्तुल्यता 'सर्वभूतेषु' समस्तजन्तुषु, उदासीनेष्विति गम्यते, 'शत्रुमित्रेषु वा' अपकार्युपकारिषु, 'जगति' लोके, अनेन सामायिकमुक्तं, तथा 'प्राणातिपातविरति:' प्रथमव्रतरूपा 'जावज्जीव (वा य) 'त्ति यावज्जीवं 'दुष्करं' दुरनुचरमेतदिति शेषः । नित्यकालाप्रमत्तेनेत्यप्रमत्तग्रहणं निद्रादिप्रमादवशगो हि मृषाऽपि भाषेतेति, नित्यायुक्तेनसततोपयुक्तेन अनुपयुक्तस्यान्यथाऽपि भाषणसंभवाद्, एतच्च दुष्करं यच्चान्वयव्यतिरेकाभ्यामेकस्याप्यर्थस्याभिधानं तत्स्पष्टतार्थमदुष्टमेवेत्येवं सर्वत्र भावनीयम्, अनेन द्वितीय्व्र्त्दुस्स्क्र्त्व्म्भिहित्म्। 'daMtasohaNamAdissa'tti, मकारोऽलाक्षणिकः, अपिशब्दस्य गम्यमानत्वात्, 'दन्तशोधनादेरपि' अतितुच्छस्यास्तामन्यस्य, तथाऽनवद्यैषणीयस्य दत्तस्यापीति गम्यते 'giNhaNa'tti ग्रहणमिति तृतीयव्रतदुष्करत्वोक्तिः । आगासे गंगसौव्व, पडिसउव्व दुत्तरो । बाहाहिं सागरो चेव, तरियव्वो य गुणोयही ॥ वालुयाकवले चेव, निरस्साए उ संजमे असिधारागमनं चेव, दुक्करं चरिडं तवो ॥ अहिबेगतदिट्ठीए, चरित्ते पुत्त दुच्चरे । जवा लोहमया चेव, चावेयव्वा सुदुक्करं । / जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दुक्करं करेडं जे, तारुन्ने समणत्तणं ॥ जहा दुक्खं भरेउं जे, होइ वायस्स कुत्थलो तहा दुक्खं करेडं जे, कीवेणं समणत्तणं ॥ जहा तुलाए तोलेउ, दुक्करं मंदरी गिरी । तहा निहुअनीसंकं, दुक्करं समणत्तणं ॥ जहा भुयाहि तरिडं, दुक्करं रयणायरो । तहा अनुवसंतेणं, दुक्करं दमसायरो ॥ भुंज मानुस्सए भोए, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया!, पच्छा धम्मं चरिस्ससि ॥ / 'कामभोगरसन्नुन' त्ति कामभोगाः - उक्तरूपास्तेषां रसः - आस्वादः कामभोगारसः यद्वा रसा:- शृङ्गारादवस्ततः कामभोगाश्च रसाश्च कामभोगारसास्तज्ज्ञेन, तदज्ञस्य हि तदनवगमात्तद्विषयोऽभिलाप एव न भवेत् तथा च सुकरत्वमपि स्यादित्याशयेनैवमभिधानम्, अनेन चतुर्थव्रतदुष्करत्वमुक्तम् । 29 Page #421 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-19/657 परिग्रहः सत्सु स्वीकारस्तद्विवर्जनं, तथा सर्वे-निरवशेषा ये आरम्भाः-द्रव्योत्पादनव्यापारास्तत्परित्यागः, अनेन निराकासात्वमुक्तं निर्ममत्वं च, गम्यमानत्वाच्चस्य, सर्वत्र ममेति बुद्धिपरिहारः, अने प्न्य्च्म्हाव्र्त्दुस्स्क्र्तोक्ता। संनिधीयते नरकादिष्वनेनात्मेति संनिधिः-धृतादेरुचितकालातिक्रमेण स्थापनं स चासो सञ्चयश्च संनिधिसञ्चयः स चैव वर्जयितव्य इत्येतत्सुदुष्करम्, अनेन षष्ठव्रतदुष्करत्वमुक्त, दिवागृहीतदिवाभुक्तादिभङ्गचतुष्टयरूपत्वात्तस्य । 'छुहेऽत्यादिना परीषहाभिधानम्, अत्रच 'दंशमशकवेदना' तद्भक्षणोत्थदुःखानुभवरूपा 'दुःखशय्या च' विषमोनतत्वादिना दु:खहेतुर्वसतिः, 'ताडना' करादिभिराहननं 'तर्जना' अंगुलिभ्रमणभूत्क्षेपादिरूपा वधश्च-लकुटादिप्रहारो बन्धश्च-मयूरबन्धादिस्तानेन परीषहौ वधबन्धपरीषहौं, 'याञ्चा' प्रार्थना चकारोऽनुक्ताशेषपरीषहसमुच्चयार्थः, दुःखशब्दश्चेह क्षुद्दुःखमित्यादि प्रत्येकंयोजनीयः, इह चबन्धताडने वधपरीषहेऽन्तर्भवतः,तर्जना आक्रोशे, भिक्षाचर्या च याञ्चयां, भेदोपादानं च व्युत्पत्त्यर्थमिति भावनीयं, कपोताः-पक्षिविशेषास्तषामियं कापोती येयं वृत्ति:-निर्वहणोपायः, यथा हि ते नित्यशङ्किताः कणकीटकादिग्रहणे प्रवर्तन्ते, एवं भिक्षुरप्येषणादोषशङ्कयेव भिक्षादौ प्रवर्तते, सा च दुरनुचरत्वेन दारयति कातरमनांसीति दारुणेत्युत्तरेण योगः, अभिधेयवशाच्च लिङ्गविपरिणामः, उपलक्षणं चैतत्समस्तोत्तरगुणानामिति, यच्चेह ब्रह्मव्रतस्य पुनर्दीरत्वाभिधानं त्द्स्यातिदुस्स्क्र्त्व्ख्याप्नार्थ्म्। उपसंहारमाह-सुखं-सातं तस्योचितो-योग्यः सुखोचितः 'सुकुमारः' अकठिनदेहः 'सुमज्जितः' सुष्ठस्त्रपितः, सकलनेपथ्योपलक्षणं चैतत्, इह च सुमज्जितत्वं सुकुमारत्वे हेतुः, उभयं चैतत्सुखोचितत्वे, अतश्च 'न husi'tti नैव असि-भवसि 'प्रभुः' समर्थः श्रामण्यम्' अनन्तरोदितगुणरूपम् 'anupAleu'nti अनुपालयितुम्, इह च सुखोचितत्वाभिधानमनीदृशो हीदृशं दुःखमपि न दुःखमिति म्न्य्ते। पुनरप्रभुत्वमेवोदाहरणैः समर्थयितुमाह-'अविश्रामः' यत्रोद्धृते न विश्रम्यते' 'गुणानां' यतिगुणानां, 'तुः' पूरणे 'महाभरः' महासमूहो गुरुको लोहभार इव यो दुर्वहः स वोढव्य इति शेषः, त्वं तु सुखोचित्त इत्यतो न प्रभुरसीत्युत्तरत्रापि योजनीयम् । / ___ आकाशे गङ्गाश्रोतोवद् दुस्तर इति योज्यते, लोकरूढ्य चैतदुक्तं, तथा 'प्रतिश्रोतोवत्' यथा प्रतीपं जलप्रवाहो ऽदुस्तर:' दुःखेन तीर्यत इति, बाहुभ्यां 'सागरो ceva'tti, सागरवच्च दुस्तरो यः सः 'तरितव्यः' पारगमनायावगाहयितव्यः, कोऽसौ?, गुणाः-ज्ञानादयस्त उदधिरिव गुणोदधिः, कायवांमनोनियन्त्रणा चात्र दुष्करत्वे हेतुः, 'निरास्वादः' नीरसो विषयगृद्धानां वैरस्यहेतुत्वात् । / 'ahI'tyAdi, अहिरिवैकोऽन्तो-निश्चयो यस्याः सा तथा, सा चासौ दृष्टिश्चैकान्तदृष्टिस्तयाअनन्याक्षिप्तया, अहिपक्षे दशा, अन्यत्र तु बुद्धयोपलक्षितम्, एकान्तदृष्टिकं वा चारित्रं दुश्चरं, विषयेभ्यो मनसो दुर्निवारत्वादिति भावः, 'जवा लोहमया ceva'tti एवकारस्योपमार्थत्याद्यवा लोहमया इव चर्वयितव्याः, किमुक्तं भवति?-लोहमययवचर्वणवत्सुदुष्करं चारित्रम् । / 'अग्निशिखा' अग्निज्वाला' दीप्ते' त्युज्जवला ज्वालाकराला वा, द्वितीयार्थे चात्र प्रथमा, Page #422 -------------------------------------------------------------------------- ________________ अध्ययनं-19,[नि.417] ततो यथाऽग्निशिखां दीप्तां पातुं सुदुष्करं, नृभिरिति गम्यते, यदिवा लिङ्गव्यत्ययात् सर्वधात्वर्थत्वाच्च करोते: 'सुदुष्करा' सुदुःशका यथाऽग्निशिखा दीप्ता पातुं भवतीति योगः, एवमुत्तरत्रापि भावना, 'जे' इति निपातः सर्वत्र पूरणे, कोत्थल इह वस्त्रकम्बलादिमयो गृह्यते, चर्ममयो हि सुखेनैव भ्रियेतेति, 'क्लीबेन' निःसत्त्वेन 'निभृतं नि:शङ्क' मित्यत्र निभृतं-निश्चलं विषयाभिलाषादिभिरक्षोभ्यं 'नि:शङ्क' शरीरादिनिरपेक्षं शङ्काख्यसम्यक्त्वातिचारविरहितं वा । / 'अनुपशान्तेन' उत्कटकषायेण, इह च दमसागर इत्यनेन प्राधान्यख्यापनार्थ केवलस्यैवोपशमस्य समुद्रोपमाभिधानं, पूर्वत्र तु गुणोदधिरित्यनेन निःशेषगुणानामिति न पौनरुक्त्यं ॥ यतश्चैवं तारुण्ये दुष्करा प्रव्रज्याऽतो मुझेत्यादिना पितरौ कृत्योपदेशं ब्रूतः, भुज्यन्त इति भोगास्तान् 'पञ्चलक्षणकान्' शब्दादिपञ्चकस्वरूपान् 'ततः' इति भोगभुक्तेरनन्तरं 'jAya'tti जातपुत्र: 'पश्चादिति वार्धक्ये 'carissasi'tti चरेरिति विंशतिसूत्रावयवार्थः । / सम्प्रति तद्वचनानन्तरं यन्मृगापुत्र उक्तवांस्तदाहमू. (658) तं vita'mmApiyaro, एवमेयं झाफुद्द्ण्। इहलोगे निप्पवासस्स, नत्थि किंचिवि दुक्र्ण्। मू.(659) सारीरमानसा चेव, वेयणा उअन्ण्त्सो। मए सोढाओ (i) भीमाओ (इं), असरई दुखभयाणि y॥ मू. (660) जरामरणकंतारे, चाउरते भ्याग्रे। मया सोढाणि भीमाई, जम्माई मरणाणि y॥ मू.(661) जहा इहं अगनी उण्हो, इत्तोऽनंतगुणो थि। नरएसु वेयणा उण्हा, अस्साया वेइया मे। मू. (662) जहा इह इमं सीयं, इत्तोऽनंतगुणं थिण्। नरएसु वेयणा सीया, अस्साया वेइया मए । मू.(663) कंदतो कंदुकुंभीसु, उद्धपाओ अहोसिरो। हुयासने जलंतमि, पक्कपुव्बो अन्ण्त्सो॥ मू. (664) महादवग्गिसंकासे, मरुमि विर्वालुए। कालंबवालुआए u, दडपुब्यो अन्ण्त्सो॥ मू.(665). रसंतो कंदुकुंभीसु, उड्टुं बद्धो अब्ण्ध्वो। करवत्तकरकयाईहिं, छित्रपुचो अन्ण्त्सो॥ मू.(666) ऐतिक्खकंटगाइन्ने, तुंगे सिण्बालिपाय्वे। खेवियं पासबद्धणं, कड्डोकशाहि दुक्र्ण्। मू.(667) महाजंतेसु उच्छुवा, आरसंतो सुभेरवं । पीलिओमि सकम्मेहि, पावकम्मो अन्ण्त्सो।1। मू. (668) कूवंतो कोलसुणएहि, सामेहिं सबलेहि y। पडिओ फालिओ छिनो, विप्फुरंतो अनेग्सो॥ मू. (669) असीहिं अयसिवन्नेहि, भल्लीहिं पट्टिसेहि y। Page #423 -------------------------------------------------------------------------- ________________ 32 मू.(670) मू. (671) मू. (672) मू.(673) मू. (674) मू. (675) मू. (676) मू. (677) उत्तराध्ययन-मूलसूत्रम्-2-19/669 छिनो भिन्नो विभिन्नो य, उववन्नो पावकम्मुणा । अवसो लोहरहे जुत्तो, जलंते स्मिलाजुए। चोइओ तुत्तजुतेहि, रुज्झो वा जह पाद्दिओ। हुआसने जलंतमि, चिआसु महिसो विव्। दद्धो एक्को अ अवसो, पावकम्मेहिं पाविओ॥ बला संडासतुंडेहि, लोहतुंडेहिं पक्खिहि । विलुत्तो विलवंतोऽहं, ddhNkgiddhehiN'nNtso|| तहाकिलंतो धावतो पत्तो वेयरणि निण्। जलं पाहंति चिंततो, खुरधाराहिं विवाइओ। उण्हाभितत्तो संपत्तो, असिपत्तं म्हाव्न्ण्। असिपत्तेहिं पंडतेहिं, छिनपुवो अनेग्सो॥ मुग्गरेहि मुसुंदीहि, सूलेहिं मुसलेहि y। गयासंभागगत्तेहि, पत्तं दुक्खं अन्ण्त्सो॥ खुरेहिं तिक्खधाराहि, छुरियाहि कप्पणीहि y। कप्पिओ फालिओ छिनो, उकित्तो आनेग्सो॥ पासेहिं कूडजालेहि, मिओ वा अवसो अहं । वाहिओ बद्धरुद्धो a, विवसो चेव विवाइओ। गलेहिं मगरजालेहि, वच्छो वा अवसो अह्ण्। उल्लिओ फालिओ गहिओ, मारिओ अ अन्ण्त्सो॥ विदंसएहिं जालेहि, लिप्पाहि सउणो विव! गाहिओ लग्गो अ बद्धो a, मारिओ अ अन्ण्त्सो॥ कुहाडपरसुमाईहि, वडईहिंदुमो विव्॥ कुट्टिओ फालिओ छिन्नो, तच्छिओ अ अन्ण्त्सो॥ चवेडमुढिमाईहिं, कुमारेहिं अयं पिव्। ताडिओ कुट्टिओ भिन्नो, चुनिओ अ अन्ण्त्सो॥ तत्ताइतंबलोहाई, तउआईसीसगाणि y। पाइओ कलकलंताई, आरसंतो सुभेरखं । / तुहप्पियाई मंसाई, खंडाइंसुल्लगाणि y। खाविओ मि समंसाई, अग्गिवन्नाइं नेग्सो॥ तुहं पिया सुरा सिह, मेरओ अ महूणि y। पज्जिओ मि जलंतीओ, वसाओ रुहिराणि y॥ निच्चं भीएण तत्थेणं, दुहिएणं वहिएण y। परमा दुहसंबद्धा, वेयणा वेइया मए । तिव्वचंडप्पगाढाओ, धोराओ ऐदुस्सहा । मू.(678) मू. (679) मू.(680) मू. (681) मू.(682) मू. (683) मू.( 684) मू. (685) मू. (686) Page #424 -------------------------------------------------------------------------- ________________ अध्ययनं - 19, [ नि. 417] पू. ( 687 ) महब्भयाओ भीमाओ, नरएसुवेइया मए ॥ जारिसा मानुसेलोए. ताया! दीसंति वेयणा । इत्तो अनंतगुणिया, नरएसुं दुक्खवेयणा ॥ सव्वभवेसु अस्साया, वेयणा वेइया मए । निमिसंतरमित्तपि, जं साया नत्थि वेयणा ॥ पू. ( 688 ) वृ. सूत्राण्येकत्रिंशम् प्रतीतान्येव, नवरं 'तद्' अनन्तरोक्तं 'बिंति 'ति वचनव्यत्ययात्तरो ब्रूते अम्बापितरौ मृगापुत्र इति प्रक्रमः, 'एव' मिति यथोक्तं भवद्भ्य् तथा 'एतत्' प्रव्रज्यादुष्करत्वं 'यथास्फुटं' सत्यतामनतिक्रान्तमवितथमिति यावत्, तथाऽपीहलोके 'निष्पिपासस्य' निःस :स्पृहस्य, इहलोकशब्देन च 'तात्स्थ्यात्तद्यप्रदेश' इतिकृत्वा ऐहलौकिकाः स्वजनधनसम्बन्धादयो गृह्यन्ते, 'नास्ति' न विद्यते ' किञ्चित्' अतिकष्टमपि शुभानुष्ठानमिति गम्यते, 'अपिः ' संभावने 'दुष्करं' दुरनुष्ठेयं, भोगादिस्पृहायामेवास्य दुष्करत्वादिति भावः ॥ नि:स्पृहताहेतुमाह-'शारीरे' त्यादिना, तत्राप्याद्यसूत्रद्वयेन सामान्येन संसारस्य दुःखरूपत्वमुक्तम्, इह च शरीरमानसयोर्भवाः शारीरमानस्यो वेदना: प्रस्तावादसातरूपा: 'दुक्ख भयाणि यत्ति दुःखोत्पादकानि राजविड्वरादिजनितानि (भयानि) दुःखभयानि, जरामरणाभ्यामतिगहनतया कान्तारं जरामरणकान्तारं तस्मिश्चत्वारो - देवादिभवा अन्ता - अवयवा यस्यासौ चतुरन्तः - संसारः तत्र 'सोढानि' तदुत्थवेद नासहनेनानुभूतानि 'भीमानि' अतिदुःखजनकत्वेन रौद्राणि ॥ 33 - शारीरमानस्यो वेदना यत्रोत्कृष्टाः सोढा यथेत्यादिभिः सूत्रैस्तदाह-यथा 'इह' मनुष्यलोकेऽग्निरुष्णोऽनुभूयते 'अत' इत्येवमनुभूयमानादनन्तगुणः 'तर्हि' ति तेपु, येष्वहमुत्पन्न इति भावः, तत्र च बादराग्नेरभावात्पृथिव्या एव तथाविधः स्पर्श इति गम्यते, ततश्चोष्णानुभवात्मकत्वेन 'असात: ' दुःखरूपा वेदिता मया, पठन्ति च- 'इत्तो 'नंतगुणा तर्हि' ति अत्र चातः: - इहत्याग्नेरनन्तगुणा नरकेषूष्णाच वेदना वेदिता मयेति योज्यम् ॥ - तथा 'इदं' यदनुभूयते 'इह' मनुष्यलोके 'शीतं' तच्च माघादिसंभवं हिमकणानुषक्तमात्यन्तिकं परिगृह्यते, इहापि पठन्ति - 'एतोऽनंतगुणा तहिं' ति प्राग्वत्, 'कंदुकुम्भीषु' पाकभाजनविशेषरूपासु लोहादिमयीषु 'हुताशने' अग्नौ देवमायाकृते, महादवाग्निआ संकाश:सदृशोऽतिदाहकतया महादवाग्निसङ्काशस्तस्मिन्, इह चान्यस्य दाहकतरस्यासंभादित्थमुपमाभिधानम्, अन्यथेह त्याग्नेरनन्तगुण एव तत्रोष्णपृथिव्यनुभाव उक्तः, 'मरौ' इति मरुवालुकानिवह इव तात्स्थ्यात्तद्यपदेशसंभवादन्तर्भूतेवार्थत्वाच्चात एव वज्रवालुकानदीसम्बन्धिपुलिनमपि वज्रवालुका तत्र, यद्वा वज्रवद्वालुका यस्मिंस्त (स्मिन् स त ) था तस्मिन्नरकप्रदेश इति गम्यते, 'कदम्बवालुकयां च' तथैव कदम्बवालुकानदीपुलिने च महादवाग्निसङ्काश इति योज्यते । 'ऊर्ध्वम्' उपरि वृक्षशाखादौ ' बद्धः' नियन्त्रितो माऽयमितो नङ्क्षीदित्यबान्धव इति च तत्राशरणतामाह, करपत्रं प्रतीतं क्रकचमपि तद्विशेषं एव 'खेदियं 'ति खित्रं खेदः क्लेशोऽनुभूतः क्षिपितं वा पापमिती गम्यते. 'कड्ढोकड्ढाहि' ति कर्पणापकर्षणैः परमाधार्मिक S 29 3 Page #425 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-19/688 कृतैः 'दुष्करम्' इति dusshm॥ ___ 'ucchva'tti वाशब्द उपमार्थे, तत इक्षुरिख आसरन्' आक्रन्दन् 'स्वकर्मभिः' हिंसाधुपार्जितैर्ज्ञानावरणादिभिः 'पापकर्मा' पापानुष्ठानः । / 'kRvaMtI'tti कृजन, कोलसुणएहि ति सूकर-- स्वरूपधारिभिः श्यामैः शबलैश्च परमाधार्मिकविशेषैः 'पातितो' भुवि 'फाटितो' जीर्णवस्त्रवत् 'छिन्नो' वृक्षवदुभयदंष्ट्रादिभिरिति गम्यते 'विस्फुरन्' इतस्ततश्चलन् 'अरसाहिति प्रहरणविशेपैः, पठ्यते च-'असीहिति असिभिः' खङ्गैः अत एव 'atasI'tyatasIpuSpaM तद्वर्णाभिः-- कृष्णाभिः 'पट्टिशैश्च' प्रहरणविशषैः 'छिन्त्रः द्विधाकृतः 'भिन्न' विदारितः 'विभिन्नः' सूक्ष्मखण्डीकृतः, दर्शनं पापानुस्स्त्थान्प्रिहार्य्ताख्याप्नार्थ्म्॥ ___ 'लोहरथे' लोहमयशकटे ऽजुत्तोऽति युजेरन्तर्भावितण्यर्थत्वाद्योजितः परमाधार्मिकैरिति सर्वत्र गम्यते, 'ज्वलति' दीप्यमाने, कदाचिद्दाहभीत्या ततो नश्येदपीत्याह-समिलोपलक्षितं युगं यस्मिन् स तथा तत्र समिलायुते वा, पाठान्तरतश्च ज्वलत्समिलायुगे, 'चोइओऽत्ति प्रेरितः 'तोत्रयाः' प्राजनकबन्धनविशेषैर्मघिट्टनाहननाध्यामिति गम्यते, 'रोज्झः' पशुविशेपः 'वा' समुच्चये भिन्नक्रमः 'यथा' औपम्ये ततो रोज्झवत्पातितो वा लकुटदिपिट्टनेनेति गम्यते, हुताशने ज्वलित, केत्याह-'चितासु' परमाधार्मिकनिर्मितेन्धनसञ्चयरूपासु 'महिसो viva'tti, पिव मिव विव वा इवार्थे' इति वचनात्, महिष इव 'दग्धः' भस्मसात्कृतः 'पक्वः' भटिवीकृतः 'पावितोऽत्ति पापमस्यास्तीति भूम्नि मत्वर्थीयष्ठक पापिक: 'बलात्' हठात् संदंशः-प्रतीतस्तदाकृतीनि तुण्डानि-मुखानि येषां ते संदंशतुण्डास्तैः, तथा लोहवनिष्ठुरतया तुण्डानि येषां तैलोह्तुन्न्द्देः 'पक्खिहि ति पक्षिभिर्डङ्कगृद्धैरिति योगः, एते च वैक्रिया एव, तत्र तिरश्चामभावात्, 'विलुप्तः' विविधं छिनाः॥ तस्य चैवं कदर्थ्यमानस्य तुडुत्पत्तो का वार्तेत्याह-तृष्णया क्लान्तो-ग्लानिमुपगतस्तृष्णाक्लान्त: 'pAhaMti'ti पास्यामीति चिन्तयन् 'khuradhArAhi'nti क्षुरधाराभिरतिच्छेदकतया वैतरणीजलोम्मिभिरिति शेषः, विपाटितः, पाठान्तरतरश्च विपादितः-व्यापादित इत्यर्थः, उष्णेनवज्रवालुकादिसम्बन्धिना तापेनाभि-आभिमुख्येन तप्त उष्णाभितप्तः संप्राप्तोऽसयः- खगास्तद्वभेदकतया पत्राणि-पर्णानि यस्मिस्तदसिपत्रं, 'मुद्गरादिभिः' आयुधविशेषैर्गता-नष्टा आशा-परित्राणोचरमनोरथात्मिका यत्र तद्गताशं यथा भवत्येवं 'bhaggagattehi'ti भग्नगात्रेण सता प्राप्तं दुःखमिति योगः, कल्पित: वस्त्रवत् खण्डितः कल्पनीभिः पाटीतः द्विधाकृतः ऊर्ध्वं छुरिकाभिश्छिन्नः खण्डितः क्षुरैरिति पश्चानुपूर्व्या सम्बन्धः, इत्थं च 'उक्कंतो ya'ti उत्क्रान्तश्चायुःक्षये मृतश्चेत्यर्थः, पाठान्तरतो वोत्कृत:-त्वगपनयनेन प्रत्येकं वा क्षुरादिभिः कल्पितादीनां स्म्ब्न्ध्ः॥ 'पाशैः कूटजालैः' प्रतीतैरेव बन्धनविशेषैः, 'अवशः' परवशः 'वाहितः' विप्रलब्धः, पठ्यते च-'ग्रहितोऽत्ति गृहीतो बद्धो बन्धनेनरुद्धो बहिः प्रचारनिषेधनेन, अनयोर्विशेषणसमासः, 'विवाइतोऽत्ति विपादितो विनाशित इत्यर्थः, तथा 'गलैः' बडिशर्मकरैः-मकराकारानुकारिभिः परमाधार्मिकै र्जालैश्च-तद्विरचितैर्विक्रियैरनयोर्द्वन्द्वः, समुहवाची वा जालशब्दस्तत्पुरुषश्च समासः, तथा 'ulliu'tti आर्घत्वाद् उल्लिस्वितो गलैः पाटितो मकरैर्गृहीतश्च जालैः, यद्वा Page #426 -------------------------------------------------------------------------- ________________ अध्ययनं-19,[ नि.417] 35 गृहीतोऽपि मकरजालैरेव मारितश्च सर्वैरपि, विशेषेण दशन्तीति विदंशका:-श्येनादयस्तैर्जालैःतथाविधबन्धनैः 'leppAhiM'ti लेपैर्वज्रलेपादिभिः श्लैषद्रव्यैः 'sauNoviva'tti 'शकुन इव' पक्षीव गृहीतो विदंशकैलैइश्च लग्नश्च 'श्लिष्टो' लेपद्रव्यैर्बद्धः, तैर्जालैश्च, मारितश्च सर्वैरपि, 'कुट्टित: सूक्ष्मखण्डीकृतः पाटितश्छिन्नश्च प्राग्वत्, तक्षितश्च त्वगपनयनतो द्रुम इवेति सर्वत्र योज्यां । __ 'caveDamuThThimAIhi'ti चपेटामुष्ट्यदिभिः प्रतीतैरेव 'कुमारेः' अयस्कारैः 'अयं piva'tti अय इव धनादिभिरिति गम्यते 'ताडितः' आहतः कुट्टितः' इह छिन्नः 'भिन्नः' खण्डीकतः 'चूर्णितः' श्लक्ष्णीकृतः प्रक्रमात्परमाधार्मिकै: तप्तताम्रादीनि वैक्रियाणि पृथव्यनुभावभूतानि वा 'kalakalaMta'tti अतिक्वाथत: कलकलशब्दं कुर्वन्ति । तव प्रियाणि मांसानि खण्डरूपाणि 'sollagANi'tti भडिजीकृतानि स्मारयित्वेति शेषः, स्वमांसानि मच्छरीरादेवोत्कृत्योत्कृत्य ढौकितानि 'अग्निवर्णानि' अतितप्ततयाऽग्निच्छायानि सुरादीनि मद्यविशेषणरूपाणि, इहापि स्मारयित्वेति शेपः, 'pajjitomi'tti पायितोऽस्मि 'जलं तीओऽत्ति ज्वलन्तिरिव ज्वलन्तीरत्यु ष्णतया वशा रुधिराणि च, ज्वलन्तीति लिङ्गविपरिणामेन सम्बन्धनीयम् ॥ _ 'निच्च' मित्यादि, नरकवक्तव्यतोपसंहर्तृ सूत्रत्रयम्, अत्र च 'भीतेन' उत्पन्नासाध्वसेन तथा 'त्रसी उद्वेगे' 'त्रस्तेन' उद्विग्रेनात एव 'दुःखितेन' संजातविविधदुःखेन 'व्यथितेन च' कम्पमानसकलाङ्गोपाङ्गतया चलितेन, दुःखसंबद्धेति वेदनाविशेषणं सुखसम्बन्धिन्या अपि वेदनायाः सम्भवाद्, 'वेदितेऽति चानुभूता, तीव्रा अनुभागतोऽत एव चण्डाः- उत्कटाः प्रगाढा:गुरुस्थितिकास्तत एव 'घोराः' रौद्राः 'अतिदुस्सहा:' अत्यन्तदुरध्यासास्तत एव च महद्भयं यकाभ्यस्ता महाभयाः, पठ्यते च-महालयाः-महत्यः, 'भीमाः' श्रूयमाणा अपि भयप्रदाः, एकाथिकानि वैतान्यत्यन्तभयोत्पादनायोक्तानि, इह च वेदना इति प्रक्रमः । / कथं पुनस्तस्यास्तीवादिरूपत्वमित्याशङ्कय जारिसे' त्यादिना इहत्यवेदनापेक्षया नरकदुःखवेदनाया अनन्तगुणत्वमाह-'veyaNa'tti प्रक्रमाद् दुःखवेदना । / न केवलं नरक एव दुःखवेदना मयाऽनुभूता किन्तु सर्वास्यपि गतिष्विति पुननिगमनद्वारेणाह-'सव्वे' त्यादिना, इह च 'असाता' दुःखरूपा निमेष:-अक्षिनिमीलनं तस्यान्तरंव्यवधानं यावता कालेनासौ भूत्वा पुनर्भवति तन्मात्रमपि-तत्परिमाणमपि कालमिति शेषः 'यद्' इति यस्मात् 'साता' सुखरूपा नास्ति वेदना, तत्त्वतो वैषयिकसुखमसुखमेव, ईष्याद्यनेकदुःखानुविद्धत्वाद्विपाकदारुणत्वाच्च । / सर्वस्य चास्य प्रकरणस्यायमाशयः-य एवमहं निमेषान्तरमात्रमपि कालं न सुखं लब्धवान् स कथं तत्त्वतः सुखोचितः सुकुमारो वेति शक्यते वक्तुं?, येन च नरकेष्वत्युष्णशीतादयो महावेदना अनेकशः सोढास्तस्य महाव्रतपालनं क्षुदादिसहनं वा कथमिव बाधाविधायि?, तत्त्वस्तस्य परमानन्दहेतुत्वात्, तत्प्रव्रज्यैव मया प्रतिपत्तव्येत्येकत्रिंशत्सूत्रावयवार्थः । तत्रैवमुक्त्योपरते-- मू. (689) तं vita'mmApiyaro, छंदेणं पुत्त ! प्व्व्या। नवरं पुन सामन्ने, दुक्खं निप्पडिकम्मया । / Page #427 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-19/689 - वृ. 'तं' मृगापुत्रं ब्रुतोऽम्बापितरौ छन्द:-अभिप्रायस्तेन स्वकीयेनेति गम्यते, किमुक्तं भवती?-यथाऽभिरुचित्तं पुत्र! 'प्रव्रज' प्रजितो भव, 'नवरम्' इति केवलं 'पुनः' विशेषणे 'श्रामण्ये' श्रमणभावे 'दुःखं' दुःखहेतु: 'निष्प्रतिकर्मता' कथञ्चिद्रोगोत्पत्तौ चिकित्सा'-- करणरूपेति सूत्रार्थः । इत्थं जनकाभ्यामुक्तेमू.(690) सो bita'mmApiyaro, एवमेयं झाफुद्द्ण्। परिकम्मको कुणई, अरने मिगपक्खिणं?" मू. (691) एगभूओ अरने वा, जहा ऊ चरई मिगो। एवं धम्मचरिस्सामि, संजमेण तवेण y॥ मू.( 692) जया मिगस्स आयंको, महारण्णमि जायी। अच्छतं रुक्खमूलभि, को णं ताहे चिगिच्छी?॥ मू.(693) कोवा से ओसह देइ, को वा से पुच्छई सुः। को से भत्तं व पानं वा, आहरितु पणामई? ॥ मू.(694) जया य से सुही होइ, तया गच्छइ गोअर्ण्। भत्तपाणस्स अट्ठाए, वल्लराणि सराणि y॥ मू. (695) खाइत्ता पाणियं पाउं, वल्लरेहिं सरेहि y। मिगचारियं चरित्ता णं, गच्छई मिगचारियं । मू. (616) एवं समुट्ठिए भिक्खू, एवमेव अनेगे। मिगचारियं चरित्ता णं, उड्डं पक्कमई दिस्ण्॥ मू.(967) जहा मिए एग अनेगचारी, अनेगवासे धुवगोअरे । एवं मुनी गोयरियं पविटे, नो हिलए नोवि य खिसइजा । / वृ.'स' इति युवराज: 'binti'tti आर्पत्वाद् ब्रूतेऽम्बापितरौ, यथैतन्निष्प्रतिकर्मतया दुःखरूपत्वं युवाभ्यामुक्तं यथास्फुटमिति प्राग्वत्, परं परिभाव्यतामिदं-परिकर्म रोगोत्पतौ चिकित्सारूपं क: करोति?, न कश्चिदित्यर्थः, क्व?-अरण्ये, केषां?-मृगपक्षिणाम्, अथचैतेऽपि जीवन्ति विचरन्ति च, ततः किमस्या दुःखरूपत्वमिति भावः, यतश्चैवमतः 'ega'tyAdi सर्वं स्पष्टमेव, नवरम् 'एकभूतः' एकत्त्वं प्राप्तोऽरण्ये, 'वेऽति वा पूरणे ऽजहा उत्ति यथैव एवमित्येकभूतः संयमेन तपसा चेति धर्मचरणहेतुः, यदा आतङ्कः' आशुघाती रोगो, 'महारण्य' इति महाग्रहणममहति शरण्येऽपि कश्चित्कदाचित्पश्येत् दृष्ट्वा च कृपातश्चिकित्सेदपि, श्रूयते हि केनचिद्भिषजा व्याघ्रस्य चक्षुरुदघाटितमटव्यामिति, वृक्षमूल इति तथाविधावासाभावदर्शनं, 'को 'ति अवां सन्धिलोपौ बहुल' मितिवचनादजलोपे क एनं 'तदा' आतङ्कोत्पत्तिकाले चिकित्सति-औषधाधुपदेशेन नीरोगं कुरुते ?, न कश्चिदित्यर्थः, चिकित्सके चासति को वेति वाशब्दः समुच्चये औषधं ddaatiityevmuttrottraapraaptirupdrshniiyaa|| AhAritu'tti आहत्य 'प्रणामयेत्' अर्पयेत्, 'अः पणाम' इति व्च्नात्॥ __ कथं तर्हि तस्य निर्वहणमित्याह-प्रदा स सुखी भवति, स्वत एव रोगाभाव इति गम्यते, 'gacchati'yAti गौरिव परिचितेतरमभूभागपरिभावनारहितत्वेन चरणं-भ्रमणमस्मिन्निति गोचरस्तं Page #428 -------------------------------------------------------------------------- ________________ 37 अध्ययनं-19,[ नि. 417 ] भक्तमिव भक्तं तद्भक्ष्यं-तृणादि तच्च पानं च भक्तपानं तस्य 'अर्थाय' प्रयोजनाय, गोचरमेव विशेषत आह-'वल्लराणि' गहनानि, उक्तञ्च-"गहणमवाणियदेसं रन्ने छेत्तं च वल्लरं जाण" 'सरांसिच' ज्ल्स्थानानि। स्वादित्वा निजभक्ष्यमिति गम्यते, वल्लरेषु सरःसु वेति सुब्ब्यत्ययेन नेयं, तथा मृगाणां चर्या-इतश्चेतश्चोत्प्लवनात्मकं चरणं मृगचर्या तां, 'मितचारितां' वा परिमितिभक्षणात्मिकां 'चरित्वा' आसेव्य परिमिताहारा एव हि स्वरूपेणैव मृगा भवन्ति, विशेपाभिधायित्वाच्च न पौनरुक्त्यं, ततश्च 'गच्छति' याति मृगाणां चर्या-चेष्टा स्वातन्त्रयोपवेशनादिका यस्यां सा मृगचर्या-मृगाश्रयभूस्ताम् । अनेन च सूत्रपञ्चकेन दृष्टांत उक्तः, उत्तरेण सूत्रद्वयेनात्मन्येतदुपसंहारः, इह च एव मिति मृगवत्समुत्थितः-संयमानुष्ठानं प्रत्युद्यतस्तथाविधाऽऽतङ्कोत्पत्तावपि न कश्चित् चिकित्साऽभिमुख इति भावः, 'एवमेव' मृगवदेव anegaya'tti अनेकगो यथा ह्यसौ वृक्षमूले नैकस्मिन्नेवास्ते किन्तु कदाचित्क्वचिदेवमेषोऽप्यनियतस्थानस्थतया, पठ्यते च-'अनिएयणेऽत्ति 'अनिकेतनः' अगृहः, स चैवं मृगचर्या चरित्वा मृगवदातङ्काभावे भक्तपानार्थं गोचरं गत्वा तल्लब्धभक्तपानोपष्टम्भतश्च विशिष्टसम्यग्ज्ञानादिभावतः शुक्लध्यानारोहणादपगताशेषकांश ऊर्ध्वं दिशमिति सम्बन्धः प्रकर्ण कामति-गच्छति प्रक्रामति, किमुक्तं भवति ?- सर्वोपरिस्थानस्थितो भवति, निवृत इतियावत्, एवं च निर्वृतिरेवेह मृगचर्योपमार्थत उक्ता, तत्र हि मृगोपमा मुनय इत इतश्चाप्रतिबद्धविहारितया विहत्य ग्च्छ्न्तीति। मृगचर्यामेव स्पष्टयितुमाहयथा मृगः 'ega'tti 'एकः' अद्वितीयः 'अनेकचारी' नैकत्रैव भक्तपानार्थं चरतीत्येवंशीलः, 'अनेकवासः' नैकत्र वास:-अवस्थानमस्यास्तीति, 'ध्रुवगोचरश्च' सर्वदा गोचरलब्धमेवाहारमाहारयतीति, 'एवं' मृगवदेकत्वादिविशेषणविशिष्टो मुनिः 'गोचर्यां' भिक्षाटनं प्रविष्टो न 'होलयेद्' अवजानीयात् कदशनादीति गम्यते, नापि च 'khisaejja'tti निन्देत्तथाविधाहाराप्राप्तौ स्वं परं वा। ___ इह च मृगपक्षिणामुभयेषामुपक्षेपे यन्मृगस्यैव पुनः पुनर्दष्टान्तत्वेन समर्थनं तत्तस्य प्रायः प्रशमप्रधानत्वादिति सम्प्रदाय इति सूत्रास्स्त्त्कार्थ्ः॥ एवं मृगचर्यास्वरूपमुक्त्वा यत्तेनोक्तं यच्च पितृभ्यां पितृवचनानन्तरं च यदसौ कृतवांस्तदाहमू. (618) मिगचारियं चरिस्सामि, एवं पुत्ता! झासुह्ण्। ammApiUhiM'nunnAo, जहाइ उवहि तो। मू. (699) मिगचारियं चरिस्सामो, svvdukkhvimukkhnni| तुब्भेहिं अब्म ! 'नुन्नाओ, गच्छ पुत्त ! झासुह्ण्। मू. (700) एवं सो अम्मापियरं, अनुमानित्ता न भुविह्ण्। ममत्तं छिंदई ताहे, महानागुव्व कंचुयं । / मू.(701) इड्डी वित्तं च मित्ते य, पुत्तदारं च नायो। रेणुअंव पडे लग्गं, निद्धणिता न निग्गो। वृ. गाथा चतुष्टयं स्पष्टमेव, नवरं मृगस्येव चर्या-चेष्टा मृगचर्या तां निष्प्रतिकर्मतादिरूपां चरिष्यामीति बलश्रिया युवराजेनोक्ते पितृभ्यामभाणि-एयं यथा भवतोऽभिरुचितं तथा Page #429 -------------------------------------------------------------------------- ________________ 38 उत्तराध्ययन-मूलसूत्रम्-2-19/701 यथासुखं तेऽस्त्विति शेषः, एवं चानुज्ञातः सन् 'जहाति' त्यजति उपधिम्-उपकरणमाभरणादि द्रव्यतो भावतस्तु छयादि येनात्मा नरक उपधीयते, ततश्च प्रव्रजतीत्युक्तं भवति । उक्तमेवार्थं सविस्तरमाह-'सव्वदुक्खविमोक्खणि' सकलासातविमुक्तिहेतुं 'तुब्भेहि ति युवाभ्यामम्ब! उपलक्षत्वाप्तिपतश्च 'अनुज्ञातः' अनुमतः सन्, तावाहतुः-गच्छ मृगर्चयेति प्रक्रमः पुत्र ! 'यथासुखं सुखान्तिक्र्मेन्न्। 'अनुमन्य' अनुज्ञाप्य 'ममत्वं' प्रतिबन्धं 'छिनत्ति' अपनयति महानाग इव कञ्छुक, यथा'-- सावतिरोपधित्याग उक्तः, बहिरुपधित्यागमाह-'ऋद्धि' करितुरगादिसम्पदं 'वित्तं' द्रव्यं 'नायओऽत्ति 'ज्ञातीन्' सोदरादीन् 'nibhRNitta'tti निर्द्धयेव निर्द्धय त्वक्त्वेतियावत् 'निर्गतः' निष्क्रान्तो गृहादिति गम्यते, प्रवजित इति सोऽर्थः । इति सूत्रचतुष्टयार्थः ॥ नि.[418] नाऊण निच्छयमई एव करेहित्ति तेहिं सो भ्न्निओ। धन्नोऽसि तुमं पुत्ता ! जंसि विरत्तो सुह्सेसु॥ नि.[ 419] सीहत्ता निक्खमिउं सीहत्ता चेव विहरसू पुत्ता ! | जह नवरि धम्मकामा विरत्तकामा उविहरंति । / नि.[420] नाणेन दंसणेन ya critttvniymsNjmgunnehiN| ___खंतीए मुत्तीए होहि तुमं वड्डमानो u॥ नि.[421] संवेगजणिअहासो मुक्ख्ग्म्न्न्ब्द्ध्चिण्ध्स्न्नाहो। अम्मापिऊण वयणं सो पंजलिओ प्द्दिच्छीय्॥ वृ. गाथाचतुष्टयं पाठसिद्धमेव, नवरमाद्यगाथात्रयेण 'एवं पुत्र ! यथासुख' मित्येतत्सूचितार्थाभिधानतो व्याख्यातं, चतुर्थगाथया त्ववशिष्टसूत्रं भावार्थाभिधानतः, 'सुखशतेभ्य' इति बहुत्वोपलक्षणं शतग्रहणं, 'सीहत्ता' इति सिंहतथा 'निष्क्रम्य' प्रव्रज्य सिंहतयैव विहर 'पुत्र!' इति जात!, किमुक्तं भवति?- यथा सिंह:स्वस्थानादिनिरपेक्ष एव निष्कामति, निष्क्रम्य च तथैव निरपेक्षवृत्त्या विहरति, एवं त्वमपि विहरेति, 'नवरंति परं धर्म एव काम:- अभिलाषो येषां ते धर्मकामाः, 'विरक्तकामेऽत्ति प्राग्वत् कामविरक्ताः' विषयपरांमुखाः, 'चरित्रतपोनियमसंयमगुणैः 'रित्यत्र चारित्रान्तर्गतत्वेऽपि तपःप्रभृतीनामुपदेशात्सामान्यविशेषयोश्च कथचिद्भिन्नत्वाच्च न पौनरुक्त्यं, तथा संवेगो-मोक्षाभिलाषस्तेन जनितो हासो-मुखविकाशात्मकोऽस्येति संवेगजनितहासः-मुक्त्युपायोऽयं दीक्षेत्युत्सवमिव तां मन्यमानः प्रहसितमुख इत्यर्थः, पठन्ति च-'संवेगजणियसुद्धोति स्पष्टमेव, तथा मोक्षो-मुक्तिस्तद्गमनाय बद्धमितिधृतं चिह्न-धर्मध्वजादि तदेव सन्नाहो-दुर्वचनशरप्रसरनिवारकः क्षान्त्यादि, येन स तथा, 'paDicchIya'tti प्रत्यैषीत्' प्रतिपन्नवानिति गाथाच्तुस्स्त्त्यार्थ्ः॥ ततोऽसौ कीदृक् सञ्जात इत्याहमू. (702) पंचमहव्वयजुत्तो पंचसमिओ तिगुत्तिगुत्तो । सभितरबाहिरिए, तवोकम्ममि उज्जुओ। मू.(703) निम्ममो निरहंकारो, निस्संगो च्त्त्गार्वो। समो अ सबभूएसु, तसेसु थावरेसु । मू. ( 704) लाभालाभे सुहे दुक्खे, जीविए मरणे था। Page #430 -------------------------------------------------------------------------- ________________ 39 अध्ययनं-19,[नि. 421] समो निंदापसंसासु, तहा मानाव्मानो॥ मू. (705) ___गारवेसु कसाएसु. दंडसल्लभएसु । नियत्तो हाससोगाओ, अनियाणो abNdhnno। mU.( 706) anissio iha loe, paraloe anissio| वासीचंदनकप्पो a, असने अनसने था॥ मू.(707) अप्पसत्थेहिं दारेहि, स्बोपिहियास्वो। अज्झप्पझाणजोगेहि, पसत्थदमसासनो । / वृ. सूत्रपटकं निगदसिद्धमेव, नवरं 'सभितरबाहिरिएऽत्ति सहाभ्यन्तरैः-प्रायश्चित्तादिभिर्वाश्चि-अनशनादिभिर्भेदैर्वर्त्तत इति सबाह्याभ्यन्तरं तस्मिन, प्रधानत्वाच्च प्रथममभ्यन्तरोपादानं । / 'निर्मम:' ममत्वबुद्धिपरिहारतः 'निस्सङ्गः' सङ्गहेतुधनादित्यागतः 'समश्च' न रागद्वेषवान्निर्ममत्वादेरेव ॥ लाभेल्य्दिना समत्वमेव प्रकारान्तरेणाह, अत्र च 'समः' न लाभादौ चित्तोत्कर्षभाग नाप्यलाभादौ दैन्यवान्, जीविते मरणे समो, नैकत्राप्याकाङ्क्षावान्, 'मानावमानओऽत्ति मानापमानयोः, गौरवादीनि सूत्रे सुब्ब्यत्ययेन सप्तम्यन्ततया निर्दिष्टानि पञ्चम्यन्ततया व्याख्येयानि, निर्वृत्त इति च सर्वत्र सम्बन्धनीयम्, 'अबन्धनः' रागद्वेषबन्धनरहितः । ___ अत एव अनिश्रितः' इहलोके परलोके वाऽनिश्रितो नेहलोकार्थं परलोकार्थं वाऽनुष्ठानवान् 'नो इहलोगट्ठयाए तवमहिढेज्जा नो परलोगट्ठयाए तवमहिढेज्जा' इत्याद्यागमात् पुनरनिश्रिताभिधानं च मन्दमतिविनेयानुग्रहार्थमदुष्टमेव, वासीचन्दनकल्प इत्यनेन समत्वमेव विशेषत आह, वासीचन्दनशब्दाभ्यां च तद्वयापारकपुरुपावुपलक्षितौ, ततश्च यदि किलैको वास्या तक्ष्णोति, अन्यश्च गोशीदिना चन्दनेनालिम्पति, तथाऽपि रागद्वेषाभावतो द्वयोरपि तुल्यः, कल्पशब्दस्येह सदृशपर्यायात्वात्, 'अनशने' इति च नञाऽभावे कुत्सायां वा, ततश्चाशनस्यभोजनस्याभावे कुत्सिताशनभावे वा कल्पः, इह चेष्टितोऽधिकाराणां प्रवृत्तिरिति पूर्वत्र समस्तमपि कल्प इत्यनुवर्तते, 'अप्रशस्तेभ्यः प्रशंसाऽनास्पदेभ्यः 'द्वारेभ्यः' कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः 'सर्वतः' सर्वेभ्यो य आश्रवः-कर्मसंलगनात्मकः स पिहितः-तद्वारस्थगनतो निरुद्धो येनासौ पिहिताश्रवः, सापेक्षस्यापिगमकत्वात्समासः, यद्वाऽप्रशस्तेभ्यो द्वारेभ्य: सर्वेभ्यो निर्वृत्त इति गम्यते, अत एव पिहिताश्रवः, कैः पुनरयमेवंविधः?- अध्यात्मेत्यात्मनि ध्यानयोगाःशुभध्यानव्यापारा अध्यात्मध्यानयोगास्तेः, अध्यात्मग्रहणं तु परस्थानां तेषामकिञ्चित्करत्वाद्, अन्यथाऽतिप्रसङ्गात्, प्रशस्तः प्रशंसास्पदो दमश्च-उपशमः शासनं च-सर्वज्ञागमात्मकं यस्य स प्रशस्तदमशानस इति सूत्रपट्कार्थः । सम्प्रति तत्फलोपदर्शनायाहमू.(708) एवं नाणेन चरणेन, दसणेन तवेन y। भावनाहि विसुद्धाह, सम्म भावि ttu appyN॥ mU. (709) बहुयाणि उवासाणि, साम्त्र्म्नुपालिया। मासिएण उ भत्तेणं. सिद्धिं पत्तो अनुत्तरं । / वृ.सूत्रद्वयमुत्तानार्थमेव, नवरं भावनाभिः' महाव्रतसम्बन्धिनीभिर्वक्ष्यमाणाभिरनित्य Page #431 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- मूलसूत्रम् - 2 - 19/709 त्वादिविषयाभिर्वा 'विशुद्धाभिः ' निदानादिदोषरहिताभिर्भावयित्वा - तन्मयतां नीत्वा 'अप्पयं 'ति आत्मानं, 'मासिएण उ भत्तेणं' ति मासे भवं मासिकं तेन तुः पूरणे 'भक्तेन' भोजनेन मासोपवासोपलक्षणकत्वादस्य मासोपवासेनेतियावत् 'सिद्धि' निष्ठितार्थतां सकलकर्मक्षयेणेति गम्यते, 'अनुत्तरां' सकलसिद्धिप्रधानाम्, अनेनाञ्जनसिद्धयादिव्यवच्छेदमाहेति सूत्र-द्वयार्थः ॥ इड्डीत्यादिसूत्रकदम्बकस्य तात्पर्यार्थमाह नियुक्तिकृत् नि. [ 422 ] 40 इड्डीए निक्खतो काऊं समणत्तणं परमघोरं । तत्थ गओ सो धीरो जत्थ गया खीणसंसारा ॥ वृ. सुगमैव, नवरम्, 'ऋद्धया' दीनानाथदानादिकया विभूत्या निष्क्रान्तः सन् 'परमधोरं ' कातरजनातिशयदुरनुचरं यत्र गताः क्षीणसंसारा इति मोक्ष इत्यभिप्राय इति गाथाऽवयवार्थः ॥ साम्प्रतं सकलाध्ययनार्थोपसंहारद्वारेणोपदिशन्नाह सूत्रकृत मू. ( 710 ) एवं करंति संबुद्धा, पंडिया पवियक्खणा । विनियति भोगेसु, मियापुत्ते जहामिसी ॥ वृ. व्याख्यातप्रायमेव संगता प्रज्ञा येषां ते संप्रज्ञाः संपन्ना वा ज्ञानादिभिः 'जहामिसि' त्ति मकारोऽलाक्षणिको यथेत्यौपम्याभिधायी 'ऋषि: ' मुनिरिति सूत्रावयमार्थः । इत्थमन्योक्त्योपदिश्य पुनर्भङ्गयन्तरेणोपदिशन्नाह मू. ( 711) महम्पभावस्स महाजसस्स, मियाइपुत्तस्स निसम्म भासियं । तवप्पहाणं चरियं च उत्तमं गइप्पहाणं च तिलोअविस्सुतं ॥ मू. ( 712) वियाणिया दुक्खविवड्ढणं धनं, ममत्तबंधं च महाभयावहं । सुहावहं धम्मधुरं अनुत्तरं, धारेह निव्वाणगुणावहं महं ॥ त्तिबेमि ॥ वृ. सूत्रद्वयं निगदसिद्धमेव, नवरं मृगापुत्रस्य ' भाषितं' संसारदुःखरूपतावेदकं यत्तेन पित्रोः पुरत उक्तं, प्रधानं तपो यत्र चरिते तत्प्रधानतपो, व्यत्ययनिर्देशश्च प्राग्वत्, 'चरितं ' च चेष्टितं 'गतिप्पहाणं च' इति प्रधानगति च मुक्तिमिति योऽर्थः, 'त्रिलोकविश्रुतां' जगन्त्रितयप्रतीताम्, अनेन च फललिप्सवो हि प्रेक्षावन्तः प्रवर्त्तन्त इति काक्वा फलमाह एतानिशमनाश्च ममत्वं बन्ध इव सत्प्रवृत्तिविधातितया मात्वबन्धस्तं च, महाभयावहं तत एव चौरादिभ्यो महाभयावहं तत एव चौरादिभ्यो महाभयावाप्तेः, धर्मो धूरिव महासत्त्वरुह्यमानतया धर्मधुरा-महावत्रपञ्चकात्मिका तां, तथा निर्वाणगुणा- अनन्तज्ञानदर्शनवीर्यसुखादयस्तदावहां- तत्प्रापिकां धर्मधुरां धारयतेति सम्बन्धः । इह च निवार्णगुणावहत्वं सुखावहत्वे हेतु: 'महंति' अपरिमितमाहात्म्यतया महर्ती, सूत्रत्वाच्चैवं निर्देश इति सूत्रद्वयार्थः ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वदेव ॥ अध्ययनं 19 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे एकोनविशंतितमध्ययनं सनिर्युक्तिः सटीकं समाप्तम् Page #432 -------------------------------------------------------------------------- ________________ अध्ययनं-20,[नि. 423] अध्ययनं 20 महानिर्ग्रन्थीयं वृ. व्याख्यातमेकोनविंशमध्ययम्, अधुना विंशतितमारभ्यते, अस्य चायमभिसम्बन्धः-- अनन्तराध्ययने निष्पन्नतिकर्मतोक्ता, इयं चानाथत्वपरिभावनेनैव पालयितुं शक्येति महानिर्ग्रन्थहितमभिधातुमनाथतैवानेकधाऽनेनोच्यते इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य च चतुरनुयोगद्वारप्ररूपणा प्राग्वत् यावन्नामनिप्पन्ननिक्षेपे महानिर्ग्रन्थीयमिति नाम, क्षुल्लकप्रतिपक्षश्च महान् इति क्षुल्लकस्य निर्ग्रन्थस्य च निक्षेपमाह नियुक्तिकृत्नि.[423] नामं ठवणादविए खित्ते काले अठाण पइ भावे। एएसि खुड्डगाणं पडिवक्ख महंतगा हुंति । / नि.[424] निक्खेवो नियंठमि चउक्कओ दुविह0 / / नि.[ 425] जाणगसरीरभविए तव्वैरित्ते अनिन्न्ह्गाईसु। भावे पंचविहे खलु इमेहिं दारेहि सो नेओ॥ वृ.अत्र च नामस्थापने सुगमे, द्रव्यक्षुल्लकादीनि क्षुल्लकनिर्ग्रन्थीयाध्ययन एव महत्प्रतिपक्ष व्याख्यानयद्भिर्व्याख्यातानीति न पुनः प्र्त्न्य्न्ते। 'निक्खेवो niyaMThaMmI'tyAdi प्रतीतार्थं, नवरम् 'एभिः' इति वक्ष्यमाणैः 'द्वारेः' व्याख्यानोपायैः 'सः' इति निर्ग्रन्थो ज्ञेय इति गाथात्रयार्थः । / तानि चामूनि द्वाराणि नि.[426] पन्नवण 1 वेय 2 रागे 3 चरित्त 5 पडिसेवणा6 नाणे 7 / तित्थ 8 लिंग 9 सरिर 10 खित्ते 11 काल 12 गइ 13 ठी 14 संजम 15 निगासे 16 ॥ नि.[427]जोग 17 वओग 18 कसाए 19 लेसा 20 परिणाम 21 बंधने 22 उदए 23 कम्मोदीरण 24 उवसंपजहण 25 सन्ना 26 य आहारे 27 / / नि.[ 428 ] भावा 28 'ऽगरिसे 29 कालं 30 तरे 31 समुग्धाय 32 खित्त 33 फुसणा य 34 / भावे 35 परिणामे 36 खलु महानियंठाण अप्पबहू 37 ॥ वृ. तत्र प्रज्ञापना-स्वरूपनिरूपणं, तच्चैषां क्षुल्लकनिर्ग्रन्थीयाध्ययन एवाभिहितमिति नेहाभिधीयते 1 द्वार्ण्। ___ 'veda'tti वेदः-स्त्रीपुनपुंसकभेदः, तत्र पुलाकः पुनपुंसकवेदयोर्न तु स्त्रीवेदे, तत्र तथाविधलब्धेरभावात्, बकुशः स्त्रीपुंनपुंसकवेदस्तेपु त्रिष्वपि, एवं प्रतिसेवनाकुशीलोऽपि, कपायकुशीलः, सवेदो वा स्यादवेदो वा, यदि सवेदस्त्रिष्वपि वेदेषु, अथावेद उपशान्तवेदः क्षीणवेदो वा, निर्ग्रन्थस्त्ववेद एव, सोऽप्युशान्तवेदः क्षीणवेदो वा, एवं स्नातकोऽपि, न त्वसावुपशान्तवेदः, क्षीणमोहत्वात्, 2 द्वार्ण्। _ 'राग' इति पुलाकबकुशप्रतिसेवककषायकुशीला: सरागा एव, कपायोदयवर्तित्वात्तेषां, निर्ग्रन्थो वीतरागः, सचोपशान्तकपायवीतरागः क्षीणकषायो वा वीतरागः, एवं स्नातकोऽपि, नवरमयं क्षीणकषायवीताग एव 3 / द्वार्ण्। 'कप्पोऽत्ति 'कल्प:' स्थितास्थितकल्पो जिनकल्पादिर्वा, तत एव पुलाकादयः कि स्थितकल्पेऽस्थितकल्पे वा?, द्वयोरपि स्युः, स्थविरकल्पादिरूपकल्पापेक्षया तु पुलाक: Page #433 -------------------------------------------------------------------------- ________________ 42 उत्तराध्ययन-मूलसूत्रम्-2-20/712 स्थविरकल्पे जिनकल्पे वा, न तु कल्पातीतः, तथा चागमः- "पुलाए णं भंते ! किं जिनकप्पे होज्जा? थेरकप्पे होज्जा? कप्पाईए होज्जा?, गोयमा ! जिनकप्पे वा होज्जा थेरकप्पे वा होज्जा नो कप्पातीते hojja"tti, अन्ये त्वाः- स्थविरकल्प एवेति, बकुशप्रतिसेवनाकुशीलावपि जिनकल्पे स्थविरकल्पे वा, न तु कल्पातीतो कपायकुशीलस्त्रिप्वपि स्यात्, निर्ग्रन्थस्नातकारौ कल्पातीतावपि 4 / द्वार्। 'caritta'miti पुलाकबकुशप्रतिसेवनाकुशीला: सामायिकच्छेदोपस्थापनीययोः, कपाय - कुशीलश्चैतयोः परिहारविशुद्धसूक्ष्मसंपराययोश्च, निर्ग्रन्थो यथाख्यात एव, एवं स्नातकोऽपि 5 / द्वार्ण्। 'paDisevaNa'tti, पुलाकः प्रतिसेवको नाप्रतिसेवकः, स हि मूलगुणोत्तरगुणानामन्यतमविराधनात एव भवति, बकुशोऽपि प्रतिसेवक एव, नवरमुत्तरगुणविराधनातः, प्रतिसेवनाकुशीलः पुलाकवत्, कपायकुशीलनिम्रन्थस्नातका अप्रतिसेवका एव 6 द्वारं । _ 'nANa'tti पुलाकबकुशप्रतिसेवका द्वयो ज्ञानयोस्त्रिपुवा, तत्र द्वयोर्मतिश्रुतयोस्त्रिपुमतिश्रुतावधिषु, इह च पुलाकस्य श्रुतं नवमपूर्वतृतीयाचारवस्तुन आरभ्य यावन्नय पूर्वाणि, उक्तं hi"Arato परओ वा नलद्धी लभै" कपायकुशीलो द्वयोस्त्रिषु चतुर्युवा, तत्र द्वयोमतिश्रुतयोस्त्रिषु मतिश्रुतावधिषु मतिश्रुतमनःपर्यायेषु (वा चतुर्यु) मतिश्रुतावधिमनःपर्यायेषु, निर्ग्रन्थोऽप्येवमेव, स्नातकस्तु केवलज्ञान एव, श्रुतज्ञाने तु कः कुत्र वर्त्तते इतल् क्षुल्लकनिर्ग्रन्थीय एवोक्तत्वान्न पुनरुच्यते 7 द्वार्ण्। ___ "tittha'tti इह च तीर्थ' यत्तीर्थकरेण क्रियते, पुलाको बकुशप्रतिसेवकौ च तीर्थे, कषायकुशीलस्तु tIrtha'tIrthe वा, अतीर्थे च भवन् तीर्थकरो वा स्यात् प्रत्येकबुद्धो वा, एवं निर्ग्रन्थस्नातकावपि 81 द्वार्ण्। _ 'liMga'tti लिङ्गं द्विधा-द्रव्यभावभेदात्, तत्रामी द्रव्यतः स्वलिङ्गे अन्यलिङ्गे गृहिलिङ्गे वा स्युः, भावतस्तु स्वलिङ्ग एव 9 / द्वारं । ___ 'सरिरेऽत्ति पुलाकस्त्रिष्वौदारिकतैजसकार्मणेषु, बकुशप्रतिसेवनाकुशीलौ त्रिषु चतुषु वा, वैक्रियस्यापि तयोः संभवात्, कषायकुशीलोऽप्येवं पञ्चसु च, तस्याहारके ऽपि सम्भवात्, निर्ग्रन्थः स्नातकश्च पुलाकवत् 10 / द्वार्ण्। ___ 'khetta'tti 'क्षेत्रं' कर्मभूम्यादि, तत्र जन्म सद्भावं च प्रतीत्य पञ्चाप्यमी कर्मभूमामेव स्युः, यथासम्भवं च संहरण प्रतीत्य कर्मभूमावकर्मभूमौ वा 11 / द्वारं । 'कालोत्ति कालतः पञ्चापि पुलाकादयो जन्मतः सद्भावतश्चावसर्पिण्यां सुष्मदुष्ष्मादुण्मसुषमादुण्माभिधानेषु कालेषु स्युः, उत्सर्पिण्या दुष्मसुपमासुपमदुप्पयोः, इदं च भरतैरावतदशके, विदेहपञ्चकेपु चतुर्थकालप्रतिभागे यथासम्भवं संहरणं प्रतीत्य यथोक्तादन्यत्रापि काले स्युः, प्रज्ञप्त्यभिप्रायस्त्वयं-जन्मतः सद्भावतश्च पुलाकोऽवसर्पिण्यां सुष्मदुष्पमदुष्पमसुपमाकाले च, न तु शेषेपु, उत्सर्पिण्यां जन्मतो दुष्पमायां दुष्पमासुषमायां सुषमादुष्यमायां, सद्भावश्च दुष्पमासुषमायां सुषमादुष्प्मायां चेति भरतैरावतयोः, महाविदेहे तु चतुर्थप्रतिभागे पञ्चापि सर्वदैव स्युः, यथासम्भवं संहरणतो न कदाचिनिषिध्यन्ते, नवरं तत्पुलाकस्य नास्ति, Page #434 -------------------------------------------------------------------------- ________________ अध्ययनं-20,[ नि, 428 ] स्नातकादीनां तु पूर्वसुहतत्वेन तत्संभवः, उक्तं हि-"पुलागलद्धीए वट्टमानो न सक्किज्जइ उवसंहरिङ, तहा सिणाइयाणं जो संहरणादिसंभवो सो पुचोवसंहरियाणं,जओ केबलियादिणों novasaMharijaMti"tti 12 / द्वारं । ___ 'gati'tti 'गतिः' प्रागुक्तैव नवरमिहाराधनाविराधनाकृतो विशेष उच्यते -तत्र पुलाको'.. विराधानाद् इन्द्रपूत्पद्यते, विराधनातस्त्विन्द्रसामानिकत्रयस्त्रिंशलोकपालानामन्यतमेषु, एवं वकुशप्रतिसेवनाकुशीलावापि, कषायकुशीलः पुनरविराधनया इन्द्रेष्वहमिन्द्रेपु वा जायते, विराधनयेन्द्रादीनामन्यतमेपु, निर्ग्रन्थस्त्वहमिन्द्रेष्वेवोत्पद्यते 13 / द्वारं । ___ 'Thiti'tti, पुलाकस्य जघन्येन पल्योपमपृथक्वं स्थितिरुत्कृष्टतोऽष्टादश सागरोपमाणि, बकुशप्रतिसेवनाकषायकुशीलानामपि जघन्यत: पल्योपमपृथक्त्वमुत्कृष्टतो बकुशप्रतिसेवकयोविंशतिसागरोपमाणि, कषायकुशीलस्य तु त्रयस्त्रिंशत्, निर्ग्रन्थस्याजघन्योत्कृष्टा त्रयस्त्रिंशदेवेति 14 / द्वार्ण्। 'संजमे ऽत्ति पुलाकबशुकप्रतिसेवककषायाकुशीलानामसङ्खयेयानि संयमस्थानानि, निर्ग्रन्थस्नातकयोरजघन्योत्कृष्टमेकमेव संयमस्थानं 15 / द्वार्। 'nigAsi'ti, आर्णत्वात्समा(मो)लोपे सनिकर्षः-स्वस्थानपरस्थानापेक्षया तुल्याधिकहीनत्वचिन्तनं, तत्र च संयमस्थानापेक्षया सर्वस्तोकं निर्ग्रन्थस्य, स्नातकस्य चैकमजधन्योत्कृष्टं संयमस्थानं ततः पुलाकस्यासङ्घयेयगुणानि, एवं बशुकप्रतिसेवककषायाकुशीलानामपि पूर्वपूर्वापेक्ष्याऽसङ्घयेयगुणत्वं भावतीयम्, अमीषां च पञ्चानामपि प्रत्येकमनन्ताश्चारित्रपर्यायाः, यत उक्तम्-"पुलाकस्य णं भंते ! केवतिया चरित्तपज्जवा पन्नत्ता?, गोयमा! अनंता चरित्त - पज्जवा पात्ता, एवं जाव सिणायस्सत्ति" तथा च-चारित्रपर्यायापेक्षया स्वस्थानं सन्निकर्पचिन्तायां पुलाक: पुलाकस्य चरित्रपर्यायः स्याद्धीनस्तुल्योऽधिको वा, तत्र हीनोऽधिको वा भवन्ननन्तासङ्घयसङ्खयेयभागसङ्ख्यातासङ्ख्यातानन्तगुणलक्षणेन षट्कस्थानके स्यात्, एवं बकुशप्रतिसेवककषायाकुशीला अति स्वस्थानहीनाधिक चिन्ताया षट्स्थानपतिता एव, निर्ग्रन्थस्नातकौ तु स्वस्थानचिन्तायां तुल्यावेव, परस्थानसन्त्रिकर्षचिन्तायां पुलाको बकुशप्रतिसेवकनिर्ग्रन्थस्नातके भ्यश्चरित्रपर्यायैरनन्तगुणहीनो न तु तुल्योऽधिको वा, कपायकुशीलापेक्षया षट्स्थानपतितः, तथा चागमः- "पुलाए णं भंते ! बौसस्स परट्टाणसनिगासेणं चरित्तपज्जवेहिं कि होणे तुल्ले अब्भहिए?, गोयमा! हीने नो तुल्ले नो अब्भहीए, अनंतगुणहीने, एवं पडिसेवणाकुसीलस्सवि, कसायकुसीलेण समं छट्ठाणवडिए, जहेव सट्ठाणनियंठस्स, जहा बौसस्स एवं सिणायस्सवि" केचित्तु प्रतिसेवनाकुशीलापेक्षयापि पट्स्थानपतित इत्याहुः, बकुशः पुलाकापेक्षया चरित्रपर्यायैरनन्तगुणाधिक: प्रतिसेवककपायकुशीलौ तु प्रति षट्स्थानपतित: निम्रन्थस्नातकाभ्यामनन्तगुणहीनः, एवं प्रतिसेवककषायकुशीलयोरपि परस्थानसंनिकर्षो वाच्यो नवरंकषायकुशील: पुलाकापेक्षया षट्स्थानपतितः, निर्ग्रन्थस्नातकौ पुलाकाद्यपेक्षयाऽनन्तगुणाधिकाविति 16 / द्वार्ण्। 'joga'tti पुलाकादीनां निर्ग्रन्थावसानानां मनोवाकायास्त्रयोऽपि योगाः स्युः, स्नातक: सयोगोऽयोगो वा स्यात् 17 / द्वार्ण्। Page #435 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-20/713 'uvaoga'tti, पुलाकादयश्चत्वारो मतिश्रुतावधिमन: पर्यायभेदतश्चतुर्भेदे साकारोपयोगे चक्षुरचक्षुरवधिविकल्पतस्त्रिविधे चानाकारोपयोगे स्युः, स्नातकः केवलज्ञानदर्शनाख्ययोर्द्वयोरेव 18 / द्वारं । ___ 'kasAya'tti पुलाकबकुशप्रतिसेवका: संज्वलनकषायैश्चतुः कषायाः कषायकुशीलश्चतुर्षु संज्वलनक्रोधादिषु त्रिपु द्वयोरेकस्मिन् वा स्यात्, निर्ग्रन्थोऽकषायः स चोपशमत: क्षयतो वा, एवं स्नातको, नवरमसौं क्षीणकषाय एव 19 / द्वार्ण्। ___ "lesa'tti पुलाकबकुशप्रतिसेवकाः पीतपद्मशुक्लाभिधानासु तिसृषु लेश्यासु, कषायकुशीलः षट्स्वपि, निर्ग्रन्थः शुक्लेश्यायां, स्नातकस्तस्यामेवातिशुद्धायाम्, 20 / द्वार्ण्॥ 'परिणामे ya'tti पुलाकबकुशप्रतिसेवककषायकुशीला वर्द्धमाने हीयमानेऽवस्थिते वा परिणामे स्युः, निर्ग्रन्थस्नातकौ वर्द्धमानवस्थितपरिणामावेव, तत्र च पुलाकदयस्त्रयो वर्द्धमाने परिणामे, अवस्थिते तु जघन्येनैकं समयं, समयानन्तरं कपायकुशीलत्वादिगमनने मरणेन वा, नवरं पुलाकस्य मरणं नास्ति, उक्तं च-"पुलाके तत्थ नो mrti"tti। उत्कृष्टेनान्तर्मुहूर्तम्, एवं हीयमानेऽपि, अवस्थिते तु जघन्येनैकं, समयम् उत्कृष्टेनान्तर्मुहूत्तं, तथा चागमः-"नियंठे णं भंते! केवतियं कालं वद्धमाणपरिणामे होज्जा?, गोयमा! जहनेणं अंतोमुहत्तं, उक्कोसेणपि अंतोमुहुत्तं । केवैयं कालं अवट्ठियपरिणामे होज्जा?, गोयमा? जहन्नेणं एक्कं समयं उक्कोसेणं aMtomuhuttaM'ti / अपरे व्यमृत्कृष्टताऽवस्थितपरिणामे सप्त समयानित्यादुः, स्नातको जघन्येन उत्कृष्टेन च वर्द्धमानपरिणामेऽन्तर्मुहूर्तमवस्थितपरिणामे जघन्यतोऽन्तर्मुहूर्तमुत्कुष्टेन देशोनां पूर्वकोटीम् 21 / द्वार्ण्। ___ 'baMdhana'tti कर्मबन्धनं, तत्रायुर्वर्जाः, सप्त कर्मप्रकृती: पुलाकोबन्धाति, बकुशप्रतिसेवको तु सप्त अष्टौ वा, आयुषोऽपि तर्योर्बन्धसम्भवात्, कषायकुशीलाऽष्टौ सप्त पड्वाऽऽयुर्मोहवर्जाः, निर्ग्रन्थस्त्वेकमेव सातं, स्नातकोऽप्येवमबन्धको वा 22 / द्वार्ण्। 'udaya'ti कर्मोदयः, पुलाकबकुशप्रतिसेवककषायाकुशीला अष्टविधमपि कर्म वेदयन्ते, निर्ग्रन्थो मोहवर्जाः सप्त, स्नातको वेद्यायुर्नामगोत्राख्याश्चतस्रः 23 / द्वार्ण्। . 'kammodIraNa'tti पुलाक आयुर्वेदनीयवरजाः षट्कर्मप्रकृतिरुदीरयति, बकुशप्रतिसेवकावष्टावायुर्वर्जाः, सप्त षड् आयुर्वेदनीयवर्जाः, कषायस्त्वेते एव द्वे अनुदीरको वा 24 / द्वारं । ___ 'uvasaMpajahaNa'tti उवसंपदनम्-उपसम्पद-अन्यरूपप्रतिपत्तिः, साचहानंच-स्वरूपपरित्याग उपसम्पद्धानं, तत्र पुलाकः पुलाकतां त्यजस्तां परित्यजति कपायकुशीलत्वमसंयमं वोपसम्पद्यते, कोऽभिप्रायः?-न रूपान्तरापत्ति विना पूर्वरूपपरित्यागो नापि तत्परित्यागं विना तदापत्तिः, कथञ्चिन्नित्यानित्यरूपत्वाद्वस्तुनः, एवं सर्वत्र भावनीयं, बकुशोऽपि बकुशतां त्यजन् तां परित्यजति प्रतिसेवकत्वं कषायकुशीलत्वमसंयम संयमासंयमं वोपसंपद्यते, प्रतिसेवनाकुशीलः प्रतिसेवनाकुशीलत्वं त्यंजस्तत्परित्यजति पुलाकादित्रयं निर्ग्रन्थत्वमसंयम संयमासंयमवोपसम्पद्ते, निर्ग्रन्थो निर्ग्रन्थत्वं त्यजस्तत्परित्यजति कपायकुशलीत्वं स्नातकत्वमसंयम वोपसम्पद्यते, स्नातक: स्नातकत्वं त्यजस्तत्परित्यजति सिद्धिगतिमुपसम्पद्यते 25 / द्वारं । 'sanna'tti सञ्ज्ञा, तत्र पुलाकनिम्रन्थस्नातका नोसञोपयुक्ताः, बकुशप्रतिसेवककषाय Page #436 -------------------------------------------------------------------------- ________________ अध्ययनं-20,[ नि. 428] कुशीलाः सञोपयुक्ता नो सञोपयुक्ता, 26 / द्वार्म्॥ ___ 'AhAra'tti पुलाकादयो निर्ग्रन्थावसाना आहारका एव, स्नातकस्तु आहारकोऽनाहारको वा 27 / द्वार्ण्। तथा bhava'tti पुलाकदयश्चत्वारो जघन्यत एकं भवग्रहणमुत्कृष्टतस्तु पुलाकनिर्ग्रन्थयोस्त्रीणि, बकुशप्रतिसेवककपायकुशीलानामष्टौ स्नातकस्याजघन्योत्कृष्टमेकमेव 28 / द्वारं । ___ 'Agarisa'ttiAkarSaNamAkarpaH, स चेह सर्वविरतेर्ग्रहणमोक्षौ, पुलाकादीनां चतुर्णा जघन्येनैकभविक एव एवाकर्षः, उत्कृष्टेन पुलाकस्य त्रयो बकुरप्रतिसेवककषायकुशीलानां शतशो, निर्ग्रन्थस्य द्वौ, स्नातकस्याजघन्योत्कृष्ट एकः, नानाभविकाकर्षायेपक्षया पुलाकादीनां चतुर्णा जघन्येन द्वौ उत्कृष्टेन पुलाकस्य सप्त, बकुशस्य कुशीलयस्य च सहस्रशो, निर्ग्रन्थस्य पञ्च, स्नातकस्य तु नास्त्येव 29 / द्वारं । ___ 'कालेऽत्ति पुलाको जघन्यत उत्कृष्टतश्चान्तर्मुहूर्त यावद्भतवित, बकुरप्रतिसेवककषायकुशीलास्तु जघन्येनैकसमयमुत्कृष्टेन देशोनां पूर्वकोटिं, निम्रन्थोऽपि जघन्यत एकं समयमुत्केष्टनान्तर्मुहूतं, तथा च भगवत्याम्-"नियंठे पुच्छा, गोयमा ! जहन्नेणं एक्कं समयं उक्कोसेणं अंतोमुहत्तं" अन्ये तु निर्ग्रन्थोऽपि जघन्यत उत्कृष्टश्चान्तर्मुहूर्तमेवेति मन्यन्ते, स्नातको जघन्येनान्तर्मुहूर्तमुत्कृष्टतो देशोनांपूर्वकोटिम्, एवमेकजीवापेक्षया, बहुजीवापेक्षया तु पुलाकनिर्ग्रन्थों जघन्यत एकं समयमुत्केष्टनान्तर्मुहूर्त, बकुशः सर्वाद्धम्, एवं प्रतिसेवककषायकुशीलास्नातका अपि 30 / द्वार्म्। 'अंतरे ya'tti पुलाकादीनां चतुर्णामन्तरं जघन्येनान्तर्मुहूर्तमुत्कृष्टतोऽनन्तं कालं, स च कालतोऽनन्ता उत्सर्पिण्यवसर्पिण्यः, क्षेत्रत उपार्द्धपुद्गलपरावर्तो देशोनः, स्नातकस्य नास्त्यन्तरम्, इत्थमेकं प्रति, बहूनांतु पुलाकानिर्ग्रन्थानां जघन्येनैकसमय उत्कृष्टेन पुलाकस्य सङ्खयेयानि वर्षाणि निर्ग्रन्थस्य षण्मासाः, उक्तं हि-'सेदिनियमा छम्मासाउपडिवज्जंतित्ति' शेषाणां नास्त्येव 31 / द्वार्ण्। _ 'samugghAya'tti पुलाकस्य वेदनाकषायमारणान्तिकसमुद्घातास्त्रयो, बकुशप्रतिसेवकयोस्त एव वैक्रियतैजसान्विताः पञ्च, कषायकुशीलस्य तु त एवाहारकसहिताः षड्, निर्ग्रन्थस्यैकोऽपि नास्ति, स्नातकस्य केवलिसमुद्घात एक: 32 / द्वार्ण्। 'khetta'tti पुलाकादयश्चत्वारो लोकस्यासङ्खयेयभागे नो सङ्खयेयभागे न सङ्घयेयेष्वसङ्घयेयेषु वा भागेषु नापि सर्वलोके, स्नातकोऽसङ्ख्येयभागेऽसङ्ख्येयेषु भागेषु सर्वलोके वा, न शेषेषु, तथा च प्रज्ञप्ति:- "सिणाए पुच्छा, गोयमा! नो संखिज्जे भागे हुज्जा असंखिज्जे भागे हुज्जा नो संखेज्जेसु भागेसु होज्जा असंखिज्जेसु भागेसु हुज्जा सव्वलोए वा होज्जति" चूर्णिकारस्त्वाह-सङ्घयेयभागादिषु सर्वेषु भवति 33 / द्वार्ण्। 'फुसणा उत्ति स्पर्शना च क्षेत्रवद्वाच्या 34 / द्वार्ण्। 'भावेऽत्ति पुलाकादयस्रयः क्षायोपशमिके भावे निर्ग्रन्थ औपशमिके क्षायिके वा, स्नातक: क्षायिके, इह तु पुलाकादयो निर्ग्रन्थाः, निर्ग्रन्थत्वं तु चारित्रनिमित्तमिति तद्धेतुभूतस्यैव भावस्य Page #437 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- मूलसूत्रम् - 2 -20/713 विवक्षितत्वादित्थमभिधानम्, अन्यथा मनुष्यत्वादेरौदयकादेरपि भावस्य सम्भवात् 35 / 'परिणाम' त्ति पुलाकाः प्रतिपद्यमानकाः कदाचित्सन्ति कदाचित्रेति, यदा सन्ति तदा जघन्येनैकां द्वौ वा त्रयोवा, उत्कृष्टः शतपृथक्त्वं, पूर्वप्रतिपना अपि यदि स्युस्तदा जघन्येन तथैवात्कृष्टेन सहस्रपृथक्त्वं, बकुशाः प्रतिपद्यमानका यदा स्युस्तदा जघन्येनोत्कृष्टेन च पुलाकवद्वाच्या, पूर्वप्रतिपत्रकास्तु, जघन्येन कोटिशतपृथक्त्वमुत्कृष्टेनाति तदेव, एवं प्रतिसेवका अपि, कपायकुशीलाः प्रतिपाद्यमानका जघन्येन तथैव उत्कृष्टेन सहस्रपृथक्त्वं, पूर्वप्रतिपन्ना जघन्येनोत्कृष्टेन च कोटिसहस्रपृथक्त्वं, निर्ग्रन्थाः प्रतिपद्यमानका जघन्येन तथैव उत्कृष्टेन द्विपष्टयधिकं शतं, तत्राष्टोत्तरं शतं क्षपकाणां चतुष्पञ्चाशदुपशमकानां, पूर्वप्रतिपन्नका अपि यदा स्युस्तदा जघन्येन तथैव उत्कृष्टेन शतपृथक्त्वं, स्नातकाः प्रतिपद्यमानका जघन्येन तथैव उत्कृष्टेनाष्टोत्तरं शतं पूर्वपतिपन्नकास्तु जघन्येनोत्कृष्टेन च कोटिपृथक्त्वम्, इह च जघन्यत उत्कृष्टतस्तु पृथक्त्वमेवोच्यते, तत्र तज्जघन्यं लघुतरमुत्कृष्टं बृहत्तरमिति भावनीयं 36 | द्वारं । 'खलु महानिग्गंथाण अप्पबहु' ति 'खलुः' वाक्यालङ्कारे महानिर्ग्रन्थानां द्रव्यनिर्ग्रन्थापेक्षयाऽमीषामेव प्रशस्यमुनीनामल्पबहुत्वं वाच्यमिति शेषः, तथा सर्वस्तोका निर्गन्थास्ततः पुलाकाः सङ्ख्येयगुणाः, पुलाकेभ्यः स्नातकाः, स्नातकेभ्यो बकुशाः, बकुशेभ्यः प्रतिसेवकाः, प्रतिसेवकेभ्यः कषायकुशीला इति 37 द्वारगाथात्रयार्थः ॥ साम्प्रतं निर्ग्रन्थनिरुक्तिद्वारेणोपसंहरन्नाह नि. [ 429] 46 सवाज्जगंथमुक्का अब्धंतरबाहिरेण गंथेण । एसा खलु निज्जुत्ती महानियंठस्स सुत्तस्स ॥ नामनिप्पन्ननिक्षेप:, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीय, तच्चेदम्सिद्धाण नमो किच्चा संजयाणं च भावओ । अत्थधम्मगई तच्च, अनुसिट्ठि सुणेह मे ॥ वृ. सितं - बद्धमिहाष्टविधं कर्म तद् ध्मातं- भस्मसाद्भूतमेषामिति सिद्धा: - ध्यानानलनिर्दग्धाष्टकर्मेन्धनाः, उक्त हि "सियं धंतन्ति सिद्धस्स, सिद्धत्तमुवजायति "त्ति, तेभ्यः, कोऽभिप्रायः ? - तीर्थकरसिद्धेभ्य इतरेभ्यश्च 'नमो' नमस्कारं ' कृत्वा' - विधाय 'संयतेभ्यश्च' सकलसावद्यव्यापारोपरतेभ्य आचार्योपाध्यायसर्वसाधुभ्यः इतियावत् 'भावतः ' परमार्थतो न तु संवृत्त्यैव, इत्थं पञ्चपरमेष्ठिरूपेष्टदेवतास्तवमभिधायाभिधेयादित्रयमेवाह- अर्थश्च धर्मश्चार्थधर्मो यदिवाऽर्ध्यते-हितार्थिभिरभिलप्यते इत्यर्थः, स चासौ धर्मश्चार्थधर्मस्ततस्योस्तस्य वा गतिः -- गत्यर्थानां ज्ञानार्थतया हिताहितलक्षणा स्वरूपपरिच्छत्तिर्यया यस्यां वा साऽर्थधर्मगतिस्तां, पाठान्तरतोऽर्थ धर्मवर्ती वा 'तच्चं 'ति तथ्याम्-अविपरीताम् ' अनुशिष्टि' हितोपदेशरूपां शिक्षां ' शृणुत' आकर्णयत 'मे' इति मम मया वा कथयतः कथ्यमानां वेति शेष:, स्थविरवचनमेतत् अनेन च पूर्वोत्तरकालभाविक्रियाद्वयानुगतै ककर्तृ प्रतिपादनेनात्मनो नित्यानित्यत्वमाह, एकान्तनित्यत्वे ह्यविचलितरूपत्वान्न पूर्वक्रियाकर्तृत्वस्वरूपपरिहारेणोत्तरक्रियाकर्तृत्वाख्यस्वरूपान्तरसम्भवः, एकान्तानित्यत्वपक्षे तु क्षणध्वंसित्वादुत्तरक्रियाकाल आत्मनोऽसत्त्वमेवेति नैकान्तनित्यानित्यपक्षयोः पूर्वोत्तरक्रियानुगतैककर्तृसम्भव इति भावनी - वृ. प्राग्वत् । गतो मू. ( 713 ) Page #438 -------------------------------------------------------------------------- ________________ अध्ययनं - 20, [ नि. 429] यम्, इह चानुशिष्टरभिधेया, अर्थधर्मगतिः प्रयोजनम्, अनयोश्च परस्परमुपायोपेयभावलक्षणः सम्बन्धः सामर्थ्यादुक्त इति सूत्रार्थः ॥ मू. ( 714 ) मू. ( 715 ) मू. ( 716 ) सम्प्रति धर्मकथानुयोगत्वादस्य धर्मकथाकथनव्याजेन प्रतिज्ञातमुपक्रमितुमह-पभूयरयणो राया, सेणिओ मगहाहिवो । विहारजत्तं निज्जाओ, मंडिकुच्छि सि चेइए । नानादुमलयाइन्नं, नानापक्खिनिसेवियं । नानाकुसुमसंछन्नं उज्जानं नंदनोवमं ॥ तत्थ सो पासए साहु, संजयं सुसमाहियं । निसन्नं रुक्खमूलंमि, सुकुमालं सुहोइयं ॥ तस्स रूवं तु पासित्ता, राइणो तंमि स्ण्जे। अच्चंतपरमो आसी, औलो रूवविम्हो ॥ अहो वन्नो अहो रूवं, अहो अज्जस्स सोमया । अहो खंती, अहो मुत्ती, अहो भोगे असंगया ॥ तस्स पाए उ वंदित्ता, काऊण य पयाहिणं । नाइदूरमणासत्रे, पंजली पडिपुच्छई ॥ मू. ( 717 ) मू. ( 718 ) मू. ( 719 ) मू. ( 720 ) तरुणोऽसि अज्जो ! पव्वइओ, भोगकालंमि संजया ! | उवडिओऽसि सामने, एअमद्वं सुणेमु ता ॥ वृ. सूत्रसतकं पाठसिद्धमेव, नवरं प्रभृतानि रत्नानि - मरकतादीनि प्रवरगजाश्वादिरूपाणि वा यस्यासौ प्रभूतरत्नः 'विहारजत्त 'न्ति सुब्व्यत्ययाद् विहारयात्रया क्रीडार्थमश्ववाहनिकादिरूपया 'निर्यातः' निर्गतो नगरादिति गम्यते, 'मंडिकुच्छिसि 'त्ति मण्डिकुक्षौ मण्डिकुक्षिनाम्नि 'चैत्ये' इत्युद्याने । तदेव नानेत्यादिना विशिनष्टि- 'साहुं संजयं सुसमाहियं 'ति, साधुः सर्वोऽपि शिष्ट उच्यते तद्वयवच्छेदार्थं संयतमित्युक्तं, सोऽपि च बहिः संयमवान्निह्नवादिरपि स्यादिति सुष्ठु समाहितो-मनः समाधानवान् सुसमाहितस्तमित्युक्तं, 'सुहोइयं 'ति सुखोचित्तं शुभोचितं वा । 47 'अत्यन्तपरमः' अतिशयप्रधान: 'अतुलः ' अनन्यसदृशो रूपविषयो रूपविस्मय: 'अहो ?' इत्यादिना विस्मयरूपमुक्तम्, इह च 'अहो ?' इत्याश्चर्ये 'वर्णः' सुस्निश्रो गौरतादि: 'रूपम्' आकारः 'सौम्यता' 'चन्द्रस्येव द्रष्टुरानन्ददायिता 'असङ्गता' निःस्पृहता, पादवन्दनानन्तरं प्रदक्षिणाऽभिधानं पूज्यानामालोक एव प्रणामः क्रियत इति ख्यापनार्थं, तथा चागमः - "आलोए जिनपसिमाण पणामं करेति "त्ति । 'प्रतिपृच्छति' प्रश्नयति, तरुणेत्यादिना प्रश्नस्वरूपमुक्तम्, इह च यत एव तरुणोऽत एव प्रव्रजितो भोगकाल इत्युच्यते, तारुण्ययस्य भोगकालत्वात्, यद्वा तारुण्येऽपि रोगादिपीडायां न भोगकालः स्यादित्येवमभिधानं, सोऽपि कदाचित्संयमे ऽनुद्यत एव स्यात् त्वं पुनरुपस्थितश्चकृतोद्यमश्च श्रामण्ये, पठन्ति च 'उवहितोऽसि 'त्ति, एनम्, 'अर्थ' निमित्तं येनार्थेन त्वमीदृश्यामप्यवस्थायां प्रव्रजितः शृणोमि 'ता' इति तावत्, पश्चात्तु यत्त्वं भणिष्यसि तदपि श्रोष्यामीति Page #439 -------------------------------------------------------------------------- ________________ 48 उत्तराध्ययन-मूलसूत्रम्-2-20/720 भाव इति श्लोकसप्तकार्थः । / इत्थं राज्ञोक्ते मुनिराहनू.(721) अनाहो मि महारायं!, नाही मज्झ न विज्जी। अनुकंपयं सुहिं वावि, कंची नाहि तुमे म्ह्ण्। वृ.'अनाथ:' अस्वामिकोऽस्मीत्यहं 'महाराज!' प्रशस्यनृपते!, किमित्येवं ? यतो ऽनाथ:' योगक्षेमविधाता मम न विद्यते, तथा 'anukaMpagaM'ti आपत्वादनुकम्पको यो मामनुकम्पते, 'सुर्हिति तत एव सुहृद् 'vAvi'tti prAgvadeva'kaMcitti कश्चिन्न विद्यते, ममेति सम्बन्धः, 'नाहिति प्रक्रमादनन्तरोक्तमर्थं जानीहि tumi'tti त्वं, पठ्यते च-"कंची नाभिसमेमहं' कञ्चिदनुकम्पकं सुहृदं वाऽपि 'नाभिसमेमि' नाभिसंगच्छामि, न केनचिदनुकम्पेन सुहदा वा सङ्गतोऽहमित्यादिनाऽर्थेन तारणुयेऽपि प्रवजित इति भाव इति सूत्रार्थः । / एवं च मुनिनोक्तेमू. (722) तो सो पहसिओ राया, सेणिओ म्घाहिवो। एवं ते इड्डिमंतस्स, कहं नाहो न विज्जई? ॥ म.(723) होमि नाहो भयंताणं, भोगे भुंजाहि संजया !! मित्तनाईपरिवुडो, मानुस्संखु सुदुल्लहं । / वृ.सूत्रद्वयं प्रतीतार्थमेव, नवरम् 'एव मिति दृश्यमानप्रकारेण 'ऋद्धिमतः विस्मयनीयवर्णादिसम्पत्तिमतः कथम्' इति केन प्रकारेण नाथो न विद्यते ?, तत्कालापेक्षया सर्वत्र वर्तमाननिर्देशः, "यत्राकृदिस्तत्र गुणा वसन्ति" तथा 'गुणवति धनं ततः श्रीः श्रीमत्याज्ञा ततो rAjya'miti हि लोकप्रवादः, तथा च न कथञ्चिदनाथत्वं भवतः संभवतीति भावः, यदि चानाथतैव भवतः प्रव्रज्याप्रतिपत्तिहेतुस्ततः 'homi'tti भवाम्यहं 'भदन्तानां' पूज्यानां, ततश्च मयि नाथे मित्राणि ज्ञातयो भोगाश्च तव सुलभा एवेत्यभिप्रायेण भोगत्वाद्युक्तवान्, मानुष्यं खलु सुदुर्लभमिति च हेत्वभिधानमिति सूत्रद्वयार्थः ॥ मुनिराह- . मू. (724) अप्पणावि अनाहोऽसि, सेनिया! म्घाहिवा। अप्पाणा अनाहो संतो, कहं नाहो भ्विस्स्सि?॥ मू. (725) एवं वुत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ। वयणं अस्सुअपुव्वं, साहुणा विम्हयं निओ । / मू.(726) अस्सा हत्थी मनुस्सा मे, पुरं अंतेउरं च मे। भुंजामि मानुसे भोए, ANA इस्सरियं च मे । / मू. (727) एरिसे संपयग्गमि, स्व्व्काम्स्म्प्पिओ। कहं अनाहो भवई?, मा हु भंते ! मुसं वे। व.'अप्पणावि' सूत्रं सुगमेव, एवं च मुनिनोक्ते एवं सत्रत्रयं स्पष्टमेव, नवरमाद्यस्य घटनैवस श्रेणिकनामा नरेन्द्रोविस्मयान्वितः प्रागपिरूपादिविषयविस्मयोपेतः सन् 'एवम्' उक्तनीत्या वचनमात्मनाऽप्यनाथस्त्वमित्यादिरूपमश्रुतपूर्व साधुनोक्तः सुसम्भ्रान्तः-अत्याकुलः सुविस्मितश्च-अतीव विस्मयोपेतो भूत्वोक्तवानिति शेषः, यदुक्तवांस्तदाह-'अस्सा' इत्यादिना सूत्रद्वयेन, अत्र चाश्वा से सन्तीत्यादिक्रिया सर्वत्राध्याहर्त्तव्या, अत एव भुनज्मि 'mAnusi'tti मानुष्यकान् भोगान् 'आज्ञा' अस्सखलितशासनात्मिका 'ऐश्वर्यं च' द्रव्यादिसमृद्धिः, यद्वा Page #440 -------------------------------------------------------------------------- ________________ 49 अध्ययनं-20,[ नि. 429] आज्ञया ऐश्वर्यम् - प्रभृत्वं आज्ञैश्वर्य, तथा च 'ईदृशे' अनन्तरमुक्तरूपे सम्पदामग्रं सम्पदग्रंसमृद्धिप्रकर्षस्तस्मिन् सति, पठ्यते च-'एरिसे saMpayAyaMmi'tti तत्र च सम्पदामायो-लाभः सम्पदायस्तस्मिन् 'savvakAmasamappiya'tti प्राकृतत्वात् समर्पितसर्वकामे 'कथं' केन प्रकारेण 'अनाथ:' अस्वामी bhavaI'tti पुरुषव्यत्ययेन भवामि 'मा हुत्ति हुशब्दस्तस्मादर्थे, यत एवं तस्मान्मा भदन्त ! मृपा 'वएऽत्ति वादी:, पठन्ति च-'भंते ! मा हु मुसं vaya'tti सूत्रत्रयार्थः । यतिस्तमुवाचमू. (728) न तुमं जाणसि अ नाहस्स, अत्थं पुच्छंच प्त्थिवा। जहा अनाहो भवई, सनाहो वा न्राहिव्!| मू. (729) सुणेहि मे महारायं., अव्वक्खित्तेण वेय्सा। जहा अनाहो भवई, जहा मेअ पवत्तियं । / मूउ(730) कोसंबीनाम नयरी, पुरान्न्पुर्भेयिन्नी। तत्थ आसी पिया मज्झं, pbhuuydhnsNco॥ mU. (731) पढमे वए महारायं!, औला मे अच्छिवेय्न्ना। अहुत्था तिउलो दाहो, सव्वगत्तेसु प्त्थिवा!॥ मू. (732) सत्थं जहा परमतिक्खं, स्रीर्विव्र्ण्त्रे। पविसिज्ज अरी कुद्धो, एवं मे अच्छिवेयणा । / मू. (733) तिअं मे अंतरिच्छ, च उत्तिमंगु च पीद्दी। इंदासनिसमा घोरा, वेयणा परमदारुणा । / मू. (734) उवट्ठिया मे आयरिया, विज्जाम्ण्त्चिगिच्छ्गा। अबीआ सत्थकुसला, म्ण्त्मूल्विसार्या॥ मू. ( 735) ते मे तिगिच्छं कुव्वंति, चाउप्पायं झाहिय्ण्। न य मे दुक्खा विमोयंति, एसा मज्झ अनाह्या। मू. (736) पिया मे सब्बसारंपि, दिज्जाहि मम कारणा! नय दुक्खा विमोयंति, एसा मज्झ अनाय्हा॥ मू. (737) __ माया(वि) मे महाराय!, पुत्त्सोग्दुह्दिया। न य दुक्खा विमोयंति, एसा मज्झ अनाय्हा॥ मू. (738) भायरा मे महाराय!, सगा जित्त्त्त्क्नित्त्त्थिया। न यदुक्खा विमोयंति, एसा मज्झ अनाय्हा। मू. ( 739) भइणीओ मे महाराय!, सगा जित्त्त्त्क्निह्गा। नय दुक्खा विमोयंति, एसा मज्झ अनायहा । / मू. (740) भारिया मे महाराय!, अनुर्त्त्म्नुव्व्या। अंसुपुन्नेहि नयनेहि, उरं मे प्रिसिण्ची। मू.(741) अन्नं पानं च न्हाणं ca, gNdhmlvilevnnN| 29/4 Page #441 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-20/741 मए नायमनायं वा, सा बाला नोव्भुण्जी॥ मू.(742) खणपि मे महाराय!, पासाओविन फित्त्त्ती। न य दुक्खा विमोयै, एसा मज्झ अनाय्हा॥ मू.( 743) तओऽह एवमाहंसु, दुक्खमा हु पुनो पुनो। वेयणा अनुहविउंजे, संसारंमि अनंतए । मू.( 744) सयं च जै मुंचिज्जा, वेयणा विउला इओ। खंतो दंतो निरारंभो, पवईओ अनगारियं । / मू.(745) एवं च चिंतैत्ता णं, पासुत्तो मि ब्ण्ध्वे। परियत्तंतीइ राईए, वेयणा मे खयं ग्या। मू. (746) तओ कल्ले, पभायंमि, आउच्छित्ता न ब्ण्ध्वे। खंतो दंतो निरारंभो, पव्वईओ अनगारियं । / मू.( 747) तोऽहं नाहो जाओ, अप्पणो अ परस्स y। सव्वेसिं चेव भूयाणं, तसाणं थावराण य । / वृ.विंशतिः सूत्राणि प्राय: प्रतीतार्थान्येव, नवरं न तुमं जाणे anAhassa'tti न त्वं 'जानीषे' अवबुध्यसे, अनाथस्येति अनाथशब्दस्यार्थं च-अभिधेयमुत्थां वा-उत्थानं मूलोत्पत्ति केनाभिप्राये भयोक्त इत्येवंरूपां, पठ्यते च-'अत्थं पोत्थं वत्ति अर्थ प्रोत्थावा-प्रकृष्टोत्थानरूपामत एव यथाऽनाथः सनाथो वा भवति तथा च न जानीषे इति सम्बन्धः । / शृणु 'मे' मम कथयत इति शेषः, किंतदित्याह-यथाऽनाथो भवतीत्यनाथशब्दस्याभिधेयः पुरुषो भवति, यथा 'meya'tti मया च प्रवर्तितमिति-प्ररूपितमनाथत्वमिति प्रक्रमः, अनेनोत्थान्मुक्त्म्॥ _ 'purANapurabheyiNi'tti, पुराणपुराणि भिनत्ति-svaguNairasAdhAraNatvAi~dena व्यवस्थापयति पुराणपुरभेदिनी, बहुलवचनात्कर्तरि ल्युट्, पठ्यते च-'नगराण पुडभेयणुत्ति लिङ्गव्यत्ययानगराणां मध्ये पुटभेदनं, पुनरिदमुक्तं भ्व्ति-प्र्धान्ग्न्री॥ प्रथमे वयसि, इह प्रक्रमाद्यौवने 'अतुला' अनुपमा अक्ष्णोर्वेदना-अक्षिरोगजनिता व्यथा, 'ahottha'tti अभूत् 'तिउलेऽत्ति आर्षत्वात् 'तोदकः व्यथक: 'सर्वगोत्रेषु' सर्वाङ्गेषु, पठ्यते च 'विउलो दाहो सव्वंगेसु ya'tti गतार्थं, 'सरीरविवरंतरेऽत्ति शरीरविवराणि-कर्णरन्ध्रादीनि तेषामन्तरं-मध्यं शरीरविवरान्तरं तस्मिन् 'pavesejja'tti 'प्रवेशयेत्' प्रक्षिपेत्, शरीरविवरग्रहणमतिसुकुमारत्वादान्तरत्वचो गाढवेदनोपलक्षणं, पठ्यते च-'सरीरबीयांतरे Avelijja'tti शरीरबीज-सप्तधातवस्तदन्तरेतन्मध्ये 'आपीडयेद्' गाढमवगाहयेत्, 'eva'mityApIDyamAnasya शस्त्रवत् 'मे' ममाक्षिवेदाना, कोऽर्थः? - यथा तदत्यन्तबाधाविधायि त्थैस्सापीति। __ "trika'miti कटिभागम् 'अन्तराऽमध्ये 'इच्छां वा' अभिमतवस्त्वभिलाषु न केवलं बहिस्त्रिकायेवेति भावः 'पीडयति' बाधते, वेदनेति सम्बन्धः, तत्कालापेक्षया च वर्तमाननिर्देशः, एवमन्यत्रापि, इन्द्राशनिः-इन्द्रवज्रं तत्समाना-तुल्या अतिदाहोत्पादकत्वादिति भावः 'घोरा' परेषामपि दृश्यमाना भयोत्पादनी 'परमदारुणा' अतीव्दुःखोत्पादिका। किं न कश्चित्तां प्रतिकृतवानित्याह-'उपस्थिताः' वेदनाप्रतीकारं प्रत्युद्यताः 'मे' मम Page #442 -------------------------------------------------------------------------- ________________ अध्ययनं-20,[नि. 429] 'आचार्याः' इति प्राणाचार्य वैद्या इतियावत्, 'विद्यामन्त्रचिकित्सका:' विद्यामन्त्राभ्यास--उक्तरूपाभ्यां व्याधिप्रतिकारः, 'अद्वितीयाः' अनन्यसाधारणतया तथाविधद्वितीयाभावात्, 'satthakusala'tti शस्त्रेषु शास्त्रेषु वा कुशलाः शस्त्रकुशला शास्त्रकुशला वा, पठ्यते च 'nAnAsatthatthakusala'tti सुगम, मन्त्राणि च-उक्तरूपाणि मूलानि च-ओषधयस्तेपु विशारदाः-विज्ञा mntrmuulvishaardaaH| नैवोपस्थानमात्रेणैव ते स्थिताः किन्त ते मे चिकित्सां कर्वन्ति 'चाउप्पयं ति 'चतुष्पदा भिषग्भैषजातुरप्रतिचारकात्मकचतुर्भा(त्मकभा)गचतुष्टात्मिकां 'jahAhiyaM'tti 'यथाहितं' हितानतिक्रमेण यथाऽधीतं वा-गुरुसम्प्रदायागतवमनविरेचकादिरूपां, ततः किमित्याह-न चैवं कुर्वन्तोऽपि 'दुःखद' एवंविधरोगजनितादसाताद् 'विमोचयन्ति' विशेषेण मुत्कलयन्ति, एषा दुःखाविमोचनात्मिका ममानाथता । / अन्यच्च-'सर्वसारमपि' निःशेषप्रधानं वस्तुरूपं 'dijjAhi'tti दद्यात् न त्वेवमादरवानपि दुःखात् 'vimocayaMti'tti वचनव्यत्ययाद्विमोचयति, एवं सर्वत्र । / तथा पुत्रविषयः शोकः पुत्रशोकः, हा ! कथमित्थं दुःखी मत्सुतो जात इत्यादिरूपस्ततो दुःखं तेन 'aTTiya'tti आती 'addiya'tti वा 'अर्दिता' उभयत्र पीडितेत्यर्थः, ततः पुत्रशोकदुःखार्ता पुत्रशोकदुःखादिता वा॥ तथा 'saga'tti लोकरूढितः सौदर्याः स्वका वा-आत्मया वा । तथा 'bhaINi'tti भगिन्यः । / ___ अपरं च भार्या पत्नी 'अनुरक्ता' अनुरागवती 'anuvvaya'tti अन्विति-कुलानुरूपं व्रतमाचारोऽस्या अनुव्रता पतिव्रतेति यावत्, क्योऽनुरूपा वा, पठ्यते च-'anuttaramanuvvaya'tti, इह च मकारोऽलाक्षणिकः, अनुतरा-अतिप्रधाना 'ura'nti 'उरः' वक्षः 'परिषिञ्चति' समन्तास्प्लावयति ॥ स्नात्यनेनेति स्नान-गन्धोदकादि मया ज्ञातमज्ञातं वेत्यनेन सद्भावसारतामाह, पठ्यते च-'तारिसं' रोगमावन्नेऽत्ति 'तादृशम्' उक्तरूपं 'रोगम्' अक्षिरोगादिकम् 'आपन्ने' प्राप्ते मयीति गम्यते, सेति-भार्या बालेव बाला-अभिनवयौवना 'नोपभुक्ते' नासेवते । / / ____ 'पासाओऽविन फिट्टईत्ति, अपि: चशब्दार्थः, मत्पर्वाच्च नाफ्याति, सदा सन्निहितैवास्ते, अनेन तस्या अतिवत्सलत्वमाह । / 'ततः' इति रोगाप्रतिकार्यतानन्तरमहम् 'एवं वक्ष्यमाणप्रकारेण Ahesu'tti उक्तवान्, यथा 'दुक्खमा हुत्ति, हु एवकारार्थ, ततो दुःक्षमैव-दुःसहेव पुनः पुनः 'वेदना' उक्तस्वरूपा रोगव्यथा 'अनुभवितं' वेदयितं जे इति निपातः परणे । / यतश्चैवमतः 'सयं ca'tti चशब्दोऽपिशब्दार्थस्ततः सकृदपि-एकदाऽपि यदि मुच्येऽहमिति गम्यते, कुत:?-'veyaNa'tti वेदनायाः 'viula'tti विपुलायाः-विस्तीर्णाया: 'इतः' इत्यनुभूयमानायाः, ततः किमित्याह-'क्षान्तः' क्षमावान् 'दान्तः' इन्द्रियनोइन्द्रियदमेन पव्वइए anagAriya'tti, 'प्रव्रजेवं' गृहानिष्कामेयं ततश्च 'अनगारतां' भावभिक्षुतामङ्गीकृयामिति शेषः, यद्वा 'प्रव्रजेयं' प्रतिपद्येयमनगारितां येन संसारोच्छित्ततो मूलत एव न वेदनासम्भवः स्यादिति। 'एवं च चिंतैत्ता NaM'ti न केवलमुक्त्वा चिन्तयित्वा चैवं' pAsuttomi'tti प्रसुतोऽस्मि 'pariyaTTatiya'tti परिवर्त्तमानायाम्-अतिक्रामत्यां 'ततः' वेदनोपामानन्तरं 'kallu'tti कल्यो नीरोगः सन् 'प्रभाते' प्रातः, यद्वा कल्ल' इति चिन्तादिनापेक्षया द्वितीयदिने प्रकर्षेण वजितो Page #443 -------------------------------------------------------------------------- ________________ 52 , उत्तराध्ययन- - मूलसूत्रम्9-2-20 / 748 गतः प्रव्रजितः कोऽर्थः ? - प्रतिपन्नवाननगारिताम् ॥ तत इति प्रव्रज्याप्रतिपत्तेरहं नाथो जात:संवृत्तो, योगक्षेमकरणक्षम इति भावः, 'आत्मनः ' स्वस्य 'परस्य वा' अन्यस्य पुरुषादेः सर्वेषां भूतानां - जीवानां त्रसानां स्थावराणां चेति त्रसस्थावरभेदभिन्नानामिति विंशतिसूत्रावयवार्थः ॥ किमिति प्रव्रज्याप्रतिपत्त्यनन्तरं नाथस्त्वं जातः पुरा तु न इत्याहाप्पा नेई वेयरणी, अप्पा मे कूद्द्साम्ली। मू. ( 748 ) अप्पा कामदुहा घेनू, अप्पा मे नंदनं वनं ॥ वृ. 'आत्मे' ति व्यवच्छेदफलत्वाद्वाक्यस्यात्मैव नान्य: कश्चित् किमित्याह- 'नदी' सरित् 'वैतरणी' नरकनद्या नाम, ततो महाऽनर्थहेतुतया नरकनदीव, अत एवात्मैव कूटमिव जन्तुयातनाहेतुत्वाच्छाल्मली कूटशाल्मली नरकोद्भवा । तथाऽऽत्मैव कामान्-अभिलाषान् दोग्धि - कामितार्थप्रापकतया प्रपूरयति कामदुधा धेनुरिवधेनुः, इयं च रूढित उक्ताः, एतदुपमत्वं चाभिलाषितस्वर्गापवर्गावाप्तिहेतुतया, आत्मैव 'मे' भम 'नन्दनं' नन्दननामकं 'वनम्' उद्यानम्, एतदौपम्यं चास्य चित्तप्रल्हत्तिहेतुतया । मू. ( 749 ) - -- अप्पा कत्ता विकता य, दुहाण य सुहाण y। अप्पा मित्तममित्तं च, दुप्पट्ठियसुपट्टिओ ॥ वृ. यथा चैतदेवं तथाऽऽह - आत्मैव 'कर्ता' विधायको दुःखानां सुखानां चेति योगः, प्रक्रमाच्चात्मन एव 'विकरिता च' विक्षेपकश्चात्मैव तेषामेव, अतश्चात्मैव 'मित्रम्' उपकारितया सुहृत्' अमित्तं 'ति' अमित्रं च ' अपकारितयाऽसुहृत् । कीदृक् सन् ? - 'दुप्पट्ठियसुप्पट्ठिओऽत्ति, दुष्टं प्रस्थितः - प्रवृत्तो दुष्प्रस्थितः दुराचारविधातेतियावत् सुष्ठु प्रस्थितः सुप्रस्थितः सदनुष्ठानकर्तेतियावत् योऽर्थः एतयोर्विशेषणसमासः, दुष्प्रस्थितो ह्यात्मा समस्तदुःखहेतुरिति वैतरण्यादिरूपः सुप्रस्थितश्च सकलसुखहेतुरिति कामधेन्वादिकल्पः । तथा च प्रव्रज्याऽवस्थायामेव सुप्रस्थितत्वेनात्मनोऽन्येषां च योगकरणसमर्थत्वान्नाथत्वमिति सूत्रद्वयगर्भार्थः ॥ पुनरन्यथाऽनाथत्वमाह मू. ( 750 ) इमा हु अन्नावि अनाहया निवा !, तामेगचित्तो निहुओ सुणेहि मे । नियंठधम्मं लहियाणवी जहा, सीयंति एगे बहुकायरा नरा । / बृ. 'इयम्' अनन्तरमेव वक्ष्यमाणा 'हुः' पूरणे 'अन्या' अपरा 'अपि: ' समुच्चये 'अनाथता' अस्वामिता, यदमावतोऽह नाथो जात इत्याशयः, 'niva'tti नृप 'ता' मित्यनाथताम्, 'एकचित्त: ' एकाग्रमनाः 'निभृता: ' स्थिरः शृणु, का पुनरसावित्याह-निर्ग्रन्थानां धर्मः --आचारो निर्ग्रन्थधर्मस्तं 'लभियाणवि 'त्ति लब्ध्वाऽपि 'यथा' इत्युपप्रदर्शने 'सीदन्ति' तदनुष्ठानं प्रति शिथिलीमवन्ति 'एके' केचन ईषदपरिसमाप्ताः कातराः - निःसत्त्वाः बहुकातराः 'विभाषा सुपोबहु च पुरस्तात्त्वि' ति प्राग्बहुचप्रत्ययः, ये. हि सर्वथा निः सत्त्वास्ते मूलत एव न निर्ग्रन्थमार्ग प्रतिपद्यन्त इत्येवमुच्यते, यदिवा कातरा एव बहवः संभवन्तीति बहुशब्दो विशेषणं 'नराः ' पुरुषाः सीदन्तश्च नात्मानमन्यश्च रक्षयितुं क्षमा इतीयं सीदनलक्षणाऽपराऽनाथतेति भावः ॥ मू. ( 751) जे पव्वैत्ताण महव्वयाई, सम्मं (च) नो फासयई पमाया । अनिग्गहप्पा य रसेसु गिद्धे, न मूलओ छिंदै बंधनं से ॥ Page #444 -------------------------------------------------------------------------- ________________ अध्ययनं-20,[नि. 429] वृ. 'जो पव्वैत्ताणेऽत्यादि सूत्राणि सीदनस्यैवानेकधा स्वरूपानुवादतः फलदर्शकानि स्पष्टान्यैव नवरं 'नो स्पशति' इति नासेवते 'प्रमादात्' निद्रादेरनिगृहीत:- अविद्यामानविषयनियन्त्रण आत्माऽस्येत्यनिग्रहात्मा, अत एव 'रसेषु' मधुरादिषु गृद्धः' गृद्धिमान् बध्यतेऽनेन कर्मेति बन्धनं-रागद्वेषात्मक 'se'iti sH॥ mU. ( 752) आउत्तया जस्स य नत्थि कावि, इरियाइ भासाइ थेस्न्नाए। आयाणनिक्खेवदुगुंछणाए, न वीरजायं अनुजाइ म्ग्ग्ण्॥ वृ. 'आयुक्तता' दत्तावधानता 'काचिदिति स्वल्पाऽपि 'आयाणनिक्खेदुगुंछणाएऽत्ति आदाननिक्षेपयोः-उपकरणग्रहणन्यासयोर्जुगुपसनायाम्, इह चोच्चारादीनां संयमानुपयोगितया जुगुप्सनीयत्वेनैव परिस्थापना जुगुप्सनोक्त, सईदृक्किमि-त्याह-वीरैर्यातो-गतो वीरयातस्तम् 'अनुयाति' अनुगच्छति, नेति सम्बन्धः, अल्पसत्त्वतयेति भावः, क?- 'मार्ग' सम्यग्दर्शनादिकं मुक्तिप्थ्म्॥ मू. ( 753) चिरंपि से मुंडरई भवित्ता, अथिरव्वए तवनियमेहि भ्त्त्त्थे। चिरंपि अप्पाण किलेसइत्ता, न पारए होइ हु संपराए । वृ.तथा च 'चिरमपि' प्रभूतकालमपि मुण्डएव-मुण्डन एव केशापनयनात्मनिशेषानुष्ठानपराङ्मुखतया रुचिर्यस्यासौ मुण्डरुचिः, अस्थिराणि-गृहीतमुक्ततया चलानि व्रतान्यस्येत्यस्थिरव्रत: 'तपोनियमेभ्यः' उक्तरूपेभ्य: 'भ्रष्टः' च्युतश्चिरमपि 'appANa'tti आत्मानं 'क्लेशयित्वा' लोचादिनां बाधयित्वा, आत्मनैवेति गम्यते, न 'पारगः' पर्यन्तगामी भवति 'हुः' वाक्यालगारे संपराएऽत्ति सपरायन्ति-भृशं पर्यटन्त्यस्मिन् जन्तव इति सम्परायः-संसारस्तस्य, सूत्रे च सुब्ब्य्त्यायात्स्प्त्मी॥ मू. (754) पुल्लेव मुट्ठी जह से असारे, अयंतिते कूडकहावणे y। राढामणी वेरुलियप्पगासे, अमहाधर होइ हु जान्नेसु॥ वृ.स चैवंविधः पोल्लेत्यन्तः शुषिरा 'एव' इत्यवधारणे तेन पोल्लैव, न मनागपि निविडा 'मुष्टिः' अंगुलिसन्निवेशविशेषात्मिका 'यथा' इति सादृश्ये, पठ्यते वा-पोल्लारमुट्ठी jaha'tati इहापि 'pollara'tti शुषिरा, असारत्वं चोभयोरपि सदर्थशून्यतथा 'ayaMtiya'tti 'अयन्त्रितः' अनियमितः कूटकार्षापणवत्, वाशब्दस्यहोपमार्थत्वात्, यथा ह्यसौ न केनचित्कूटतया नियन्त्रते, तथैषोऽपि गुरूणामप्यविनीततयोपेक्षणीत्वात्, 'rADhAmaNi'tti काचमणिर्वैडूर्यवत्प्रकाशतेप्रतिभासत इति वेडूर्यप्रकाश:-वैडूर्यमणिसदृशः 'अमहार्धकः' इत्यमहामूल्यो भवति, 'च:' समुच्चये भिन्न-क्रमस्ततोऽमहार्धकश्च 'jANaesu'tti ज्ञेषु मुग्धजनविप्रतारकत्वात्तस्य । / मू. (755) कुसीललिंग इह धारैत्ता, इसिज्झयं जीविय बूहित्ता। असंजए संजय लप्पमाणे, विणिधायमागच्छइ से चिर्ण्पि॥ वृ. कुशीललिङ्ग पार्श्वस्थादिवेषम् 'इह' अस्मिन् जन्मनि धारयित्वाऽऋषिध्वज' मुनिचिह्न रजोहरणादि 'jIviya'tti आर्षत्वाज्जीविकायै 'बृहयित्वा' असंयमजीवितं जीविकां वानिर्वहणोपायरूपां बृंहयित्वेति-पोषयित्वाऽत एवासंयतः सन् 'संजय लप्पमाणे ति प्राकृतत्वात्सोपस्करात्वाच्च संयमतमात्मानं लपन्, पठ्यते च-'संजयलाभमाणेऽत्ति आर्षत्वात् संयत Page #445 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-20/755 लाभ:-स्वर्गापवर्गाप्राप्तिरूपस्तं मन्यमानो ममायं भविष्यतीति गणयन् 'विनिघातं' विविधाभिघातरूपम् 'आगच्छति' आयाति स 'चिरमपि' प्रभूतकालमप्यास्तामल्यं नरकगत्वादाविति भाव्:॥ मू.(756) विसंतु पीयं जह कालकूड, हणाइ सत्थ जह कुग्घी। एसेव धम्मो विसओवक्नो, हणाइ वेयाल इवाविवन्नो । / वृ. इहैव हेतुमाह-विषं पिबन्तीति आर्षत्वात्पीतं यथा 'कालकूट' कालकूटनामकं 'haNAi'tti हन्ति, चस्य च गम्यमानत्वात्, शस्त्र च, यथा कुत्सितं गृहीतं कृगृहीतम् 'eseva'tti एष एवं विषादिवत् 'धम्मोऽत्तिधर्मो-यतिधर्मः 'विषयोपपन्नः' शब्दादिविषययुक्तो हन्ति, दुर्गतिपातहेतुत्वेन, द्रव्ययतिमिति शेष: 'वेताल ivAvivanna'tti अविपन्नः अप्राप्तविपत् मन्त्रादिभिरनियन्त्रित इत्यर्थः, पठ्यते च-'वेयाल इवाविबंधणोऽत्ति इह च 'अविबन्धनः' अविद्यमानमन्त्रादिनियन्त्रणः, उभयत्र साधकमिति ग्म्य्ते॥ मू. ( 757) जो लक्खणं सुविण पौंजमाणो, nimittkouuhlsNpgaaddhe| कुहेडविज्जासवदारजीवी, न गच्छई सरणं तंमि काले। वृ.यो लक्षणं 'सुविनोऽत्ति स्वप्नं चोक्तरूपं 'प्रयुञ्जानः' व्यापारयन् निमित्तं च-भौमादि कौतुकं च-अपत्याद्यर्थं स्नपनादि तयोः संप्रगाढ:-अतिशयासक्तो निमित्तकौतुकसंप्रगाढः 'kuheDavijja'tti कुहेटकविद्या-अलीकाश्चर्यविधायिमन्त्रतन्त्रज्ञानात्मिकास्ता एव कर्मबन्धहेतुतयाऽऽश्रवद्वाराणि तैर्जीवितुंशीलमस्येति कहेटकविद्याऽऽश्रवद्वारजीवी 'न गच्छति' न प्राप्नोति 'शरणं' त्राणं दुष्कृतरक्षाक्षमं 'तस्मिन्' फलोपभोगोफ्लक्षिते 'काले' समये । / मू. (758) तमंतमेणेव उसे असीले, सया दुही विप्प्रियासुवेइ। संधावई नरगतिरिक्खजोणी, मोनं विराहितु असाहुरूवे॥ वृ.अमुमेवार्थ भावयितुमाह-'तमंतमेणेव उत्ति अतिमिथ्यात्वोपहततया 'तमस्तमसैव' प्रकृष्टाज्ञानेनैव 'तुः पूरणे 'सः' द्रव्ययतिः अशीलः सदा दुःखी विराधनाजनितदुःखेनैव 'vippariyAsuvei'tti विपर्यासं तत्त्वादिषु वैपरीत्यम् 'उपैति' उपगच्छति, ततश्च 'संधावति' सततं गच्छति नरकतिर्यग्योनी: 'मौनं' चारित्रं विराध्य 'असाधुरूपं तत्त्वतोऽयतिस्वभावः सन्, अनेन विराधनाया अनुबन्धवत्फलमुक्तम् । / मू. (759) उद्देसियं कीयगडं नियागं न मुच्चई किंचि anesnnijjN। अग्गीविवा सव्व भक्खी भवित्ता, इओ चुओ गच्छइ कट्ट पावं । / वृ. कथं पुनमौनं विराध्य कथं वा नारकतिर्यग्गतीः संधावतीत्याह-'uddesiya'mityAdi, क्रयणंक्रीतं तेन कृतं-निवर्तितं क्रीतकृतं नित्यागं' नित्यपिण्डम् 'aggIviva'tti अग्निरिव प्राकृतत्वादाकारः सर्वम्-अप्राशुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा चपापमिति योगः, 'गच्छति' याति कुगतिमिति shessH॥ मू. (760) नतं अरीकंठ छित्ता करेइ, जं से करे अप्पणिया दुर्प्पा। से नाहिई मच्चुमुहंतु पत्ते, पच्छानुतावेण द्याविहून्नो। वृ.यतश्चैवं दुश्चरितैरेव दुर्गतिप्राप्तिरत: 'न' नैव तम्' इति प्रस्तावादन) कण्ठछत्ता' प्राणहर्ता Page #446 -------------------------------------------------------------------------- ________________ अध्ययनं-20,[ नि. 429] 'से' तस्य 'durapya'ttiM प्राकृतत्वात् 'दुरात्मता' दुष्टाचारप्रवृत्तिरूपा, नचैनामाचरत्रपि जन्तुरत्यन्तमूर्3हतया वेत्ति, ततः किमुत्तरकालमपि न वेत्स्यतीत्याह' सः' दुरात्मताकर्ता ज्ञास्यति प्रक्रमाद् दुरात्मतां मृत्युमुखं तु' मरणसमयं पुनः प्राप्तः पश्चादनुतापेन-हा दुष्ठ मयाऽनुष्ठितमित्येवंरूपेण, दया-संयमः सत्याधुपलक्षणमहिंसा वा तद्विहीनः सन्, मरणसमयो हि प्रायोऽतिमन्दधर्मस्यापि धर्माभिप्रायोत्पत्तिरित्येवमभिधानं, यतश्चैवं महाऽनर्थहेतुः पश्चात्तापहेतुश्च दुरात्मता तत आदित एव मूढतामपहाय परिहर्तव्येयमिति भावः ॥ मू. (761) निरत्थया नग्गरुई उ तस्स. जे उत्तमढे विव्यास्मेइ। इमेवि से नत्थि परेवि लोए, दुहओऽवि से झिज्झइ तत्थ लोए। वृ.यस्तु मृत्युमुखप्राप्तोऽपि न तां वेत्स्यति तस्य का वार्त्तत्याह-'निडीए' इत्यादि, निरर्थिका तुशब्दस्यैवकारार्थस्येह सम्बन्धात् 'निरर्थकैव' निष्फलैव नाग्न्ये श्रामण्ये रचि:- इच्छा nAgnyarucistasya'je uttamaTuM'ti सुब्ब्यत्ययादपेश्च गम्यमानत्वाद् 'उत्तमार्थेऽपि' पर्यन्तसमयाराधनारूपेऽपि आस्तां पूर्वमित्यपिशब्दार्थः "विपर्यासं' दुरात्मतायामपि सुन्दरात्मतापरिज्ञानरूपम् 'एति' गच्छति, इतरस्य तु कथञ्चित्स्यादपि किञ्चित्फलमिति भावः, किमेवमुच्यते?, यतः 'imevi'tti अयमपि प्रत्यक्षो लोक इति सम्बन्धः, 'से' इति तस्य 'नास्ति' न विद्यते, न केवलमयमेव परोऽपि लोको-जन्मान्तरलक्षणः, तत्रैहलोकाभावः शरीरक्लेशहेतुलोचादिसेवनात् परलोकाभावश्च कुगतिगमनतः शारीरमानसदुःखसम्भवात, तथा च 'दुहतोऽवित्तिद्विधाऽपि ऐहिकपारत्रिकार्थाभावेन 'स झिज्झइऽत्ति, स ऐहिकपारत्रिकार्थसम्पत्तिमतो जनान् विलोक्य धिग्मामपुण्यभाजनमुभयभ्रष्टतयेति चिन्तया क्षीयते, 'तत्र' इत्युभयलोकाभावे सति 'लोके' ज्ग्ति॥ मू. (762) emeva'hAchaMdakusIlarUve, मग्गं विराहित्तु जिनुत्तमाणं । कुररी विवा भोगरसानुगिद्धा, निद्धसोया परितावमेइ । / वृ.यदुक्तं स ज्ञास्यति पश्चादनुतापेनेति, तत्र यथाऽसौ परितप्यते तथा darzayannupasaMhAramAha'evameva' उक्तरूपेणैव महाव्रतास्पर्शादिना प्रकारेण 'यथाच्छन्दाः' स्वरुचिविरचिताचाराः कुशीला:-कुत्सितशीलास्तद्रूपः-तत्स्वभावः 'कुररीव' पक्षिणीव 'niraTThasoya'tti निरर्थोनिष्प्रयोजनः शोको यस्याः सा निरर्थशोका परितापं' पश्चात्तापरूपम् 'एति' गच्छति, यथा चैषाऽऽमिषगृद्धा पक्ष्यन्तरेभ्यो विपत्प्राप्तौ शोचते न च ततः कश्चिद् विपत्प्रतीकार इति, एवमसावपि भोगरसगृद्ध ऐहिकामुष्मिकानर्थप्राप्तौ, ततोऽस्य स्वपरपरित्राणासमर्थत्वेनानाथत्वमिति भाव इति त्रयोशदसूत्रार्थः । एतत् श्रुत्वा यत्कृत्यं तदुपदेष्टुमाहमू. (763) सुच्चाण मेहावि सुभासियं, इमं अनुसासनं नान्न्गुन्नोव्वेय्ण्। मग्गं कुसीलाण जहाय सव्वं, महानियंगण वए फेन्न्ण्। वृ. सुगम, नवरं 'मेहाविपत्ति मेधाविन् ! सुष्ठ-शोभनप्रकारेण भाषितं सुभाषितम् 'इमम्' इत्यनन्तरोक्तम् 'अनुशासनं विषदनदोषदर्शनेनार्थावृत्त्या शिक्षणं ज्ञानस्य गुणो ज्ञात्वा विरमणात्मकस्तेन, ज्ञानगुणाभ्यां वोपपेतं-युक्त ज्ञानगुणोपपेतं 'वयेत्ति व्रजेस्त्वं 'paheNaM'ti पथा' मार्गेण महानिर्ग्रन्थानामिति सम्बन्धः । ततः कि फलमित्याह Page #447 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-20/764 मू. (764) चरित्तमायारगुणनिए तओ, अनुत्तरं संजम पालिया न्न्ण्। निरासवे संखविया न कम्म, उवेइ ठाणं विलूत्तमं धुवं । / वृ. 'चरित्तमायारगुणनिएऽत्ति मकारोऽलाक्षणिकः, चरित्रस्याचरणम् आचार:-आसेवनं स एव गुणः, यद्वा गुणोज्ञानं ततस्तेन ताभ्यां वाऽन्वितश्चारित्राचारगुणान्वितः 'ततः' महानिग्रन्थमार्गगमनाद, अनुत्तरं' 'संजमपालिया NaM'ti 'संयम' यथाख्यातचारित्रात्मकं 'पालयित्वा' आसेव्य 'निराश्रवः' हिंसाद्याश्रवरहितः सन् क्षपयित्वा यदिवा 'संखविया NaM'ti 'सङ्घपय्य' संक्षयं नीत्वा 'कर्म' ज्ञानावरणीयादि उपैति' उपगछन्ति स्थानं' पदं विपुलंच तदनन्तानामपि तत्रावस्थितेरुत्तमं च प्रधानत्वाद् विपुलोत्तमं 'ध्रुवं' नित्यं मुक्तिपदमितियावदिति सूत्रार्थः । / मू.(765) एवुग्गदंतेऽवि महातवोधने, महामुनी महापदणे म्हाय्से। महानियंउइज्जमिणं महासुअं से काहए महया वित्थरेणं । / वृ. 'एवम्' उक्तप्रकारेण से काहएऽत्ति स श्रेणिकपुष्टो मुनिरकथयत्, तत्कालापेक्षया कथयति वेति सम्बन्धः, उग्रः-उत्कटः कर्मशत्रुजयं प्रति स एव 'दान्तः' प्राग्वत् उग्रदान्तः अपिः पूरणे महाप्रतिज्ञः' अतिदृढव्रताभ्युपगमो' एव महायशा महानिर्ग्रन्थेभ्यो हितं महानिग्रन्थीयम्, 'इदम्' अनन्तरोक्तं, शेषं स्पष्टमिति सूत्रार्थः । ततश्चमू. (766) तुट्ठो अ सेणिओ राया, इणमुदाहु क्य्ण्ज्ली। __अनाहयं जहाभूयं, suTTa me uvdNsiyN| mU. (767) तुझं सुलद्धं खु मनुस्सजम्म, लाभा सुलद्धा य तुमे म्हेसी!| तुन्भे सणाहा य सबंधवा य, जंभे ठिया मग्गि जिनुत्तमाणं । / मू. (768) तसि नाहो अनाहाणं, सव्वभूयाण संजया!! खामेमि ते महाभाग!, इच्छामि अनुसासिउं । / मू. (769) पुच्छिऊण मए तुब्भं, झाणविग्यो य ज्ण्को। निमंतिया य भोगेहि, तं सव्वं मरिसेहि मे। वृ.सूत्रचतुष्टयं स्पष्टमेव, नवरं तृष्टश्चेति, 'चः' पुनरर्थे भित्रक्रमश्च, ततः श्रेणिक: punaridamAha'yathAbhUtaM यथाऽवस्थितम् उपदर्शितं त्वयेति प्रक्रमः, 'सुलद्धं khu'tti सुलब्धमेव 'लाभाः' वर्णरूपाद्यवाप्तिरूपा धर्मविशेषोपलम्भात्मका वा सुलब्धा उत्तरोत्तरगुणप्रकर्षहेतुत्वात्, सनाथाश्च सबान्धवाश्च तत्त्वत इति गम्यते, 'यद्' यस्माद् 'भे' इति भवन्तो, जिनोत्तममार्गस्थितत्वं सुलब्धजन्मत्वादौ हेतुः 'taMsi'tti पूर्वार्द्धन पुनरुपबृंहणा कृता, उत्तराद्धेर्न तु क्षमणोपसंपन्नते दर्शिते, इह तु 'तेऽत्ति त्वां । अनुसासिउंति 'अनुशासयितुं' शिक्षयितुमात्मानं भवतेति गम्यते, पुनः क्षमणामेव विशेषत आह-पृष्ट्वा कथं त्वंप्रथमवयसि प्रवजित' इत्यादि पर्युनुयुज्य निमन्त्रिताश्च भोगैर्यदिति सम्बन्ध इति सूत्रचतुष्टयार्थः । सकलाध्ययनार्थोपसंहारमाहमू. ( 770) एवं थुणिताण स रायसिहो, अनगारसीहं परमाइ भ्त्तिए। सओरोहो य सपरियणो सबंधवोय धम्मानुरत्तो विमलेन चेयसा । / मू. (771) ऊससियरोमकूवो, काऊण य प्याहिन्न्ण्। अभिवंदिऊण सिरसा, ऐयाओ nraahiyo। Page #448 -------------------------------------------------------------------------- ________________ to अध्ययनं-20,[ नि. 429] मू. ( 772) इयरोऽवि गुणसमिद्धो तिगुत्तिगुत्तो तिदंडविरओ y। विहग इव विप्पमुक्को विहरै वसुहं विग्य्मोहु॥ वृ. राजा चासौ सिंहश्चातिपराक्रमवत्तया राजसिंहः, अनगारस्य च सिंहत्वं कर्ममगान् प्रत्यतिदारुणत्वात् प्रशंसाख्यापकं वा उभयत्र सिंह इति, 'सावरोध:' सान्तःपुरः सपरिजनः' सपरिवार: 'विमलेन' विगत मिथ्यात्वमेलेन । उच्चसिताइवोच्छसिताः-उद्भिन्ना रोमकूपारोमरन्ध्राणि यस्यासावुच्छसितरोमकूपः 'अतियातोऽत्ति अतियातः' गतः स्वस्थानमिति गम्यते, 'इतरः' संयतः सोऽपि हि 'विहग इव' पक्षीव 'विप्रमुक्तः' क्वचिदपि प्रतिबन्धविरहितो विहरतीति वर्तमाननिर्देशः प्राग्वत्, 'विगतमोह:' विगतवैचित्त्य, शेषं सुगममिति सूत्रत्रयार्थः । / 'इति' परिसमासौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वदेव । / अध्ययनं - 20 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे विंशतितमध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्तिः एवं शान्त्याचार्य विरचिता टीका प्रिस्माप्ता। (अध्ययनं 21 समुद्रपालितं ) वृ. व्याख्यातं महानिर्ग्रन्थीयं नाम विंशतितममध्ययनम्, इदानीमेकविंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययनेऽनाथत्वमनेकधोक्तम्, इह तु तदालोचनाद्विविक्तचर्ययैव चरितव्यमित्यभिप्रायणे सैवोच्यत इत्यनेनाभिसम्बन्धेनायातस्याध्ययनस्य प्राग्वदनुयोगद्वारचतुष्टयं प्ररूप्यं तावद् यावन्नामनिप्पन्ननिक्षेपे समुद्रपालीयमिति नामात: समुद्रपालनिक्षेपाभिधानायाह नियुक्तिकृत्नि.[430] समुद्देण पालिअंमि अ निक्खेवु चउक्कओ दुविह द्व्व्। नि.[431] समुद्दपालिआऊ वेयंतो भावओ य नाय्व्यो। तत्तो समुट्ठिअमिणं smuddpaalijjmjjhynnN|| vR.गाथाद्वयं प्रतीतार्थमेव, नवरं समुद्रपालनिक्षेपप्रस्तावे यत्समुद्रेण पालित इत्युक्तं तत्समुद्रपाल इत्यत्र समुद्रेण पाल्यते स्मेति समुद्रपाल इति व्युत्पत्तिख्यापनार्थमिति गाथाद्वयार्थः । / गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकानिष्पन्ननिक्षेपावसरः, स च सति सूत्र इति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू.(773) चंपाए पालिए नाम, सावए आसि वान्निए। महावीरस्स भगवओ, सीसो सो उमहप्पणो । / मू. (774) निग्गंथे पावयणे, सावए से विकोविए। पोएण ववहरते, पिहुंडं न्य्र्मागे। मू. ( 775) पिहुंडे ववहरंतस्स, वाणिओ देइ धूअर्ण्। तं ससत्तं पैगिज्झ, सदेसमह प्त्थिओ। मू. (776) अह पालियस्स धरणी, समुदंमि प्स्वी। अह दारए तर्हि जाए, समुद्दपालित्ति नामे। Page #449 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-21/777 मू. (777) खेमेण आगए चंप, सावए वाणिए घ्र्ण्। संबड्डई घरे तस्स, दारए से सुहोइए। मू. (778) बावत्तरीकलाओ a, सिक्खिए नीइकोविए। जुब्वनेन य अप्फुन्ने, सुरूवे पिय्द्स्न्ने॥ मू.(779) तस्स रूववई भजं, पिया आनेइ रूविर्न्नि। पासाए कीलए रम्मे, देवो दोगुंदगो जहा । / मू.( 780) अह अन्नया कयाई, पासायालोअने त्थीओ। वज्झमंडनसोभाग, वज्झं पासइ bjjhgN॥ mU. ( 781) तं पासिऊण संविग्गो, समुद्दपालो इन्न्म्ब्ब्वी। अहो असुहान कम्माणं, निजाणं पावगं इमं । / मू. (782) संबुद्धो सो तहिं भयवं परमं स्ण्वेग्मागो। Apuccha'mmApiyaro, पब्बए अनगारियं । / वृ. सूत्राणि दश ! इदमुत्तरं चाध्ययनं क्वचित्सोपस्कारतया व्याख्यास्यते-'चम्पायां' चम्पाऽभिधानायां परि पालितो नाम सार्थवाहः 'श्रावकः' श्रमणोपासक: 'आसीत्' अभूद वणिगेव वणिजः-वनिग्जाति: महावीरस्य भगवतः 'शिष्यः' विनेयः स इति, सतुः विशेषणे 'महात्मनः' प्रशस्यात्मनः । स च कीदृगित्याह-'नैन्थे' निर्ग्रन्थसम्बन्धिनि 'पावयणेऽत्ति प्रवचने श्रावकः सः इति पालितो विशेषेण कोविदः-पण्डितो विकोविदः, कोऽर्थः?-विदितजीवादिपदार्थः 'पोतेन व्यवहरन्' प्रवहणवाणिज्यं कुर्वन् 'पिहण्डं पिहुण्डनामक नगरम् 'आगतः प्राप्तः । तत्र च पिहुण्डे व्यवहरते तद्गुणाकृष्टचेताः कश्चिद्वाणिजो 'ददाति' यच्छति 'धूयरं ति दुहितरम्, उदूढवांश्च तामसौ, स्थित्वा च तत्र कियन्तमपि कालं तां 'ससत्त्वा' मित्यापन्नसत्त्वां परिगृह्य' आदाय स्वदेशम् 'अथ' अनन्तरं प्रस्थितः' clitH। tatra चागच्छतोऽथ पालितस्य गृहिणी 'समुद्रे' जलधौ 'प्रसूते' गर्भ विमुञ्चति स्मेति शेषः, 'अथेऽत्युपन्यासे 'दारकः' सुतः तस्मिनु' इति प्रसवने 'जातः' उत्पन्नः समुद्रपाल इति 'नामतो' नामाश्रित्य । क्रमेण चागच्छन् 'क्षेमेण' कुशलेनागतश्चम्पायां श्रावको वाणिजः 'घरं ति चस्य गम्यमानत्वाद्, गृहं च स्वकीयं, कृतं च तत्र वर्धापनकादि, संवर्द्धते च 'गृहे' वेश्मनि, 'तस्य' इति पालिताभिधानवणिजो दारकः सः 'सुखोचितः' सुकुमार्ः। एवं च प्राप्तः कलाग्रहणयोग्यता द्विसप्ततिकलाश्च शिक्षितः, शिक्षते वा पाठान्तरतः, जातश्च 'नीतिकोविदः' न्यायाभिज्ञः, 'जोव्वनेन य apphunne"tti, चस्य भिन्नाक्रमत्वाद्यौवनेन आपूर्णश्च परिपूर्णशरीरश्च, पठ्यते ca'jovvanena य संपन्नेऽत्ति, तत्र च 'संपन्नः' युक्तोऽत एव सुरूपः' सुसंस्थानः 'प्रियदर्शन:' स्र्व्स्यैवान्न्द्दाता। परिणयनयोग्यतां च तस्य विज्ञाय 'रूपवती' विशिष्टाकृति भार्यां पत्नीं 'पिता' पालितवणिम् 'आनयति' तथाविधकुलादागमयति रूपिणी' रूपिणीनाम्नी, परिणायितश्च तामसौ, प्रासादे क्रीडति-रमति तया सह 'रम्ये' अभिरतिहेतौ देवो दोगुन्दको यथा । अथान्यदा कदाचित् 'प्रासादालोकने' उक्तरूपे स्थित: सन्वधमर्हतिवध्यत्सस्य मण्डनानि-रक्तचन्दनकरवीरादीनि Page #450 -------------------------------------------------------------------------- ________________ अध्ययनं-21,[नि.431] 59 तै: शोभा-तत्कालोचितपरभागलक्षणा यस्यासौ वध्यमण्डनशोभाकरतं वध्यं' वधार्ह कञ्चन तथाविधाकार्यकारिणं पश्यति-बाह्य-नगरबहिर्वतिप्रदेशं गच्छतीति बाह्यगस्तं, कोऽर्थः? - बहिनिष्क्रामन्तं, यद्वा वध्यगम्' इह vdhyshbdenopcaaraadvdhybhuumiruktaa| तथाविधं वध्यं दृष्ट्वा संवेगः-संसारवैमुख्यतो मुक्त्यभिलाष्सतद्धेतुत्वात्सोऽपि संवेगस्तं समुद्रपाल: 'इदं' वक्ष्यमाणमब्रवीत्, यथा-अहो ! 'अशुभानां कर्मणां' पापानामनुष्ठानानां 'निर्याणम्' अवसानं पापकम्' अशुभम् 'इदम' प्रत्यक्षं यदसौ वराको वधार्थमित्थं नीयत इति भावः । एवं परिभावयन्, 'संबुद्धः' अवगततत्त्वः 'स:' वणिकपुत्रः 'तोऽति तस्मिन्नेव प्रासादालोकने 'भगवान्' माहात्म्यवान्, माहात्म्येऽपि भगवच्छब्दस्य दर्शनात्, परं-प्रकृष्टं संवेगमागतः, ततश्चापृच्छय मातापितरौ 'पव्वयेऽत्ति 'प्राव्राजीत्' प्रकर्षेण गतवान्, कोऽर्थः?प्रतिपन्नवान्, 'अनगारितां' निस्सङ्गतामिति suutrdshkaarthH| सम्प्रति अनुवादोऽपि स्पष्टताहेतुर्व्याख्याङ्गमिति ख्यापनायैवोक्तमेवार्थमनुवदन् विशेषं च वदन्नाह नियुक्तिकार:नि.[ 432] चंपाए सत्थवाहो नामेणं आसि पालिओ नाम । वीरवरस्स भगवओ सो सीसो खीन्न्मोह्स्स्॥ नि.[433] अह अन्नया कयाई पोएणं gnnimdhrimbhriennN| to नगरं संपत्तो पीहुंडं नाम नामेणं । नि.[434] ववहरमाणस्स तहिं पिहंडे देइ वाणिओ धूअण्। तंपि अ पत्ति धित्तूण niggao so sdesss| ni.[ 435] अहसा सत्थाहसुआ समुद्दमज्झमि पसवई पुत्तं । पिअदसणसव्वंगं नामेण समुद्दपालित्ति । / नि.[436] खेमेणं संपत्तो सो पालिअ सावगो घरं निययं । धाईदसद्धपरिखुडो अह वड्डइ सो उदहिनामो । नि.[437] बावत्तरि कलाओ अ सिक्खिओ नीइकोविओ जाहे। तो जुव्वनमुप्फन्नो जाओ पिअदंसणो अहिअं !! नि.[438] अह तस्स पिआ पत्ति आणेई रूविणित्ति नामेणं! ___चउसट्ठिगुणोवेयं अमरवहूणं सरिसरूवं ॥ नि.[439] अहरूविनीइ सहिओ कीलै सो भवनपुंडरीअंमि । दोगुंदगुव्व देवो किंकरपरिवारिओ निच्चं ॥ नि.[ 440] अह अन्नया कयाई ओलोअनसंठिओ स्देवीओ। वझं नौनिज्जंतं अन्निज्जंतं ज्ञ्सेहिण्॥ नि.[441] अह भणइ सन्निनाणी भीओ संसारिआण दुक्खाणं । नीआण पावकम्माण हा जहा पावगं इन्मो॥ नि.[ 442] संबद्धो सो भयवं संवेगमनुत्तरं ca sNptto। आपुच्छिऊण जएण निक्खंतो खायजसकित्ती । / वृ.व्याख्यातप्राया एव, नवरं vIravarassa'tti नामतोऽन्येऽपि वीराः संभवन्ति स तु भगवान् Page #451 -------------------------------------------------------------------------- ________________ 60 उत्तराध्ययन-मूलसूत्रम्-2-21/782 भावतोऽपि वीर इति प्राधान्यख्यापकं वरग्रहणम्, अनेन भगवत्समकालतामप्यस्स दर्शयति, 'gaNimadharimabharieNaM"ti गणिमं-पूगफलादि धरिमं-सुवर्णकादि । प्रियदर्शनानि-सकलजनाभिमतावलोकनानि सर्वाण्यङ्गानि-शिरौर:प्रभृतीन्यस्येति प्रियदर्शनसर्वाङ्गस्तम् । 'धाईदसद्धपरिवुडेऽत्ति दशार्द्धधात्रीपरिवृतो, दशाद्धं च पञ्च ताश्च क्षीरमज्जनमण्डन क्रीडनाङ्कधात्र्यः, 'उदधिसमानार्थसमुद्रपदोपलक्षिताभिधानः समुद्रपालनामेति यावत् । 'jovvanamapphunna'tti मकारोऽलाक्षणिको जातः प्रियदर्शन: 'adhika'mityatizayena सविशेषलावण्यहेतुत्वाद् यौवनस्य, चतुःषष्टिगुणा अश्वशिक्षादिकलाष्टकरहिताः कला एव विज्ञानापरनामिका उच्यन्ते, 'भवनपुण्डरीके' भवनप्रधाने, पुण्डरीकशब्दस्येह prshNsaavcntvaat| वध्यं पश्यतीति शेषः, 'nInijjaMta'nti नीयमानम् ('anijjaMta'nti) 'अन्वीयमानम्' अनुगम्यमानं जनशतैरविवेकभिरिति गम्यते, पठन्ति च-'वज्झं नोनीजंतं पेच्छइ तो सो जनवएहि ति स्पष्ट, सञी-सम्यग्दृष्टिः सचासौ ज्ञानी चसज्ञिज्ञानी 'भीत:' त्रस्तःसन् सांसारिकेभ्यो दुःखेभ्य इति, आर्षत्वाच्च सुळ्यत्ययः, किं भणतीत्याह-'नीचानां' निकृष्टानां 'पापकर्मणां' पापहेत्वनुष्ठानानां चौर्यादीनां 'हा' इति खेदे यथा पापकं फलमिति गम्यते, 'इणमोऽत्ति 'इदं' प्रत्यक्षं, किमुक्तं भवति?-यथाऽस्य चौरस्यानिष्टं फलं पापकर्मणां तथाऽस्माऽशामपीति नियुक्तिगाथैकादशकार्थः । / प्रव्रज्य च यदसौ कृतवांस्तदाह सूत्रकृत्मू.(783) जहिज्ज सगंथ महाकिलेस, महंतमोहं कसिणं भ्यान्न्ग्ण्। परियायधम्म ca'bhiroaijjA, वयाणि सोलाणि परिसहे y॥ मू. ( 784) अहिंसा सच्चं च अतेनगं च, तत्तो अबंभं अपरिगहं c। पडिवज्जिया पंच महब्बयाणि, चरिज्ज धम्म जिनदेसियं विऊ। मू. (785) सव्वेहिं भूएहि दयानुकंपी, खंतिक्खमे स्ण्ज्य्ब्ण्भ्यारी। सावज्जजोगे परिवज्जयंतो, चरिन्ज भिक्खू सुस्माहीण्दिए। मू.(786) कालेन कालं विहरिज्ज रखे, बलाबलं जाणिय अप्पणो a। सीहो व सद्देण न संतसिज्जा, वैजोग सुच्चा न अस्ब्भ्माहू॥ मू. (787) उवेहमाणो उ परिव्वइज्जा, पियमप्पियं सव्व तितिक्खिज्जा। नसव्व savvattha'bhiroaijjA, न यावि पूयं गरिहं च स्ण्जे॥ मू. (788) अनेग छंदा मिह मानवेहि, जे भावओ से पकरेइ भिक्खू । भयभेरवा तत्थ उइंति भीमा, दिव्वा मनुस्सा अदुवा तिरिच्छा। मू. (789) परीसहा दुब्बिसहा अनेगे, सीयंति जत्था बहुकायरा न्रा। से तत्थ पत्ते न वहिज्ज पंडिए. संगामसीसे इव नाग्राया। मू. (790) सीओसिणा दंसमसगा य फासा, आयंका विविहा फुसंति देः। अकुकुओ tattha'hiyAsaijjA, रयाई खेविज्ज पुराक्द्दाइण्। मू. (791) पहाय रागं च तहेव दोसं, मोह, च भिक्खू सययं विय्ख्न्ने। मेरुव्व वारण अकंपमाणे, परीसहे आयगुत्ते shijjaa। मू.(792) अणुनए नावणए महेसी, न यावि पूर्य गरिहं च स्ण्जे। Page #452 -------------------------------------------------------------------------- ________________ 61 अध्ययनं-21,[ नि. 442] से उज्जं भावं पडिवज्ज संजए, निव्वाणमग्गं विरए उवेइ॥ मू. ( 793) अरैरैसहे पहीणसंथवे, विरए आयहिए फान्न्व्ण्। परमट्ठपएहि चिटुइ, छिन्नसोए अममे अकिंचने । / मू. (794) विवत्तलयनाई bhaiNja ताई, निरोवलेवाइं अस्ण्थ्द्दाइण्। __इसीहिं चिन्नाई महायसेहि, कारण फासिज्ज priishaaii॥ मू.(795) सत्राणनाणोवगए महेसी, अनुत्तरं चरियं dhmmsNcyN। अनुत्तरेनाणधरे जसंसी. ओभासई सूरिए vN'tilikkhe। वृ.त्रयोदश सूत्राणि प्रायः सुगमान्येव, नवरं हित्वा' त्यक्त्वा संश्चासौ ग्रन्थस्य सद्भग्रन्थः, प्राकृतत्वाद्विन्दुलोपस्तं, पठन्ति च-'जहित्तं संगं चत्ति जहाय संगं ca'tti वा उभयत्र हित्वा 'सङ्ग स्वजनादिप्रतिबन्धं 'च:' पूरणे निपातः, महान् क्लेशो यस्माद्यस्मिन् वा तं महाक्लेश, 'mahaMtamohaM'ti महान् मोह:-अभिष्वङ्गो यस्मिन् यतो वा तं तथाविधं, 'kasiNaM'ti कृत्स्नं कृष्णं वा कृष्णलेश्यापरिणामहेतुत्वेन 'भयानकं' महाक्लेशादिरूपत्वादेव विवेकिनां भयावह 'pariyAya'tti प्रक्रमात् प्रव्रज्यापर्यायस्तत्र धर्मः पर्यायधर्मस्तं, चशब्दः पादपूरणे, abhiroyaejja'tti आर्षत्वाद् हस्तन्यर्थे सप्तमी, ततः 'अभ्यरोचत' अभिरोचितवान तदनुष्ठानविषयां प्रीतिं कृतवान, उपदेशरूपतां च तन्त्रन्यायेन ख्यापयितुमित्थं प्रयोगः, यद्वाऽऽत्मानमेवायमनुशास्ति-यथा हे आत्मन् ! सङ्गं त्यक्त्वा प्रव्रज्याधर्ममभिरोचये भवान्, एवमुत्तरक्रियास्वपि यथासम्भवं भावनीयं, प्रव्रज्यापर्यायधर्ममेव विशेषत आह-'व्रतानि' महाव्रतानि 'शीलानि' पिण्डविशुद्धयाधुत्तरगुणरूपाणि 'परीषहान्' इति भीमसेनन्यायेन परीषहसहनानि च । एतदभिरुच्य तदनन्तरं च यत् कृतवांस्तदाह-अहिंसां सत्यमस्तैन्यकं च 'तत्तो अ बंभं अपरिग्गहं ca'tti ततश्च ब्रह्मचर्यमपरिग्रहं च 'प्रतिपद्य' अङ्गीकृत्य 'अब्बभपरिग्गहं च' इति तु पाठे परिवर्णं चेत्यध्याहार्य 'पञ्च महाव्रतानि' उक्तरूपाणि 'चरेज्जत्ति प्राग्वचरत्, नाङ्गीकृत्यैव तिष्ठेदिति भावः, 'धर्म' श्रुतचारित्ररूपं जिनदेशितं 'viU'tti विद्वान् जानान्ः। 'सव्वेहिं भएहि' सुब्ब्यत्ययात् 'सर्वेषु' अशेषेषु प्राणिषु दयया-हितोपदेशादिदानात्मिकया रक्षणरूपया वाऽनुकम्पनशीलो दयानुकम्पी पाठान्तरतो दयानुकम्पो वा, क्षान्त्या न त्वशक्त्या क्षमतेप्रत्यनीकाधुदीरितदुर्वचनादिकं सहत इति क्षान्तिक्षमः, संयत इति संयतः स चासौ ब्रह्मचारी च संयतब्रह्मचारी च संयतब्रह्मचारी पूर्वं ब्रह्मप्रतिपत्त्या गतत्वेऽपि ब्रह्मचारीत्यभिधानं ब्रह्मचर्यस्य दुरनुचरत्वख्यापनार्थम्, अनेन च मूलगुणरक्षणोपाय उक्त्ः। __ 'कालेन kAlaM'ti रूढितः काले-प्रस्तावे यद्वा कालेन-पादोनपौरुष्यादिना कालमितिकालोचितं प्रत्युपेक्षणादि कुर्वन्नति शेषः, 'राष्ट्र मण्डले 'बलाबलं' सहिष्णुत्वासहिष्णुत्वलक्षणं ज्ञात्वाऽऽत्मनः यथा यथाऽऽत्मनः संयमयोगहानिर्न जायते तथा तथेत्यभिप्राय:, अन्यच्च सिंहवत् 'शब्देन' प्रस्तावाद्भयोत्पादकेन न समत्रस्यत्' नैव सत्त्वाच्चलितवान्, सिंहदृष्टान्ताभिधानं च तस्य सात्त्विकत्वेनातिस्थिरत्वात्, अत एव च वाग्योगम् अर्थाद् दुःखोपादकं 'socca'tti श्रुत्वा 'न' नैव असभ्यम्' अश्लीलरूपम् 'Ahu'tti उक्तवान् । तहि किमयमकरोदित्याह-'उपेक्षमाणः' तमवधीरयन् पर्यव्रजत्, तथा 'प्रियम्' अनुकूलम 'अप्रियम्' Page #453 -------------------------------------------------------------------------- ________________ 62 उत्तराध्ययन- - मूलसूत्रम्- -2-21/795 अननुकुलं 'सव्व तितिक्खएज्ज' त्ति सर्वम् 'अतितिक्षत' सोढवान्, किञ्च 'न सव्व 'त्ति सर्वं वस्तु सर्वत्र स्थानेऽभ्य रोचयत, न यथादृष्टाभिलाषुकोऽभूदिति भावः, यदिवा यदेकत्र पुष्टालम्बनतः सेवितं न तत्सर्वम्-अभिमताहारादि सर्वत्राभिलषितवान्, न चापि पूजां गह वाऽभ्यरोचयतेति सम्बन्ध:, इह च गर्हातोऽपि कर्मक्षय इति केचिदतस्तन्मतव्यवच्छेदार्थं ग्रहणं यद्वा गर्हा - परापवादरूपा । ननु भिक्षोरपि किमन्यथाभावः संभवति ? येनेत्थमित्थं च tadguNAbhidhAnamityAha'anega' त्ति वृत्तार्द्ध, तत्र च ' anega'ti अनेके ऽछन्दा:' अभिप्रायाः संभवन्तीति गम्यते, 'miha'tti मकारोऽलाक्षणिक: 'इह' जगति 'माणवेहिं' ति सुब्व्यत्ययान्मानवेषु 'जे' इति याननेकान् छन्दान् 'भावतः 'तत्त्वत्वृत्त्यौदायिकादिभावतो वा सः 'प्रकरोति' भृशं विधत्ते 'bhikkhU'tti अपिशब्दस्य गम्यमानत्वाद् भिक्षुरपि-अनागारोऽपि सन्, अत इत्थमित्थं च तद्गुणाभिधानमिति भावः । अपरञ्च-'भयभैरवाः' भयोत्पादकत्वेन भीषणाः 'तत्र' इति ब्रह्मप्रतिपत्तौ 'उइंति' त्ति 'उद्यन्ति' उदयं यान्ति, पठ्यते च-'उवेंति 'त्ति, उपयन्ति भयभैरवा इत्यनेनापि गते भीमा इति पुनरभिधानमतिरौद्रताख्यापनायोक्तं, 'दिव्या' इत्यादावपुसर्गा इति गम्यते, 'ticitcha'tti तैरश्चाः ॥ तथा 'परिसह ' त्ति परीषहाश्च उद्यन्तीति सम्बन्धः, 'सीदन्ति' संयमं प्रति शिथिलीभवन्ति 'jattha'tti यत्र- येषूपसर्गेषु परीषहेषु च सत्सु 'से' इति सः 'तत्र' तेषु 'पत्ते' त्ति वचनव्यत्य- यात्प्राप्तेषु प्राप्तो वा- -अनुभवद्वारेणायातो न ('व्यथेत' स्यात्' व्यथाभीतश्चलीतो वा सत्त्वाद्, भिक्षुः सन् 'संग्रामशीर्ष इव' युद्धप्रकर्ष इव 'नागराजः' हस्तिराजः । 'स्पर्शी : ' तृणस्पर्शादयः 'आतङ्का: ' रोगाः 'स्पृशन्ति' उपतापयन्ति 'akukkuya'tti आर्षत्वात् कुत्सितं कूजति-पीडितः सन्नाक्रन्दति कुकूजो न तथेत्यकुकूज:, पठ्यते च - 'अकक्करे' त्ति कदाचिद्वेदहनाऽऽकुलितो न कर्करायितकारी, अनेन चानन्तरसूत्रोक्त एवार्थो विस्पष्टतार्थमन्वयेनोक्तः, एवंविधश्च स रजांसीव रजांसि - जीवमालिन्यहेतुतया कर्माणि 'खेविज्जे ऽति अक्षिपत् परीषहसहनादिभिः क्स्सिप्त्वान्। 'मोह(m)' इति मिथ्यात्वहास्यादिरूपोऽज्ञानं वा गृह्यते, आत्मना गुप्तः आत्मगुप्तःकूर्मवत्संकुचितसर्वाङ्गः, अनेन परीषहसहनोपाय उक्तः । किञ्च- 'नयावि पूयं गरिहं च संजये ऽत्ति न चापि पूजां गर्हां च प्रतीति शेषः 'असजत्' सङ्गं विहितवान्, तत्र च अनुन्नतत्वमनवनतत्वं च हेतुर्भावतः, उन्नतो हि पूजां प्रति अवनतश्च गर्हां प्रति सङ्गं कुर्यान्न त्वन्ययेति भाव:, पूर्वत्राभिरुचिनिषध उक्तः, इहं तु सङ्गस्येति पूर्वस्माद्विशेष:, 'स' इति 'सः' एवंगुणः 'ऋजुभावम्' आर्जवं 'प्रतिपद्य' अङ्गीकृत्य संयतो 'निर्वाणमार्गं' सम्यग्दर्शनादिरूपं विरतः सन् 'उपैति' विशेषेण प्राप्नोति, वर्त्तमाननिर्देश इहोत्तरत्र च प्राग्वत् । ततः स तदा कीदृशः किं करोतीत्याह- अरतितरती संयमासंयमविषये सहते न ताभ्यां बाध्यत इत्यरतिरतिसहः, 'पहीणसंथवे ऽत्ति प्रक्षीणसंस्तवः संस्तवप्रहीणो वा, संस्तवश्च प्रर्वपश्चात्संस्तवरूपो वचनसंवासरूवो वा गृहिभिः सह, प्रधानः स च संयमो मुक्तिहेतुत्वात् स यस्यास्त्यसौ प्रधानवान्, परमः -प्रधानोऽर्थः पुरुषार्थो वाऽनयोः कर्मधारयो परमार्थो मोक्षः पद्यते गम्यते यैस्तानि परमार्थपदानि सम्यग्दर्शनादीनि सुब्व्यत्ययात् तषु तिष्ठति अविराधकतयाऽऽस्ते 'chinnasoya'tti छिन्नशोकः छिन्नानि वा श्रोतांसीव श्रोतांसि - मिथ्यादर्शनादीनी - - Page #454 -------------------------------------------------------------------------- ________________ अध्ययनं - 21, [नि. 442 ] येनासौ छिन्नश्रोता: अत एवाममी 'किञ्चनः, इह च संयमविशेषणामानन्त्यात्तदभिधायिपदानां पुनः पुनर्वचनेऽपि न पौनरुक्तयं, तथा 'विवक्तलयनानि' स्त्र्यादिविरहितोपाश्रयरूपाणि विविक्तत्वादेव च 'nirovalevAI'ti निरुपलेपानि-अभिष्वङ्गरूपोलेपवर्जितानि भावतो द्रव्यतस्तु तदर्थं नोपलिप्तानि 'असंसृतानि' बीजादिभिरव्याप्तानि अत एव च निर्दोषतया 'ऋषिभि:' मुनिभिः 'चीर्णानि ' आसेवितानि, चीर्णशब्दस्य तु 'सुचीर्णं प्रोषितव्रत' मितिवत्साधुता, 'phAsejja'tti अस्पृशत्, सोढवानित्यर्थः, पुन: पुन: परीषहस्पर्शनाभिधानमतिशयख्यापनार्थं, ततः स कीदृगभूदित्याह 'सः' इति समुद्रपालनामा मुनिर्ज्ञानमिह श्रुतज्ञानं तेन ज्ञानम् - अवगमः प्रक्रमाद् यथावत्क्रियाकलापस् तेनोपगतो-युक्तो ज्ञानज्ञानोपगतः, पाठान्तरतः - सन्ति-शोभनानि 'नाणे' त्यनेकरूपाणि ज्ञानानि-सङ्गत्यागपर्यायधर्माभिरुचितत्त्वाद्यवबोधात्मकानि तैरुपगत: सन्नानाज्ञानोपगतः 'धर्मसञ्चयं' क्षात्यादियतिधर्मसमुदयम् 'अनुत्तरेनान धरे ऽत्ति एकारस्यालाक्षणिकत्वादनुत्तरज्ञानं-केवलाख्यं तद्धारयत्यनुत्तरज्ञानधरः, पठ्यतेच- 'गुणोत्तरं नानधरे ऽत्ति, च गुणोत्तरो - गुणप्रधानो, ज्ञानं प्रस्तावात्केवलज्ञानं तद्धरः, एकारस्यालाक्षणिकत्वाद् गुणोत्तरं यद् ज्ञानं तद्धरो वाऽत एव यशस्वी 'ओभासइ ya'tti अवभासते प्रकाशते सूर्यवदन्तरिक्षे, यथा नभसि सूर्योऽवभासते तथाऽसावप्युत्पन्नकेवलज्ञान इति त्रयोदशसूत्रार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरंस्तस्यैव फलमाह 63 मू. ( 796 ) दुविहं खवेऊण य पुन्नपावं, निरंजने सव्वओ विप्प्मुक्के। तरित्ता समुद्द व महाभवोहं, समुद्दपाले अपुनागमं गए । त्तिबेमि ॥ वृ. 'द्विविधं' द्विभेदं घातिकर्मभवोपग्राहिभेदेन 'पुण्यपापं' शुभाशुभप्रकृतिरूपं 'निरञ्जनः' कर्मसङ्गरहितः, पठ्यते च- 'निरंगने ऽत्ति अङ्गेर्गत्यर्थत्वात् निरङ्गनः - प्रस्तावात्संयमं प्रति निश्चलः शैलेश्यवस्थाप्राप्त इतियावत्, अत एव 'सर्वतः' इति बाह्यादान्तराच्च प्रक्रमादभिष्वङ्गहेतोः 'तीर्त्वा' उल्लङ्घय 'समुद्रमिव' अतिदुस्तरतया महांश्चासौ भवौघश्च- देवादिभवसमूहस्तं, शेषं स्पष्टमिति सूत्रार्थः ॥ अमुमेवार्थं स्पष्टयितुमाह निर्युक्तिकृत् नि. [ 443 ] काऊण तवच्चरणं बहूनि वासाणि सो धुयकिलेसो । तं ठाणं संपत्तो जं संपत्ता न सोयंति ॥ वृ. सुगमैव । 'इति' परिसमाप्तौ ब्रवीमिति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वत् ॥ अध्ययनं - 21 समातम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे एकविंशतितमध्ययनं सनिर्युक्तिः सटीकं परिसमाप्तम् अध्ययनं - 22 - रथनेमीय वृ. व्याख्यातं समुद्रपालीयं नामैकविंशमध्ययनम्, अधुना द्वाविंशमारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तराध्ययने विविक्तचर्यो क्ता, सा च चरणसहितेन धृतिमता चरण एव शक्यते Page #455 -------------------------------------------------------------------------- ________________ 64 उत्तराध्ययन-मूलसूत्रम्-2-22/797 कर्तुमतो रथनेमिवच्चरणं तत्र च कथञ्चिदुत्पन्नविश्रोतसिकेनापि धृतिश्चाधेयेत्यनेनीच्यत इत्यमुना सम्बन्धेनायातमिदमध्ययनम्, अस्यापि चतुरनुयोगद्वारचर्चा प्राग्वद्विधाय नामनिष्पन्ननिक्षेप एवाभिधेय इति चेतसि व्यवस्थाप्याह नियुक्तिकृत्नि.[444] रहनेमीनिक्खेवो चउक्कओ दुविह होइ दव्वंमि । नि.[445] जाणग सरीरं भ्विय्ण्0॥ नि.[ 446] रहनेमिनामगोअं वेअंतो भावओ अ र्ह्नेमि। तत्तो समुट्ठियमिणं रहनेमिज्जति अज्झयणं । / वृ.प्राग्वव्याख्येयं, नवरं स्थनेमिशब्दोच्चारणमिह विशेष: इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवत्यतः सूत्रानुगने सूत्रमुच्चारणीयं, मू. (797) सोरियपुरंमि नयरे, आसि राया म्ह्द्द्द्दिए। वसुदेवत्तिनामेणं, raaylkkhnnsNjue| mU. (798) tassa भज्जा दुवे आसि, रोहिणी देवई तहा! तासिंदुण्हपि दो पुत्ता, इट्टा (जे) राम्केस्वा॥ मू. (799) सोरियपुरंमि नयरे, आसिराया म्ह्द्द्द्दिए। समुद्दविजये नाम, raaylkkhnnsNjue|| mU.(800) tassa भज्जा सिवा नाम, तीसे पुत्तो म्हाय्सो। भयवं अरिष्टनेमित्ति, लोगनाहे द्मीस्रे। मू.(801) सोऽरिटुनेमिनामो a, ल्क्ख्न्न्स्स्र्स्ण्जुओ। अट्ठसहस्सलक्खणधरो, गोयमो काल्ग्च्छ्वि। मू.(802) वज्जरिसहसंघयणो, समचौरंसो झ्सोद्रो। तस्स राईमई कन, भज्जं जायै केस्वो॥ मू.(803) अह सा रायवरकन्ना, सुसीला चारुपेहिन्नी। सव्वलक्खणसंपन्ना, विज्जुसोआम्न्निप्प्भा॥ मू.(804) अहाह जनओ तीसे, वासुदेवं महड्डियं । इहागच्छौ कुमरो, जा से कत्रं ददामहं । / मू.(805) सव्वोसहीहिं ehavio, kykouuymNglo| divvajuyalaparihio, आभरणेहिं विभूसिओ। मू.(806) मत्तं च गंधहित्थं च, वासुदेवस्स जिट्ठयं । आरूढो सोहई अहियं, सिरे चूडामणी झा। मू.(807) अह ऊसिएण छत्तेण, चामराहि य सोहिओ। दसारचक्केण तओ, सव्वओ प्रिवारिए। मू.(808) चौरंगिणीए सेनाए, रझ्याए झ्क्क्म्। तुडियाणं सन्निनाएणं, दिव्वेणं गगनं फुसे। मू.(809) एयारिसीइ इड्डीए, जुइए उत्तमाइ y। Page #456 -------------------------------------------------------------------------- ________________ अध्ययनं - 22, नि. 446 ] मू. ( 810 ) मू. (811 ) नियगाओ भवनाओ, निज्जाओ वण्हिपुंगवो ॥ अह सो तत्थ विज्र्ज्जतो, दिस्स पाने भ्य्हुए। वाडेहि पंजरेहिं च, संनिरुद्धे सुदुक्खिए ॥ जीवियंतं तु संपत्ते, मंसट्टा भक्खियव्वए । पासित्ता से महापत्रे, सारहिं इणमब्बवी ॥ कस्स(a) ट्ठा इमे पाणा, एए सव्वे सुहेसिणो । वाडेहि पंजरेहिं च, संनिरुद्धा य अच्छहि ? | मू. ( 812 ) वृ. सूत्रषोडशकं प्राय: प्रकटार्थमेव, नवरं राजेव राजा तस्य लक्षणानि चक्रस्वस्तिकांकुशादीनि त्यागसत्यशौर्यादीनि वा तैः संयुतो युक्तो राजलक्षणसंयुतोऽत एत राजेत्युक्तं, 'भज्जा दुवे Asi'tti भार्ये द्वे अभूतां, 'तासि' न्ति तयो रोहिणीदेवक्योद्वौ पुत्रौ 'इष्टौ ' वल्लभौ 'रामकेसवौ' बलभद्रवासुदेवाय भूतामितिहापि योज्यते, तत्र रोहिण्या रामो देवक्याश्च केशवः, इह च रथनेमिवक्तव्यतायां कस्यायं तीर्थ इति प्रसङ्गेन भगवच्चरितेऽभिधित्सितेऽपि तद्विवाहादिषूपयोगिनः केशवस्य पूर्वोत्पन्नत्वेन प्रथममभिधानं, तत्सहचरितत्वाच्चा रामस्येतिभावनीयं, पुन: सौर्यपुराभिधानं च समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम्, इह च राजलक्षणसंयुत इत्यत्र राजलक्षणानि - छत्रचामरसिंहासनादिन्यपि गृह्यन्ते । दमिन: उपशमिनस्तेषामीश्वरः - अत्यन्तोपशमवत्तया नायको दमीश्वरः कौमार एव क्षतमारवीर्यत्वात्तस्य । 'लक्खणसरसंजुतो' त्ति प्राकृतत्वात्स्वरस्य यानि लक्षणानि - सौन्दर्यगाम्भीर्यादीनि तैः संयुतः स्वरलक्षणसंयुतः, लक्षणोपलक्षितो वा स्वरो लक्षणस्वरः प्राग्वन्मध्यपदलोपी समास:, तेन संयुतो लक्षणस्वरसंयुतः, पठन्ति च- 'वंजनस्सरसंजुओ' त्ति व्यञ्जनानि-प्रशस्ततिलकादीनि स्वरो- गाम्भीर्यादिगुणोपेतत्सत्संयुतः 'अष्टसहस्रलक्षणधरः' अष्टोत्तरसहस्त्रसङ्ख्यशुभसूचककरादिरेखाद्यात्मकचक्रादिलक्षणधारक : 'गौतमः ' गौतमसगोत्र: 'कालकच्छविः' कृस्स्न्न्त्व्क्। 'झसोदरो ऽत्ति झषो-मत्स्यस्तदुदरमिव तदाकारतयोदरं यस्यासौ झषोदरो, मध्यपदलोपी समासः, इतश्च गतेषु द्वारकापुरी यदुषु निहते जरासिन्धनृपतावधिगत भरतार्द्धराज्य: केशवो यौवनस्थेऽरिष्टनेमिनि समुद्रविजयादेशतो यदचेष्टत तदाह-'तस्य' अरिष्ठनेमिनो राजीमत भार्यां गन्तुमिति शेषः, याचते केशवस्तज्जनकमिति प्रक्रमः । सा च कीदृशीत्याह-'अथ' इत्युपन्यासे, राजवर इहोग्रसेनस्तस्य कन्या राज्ञो वा तस्यैव वरकन्या राजवरकन्या सुष्ठु शीलं स्वभावो यस्याः सा सुशीला चारु प्रेक्षितुं - अवलोकितुं शीलमस्या: चारुप्रेक्षिणी, नाधोदृष्टितादिदोषदुष्टा, 'विज्जुसोयामणिप्पह' त्ति विशेषेण द्योततेदीप्यत इति विद्युत् सा चासौ सौदामनी च विद्युत्सौदामनी, अथवा विद्यदग्निः सौदामिनी च तडित् अन्ये तु सौदामिनी प्रधानमणिरित्याहुः । 65 'अथ' इति याञ्चाऽनन्तरमाह जनकस्तस्याः -राजीमत्या उग्रसेन इत्युक्तं, 'जा से ऽत्ति सुव्यत्याद् येन तस्मै ' ददामि' विवाह्विधिनोप्द्धौक्याम्य्ह्म्। एवं च प्रतिपन्नायामुग्रसेनेन राजीमत्यामासन्ने च क्रौष्ठिक्यादिष्टे विवाहलग्ने यदभूत्तदाह-सर्वाश्च ता औषधयश्च जयाविजयद्धि 29 5 Page #457 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-22/812 वृद्धयादयः सर्वोषधयस्ताभिः स्तपितः-अभिषिक्तः, कृतकैतुकमङ्गल इत्यत्र कौतुकानिललाटस्य मुशलस्पर्शनादीनि मङ्गलानि च-दध्यक्षतदूर्वाचन्दनादीनि 'divvajuyalaparihiya'tti प्राग्वत्परिहितं दिव्ययुगलमिति प्रस्तावाटूष्ययुगलं येन स तथा, वासुदेवस्य सम्बन्धिनमिति गम्यते, ज्येष्ठमेव ज्येष्ठकम्-अतिशयप्रशस्ममतिवृद्धं वा गुणैः पट्टहस्तिनमित्यर्थः, शोभत इति वर्तमाननिर्देशः प्राग्वत्, 'चूडामणिः' shiro'lngkaarrtnm| 'अथ' अनन्तरम् "उच्छ्रितेन' उपरिधृतेन पाठान्तरतश्च-श्वेतोच्छ्रितेन 'चामराहि यत्ति चामराभ्यां च शोभित: 'dasAracakkeNaM'ti दशार्हचक्रेण यदुसमूहेन 'चतुरङ्गिण्या' हस्त्यश्वरधपदातिरूपाङ्गचतष्टयान्वितया 'रचितया' न्यस्तया 'यथाक्रम' यथापरिपाटी तूर्याणां-मृदङ्ग-- पटहादीनां सनिनादेनेति-संनहत इत्यादिषु समो भृशार्थस्यापि दर्शनादतिगाढध्वनिना 'दिव्येन' इति प्रधानेन देवागमनस्यापि तदा सम्भवाद्देवलोकोद्भवेन वा 'गयणं फुसेऽत्ति आर्षत्वाद, 'गगनस्पशा' अतिप्रबलतया नभोऽङ्गणव्यापिना, सर्वत्र चलक्षणे तृतीया, 'एतादृश्या' अनन्तराभिहितरूपया 'ऋद्धया' विभूत्या 'द्युत्या' दीप्त्या, उत्तरत्र चशब्दोऽभिन्नक्रमतो द्युत्या चोत्तमयोपलक्षीतः सन्निजकाद्भुवनात् 'निर्यातः निष्क्रान्तः वृष्णिपुङ्गवः यादवप्रधानो भगवानरिष्ठनेमिरितियावत् । ततश्चासौ क्रमेण गच्छन् प्राप्तो विवाहमण्डपासत्रदेशम, 'अथ' अनन्तरं स तत्र 'निर्यन्' अधिकं गच्छन् 'दिस्संपत्ति दृष्ट्वा अवलोक्य 'प्राणान्' स 'प्राणिनः' मृगलावकादीन् 'भयद्रुतान्' भयत्रस्तान् वाटैरिति-वाटकैः-वृत्तिवरण्डकादिपरिक्षिप्तप्रदेशरूपैः 'पञ्जरेश्च' बन्धनविशेषैः 'सन्निरुद्धान्' गाढनियन्त्रितान्, पाठान्तरतस्तु-बद्धरुद्धान्, अत एव सुदुःखितान्, तथा जीवितस्यान्तो-जीवितानतो मरणभित्यर्थस्तं संप्राप्तानिव संप्राप्तान्, अतिप्रत्यासत्रत्वात्तस्य, यद्वा जीवितस्यान्तः-पर्यन्तवर्ती भागस्तमुक्तहेतोः संप्राप्तान् 'मांसार्थ' मसनिमित्तं च भक्षयितव्यान् मांसस्यैवातिगृद्धिहेतुत्वेन तद्भक्षणनिमित्तत्वादेवमुक्तं, यदिवा 'मांसेनैव मांसमुपचीयते' इति प्रवादतो मांसमुपचितं स्यादिति मांसार्थं भक्षयितव्यानविवेकभिरिति शेषः, 'pAsitta'ti दृष्ट्वा, कोऽर्थः?-उक्तविशेषणविशिष्टान् हदि निधाय 'सः' इति भगवानरिष्टनेमिमहती प्रज्ञाप्रक्रमान्मतिश्रुतावधिज्ञानत्रयात्मिका यस्यासौ महाप्रज्ञः 'सारथि प्रवर्त्तयितारं प्रक्रमाद्गन्धहस्तिनो हस्तिपकमितियावत्, यद्वाऽत एव तदा रथारोहणमनुमीयत इति रथप्रवर्तयिताराम् । ___ 'कस्स?'त्ति कस्य 'अर्थात्' निमित्तादिमे प्राणाः, एते सर्वे 'इमे' इत्यनेनैव च गते एते इति पुनरभिधानमतिसार्द्रहदयतया पुनः पुनस्त एव भगवओ हृदि विपरिवत्तन्त इति ख्याफ्नार्थं, यदिवा 'इमे' प्रत्यक्षाः 'एते' समीपतरवत्तिनः, उक्तं हि 'इदम: प्रत्यक्षगतं समीपतरवत्ति चैतदो रूपम्' पठ्यते च-'बहुपानेऽत्ति प्रतीतं, 'सुखैषीणः' साताभिलाषिणः 'सन्निरुद्धे ya'tti सन्निरुद्धाः 'च' पूरणे 'acchihi'tti आसत इति षोडशसूत्रार्थः ॥ एवं च भगवतोक्तेमू. (813) अह सारही तओ भणइ, एए भद्दा उ पान्निन्नो। तुझं विवाहकमि , भोआवेउं बहुं जनं । / वृ. सुगममेव, नवरम् 'अथ' इति भगवद्वचनानन्तरं 'भद्दा u'tti 'भद्रा एव' कल्याणा एव न तु श्वशृगालादय एव कुत्सिताः अनपराधतया वा भद्रा इत्युक्तं भवति, तव 'विवाहकार्ये' Page #458 -------------------------------------------------------------------------- ________________ अध्ययनं-22,[ नि. 446] परिणयनरूपप्रयोजने 'bhoyAveuM'ti भोजयितुम्, अनेन यदुक्तं 'कस्यादिति तत्प्रत्युत्तरमुक्तमिति सूत्रार्थः । इत्थं सारथिनोक्ते यद्भागवान् विहितवांस्तदाहमू.(814) सोऊण तस्स वयण, भुपान्निविनास्न्न्ण्। चिंतेइ से महापन्ने, सानुक्कोसे जिएहि u॥ मू.(815) जै मज्झ कारणा एए, हम्मति सुबहू जिया। न मे एयं ति निस्सेसं, परलोगे भविस्सई । / मू.(816) सो कुंडलाण जुयलं, सुत्तगं च म्हाय्सो। आभरणाणि य सव्वाणि, सारहिस्स प्न्नामी। मू.(817) मनपरिणामो अकओ, देवा य जहोइयं स्मोईना। सविडी सपरिसा, निक्खमणं तस्स काउण्जे॥ मू.(818) देवमनुस्सपरिवुडो, सिवियारयणं तओ स्मारूद्धो। निक्खमिय बारगाओ, रेवयमि ठिओ भयवं । मू.(819) उज्जाने संपत्तो, ओइनो उत्त्माउसीयाओ। साहस्सीए परिवुडो अह निक्खमै उचित्ताहिण्॥ मू.(820) अह सो सुंगंधगंधिए तुरियं मुअकुण्चिए। सयमेव लुचई केसे, पंचद्विहिं स्माहिओ॥ वृ. सुगममेव नवरं 'तस्य' इति सारथेः बहूनां-प्रभूतानां प्राणानां-प्राणिनां विनाशनंहननमर्थादिभिधेयं यस्मिस्तद्बहुप्राणविनाशनं सः' भगवान् 'सानुक्रोशः' सकरुणः, केषु?'जिएहि उत्ति जीवेषु 'तु' पूरणे । मम कारणादितिहेतोर्मद्विवाहप्रयोजने भोजनार्थत्वादभीषामित्यभिप्रायः, 'hammaMti'ti हन्यन्ते वर्तमानसामीप्ये लट्, ततो हनिष्यन्त इत्यर्थः, पाठान्तरतः 'hammihaMti'tti स्पष्टं, 'सुबहवः' अतिप्रभूताः 'jiya'tti जीवाः, एतदिति जीवहननं 'तुः' एवकारार्थो नेत्यनेन योज्यते, ततः 'न तु' नैव 'nissesaM'tti 'निःश्रेयसं' कल्याणं परलोके भविष्यति, पापहेतुत्वादस्येति भावः, भवान्तरेषु परलोकभीरुत्वस्यात्यन्तमभ्यस्ततयैवमभिधानमन्यथा चरमशरीरत्वादतिशयज्ञानित्वाच्च भगवतः कुत एवंविधचिन्तावसर: ?, एवं च विदितभगवदाकूतेन सारथिना मोचितेषु सत्त्वेषु परितोषिताऽसौ यत्कृत्वांस्तदाह-'सो' इत्यादि सुत्तकं चेऽत्ति कटीसूत्रम्, अपर्यतीति योगः, किमेतदेवेत्याह-आभरणानि च सर्वाणि शेषाणीति गम्यते, ततश्च 'मनःपरिणामश्च' अभिप्रायः कृतो निष्क्रमणं प्रतीति गम्यते, 'देवाः' चतुर्निकाया एव 'यथोचितम्' औचित्यानतिक्रमेण समवतीर्णाः, पाठान्तरतः समवपतिताः, चकाराभ्यां चेह समुच्चयार्थाभ्यामपि तुल्यकालताया ध्वन्यमानत्वात्तदैवेति गम्यते, 'सर्वर्धा' समस्तविभूत्या 'सपरिषदः' बाह्यमध्याभ्यन्तरपर्षन्त्रयोपेताः 'निष्क्रमणम्' इति प्रक्रमानिष्क्रमणमहिमानं 'तस्य' इति भगवतोऽरिष्ठनेमिनः कत्तुं 'जे' इति निपातः पूर्न्ने। _ 'शिबिकारत्न' देवनिर्मितमुत्तरकुरुनामकमिति गम्यते, 'ततः तदनन्तरं 'समारूढः' अध्यासीन: 'निष्क्रम्य' निर्गत्य 'द्वारकातः' द्वारकापुर्याः 'रैवतके उज्जयन्ते ऽस्थितः गमनानिवृत्तः । तत्रापि कतरप्रदेशं प्राप्तः स्थित इत्याह-'उद्यानं' सहस्राम्रवणनामकं संप्राप्तः, तत्र चावतीर्णः Page #459 -------------------------------------------------------------------------- ________________ 68 उत्तराध्ययन- मूलसूत्रम् - 2 - 22 / 820 'सीयातो' त्ति शिबिकातः 'sAhassIya'tti सहस्रेण प्रधानपुरुषाणामिति शेषः 'परिवृत्त: ' परिवेष्टितः 'अथे' त्यान्तर्ये 'निष्क्रामति' श्रामण्यं प्रतिपद्यते 'तुः' पूरणे 'चित्ताहिं' ति चित्रासु चित्रानाम्नि नक्षत्रे । कथमित्याह- 'सुगन्धिगन्धिकान्' स्वभावत एव सुरभिगन्धीन् 'त्वरितं' शीघ्रं 'मृदुकत्वकुञ्चितान्' komalakuTilAn'svayameva' आत्मनैव 'लुञ्चति' अपनयति केशान् 'पञ्चाष्टाभिः 'ऽपञ्चमुष्टिभिः 'समाहित: ' समाधिमान्, सर्वं सावद्यं ममाकर्तव्यमिति prtijnyaarohnnoplkssnnmett| mU. (821 ) iha tu वन्दिकाचार्य: सत्त्वमोचनसमयेसारस्वतादिप्रबोधनभवनगमनमहादानानन्तरं निष्कमणाय पुरीनिर्गममुपवर्णयांवभूवेति सूत्रसप्तकार्थः । एवं च प्रतिपन्नप्रव्रज्ये भगवतिवासुदेवो अ णं भणई, लुत्तकेसं जींदियं । इच्छियमनोरहे तुरियं, पावसू तं दमीसरा ! ॥ नाणेणं दंसणेणं च, चरितेणं तवेण य । खंतिए मुत्तीए, वद्धमानो भवाहिय । / एवं ते रामकेसवा, दसारा य बहू जना । अरिनेमिं वंदित्ता, ऐगया बारगाउरिं ॥ मू. ( 822 ) मू. ( 823 ) वृ. सूत्रत्रयं स्पष्टं, नवरं वासुदेवश्चेति चशब्दाद्बलभद्रसमुद्रविजयादयश्च 'लुप्तकेशम्' अपनीतिशिरोरुहं ईप्सितः - अभिलषितः सचासौ मनोरथश्च भगवन्मनोरथविषयत्वान्मक्तिरूपोऽर्थ ईप्सितमनोरथस्तं 'turiyaM'ti त्वरितं 'पावसु 'त्ति प्राप्नुहि, आर्शीर्वचनत्वादस्य आशिषि 'लिट्लोटा' वित्याशिषि लोट् ॥ 'तम्' इति त्वं 'वर्द्धमानः' इति वृद्धिभाक् 'भवाहि ya'tti भव, चशब्द aashiirvaadaantrsmuccye| 'एवम्' उक्तप्रकारेण 'वन्दित्वा' स्तुत्वेति योग:, इह चैवंविधाशीर्वचनानामपि गुणोत्कर्षसूचकत्वेन स्तवनरूपत्वमविरुद्धमिति भावनीयं, 'दसारा ya'tti दशार्हाः, चशब्दो भिन्नक्रमस्ततः 'bahu'tti बहवो जनाश्च 'अतिगताः ' प्रविष्टा इति सूत्रत्रयर्थः ॥ तदा च कीदृशी सती राजीमती किमचेष्टतेत्याह मू. ( 824 ) मू. (825) सोऊणा रायकन्ना, पव्वज्जं सा जिनस्स उ । नीहासा उनीरानंदा, सोगेण उ समुच्छिया । / राईमई विचिंते, धिरत्थु मम जीवियं । जाऽहं तेणं परिचत्ता, सेयं पव्वैडं मम ॥ अह सा भमरसंनिभे, कुच्च्फ्न्न्ग्प्प्साहिए। सयमेव लुंचई केसे, धीमंती वविस्सया ॥ मू. ( 826 ) वृ. सूत्रत्रयं स्पष्टं, नवरं निष्क्रान्ता हासान्निर्हासा, चशब्दो भिन्नक्रमस्ततो निरानन्दा च, 'समवसृता' अवष्टब्धा । धिगस्तु मम जीवितमिति स्वजीवितनिन्दोद्भावकं खेदवचो, याऽहं तेन परित्यक्तेति खेदहेतुपदर्शनं, ततश्च 'श्रेयः' अतिशयप्रशस्यं 'प्रव्रजितुं' प्रव्रज्यां प्रतिपत्तुं मम येनान्यजन्मन्यपि नैवं दुःखभागिनी भवेयमिति भावः । इत्थं चासौ तावदवस्थिता यावदन्यत्र प्रविहृत्य तत्रैव भगवानाजगाम, तत उत्पन्नकेवलस्य भगवतो निशम्य देशनां विशेषत उत्पन्नवैराग्य किं कृतवतीत्याह- 'अहे ऽत्यादि, 'अथ' अनन्तरं Page #460 -------------------------------------------------------------------------- ________________ अध्ययनं-22,[नि. 446] 'सा' राजीमती 'भ्रमरसन्निभान्' कृष्णतया आकुञ्चिततया च, कूर्ची-गूढकेशोन्मोचको वंशमयः फणक:-कङ्कतकस्ताभ्यां प्रसाधिताः-संस्कृता ये तान् स्वयम्' आत्मनैव 'लुञ्चति' अपनयति, भगवदनुज्ञयेति गम्यते, 'केशान्' कचान् 'dhiimaMti'tti धृतिमति व्यवसितेति-अध्यवसिता सती, धर्म विधातुमिति शेष इति सूत्रत्रयार्थः ॥ तत्प्रव्रज्याप्रतिपत्तौ चमू.(827) वासुदवो अणं भणइ, luttakesi jiiNdiyN| संसारसागरं घोरं, तर कन्ने ! लहुं ल्ह्ण्। वृ. स्पष्टमेव, नवरं तर' इत्युल्लङ्घय: आशीर्वचनत्वादयमप्यशिषि लोट्, 'लघु लघु' त्वरितं त्वरितं, संभ्रमे द्विर्वचनमिति सूत्रार्थः । / तदुत्तरवक्तव्यतामाहमू. (828) सा पव्वईया संती, पव्वावेसी तहिं bh। सयनं परियणं चेव, सीलवंता भुस्सुआ। मू.(829) गिरि रेवययं जंती, वासेनोल्ला उ अण्त्रा। वासंते अंधयारंमि, अंतो लयणस्स साठिया । / मू. (830) चीवराणि विसारंती, जहा जायत्ति पासिया। रहनेमि भग्गचित्तो, पच्छा दिट्ठो अतीइवि । / मू. (831) भीया य सा तहिं दर्दू, एगते संजयं तयं । बाहाहि काउंसंगुर्फ, वेवमाणी निसीयी। वृ. सूत्रचतुष्टयं स्पष्टमेव, navaraM'sA' इति राजीमती pavvAvesi'tti प्राविव्रजत्-प्रव्राजितवती 'tahi'ti तस्यां द्वार्कापुरि। रैवतकम्' उज्जयन्तं यान्ती' गच्छन्ति, भगवद्वन्दनार्थमिति गम्यते, 'वर्षेण' वृष्टया ulla'tti आर्द्रा स्तिमितसकलचीवरेतियावत्, अन्तरे' त्यन्तरालेऽर्द्धपथैत्यर्थः, 'vAsaMti'tti वर्षति, नीरद इति गम्यते, 'अन्धकारे' अपगतप्रकाशे, कस्मिन्?-'अन्तः' मध्ये, उक्तं हि-'अन्तःशब्दोऽधिकरणप्रधानं madhyamAha'layanamiha गुहा तस्यां 'सा' राजीमती 'स्थिता' इत्यासिता, असंयमभीरुतयेति गम्यते, तत्र ca'cIvarANi' सङ्घाट्यादिवस्त्राणि 'विसारयन्ती' विस्तारयन्ती अत एव 'यथाजाता' अनाच्छादितशरीरतया जन्मावस्थोपमा 'इती' त्येवंरूपा 'पासिय' त्ति दृष्ट्व(STA), तदर्शनाच्च 'रथनेमिः' रथनेमिनामा मुनिः भग्नचित्तः भग्नपरिणाम: सन् प्रक्रमात्संयमं प्रति, स हि तामुदाररूपामवलोक्य समुत्पन्नतदभिलाषातिरेकः परवशमनाः समजनि, पश्चादृष्टश्च 'तया' राजीमत्या 'अपि' पुनरर्थे, प्रथमप्रविष्टैहि नान्धकारप्रदेशे किञ्चि दवलोक्यते, अन्यथा हि वर्षणसम्भ्रमादन्यान्याश्रयगतासु शेषसाध्वीष्वेकाकिनीप्रविशेदपि न तत्रेयमिति भावः, भीता च मा कदाचिदसौ मम शीलभङ्गं विधास्यतीति, 'तस्मिन' इति लयने दृष्ट्वा 'एकान्ते' विवेक्ते 'तकम्' इति रथनेमि, किं कृतवत्यसावित्याह- 'bAhAhi'ti बाहुभ्यां कृत्वा 'संगोपं परस्परबाहगुम्फनं स्तनोपरिमर्कटबन्धमितियावत.'वेपमाना' शीलभङ्गभयात्कम्पमाना 'निषीदति' उपविशति, तदाश्लेषादिपरिहारार्थमिति भाव इति सूत्रचतुष्टयार्थः । / अत्रान्तरेमू.(832) अह सोऽविरायपुत्तो, स्मुद्द्विज्य्ण्गो। भीयं पवेविरं दुटुं, इमं व्क्क्मुदाह्रे॥ Page #461 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- मूलसूत्रम् - 2 - 22/822 रहनेमी अहं भद्दे !, सुरूवे ! चारुभासिणी ! / ममं भयाहि सुअनु!, न ते पीला भविस्सई ॥ एहि ता भुंजिमो भोगे, मानुस् खु सुदुल्लाहं । भुत्तभोगा पुनो पच्छा, जिनमग्गं चरिस्सिमो ॥ मू. ( 834 ) वृ. अथच 'सोऽपी 'ति स पुनः 'राजपुत्र: ' रथनेमिः भीतां प्रवेपितां च प्रक्रमाद्राजीमतीम् 'उदाहरे ऽत्ति उदाहरत् उक्तवान्, किं तदित्याह - ' रथनेमिरहमिति, अनेनात्मनि रूपवत्त्याद्यभिमानतः स्वप्रकाशनं तस्याभिलाषोत्पादनार्थं विश्वासविशसनहेत्वन्यशङ्कानिरासार्थं वा स्वनामख्यापनं, 'ममं 'ति मां 'भजस्व' सेवस्व सुतनु ! न 'ते' तव 'पीडा' बाधा भविष्यति, सुखहेतुत्वाद्विषयसेवनस्येति भाव:, यद्वा तां ससम्भ्रमां दृष्टैवमाह - 'म म भयाहि 'त्ति मा मा भैषीः सुतनु ! यतो न 'ते' तव पीडा भविष्यति, कस्यचिदिह पीडाहेतोरभावात्, पीडया शङ्कया च भयं स्यादित्येवमुक्तम्, 'एहि' आगच्छ 'ता' इति तस्मात्तावद्भा मानुष्यं 'खुः' इति निश्चितं सुदुर्लभं तदेतदवाप्ताविदमपितावद्भोगलक्षणमस्य फलमुपभुञ्जमहे इत्याशयः, भुक्तभोगाः पुनः 'पश्चाद्' इति वार्द्धक्ये 'जिनमार्ग' जिनोक्तमुक्तिपथं 'चरिस्सामो ऽति चरिष्यामः शेषं स्पष्टमिति सूत्रत्रयर्थः ॥ ततो राजीमती किमचेष्टतेत्याह मू. (835) मू. ( 836 ) दट्टण रहनेमिं तं भग्गुज्जोयपराइयं । राईमई असंभंता, अप्पाणं संवरे तर्हि । / अहसा रायवर, कन्ना, सुट्ठिया नियमव्वए । जाई कुलं च सीलं च, रक्खमाणी तयं vade ॥ jai'si रूवेण वेसमणो, ललिएण नलकूबरो । तहावि ते न इच्छामि, जइऽसि सक्खं पुरंदरो ॥ धिरत्थु ते जसो कामी !, जो तं जीवियकारणा । मू. (837) पू. ( 838 ) मू. ( 839 ) मू. ( 840 ) मू. ( 841 ) वंत इच्छसि आवेडं, सेयं ते मरणं भवे ॥ अहं च भोगरायस्स, तं ca'si अंधगवहिणो । मा कुले गन्धणा होमो, संजम निहुओ चर ॥ जै तं काहिसी भावं, जा जा दिच्छसि नारिओ । वायाविद्धुव्व हडो, अद्विअप्पा भविस्ससि ॥ गोवालो भंडवालो वा जहा तद्दव्य' निस्सारो । एवं अनीसारो तंपि, सामन्त्रस्स भविस्सि ॥ कोहंमाणं निगिण्हिता मायं लोभं य सव्वसो इंदियाई वसेकाउं अप्पाणं उल्लसंहरं । वृ. सूत्रसप्तकं पाठसिद्धं, नवरं 'भग्गुज्जोयपराइयं 'ति भग्नोद्योगः - अपगतोत्साहः प्रस्तावात्संयमे स चासौ पराजितश्च - अभिभूतः स्त्रीपरीषहेण भग्नोद्योगपराजितस्तम् 'असम्भ्रान्ता' नायं बलादकार्ये प्रवर्त्तयितेत्यभिप्रायेणात्रस्ता 'आत्मानं' स्वं 'संवरे ऽति समवारीताच्छादितवती चीवरैरिति गम्यते, 'तस्मिन्' इति लयनमध्ये पीडया शङ्कया च भयं स्यादि मू. ( 842 ) 1137 11 70 पू. ( 833) Page #462 -------------------------------------------------------------------------- ________________ अध्ययनं-22,[ नि.446 ] त्येवमुक्तं । 'सुस्थिता' निश्चला 'नियमव्रते' इतीन्द्रियनोइन्द्रियनियमने प्रव्रज्यायां च जाति कुलं शीलं च 'rakkhamANI'tti रक्षन्ती, शीलध्वंसे हि कदाचिदस्या एवंविधैव जातिः कुलं चेति सम्भावनातस्ते अपि विनाशिते स्यातामित्येवमुक्तं, यद्यपि 'असि' भवसि 'रूपेण' आकारसौन्दर्येण 'वैश्रमणः' धनदः 'ललितेन' सविलासचेष्टितने ऽनलकूबर:' देवविशेष: 'ते' इति त्वां साक्षात्' समक्षः 'पुरन्दरः' इन्द्रो रूपाद्यनेकगुणाश्रयो य इति भावः, रूपाद्यभिमानी चायमित्येवमुक्तः । / अपरं च-धिगस्तु 'ते' तव पौरुषमिति गम्यते, अयश:कामिन्निव अयशः कामिन् !-- अकीर्त्यभिलाषिन् !, दुराचारवाञ्छितया, यद्वा 'ते' तव यशो-महाकुलसंभवोद्भूतं धिगस्त्विति सम्बन्धः 'कामिन्!' भोगाभिलाषिन्! 'जीवितकारणात्' जीवितनिमित्तमाश्रित्य, तदनासेवने हि तथाविधदशावाप्तौ मरणमपि स्यादित्येवभिधानं, 'वान्तम्' उद्गीण यत् शृगालैरपि परिहतं तदिच्छस्यापातं, यथा हि कश्चिद्वान्तमापातुमिच्छत्येवं भवानपि प्रव्रज्याग्रहणतस्त्यक्तान् भोगान् पुनरापातुमिवापातुम्- उपभोक्तुमिच्छति अतः 'श्रेयः' कल्याणं 'ते' तव मरणं भवेत्, न तु वान्तापानं, ततो मरणस्यैवाल्पदोषत्वात्, अनूदितं चैतद् "विज्ञाय वस्तु निन्द्यं त्यक्त्वा गृह्णन्ति किं क्वचित्पुरुषाः? / वान्तं पुनरपि भुक्ते न च सर्वः सार्मेयोऽपि॥" 'अहमि' त्यात्मनिर्देशे 'चः' पूरणे भोजराजस्य' उग्रसेनस्य त्वं च असि' भवसि अन्धकवृष्णे:, कुले जात इत्युभयत्र शेषः, अतश्च 'मा' इति निषेधे 'कुले' अन्वये ऽगंधणेऽतिगन्धनाना' सर्पविशेषाणां 'होमोऽत्ति भूव, तच्चेष्टितानुकारितयेति भावः, ते हि वान्तमपि विषं ज्वलद्धह्रिपातभीरुतया पुनरपि पिबन्ति, तथा च वृद्धाः-"सप्पाणं किल दो जाईओ-गंधणा य अगंधणा य, तत्थ गंधणा नाम जे डसिए मंतेहिआकड्डियातं विसं वणमुहातो आवियंति, अगंधणा उण अवि मरणमज्झवसंति na ya vNtmaaiyNti| किं तर्हि कृत्यमित्याह-संयमं निभृतःस्थिर: 'चर' आरोवस्व, यदि त्वं भावं' प्रक्रमाद्भोगाभिलाषरूपं या याः 'दिच्छसित्ति द्रक्ष्यसि तासु तास्विति गम्यते, ततः किमित्याहवातेनाविद्धः-समन्तात्ताडितो वाताविद्धो भ्रमति इतियावत्, हठो-वनस्पतिविशेषः स इवास्थितात्मा-चञ्चलचित्ततयाऽस्थिरस्वभावः । 'गोपालः' यो गाः पालयति 'भाण्डपालो वा' य: परकीवानि भाण्डानि भाटकादिना पालयति, पठयते च -'दण्डापालो पा' नगररक्षको वा यथा 'तद्रव्यस्य गवादेः सततरक्षणीयस्य 'अनीश्वरः' अप्रभुः, विशिष्टतत्फलोपभोगाभावात्, एवमनीश्वरत्वमपि श्रामण्यस्य भविष्यसि, भोगाभिलाषतस्तत्फलस्यापि विशिष्टस्याभावादिति भाव इति सूत्रसप्तकार्थः । एवं तयोक्तो रथनेमिः किं कृतवानित्याहमू.(843) तीसे सो वयणं सुच्चा, संजईए सुभासिय्ण्। अंकुसेण जहा नागो, धम्मे संपडिवाइओ । / मू.(844) मनगुत्तो, वयगुत्तो, कायगुत्तो जीण्दिओ। सामनं निच्चलं फासे, जावज्जीवं द्द्द्ब्बो। वृ.सूत्रद्वयम् तस्याः' राजीमत्याः 'स:' रथनेमिः 'वचनम्' अनन्तरोक्तानुशिष्टिरूपं श्रुत्वा' ___ Page #463 -------------------------------------------------------------------------- ________________ 72 उत्तराध्ययन- मूलसूत्रम् - 2-22/844 आकर्ण्य 'संयताया: ' प्रव्रजिताया: सुष्ठु - संवेगजनकत्वेन भाषितम् उक्तं सुभाषितम् 'अंकुशेन' प्रतीतेन यथा 'नाग: ' हस्ती पथीति शेषः, एवं 'धर्मे' चारित्रधर्मे ऽसंपडिवाइओ ऽत्ति संप्रतियातित: ' संस्थितः, तद्वचसैवेति गम्यते । अत्र च वृद्धसंप्रदायः- "नेउरपंडियाक्खानययं भणिऊण जाव ततो रुद्वेण राइणा देवी मेंठो हत्थी य तत्रिवि छिनकडगे चडावियाणि, भणिओ य मेंठो - एत्थं वाहेही हत्थि वाहेहि हत्थि, दोहि य पासेहिं वेणुग्गहा ठविया, जाव एगो पाओ आगासे ठविओ, जो भाइ-किं एस तिरियो जाणइ ?, एयाणि मारेयव्वाणि, तहावि राया रोसं न मुञ्चति, ततो अ तिनि पाया आयासे कया, एगेन ठितो, लोगेन अक्कंदो कतो-किमेयं हरियणं वावाइज्जति ?, रन्ना मिठो भणिओ-तरसि नियत्तेउं ?, भणइ - जै दुयग्गाणवि अभयं देसि दिनं, ततो अंकुसेण नियत्तिओ हत्थित्ति । " - इह चायमभिप्रायः - यथाऽयमीदृगवस्थो द्विषोऽकुशवशतः पथि संस्थित एवमयमप्युत्पन्नविश्रोतसिकस्तद्वचेनन अहितप्रवृत्तिनिर्वत्तकतयाऽकुशप्रायेण धर्म इति, ततश्च श्रामण्यं 'निश्चलं' स्थिरं 'फासे ऽत्ति अस्माक्षीद्-आसेवितवान्, शेषं स्पष्टमिति सूत्रद्वयार्थः ॥ उभयोरप्युत्तरवक्तव्यतामाह मू. ( 845 ) उग्गं तवं चरित्ता गं, जाया दुन्निवि केवली । सव्वं कम्म खवित्ता णं, सिद्धिं पत्ता अनुत्तरं ॥ वृ. उग्रं कर्मरिपुदारणतया 'तपः' अनशनादि 'चरित्ताणं' ति चरित्वा 'जातौ' भूतौ 'द्वावपी' त्ति रथनेमिराजीमत्यौ 'केवली' ति केवलिनौ 'सर्वं' निरवशेषं 'कर्म' भवोपग्राहि 'खवित्ता णं' त्ति क्षपयित्वा सिद्धिं प्राप्तावनुत्तरामिति सूत्रार्थः ॥ सम्प्रति निर्युक्तिरनुश्रियते नि. [ 447 ] नि. [ 448 ] नि. [ 449 ] सोरियपुरंमि नयरे आसी राया समुद्दविजओत्ति । तस्सासि अग्गमहिसी सिवत्ति देवी अनुज्जंगी ॥ तेसि पुत्ता चौरो अरिनेमि तहेव रहनेमी । तइओ अ सच्चनेमी चउत्थओ होइ दढनेमी ॥ जो सो अरिनेमी बावीसैमो अहेसि सो अरिहा । रहनेमि सच्चनेमी एए पत्तेयबुद्धा उ ॥ रहने मिस्स भगवओ गिहत्थए चौर हुंति वाससया । संवच्छर छउमत्थो पंचसए केवली हुंति ॥ नववाससए वासाहिए उ सव्वाउगस्स नायव्वं ! एसो उचेव कालो रायमईए उ नायव्वो । नि. [ 450 ] नि. [ 451] वृ. अत्र च प्रथमगाथया रथनेमेरन्वय उक्तः । 'तेसिं' ति 'तयो: ' समुद्रविजयशिवादेव्योः, 'प्रसङ्गतश्चेह शेषपुत्राभिधानम्, 'अहेसि 'त्ति अभूत्, ह च यदरिष्टनेमेरर्हत्त्वं रथनेमेश्च प्रत्येकबुद्धत्वमुक्तं तदर्हद्भ्रातृत्वेन स्वगुणप्रकर्षेण च रथनेमेर्माहात्म्यख्यापनार्थम् । चतुर्थगाथया पर्यायपरिमाणाभिधानं, तत्र चत्वारि वर्षशतानि गृहस्थपर्यायः वर्ष छद्मस्थपर्याय: वर्षशतकपञ्चकं केवलिपर्याय इति मिलितानि नव वर्षशतानि वर्षाधिकानि सर्वायुरभिहितम्, एष 'चैवत्विति चतुशब्दौ पूरणे, तत एष एव च वर्षाधिकवर्षशतनवकलक्षणः, शेषं स्पष्टमिति - Page #464 -------------------------------------------------------------------------- ________________ 73 अध्ययनं-22,[ नि. 451] गाथापञ्चकार्थः । सम्प्रति प्रतिभग्नपरिणामतया मा भूद्रथनेमौ कस्यचिदवज्ञेति सूत्रकृदाहमू.(846) एवं करेंति संबुद्धा, पंडिया प्रिय्क्ख्न्ना॥ विनियट्टति भोगेसुं, जहा सो पुरुसोत्तमो । तिबेमि वृ.'एवम्' इति वक्ष्यमाणं 'कुर्वन्ति' विदधति संबुद्धाः' बोधिलाभतः पण्डिताः' बुद्धिमत्त्वेन 'प्रविचक्षणा:' प्रकर्पण शास्त्रज्ञतया न त्वनीदृशाः, किमित्याह-अविशेषेण किथञ्चिद्विश्रोतासिकोत्पत्तावपि तन्निरोधलक्षणेन निवर्तन्ते, 'भोगेसुन्ति भोगेभ्यो यथा सः 'पुरुषोत्तमो' रथनेमिः, अनीदृशा ह्येकदा भग्नपरिणामा न पुनः संयमे प्रवर्तितुं क्षमाः, ततो भोगविनिवर्त्तनात् संबुद्धादिविशेषणान्वितत्वेन कथमयमवज्ञास्पदं भवेदिति भावः, उपदेशपरतया वा प्राग्वद्याख्येयमिति सूत्रार्थः ॥ इति परिसमाप्तौ, ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव अध्ययनं - 22 समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे द्वाविंशतितमध्ययनं सनियुक्तिः सटीकं समाप्तम् अध्ययनं 23 केशि गौतमीयं वृ. व्याख्यातं रथनेमीयनामकं द्वाविंशतितममध्ययनम्, अधुना त्रयोविंशतितमारभ्ययते, अस्य चायमभिसम्बन्धः--इहानन्तराध्ययने कथञ्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिवद्धृतिश्चरणे विधेयेत्यभिहितम्, इह तु परेषामपि चित्तविप्लुतिमुपलभ्य के शिगौतमवत्तदपनयनाय यतितव्यमित्यभिप्रायेण यथा शिष्यसंशयोत्पत्तौ केशिपृष्टेन गौतमेन धर्मस्तदुपयोगि च लिङ्गादि वर्णितं तथाऽनेनाभिधीयत इत्यमुना सम्बन्धेन प्राप्तस्यास्याध्यनस्य प्राग्वदुपक्रमादि प्रतिपाद्यं यावन्नामनिष्पन्ननिपेक्षे केशिगौतमीयमिति नाम, अत: केशिगौतमशब्दयोनिक्षेपोऽभिधेयः, तत्र च वर्तमानतीर्थाधिप्रथमगणधरतयैतत्तीर्थापेक्षया गौतमस्य ज्येष्ठत्वादादौ तदभिधानस्य तदनु केशिशब्दस्य निक्षेपमाह नियुक्तिकृत् नि.[452] निक्खेवो गोअमंमी चउक्कओ दुवि0 / / नि.[ 453] जाणग सरीरं भवियं0 / / नि.[454] गोयमनामागोयं वेयंतो भावगोयमो होइ। एमेव य केसिस्सवि निक्खेवो चउक्कओ होइ । / वृ. गाथात्रयं प्राग्वनावरं गौतमाभिलाष एव विशेषः, 'एवमेव' उक्तप्रकारेणैव केशेरपि' केशिशब्दस्यापि निक्षेप(:) चतुष्कको भवति, ज्ञातव्य इति शेषः, गाथात्रयार्थः । / नामान्वर्थमाहनि.[455] गोअम केसीओ आ संवायसमुट्ठियं तु जम्हेयं । तो केसिगोयमिज्जं अज्झयणं होइ नायव्वं ॥ वृ.गौतमात् केशिनश्च संवादः-परस्परभाषणं वचनैक्यं वा यतस्तयोस्तात्पर्यत एकार्थाभिधायितयै(तै)व ततः संवादात्समुत्थितम्-उत्पन्नं संवादसमुत्थितम्, अनेन भावार्थ उक्तः, तुः अवधारणे, ततो गौतमत्केशिनश्च संवादसमुत्थितमेव यस्मादेतत्-प्रस्तुतं ततः केशिगौत Page #465 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-23/847 मयोर्भवमित्यर्थे ऽनामधेयेन नामधेयत्वेऽस्येऽति वृद्धसङ्घत्वात्, 'वृद्धाच्छः' इति छप्रत्यये केशिगौतमीयमध्ययनं भवति' ज्ञातव्यमिति गाथार्थः । उक्तो नामनिष्पन्ननिक्षेपः, इदानीं सूत्रालापकनिष्पन्ननिक्षेपावसरः, सच सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्म.(847) जिने पासित्ति नामेणं, अरहा लोग्पिए। संवुद्धप्पा य सव्वन्नू, धम्मतित्थयरे जिने । व. 'जिनः' परीषहोपसर्गजेता पार्श्व इति नाम्नाऽभूदिति शेषः, स चान्योऽपि संभवत्यत आह-अर्हति देवेन्द्रादिविहितानि वन्दननमस्करणादीन्यर्हन् तीर्थकृदित्यर्थः, अत एव लोकपूजितः संबुद्धः-तत्त्वावगमवानात्माऽस्येति संबुद्धात्मा, 'च: पूरणे, स चानुत्पन्नाकेवलोऽपि स्यादित्याह-'सर्वज्ञः' सकलद्रव्यपर्यायवित्, तथा धर्म एव तीर्यते भवाम्भोधिरनेनेति तीर्थं धर्मतीर्थं तत्करणशीलो धर्मतीर्थंकर: 'जिनः' जितसकलकर्मा, भवोपग्राहिकर्मणामपि दग्धज्जुसंस्थानतयैव तेन व्यवस्थापनात्, मुक्त्यवस्थाऽपेक्षया वा, पठयते ca'arihA लोय्विस्सुए। सव्वन्नू सव्वदंसी य, धम्मतित्थस्स देसए । / ' स्पष्टमेवेति सूत्रार्थः । / ततः किमित्याहमू.(848) तस्स लोगपईवस्स, आसि सीसे म्हाय्से। केसी कुमारसमणे, विज्जाच्र्न्न्पार्गे। मू. (849) ओहिनाणसुए बुद्धे, सीस्स्ण्घ्स्माउले। गामानुगामंरीयंते, सेऽवि साव्त्थिमागे। मू. (850) तिंदुयं नाम उज्जाणं, तंमि न्य्र्म्ण्द्द्ले। फासएसिज्जसंथारे, तत्थ वास्मुवागे। वृ. 'तस्य' इति पार्श्वगाम्नोऽर्हतो लोके प्रदीप इव प्रदीपस्तद्गतसकलवस्तुप्रकाशकतया लोकप्रदीपस्तस्यासीच्छिव्यो महायशाः 'केशिः' केशिनामा कुमारश्चासावपरिणीततया श्रमणश्च तपस्वितया कुमारश्रवणो विद्याचरणे-ज्ञानचारित्रे तयोः पारगः-पर्यन्तगामी विद्याचरणपारगः, 'ओहिनाणसुएऽत्ति सुब्ब्यत्यवादवधिज्ञानश्रुताभ्यां मैपुव्वं जेण suyaM'ityAgamAtmatipUrvakatayA श्रुतस्य मत्या च 'बुद्धः' अवगतहेयोपादेयविभागो विशेषाभिधायित्वादस्यापुनरुक्तता, शिष्याणां सङ्घः-समूहस्तेन समाकुल:-आकीर्णः परिबंहित इतियावत् शिष्यसङ्घसमाकुलो ग्रामानुग्रामं पूर्ववत् 'रीयंते'-त्ति 'रीयमाणः' विहरन् 'श्रावस्ती' श्रावस्तीनाम्नी, 'tammi'tti तस्याः श्रावस्त्याः 'नगरमण्डले' पुरपरिक्षेपपरिसरे 'प्रासुके' स्वभाविकागन्तुकसत्त्वरहिते, केत्याह, शय्या-वसतिस्तस्यां संस्तारक:-शिलाफलकादिः शय्यासंस्तारकस्तस्मिन् 'तोऽति तिन्दुकोद्याने वासम्,-अवस्थानम् 'उपागतः' प्राप्तः, शेषं स्पष्टमिति सूत्रत्रयार्थः |t अस्मिश्चान्तरे यदभूत्तदाहमू.(851) अह तेनेव कालेणं, धम्मतित्थयरे जिने। भयवं वद्धमानुत्ति, सबलोगमि विस्सुए। मू.(852) तस्स लोगपईवस्स, आसि सीसे म्हाय्से। भयवं गोयमे नाम, विज्जाच्र्न्न्पार्गे। Page #466 -------------------------------------------------------------------------- ________________ अध्ययनं - 23, [ नि. 455 ] मू. ( 853 ) बारसंगविऊ बुद्धे सीससंघसमाउले । गामानुगामं रीयंते, सेऽवि सावत्थिमागए ॥ कुटुगं नाम उज्जाणं, तंमि नयरमंडले । फासुएसिज्जसंथारे, तत्थ वासमुवागए । मू. ( 854 ) वृ. स्पष्टमेव, नवरम् 'अथ' इति वक्तव्यान्तरोपन्यासे ऽतेनेव कालेणं 'ति तस्मिन्नेव काले, सूत्रत्वात्सप्तम्यर्थे तृतीया, वर्द्धमानो नाम्नाऽभूदिति शेषः, 'विश्रुतः' विख्यातः, गौतमो नामेति गोत्रनामतोऽन्यथा हि इन्द्रभूत्यभिधान एवासौ, 'बारसंगविउ 'त्ति द्वादशाङ्गवित् 'सेऽवि 'त्ति सोऽपि गौतमनामा भगवान् 'tammi'nti इहापि तस्याः श्रावस्त्या इति सूत्रचतुष्टयार्थः ॥ ततः किमजनीत्याह मू. (855) मू. (856) मू. (857) के सीकुमारसमणे, गोयमे अ महायसे । उभओऽवि तत्थ विहरींसु, अल्लीणा सुसमाहिया । / उभओ सीससंघाणं, संजयाणं तविस्सणं । तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥ के रिसो वा इमो धम्मो, इमो धम्मो व केरिसो ? 1 आयारधम्मप्पणिही, इमा वा सा व केरिसी ? | चाउज्जामो अ तो धम्मो, जो इमो पंचसिक्खिओ देसिओ वद्धमाणेणं, पासेण य महामुनी ॥ अचेलगो अ जो धम्मो, जो इमो संतरुतरो । एगकज्जपवन्नाणं, विसेसे किं नु कारणं ? ॥ मू. (858) मू. ( 859 ) वृ. ततौ 'उभयोवि 'त्ति उभावपि केशिगौतमौ 'तत्र' इति श्रावस्त्यां 'विहरिसु 'त्ति वचनव्यत्ययाद् व्यहा, विहृतवन्तावित्यर्थः, 'अल्लीण' त्ति 'आलीनौ' मनोवाक्कायगुप्तावाश्रितौ वा, प्रक्रमात्तस्यामेव पुरि, यद्वा 'अलीनौ' पृथगवस्थानेन परस्परमश्लिष्टौ 'सुसमाहितौ' सुष्ठु ज्ञानादिसमाधिमन्तौ 'उभयोः ' द्वयोः तयोरेव केशिगौतमयोः 'शिष्यसङ्घानां' शिष्यसमूहानां 'संयतानां' संयमिनां 'तपस्विनां' विशिष्टतपोऽन्वितानां ' तत्रे' ति तस्यामेव श्रावस्तीपुरि 'चिन्ते' ति वक्ष्यमाणविकल्पा गुणाः सम्यग्दर्शनादयस्तद्वतां, 'ताइणं 'ति प्राग्वत् तायिनां त्रायिणां वा, चिन्तास्वरूपमाह-'कीदृश: ?' किंस्वरूपः 'वा' विकल्पे पुनरर्थे वा 'इमो ऽत्ति अयमस्मत्सम्बन्धी 'धर्मः' महाव्रतात्मकः 'अय' मिति परिदृश्यमानगणभृच्छिसम्बन्धी 'धम्मो va'tti वाशब्दो भिन्नक्रमस्ततश्चायं वा धर्मः कीदृश: ?, आचरणमाचारो - वेषधारणादिको बाह्यः क्रियाकलाप इत्यर्थः, स एव सुगतिधारणाद्धर्मः प्राप्यते हि बाह्यक्रियामात्रादपि नवमग्रैवेयकमितिकृत्वा, तस्य प्रणिधिः - व्यवस्थापनमाचारधर्मप्रणिधिः, 'इमावि 'त्ति प्राकृतत्वादयं वाऽमत्सम्बन्धी 'sAva'tti तत एव स वा द्वितीययतिसत्कः, अयं चाशयः - अस्माकममीषां च सर्वज्ञप्रणीत एव धर्मस्ततिकमस्यैतत्साधनानां च भेद इति तदेतदवबोद्धुमिच्छामो वयमिति । , उक्तामेव चिन्तामभिव्यक्तीकर्तुमेवाह - 'चाउज्जामो यत्ति चातुर्यामः - महाव्रतचतुष्टयात्मको यो धर्मः 'देशितः ' कथितः 'पार्श्वेन' पार्श्वनाम्ना तीर्थकृतेति सम्बन्धः, 'जो इमो ऽत्ति 75 Page #467 -------------------------------------------------------------------------- ________________ 76 उत्तराध्ययन- मूलसूत्रम् - 2-23/859 चकारस्य प्रश्लेपाद् यश्चायं पञ्च शिक्षा: -- प्राणातिपातादिविरमणोपदेशात्मिका: संजाता यस्मिनसौ पञ्चशिक्षितः, तारकादेराकृतिभणत्वादितच्, यद्वा पञ्च शिक्षितानि - उक्तशिक्षारूपाणि यस्मिन्नसौ पञ्चशिक्षितो वर्द्धमानेन देशित इति योग:, 'महामुनि 'त्ति सुब्व्यत्ययान्महामुनिनेत्युभयोरपि विशेषणं महामुनीना वा अनयोविंशषे किं नु कारणमित्युत्तरेण सम्बन्धः, अनेन धर्मविषयः संशयो व्यक्तीकृतः । सम्प्रत्याचारधर्मप्रणिधिविषयं तमेवाभिव्यनक्ति- 'अचेलकश्च' उक्तन्यायेनाविद्यमानचेलकः कुत्सितचेलको वा यो धर्मो वर्धमानेन देशित इत्यपेक्ष्यते, तथा 'जो इमो ऽत्ति पूर्ववद्, यश्चायं सान्तराणि वर्द्धमानस्वामिसत्कयतिवस्त्रापेक्षया कस्यचित्कदाचिन्मानवर्णविशेषतो विशेषितानि उत्तराणि च - महाधनमूल्यतया प्रधानानि प्रक्रमाद्वस्त्राणि यस्मिन्नसौ सान्तरोत्तरो धर्मः पार्श्वेन देशित इतीहापेक्ष्यते, एकं कार्यं मुक्तिलक्षणं फलं तदर्थं प्रपन्नौ - प्रवृत्तावेककार्यप्रपन्नौ तयोः प्रक्रमात्पार्श्ववर्द्धमानयोः, उभावपि हि मुक्त्यर्थमेव प्रवृत्तावितिकृत्वा, 'विशेषे' उक्तरूपे ऽकिमि 'ति संशये 'नु' वितर्के 'कारणं' हेतुः ?, कारणभेदेन हि कार्यभेदसम्भव इति भावः, शेषं स्पष्टमिति सूत्रपञ्चकार्थः ॥ एवं च विनेयचिन्तोत्पत्तौ यत्केशिगौतमावका तदाह मू. ( 860) मू. ( 861 ) अह ते तत्थ सीसाणं, विनाय पवियक्कियं । समागमे कथमई, उभओ केसिगोयमा ॥ गोअमो पडिरुवन्नू, सीससंघसमाउले । जिद्वं कुलमविक्खतो, हिंदुयं वनमागओ ॥ केसी कुमारसमणे, गोअमं दिस्समागयं । पडिरूवं पडिवत्ति, सम्मं संपडिवज्जई ॥ पलाल फासूअं तत्थ, पचमं फुसुतिनानि य । गोयमस्स निसिज्जाए, ख्रिप्पं संपणामए ॥ मू. (862) मू. (863) वृ. 'अथे' त्यनन्तरं 'ते' इति तौ प्रक्रान्तौ 'तत्रे ऽति श्रावस्त्यां प्रकर्षेण वितर्कितं विकल्पितं प्रवितार्कितं ' समागमे' मीलके 'कृतमती' विहिताभिप्रायावभूतामिति शेषः, केसिगोयमे' त्ति केशिगौतम, ततश्च 'पडिरूवन्नु' त्ति प्रतिरूपविनयो - यथोचित्तप्रतिपत्तिरूपस्तं जानातीति प्रतिरूपज्ञ: 'ज्येष्ठं' प्रथमभावितया 'कुलं' पार्श्वनाथसन्तानम् 'अपेक्षमाणः ' विगणयन् 'प्रतिरूपाम्' उचितां 'प्रतिपत्तिम्' अभ्यागतकर्त्तव्यरूपां 'सम्यग् ' अवैपरीत्येन समिति-सांमुख्येन प्रतिपद्यते - अङ्गीकरोति संप्रतिपद्यते । प्रतिपत्तिमेवाह - 'पलालं' प्रतीतं 'प्रासुकं' विगतजीवं 'तत्रे' ति तस्मिस्तिन्दुकोद्याने 'paMcamaM'tti वचनव्यत्ययात् 'पञ्चमानि' पञ्चसङ्ख्यापूरणानि, कानीत्याह-कुशतृणानि, चशब्दादन्यान्यपि साधुयोग्यतृणानि, पञ्चमत्वं चैषां पलालभेदापेक्षया, तस्य हि शाल्य्दिसम्बन्धिभेदापेक्षया चत्वारो भेदाः, यत उक्तम् "तिनपनगं पुन भणियं, जिनेहिं कम्मट्ठगंठिमहणेहिं । साली वीही कोद्दवरालगरन्ने तिनाई च ॥ ' Page #468 -------------------------------------------------------------------------- ________________ अध्ययनं - 23 [ नि. 455 ] 77 गौतमस्य 'निपद्यायै' निषद्यानिमित्तमुपवेशनार्थमित्यर्थः, 'संपणामए ऽति समर्पयति, शेषं सूत्रसिद्धमेवेति सूत्रचतुष्टयार्थः । तौ च तत्रोपविष्टौ यथा प्रतिभातस्तथाऽऽहकेसी कुमारसमणे, गोअमे य महायसे । उभओ निसन्ना सोहति, चंदसूरसमप्पहा ॥ मू. ( 864 ) वृ. निगदसिद्धं, नवरं 'सोहंति 'त्ति शोभते चन्द्रसूर्यसमा प्रभा - छाया ययोस्तौ तथा चन्द्रसूर्योपमावितियावदिति सूत्रार्थः ॥ तत्सङ्गमे च यदभूत्तदाह मू. ( 865 ) समागया बहू तत्थ, पासंडा कौगासिया । गिहत्थाण अनेगाओ, साहस्सीओ समागया ॥ देवदानवगंधव्वा, जक्खरक्खसकिंनरा । अद्दिस्साण य भूआणं, आसि तत्थ समागमो ॥ मू. ( 866 ) वृ.'समागताः' मिलिताः पाषण्डं - व्रतं तद्योगात् 'पाषण्डा: ' शेषव्रतिनः कौतुकं कुतूहलम् आश्रिताः-प्रतिपन्नाः कौतुकश्रिताः, पठ्यते च- 'कोडगामिग 'त्ति, तत्र कौतुकात् मृगा इव मृगा अज्ञत्वात्प्राकृतत्वादामितकौतुका वा, 'साहस्सीओ ऽत्ति सूत्रत्वात्सहस्राणि । देवाज्योतिष्कवैमानिकाः दानवाः भवनपतयो गन्धर्वयक्षादयो व्यन्तरविशेषाः समागता इति पूर्वेण सम्बन्धः, एते चानन्तरमदृश्यविशेषणाद् दृश्यरूपाः, अदृश्यमानां च भूतानां केलीकिलव्यन्तरविशेषाणामासीत् 'समागमः ' मीलकः, शेषं सुगममिति सूत्रद्वयार्थः ॥ " सम्प्रति तयोर्जल्पमाह मू. ( 867 ) मू. ( 868 ) तओ केसी अणुन्नाए, गोअमं इणमब्बवी ॥ वृ. 'पृच्छामि' प्रश्नयामि 'ते' इति त्वां 'महाभाग !' अतिशयाचिन्त्यशक्ते ! 'अब्रवीत्' उक्तवान् 'तत:' तद्वचनानन्तरं केशि 'ब्रुवन्तम्' अभिदधतं 'तुः' पुनरर्थे भिन्नक्रमश्च केशि पुनर्बुवन्तमिति योज्यते, 'जहिच्छं' ति इच्छाया अनतिक्रमेण यथेच्छं यदवभासत इत्यर्थोऽनुज्ञान इति - अनुमतो गौतमेनेति प्रक्रमः, शेषं प्रतीतमिति सूत्रद्वयार्थः ॥ यच्चासौ गौतमं पृष्टवांस्तत्संग्राहकं निर्युक्तिकृद् द्वारगाथात्रयमाहनि. [ 456 ] सिक्खावए अ लिंगे a, सत्तूणं च पराजए । पासावगत्तणे चेव, तंतूद्धरणबंधने ॥ अगनिनिष्वावणे चेव, तहा दुट्ठस्स निग्गहे । तहा पहपरित्राय, महासो अनिवारणे ॥ संसारपारगमने, तमस्स अ विघायणे । ठाणोवसंपया चेव, एवं बारससू कमो ॥ नि. [ 457 ] नि. [ 458 ] वृ. एतच्च यथाऽवसरं सूत्रव्याख्यान एव व्याख्यास्यते, तत्र प्रथमं 'sikkhAvaya'tti द्वारम्, अत्र च शिक्षा - अभ्यासस्तत्प्रधानानि व्रतानि प्रतिदिनं यतिभिरभ्य्स्यमानतया शिक्षाव्रतानि पुच्छामि ते महाभाग !, केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥ पुच्छ भंते! जहिच्छं ते, केसि गोयममब्ववी । Page #469 -------------------------------------------------------------------------- ________________ 78 उत्तराध्ययन-मूलसूत्रम्-2-23/868 शिक्षापदानि वा--प्राणिवधविरमणादीनि, सत्सु हि तेषु शेषाऽपि शिक्षा शिष्योपदेशात्मिका संभवतीति । एतदधिकृत्याह सूत्रकृत्मू. (869) चाउज्जामो अ जो धम्मो, जो इमो प्ण्च्सिक्खिओ। देसिओ वद्धमाणेणं, पासेण य महामुनी । / मू.(870) एगकज्जपवनाणं, विसेसे किं नु कारणे? | धम्मे दुविहे मेहावी, कह विष्पच्चओ न ते? / / वृ. 'चतुर्यामः' हिंसाऽनृतस्तेयपरिग्रहोपरमात्मकव्रतचतुष्टयरूपः 'पञ्चशिक्षितः स एव मैथुनविरमणात्मकपञ्चमव्रतसहितः । इत्थं च 'धर्मे' साधुधर्मे 'द्विविधे' द्विभेदे हे ऽमेधाविन्!' विशिष्टावधारणशक्त्यन्वित! कथञ्चित् (कथं विप्र) प्रत्ययः' अनाश्वासो न 'ते' तव?, तुल्ये हि सर्वज्ञत्वे किंकृतोऽसौ मतभेद इत्यभिप्रायः, शेषं प्रकटार्थमेवेति सूत्रद्वयार्थः । एव केशिनोक्तेमू. (871) तओ केसि बुवंतं तु, गोयमो इन्न्म्ब्ब्वी। पन्ना समिक्खए धम्मतत्तं तत्तविनिच्छियं । / मू.(872) पुरिमा उज्जुजड्डा u, वक्कजड्डा य प्च्छिमा। मज्झिमा उज्जुपन्ना u, तेन धम्मे दुहा के। मू.(873) पुरिमाणं दुब्बिसुज्झो u, चरिमाणं दुर्नुपालाओ। कप्पो मज्झिमगाणं तु, सुविसुज्झो सुपालो॥ वृ. 'ततः' तदनन्तरं केशि ब्रुवन्ते तुः पूरणेऽवधारणे वा ततो ब्रुवन्तमेव जल्पादनुपरतमेव, अनेनादरातिशयमासन्नलब्धप्रतिभतां च गौतमस्याह । किं तदव्रवीदित्याह-'प्रज्ञा' बुद्धि: 'समीक्षते' सम्यक् पश्यति, किं तदित्याह-'dhammatattaM'ti बिन्दुरलाक्षणिकस्ततः 'धर्मतत्त्वं' धर्मपरमार्थं तत्त्वानां-जीवादीनां विनिश्चयो-विशिष्टनिर्णयात्मको यस्मिस्तत्तथा, इदमुक्तं भवति-न वाक्य श्रवणमात्रादेव वाक्यार्थनिणर्यो भवति, किन्तु प्रज्ञावशात्, ततः 'purami'tti 'पूर्वे' प्रथमतीर्थकृत्साधवः 'उज्जुजड्डेऽति ऋजवश्च प्राञ्जलतया जडाश्च तत एव दुष्प्रतिपाद्यतया ऋजुजडाः, तुरिति यस्मात् 'वक्कजड्डा ya'tti, वक्राश्च वक्रबोधतया जडाश्च तत एव स्वकानेककुविकल्पो विवक्षितार्थप्रतिपत्त्यक्षमतया वक्रजडा: 'च:' समुच्चये 'पश्चिमाः' पश्चिमतीर्थकृद्यतयः 'मध्यमास्तु' मध्यमतीर्थकृत्सम्बन्धितपस्विनः, ऋजुप्रज्ञाः' ऋजवश्च ते प्रकण जानन्तीति प्रज्ञाश्च सुखेनैव विवक्षितमर्थं ग्राहयितुं शक्यन्त इति ऋजुप्रज्ञाः, तेन हेतुना धर्मो द्विभेदः 'कृतः' विहितः, एककार्यप्रतिपन्नत्वेऽपीति प्र्क्र्म्ः। __ यदि नाम पूर्वादीनामेवंविधत्वं तथाऽपि कथमेतद् द्वैविध्यमित्याह-'purimANaM'ti पूर्वेषां दुःखेन विशोध्यो विशोधयितुं-निर्मलतां नेतुं शक्यो दुर्विशोध्यः, कल्प इति संबध्यते, ते ह्यतिऋजुतया गुरुभिरनुशिष्यमाणा अपि न तदनुशासनं स्वप्रज्ञाऽपराधाद्यथावत्प्रतिपत्तुं क्षमन्त इति तेषामसौ दुर्विशोध्य उच्यते, तुशब्द उत्तरेभ्यो विशेष द्योतयति, 'चरमाणां' चरमतीर्थकृत्तपस्विनां दुःखेनानुपाल्यत इति दुरनुपालः स एव दुरनुपालकः 'कल्प:' यतिक्रियाकलापः, ते हि वक्रत्वेन कु विकल्पाकुलितचित्ततया कथञ्चिज्जानाना अपि न यथावदनुष्ठातुमीशते, Page #470 -------------------------------------------------------------------------- ________________ 79 अध्ययनं-23,[नि.458] मध्ममकानां तु सुखेन विशोध्यो-विशोधयितुं शक्यः सुविशोध्यः, 'supAula'tti चशब्दस्य गम्यमानत्वात्सुपालश्च, कोऽसौ ?-कल्प: इतीहापि योज्यते, ते हि ऋजुप्रज्ञा इति सम्यगमार्गानुसारिबोधतया सुखेनैव यथावदगच्छन्ति पालयन्ति च, अतस्ते चतुर्यामोक्तावपि पञ्चममपि याममुक्तहेतोर्सतुं पालयितुं च क्षमा इति तदपेक्षया पार्श्वेण चतुर्याम उक्तः, पूर्वपश्चिमाश्चोक्तनीतितो नेत्थमिति ऋषभवर्द्धमानाभ्यां पञ्चमं व्रतमुक्तम्, अयमर्थः-न यादृशाद्वाचकादेकस्य श्रोतुर्विवक्षितार्थप्रतिपत्तिस्तादृशादेवाशेषाणामपि, स्वप्रज्ञाऽपेक्षया हि कोऽपि कीदृशादेव वाचकादेकमप्यर्थं प्रतिपद्यत इति विचित्रप्रज्ञविनेयानुग्रहायोपात्ताद्वाचकभेदादेव धर्मस्य द्वैविध्यं, न तु वस्तुभेदात्, यद्वाचकभेदेऽपि वस्तुतो व्रतपञ्चकस्यैवात्र विवक्षितत्वात्, प्रसङ्गतश्चेहाद्यजिनाभिधानमिति सूत्रत्रयार्थः । / इत्थं गौतमेनोक्ते केशिराहमू. (874) साहु गोयम! पन्ना ते, छिनो मे संसओ इमो। अन्नोऽवि संसओ मज्झं, तं me kahasu goymaa!| mU.(875) acelao a jo dhammo, jo imo sNtruttro| desio वद्धमाणेणं, पासेण य म्हाम्नी॥ मू.(876) एगकज्जपवनाणं, विसेसे किं नु कारणं?/ लिंगे दुविहे मेहावी!, कहं विप्पच्चओ न ते? वृ.'sAdhu'tti साधुः-शोभना गौतम! 'प्रज्ञा' बुद्धि: 'ते' तव, यतः 'छिन्नः' अपनीतस्त्वयेति गम्यते, मम 'संशयः' सन्देहः 'इमोऽत्ति अयम्-उक्तरूपः, पठन्ति च-'पन्नाएऽत्ति, तत्र च साधु यथा भवत्येवं गौतम ! 'प्रज्ञया' बुद्धया छिन्नो मे संशयोऽयं, त्वयेति व्याख्येयं, विनेयापेक्षं चेत्थमभिधानं, न तु तस्य मतिश्रुतावधिज्ञानत्रयसमन्वितस्यैवंविधसंशयसम्भव इति सर्वत्र भाव्नीय्म्। 'अन्योऽपि वक्ष्यमाणः संशयो ममतं मे कथय गौतम!, तद्विषयमप्यर्थं यथावत्प्रतिपादयेति भाव्ः। अत्र च द्वितीयं द्वारं liMga'tti, लिङ्गयते-गम्यतेऽनेनायं व्रतीति लिङ्ग-वर्षाकल्पादिरूपो वेषः, तदधिकृत्याह-'अचेलओ' इत्यादि, प्राग् व्याख्यातमेव, नवरं 'mahAmuni'tti महामुने !, पठन्ति च 'mahAjasa'tti महायशाः, लिङ्गे द्विविधे-अचेलकतया विविधवस्त्रधारकतया च द्विभेद सूत्रत्रयार्थः । / एवं केशिनाऽभिहिते गौतमवचोऽभिधायकं सूत्रत्रयम्मू.(877) केसि एवं बुवाणं तु, गोयमो ईन्न्म्ब्ब्वी। वित्राणेण समागम्म, धम्मसाहणमिच्छियं । / मू. (878) पच्चयत्थं च लोगस्स, नानाविहविकप्पणं! जत्तत्थं गहणत्थं च, लोगे लिंगपओअणं । / मू. (879) अहं भवे पइन्ना u, मुक्ख्स्ब्भूय्साह्न्ना। नाणं च दंसणं चेव, चरित्तं चेव निच्छए । / वृ. अत्र च विशिष्टं ज्ञानं विज्ञान-तच्च केवलमेव तेन समागम्य यद्यस्योचित्तं तत्तथैव ज्ञात्वा 'धर्मसाधनं' धर्मोपकरणं वर्षाकल्पादिकम् 'icchiya'nti 'इष्टम्' अनुमतं पार्श्वनाथवर्द्धमानतीर्थकृद्भ्यामिति प्रक्रमः, वर्द्धमानविनेयानां हि रक्तादिवस्त्रानुज्ञाने वक्रजडत्वेन Page #471 -------------------------------------------------------------------------- ________________ - उत्तराध्ययन- मूलसूत्रम् - 2-23/879 वस्त्ररञ्जनादिषु प्रवृत्तिरतिदुर्निवारैव स्यादिति न तेन तदनुज्ञानं, पार्श्वशिष्यास्तु न तथेति रक्तादीनामपि (धर्मोपकरणत्वं तेनानुज्ञातमिति भाव:, किञ्च - प्रत्ययार्थं वा अमी व्रतिन इति प्रतीतिनिमित्तं, कस्य? - लोकस्य, अन्यथा हि यथाऽभिरुचित्तं वेषमादाय पूजादिनिमित्तं विडम्बकादयोऽपि वयं व्रतिन इत्यभिदधीरन्, ततो व्रतिष्वपि न लोकस्य व्रतिन इति प्रतीतिः स्यात्, किं तदेवमित्याह- 'नानाविधविकल्पनं' प्रक्रमान्नानाप्रकारोपकरणपरिकल्पनं, नानाविधं हि वर्षाकल्पाद्युपकरणं, यथावद्यतिष्वेव संभवतीति कथं न तत्प्रत्ययहेतुः स्यात् ?, तथा यात्रासंयमनिर्वाहस्तदर्थं, विना हि वर्षाकल्पादिकं वृष्ट्यादौ संयमबाधैव स्यात्, ग्रहणंज्ञानं तदर्थं च, कथञ्चिच्चितविप्लवोत्पत्तावचि गृह्णातु - यथाऽहं व्रतीत्येतदथं, लोके लिङ्गस्य- वेषधारणस्य प्रयोजनमिति - प्रवर्त्तनं लिङ्गप्रयोजनम् । 'अधे' त्युपन्यासे ऽभवे पन्ना उत्ति तुशब्दस्यैवकारार्थत्वाभिन्नक्रमत्वाच्च भवेदेवो प्रतिज्ञानं प्रतिज्ञा - अभ्युपगमः प्रक्रमात्पार्श्ववर्द्धमानयो:, प्रतिज्ञास्वरूपमाह- 'मोक्खसम्भूयसाहण' त्ति मोक्षस्य सद्भूतानि च तानि तात्त्विकत्वात्साधनानि च हेतुत्वान्मोक्षसद्भूतसाधनानि, कानीत्याह- 'ज्ञानं च' यथावदवबोधः 'दर्शनं च' तत्त्वरुचि: 'चारित्रं च ' सर्वसावद्यविरतिः 'एवे' त्यवधारणे, स च लिङ्गस्य मुक्तिसद्भूतसाधनता व्यवच्छिनत्ति, ज्ञानाद्येव मुक्तिसाधनं न तु लिङ्गमिति श्रूयते हि भरतादीनां लिङ्गं विनाऽपि केवलज्ञानोत्पत्तिः, 'निश्चये' इति निश्चयनये विचार्ये, व्यवहारनये तु लिङ्गस्यापि कथञ्चिन्मुक्तिसद्भूतहेतुतेष्यत एव तदयमभिप्राय:- निश्चयस्तावलिङ्गं प्रत्याद्रियत एव न, व्यवहार एव तूक्तहेतुभिस्तदिच्छतीति तद्भेदस्य तत्त्वतोऽकिञ्चित्करत्वान्न विदुषां विप्रत्ययहेतुता, शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झ, तं मे कहसु गोयमा ! ॥ मू. (880 ) 80 मू. ( 882 ) वृ. प्राग्वत् । अत्र च तृतीयद्वारं शत्रूणां पराजय इति एतदधिकृत्याह-मू. (881) अनेगाण सहस्साणं, मज्झे चिट्ठसि गोयमा ! | ते अ ते अभिगच्छंति, कहं ते निज्जिया तुमे ? ॥ एगे जिए जिया पंच, पंच जिए जिया दस । दसहा उ जिणित्ता णं, सव्वसत्तू जिणामहं ॥ सत्तू अ ई के वृत्ते ?, केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमव्बवी ॥ एगप्पो अजिए सत्तू, कसाया इंदियाणि य । ते जिणित्तू जहानायं, विहरामि अहं मुनी ॥ मू. (883) मू. ( 884 ) वृ. अविद्यमानमेक इति-भावप्रधानत्वान्निर्देशस्यैकत्वं येषु तेऽनेकास्तेषाम् अनेकानांबहूनां सहस्राणां प्रक्रमाच्छत्रुसम्बन्धिनां मध्ये त्वं 'तिष्ठसि ' आस्से गौतम !, 'ते च' अनेकसहस्रसङ्ख्याः शत्रवः 'ते' इति सूत्रत्वात्त्वामभिलक्षीकृत्य गच्छन्ति-धावन्ति, अर्थाज्जेतुम्, इत्थं चैतत् केवलानुत्पत्तिदर्शनात्, दृश्यते च तज्जफलमपि तव प्रशमादि, तत् 'कथं' केन प्रकारेण 'ते' इत्युक्तरूपाः शत्रवः 'निर्जिताः' अभिभूतास्त्वया ?, भूयस्त्वादभियोक्तृत्वाच्च Page #472 -------------------------------------------------------------------------- ________________ अध्ययनं-23,[नि.458] 81 तेपामिति भावः । इत्थं केशिनोक्ते गौतम आह-'एकस्मिन्' सकलभावशत्रुप्रधाने आत्मनि 'जिते' अभिभूते जिताः पञ्च, कथम् ? एक: स एवान्ये च चत्वारः कषायाः, तथा 'पंच जिएऽत्ति सूत्रत्वात्पञ्चसु जितेषु जिता दश, अत्रापि पञ्चोक्ता एवापराणि च पञ्चेन्द्रियाणि, ततः 'दशधा' दशप्रकारानुक्तरूपान् 'तुः' पुनरर्थे शत्रून् जित्वा 'NaM'ti प्राग्वत् 'सर्वशत्रून्' नोकपायादी स्तदुत्तरोत्तरभेदांश्चानेकसहस्रसङ्घयान् 'जयामि' अभिभवाभ्यहं, तदनने प्रथमतः प्रधानजयो--जयनप्रकार उक्तः, ततश्च सत्तू yaii'tti 'च:' पूरणे इति भिन्नक्रमो जातौ चैकवचनं, ततः शत्रुः क उक्त इति केशिर्गौतममब्रवीत्, ननु यद्यसौ शत्रूनपि न वेत्ति कथं तन्मध्यगतस्त्वं तिष्ठसीत्यादिकमनेन प्रागुक्तम् ?, उच्यते, अज्ञजनप्रतिबोधार्थं सर्वा अपि ज्ञपृच्छा एवैताः, उक्तं हि प्राग् 'ज्ञानत्रयान्वितोऽसाविति कथमस्यैवंविधवस्त्वपरिज्ञानसम्भव' इति, उत्तरार्धं प्राग्व्त्। एक आत्मेति-जीवश्चित्तं वाऽतति-गच्छति तांस्तान् भावान् अर्थान्वेति व्युत्पत्तेः 'अजितः' अवशीकृतः अनेकानर्थावाप्तिहेतुत्वाच्छत्रुरिव शत्रुस्तथोक्तहेतोरेव 'कषायाः' क्रोधादयः 'इन्द्रियाणि' स्पर्शनादीनि, चशब्दानोकषायादयः कषायाधुत्तरोत्तरभेदाश्च, अजिताः शत्रव इति वचनविपरिणामेन योज्यते । इह च कषायाणां प्रथमत उपादानमिन्द्रियाणामपि कषायावशत एवानर्थहेतुत्वख्यापनार्थं, सम्प्रत्युपसंहरव्याजेन तज्जये फलमाह-'तान्' उक्तरूपान् शत्रून् 'जित्वा' अभिभूय यथान्यायं' यथोक्तनीत्यनतिक्रमेण ततो विहरामि-तन्मध्येऽपि तिष्ठनप्रतिबद्धविहारितयेति गम्यते, तेषामेव प्रतिबन्धहेतुत्वेन तद्विबन्धकाभावादिति भावः, 'अह' मित्यात्मनिर्देशः 'मुने' इति केश्यामन्त्रणमिति सूत्रचतुष्टयार्थः । एवं गौतमेनाभिहितेमू. ( 885) साहु गोयम! पन्ना ते, छिनो मे संसओ इमो। __अन्नोऽवि संसओ मज्झं, तं मे कहसु गोय्मा!॥ वृ. प्राग्व्त्॥ सम्प्रति 'pAsAvagattaNaM'ti चतुर्थद्वारमधिकृत्याहमू.(886) दीसंति बहवे लोए, पासंबद्धा स्रीरिन्नो। मुक्कपासो लहुन्भूओ, कहं तं विहरसी मुनी!?॥ मू. (887) ते पासे सव्वसो छित्ता, निहंतूण उवायो। मुक्कपासो लहुन्भूओ, विहरामि अहं मुनी? ॥ मू.(888) पासा ऐह के वुत्ता?, केसी गोय्म्म्ब्ब्वी। केसि एवं बुवंतं तु, गोयमो इन्न्म्ब्ब्वी॥ मू.(889) रागहोसादओ तिव्वा, नेहपासा भ्य्ण्क्रा। ते छिदित्तु जहानायं, विहरामि झ्क्क्म्। वृ. सूत्रचतुष्टयं स्पष्टमेव नवरं पाशैर्बद्धा-नियन्त्रिताः पाशबद्धाः शरीरिणः' प्राणिनः, 'मुक्तपाशः' त्यक्तपाशोऽत एव लघुभूतो-वायुः, ततो लघुभूत इव लघुभूतः स्र्व्त्राप्र्तिब्द्ध्त्वात्। गौतम आह-'ते' इति तान्-लोकबन्धकान पाशान् 'सद्दशोऽत्ति सूत्रत्वात्सर्वान् 'छित्त्वा' बोटयित्वा 'निहत्थ' पुनर्बन्धाभावलक्षणेनातिशयेन विनाश्य, कथम् - 'उपायत:' सद्भूत 129/6 Page #473 -------------------------------------------------------------------------- ________________ 82 उत्तराध्ययन-मूलसूत्रम्-2-23/889 भावनाऽभ्यासात् । ततः पाशाश्च-पाशशब्दवाच्याः के ऽवुत्तेऽति उक्ताः। रागद्वेषादयः, आदिशब्दान्मोहपरिग्रहः 'तीव्राः' इति गाढाः, तथा 'neha'tti स्नेहा:-पुत्रकलत्रादिसम्बन्धास्ते पाशा इव पारवश्यहेतुतया पाशा इत्युक्ता इति क्रमः, अतिगाढत्वाच्च रागान्तर्गतत्वेऽप्यमीषांपुनरुपादानं, भयङ्कराः' अनर्थहेतुतया त्रासोत्पादका 'यथाक्रमम्' इति क्रमोयतिविहित आचारस्तदनतिक्रमेणेति सूत्रचतुष्टयार्थः । / / मू.(890) साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओ मज्झ, तं मे कहसु गोयमा! / / वृ. पूर्ववत् । सम्प्रति 'तन्तूद्धरणबंधणेऽत्ति पञ्चमद्वारावसरः, तत्र च तन्यते भवोऽनेनेति तन्तुः-भवतृष्णा स एव बन्धहेतुत्वाद्वन्धनं तस्योद्धरणम्-उन्मूलनं तन्तुबन्धनोद्धरणं, प्राग्वत्परनिपातः । तदधिकृत्याहमू.(891) अंतो हिअयसंभूया, लया चिट्ठई गोयमा ! / फलेइ विसभक्खीणं, सा उ उद्धरिया कहं ? / / मू.(892) तं लयं सव्वसो छित्ता, उद्धरित्ता समूलियं । विहरामि जहानायं, mukkomi visbhkkhnnN|| mU. (813) लया य इति का वुत्ता?, केसी गोय्म्म्ब्ब्वी। केसिमेवं बुवंतं तु, गोयमो इन्न्म्ब्ब्वी॥ मू.(894) भवतण्हा लया वुत्ता, भीमा भीम्फ्लोद्या। तमुच्छित्तु जहानायं, विहरामि महामुनी । / वृ.हृदयस्यान्तरन्तर्हृदयं-मन इत्यर्थस्तत्र संभूता- उत्पन्ना लता 'तिष्ठति' आस्ते हे गौतम!, 'फलेइ visabhakkhINaM'ti आर्षत्वात्फलति विषयद्भक्ष्यन्त इति विषभक्ष्याणि-पर्यन्तदारुणतया विषोपमानि फलानीति गम्यते, सा पुनः 'उद्धृता' उत्पाटिता त्वयेति गम्यते, 'कथं' केन प्रकारेण, इति केशिप्रश्नः । गौतम आह-'ताम्' इत्युक्तविशेषणां लतां 'सव्वसोऽत्ति सर्वतः 'छित्वा' खण्डीकृत्य 'उद्धृत्य' उत्पाट्य समूलामेव समूलिकां रागद्वेषलक्षणमूलनिर्मूलनेन यथान्यायं विहरामीति प्राग्वत्, अनेन सर्वच्छेदसमूलोद्धरणं चोद्धरणप्रकार उक्तः, तत्फलमाह-मुक्तोऽस्मि 'visabhakkhaNaM'ti सुब्ब्यत्ययाद् विषभक्षणाद्-विषफलाभ्यवहारोपमात् क्लिष्टकर्मणः । 'लतेऽत्यादि स्पष्टं, भवः-संसारस्तस्मिन् तृष्णा लोभात्मिका भवतृष्णा लतोक्ता भीमा' भयदा स्वरूपतः कार्यतश्च भीमो दुःखहेतुतया फलानामाक्लिष्टकर्मणामुदयः-परिपाको यस्याः सा तथा, न चेह प्राग् लतामात्रस्यैव प्रश्न इति विशेषणाभिधानमयुक्तं, सविशेषणाया एव तस्याः प्रक्रान्तत्वात्, प्रक्रमापेक्षत्वाच्च प्रश्नस्य, शेषमुपसंहाराभिधायीति सूत्रचतुष्टयार्थः ॥ मू. (895) साहु गोयम! पन्ना ते, छिन्त्रो मे संसओ इमो। अनोऽवि संसओ मज्झं, तं मे कहसं गोयमा । / वृ. गतार्थम् । 'अग्निनिर्वापणं ceva'tti षष्ठद्वारमङ्गीकृत्याहमू.(896) संपज्जलिया घोरा, अग्गी चिट्ठइ गोय्मा!| जे डहति सरीरत्था, कहं विज्झाविया तुमे?॥ Page #474 -------------------------------------------------------------------------- ________________ 83 अध्ययन-23,[ नि. 458] मू. (897) महामेहपसूयाओ, गिज्झ वारि ज्लुत्त्म्। सिंचामि सययं ते उ सित्ता नो व डहति मे। मू.(898) अग्गी अ इह के वुत्ते?, केसी गोय्म्म्ब्ब्वी। तओ केसि, बुवंतं तु, गोयमो ईन्न्म्ब्ब्वी॥ मू.(899) कसाया अग्गिणो वुत्ताः, सुअसीलतवो jlN। सुयधाराभिहया संता, भिन्ना हु न डहति मे । / वृ.सूत्र्च्तुस्स्त्त्य्म्। समन्तात्प्रकर्षेण ज्वलिताः संप्रज्वलिता अत एव 'घोराः' रौद्राः 'अग्गी चिट्ठइत्त आर्षत्वाद्वचनव्यत्ययात्ततोऽग्नयस्तिष्ठान्ति हे गौतम ! ये दहन्तीव दहन्ति परितापकारितया 'शरीरस्थाः देहस्थाः, न बहिर्वतिन इत्यर्थः, एते च यद्यप्यात्मस्थास्तथाऽपि शरीरात्मनोरन्योऽन्यानुगमख्यापनायेत्थमुक्ताः, कथं विध्यापिता:' निर्वापितास्त्वया? / गौतम आहमहामेघात् प्रसूतम्-उत्पन्न महामेधप्रसूत तस्मात्, महाश्रोतस इति गम्यते, gijjha'tti गृहीत्वा वारयति तृष्णादिदोषानिति वारि-पानीयं 'जलोत्तम' शेषजलापेक्षया प्रधानं तेन 'सिञ्चामि' उक्षामि विध्यापयामीतियावत्, 'सततम्' अनवरतं, 'त उत्ति तुशब्दस्य भिन्न(:) क्रमस्ततस्तानग्नीन्, प्रसङ्गतस्तेत्सेचनफलमाह-सिक्तास्तु 'नो वेऽति नैव दहन्ति 'मेऽत्ति मां, पठ्यते ca'sayayaM देहित्ति, इह च देहस्थितत्वेनाग्नयोऽपि देहा उक्ताः, उक्तं hitAsthyAttadvayapadeza'iti, अन्ये तु पूर्वसूत्रं पठन्ति-'जा डहेति सरीरत्थेऽति, अत्र तु पठन्ति-'सिंचामी सययं तं तु' इति, इह च 'तं' मित्यग्निमन्यत् प्राग्वद्, एकवचनान्तत्वमेव तु सर्वत्र vishessH॥ __"अग्गी येत्यादि प्राग्वत्, नवरमग्निप्रश्नो महामेघादिप्रश्नोपलक्षणं, कषायाः' क्रोधादयः अग्नयः परितापकतया शोषकतया चोक्तास्तीर्थकृद्धिईरिति गम्यते, श्रुतं चेहोपचारात्कषायोपशमहेतवः श्रुतान्तर्गतोपदेशाः शीलं च-महाव्रतानि तपश्च-अनशनग्रायश्चित्तादि श्रुतशीलतप इति समाहारः-तत्किमित्याह-जलं-पानीयमुपलक्षणत्वाच्चास्य महामेघस्त्रिजगदानन्दकतया शेषमेघातिशायित्वेन भगवांस्तीर्थकरो महाश्रोताश्च तत उत्पन्न आगमः, उक्तमेवार्थं सविशेषमुपसंहरनाह-श्रुतस्य आगमस्योपालक्षणत्वाच्छीलतपसोश्च धारा इव धारा-आक्रोशहननतर्जनधर्मभ्रंशेषूतरोभावस्यालाभरूपतादिसततपिभावनास्ताभिराभिहताः-ताडिताः श्रुतधाराभिहताः सन्तः प्रक्रमादुक्तरूपा अग्नयः 'भिन्नाः' विदारितास्तदभिधातेन लवमात्रीकृता इतियावत् 'हुः' पूरणे न दहन्ति मामिति सूत्रचतुष्टयार्थः । / मू.(900) साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओ मज्झं, तं मे कहसु गोय्मा!॥ वृ. प्राग्वत् ! 'दुष्टाश्वनिग्रह' इति सप्तमद्वारमुररीकृत्याहमू.(901) अयं साहस्सिओ भीमो, दुट्ठस्सो प्रिधावी। जसि गोयम! आरूढो, कहं तेन न हीरसि? | मू. (902) पहावंतं निगिण्हामि, सुयरस्सीसमाहियं । न मे गच्छइ उम्मग्गं, मग्गं च प्द्दिव्ज्जि। मू. (903) अस्से अ ई के वुत्ते?, केसी गोय्म्म्ब्ब्वी। Page #475 -------------------------------------------------------------------------- ________________ 84 उत्तराध्ययन-मूलसूत्रम्-2-23/903 तओ केसि बुवंतंतु, गोयमो इणमब्बवी । / मू.( 904) मनो साहस्सिओ भीमो, दुट्ठस्सो प्रिधावी। तं सम्मं तु निगिण्हामि, धम्मसिक्खाइ kNthgN॥ vR. suutrctussttym| 'अयं प्रत्यक्षः सहसा-असमीक्ष्य प्रवर्तत इति साहसिको भीमः प्राग्वत्, दुष्टश्चासावकार्य प्रवृत्त्याऽश्वश्च दुष्टाश्वः 'परिधावति' समन्ताद्गच्छति, यः कीदृगित्याह-यं दुष्टाश्वमभिभवसि, यदिवा 'yaMsi'tti यस्मिन् हे गौतम! 'आरूढः' चटितः, अनारूढस्य हि न वक्ष्यमाणापायहेतुरसौ स्यादित्येवमभिधानं, ततः कथमीति प्रश्ने 'तेन' इति दुष्टाश्वेन न हियसे' प्रस्तावनोन्मार्ग नीय्से?| गौतम आह-'प्रधावन्तम्' उन्मार्गाभिमुखं गच्छन्तं 'निगृह्णामि' निरुणध्मी, कीदृशं तमित्याह-श्रुतम्, आगमो नियन्त्रकतया रश्मिरिव रश्मिः-प्रग्रहः श्रुतरश्मिस्तेन समाहितोबद्धः श्रुतरश्मिसमाहितस्तम्, अतो न 'मे' मम सम्बन्धि दुष्टाश्चः 'गच्छति' याति 'उन्मार्गम्' उत्पथं, ततो न मम तेन हरणमिति भावः, ततश्च किमुदास्त एवेत्याह-'मार्ग च' सत्पथं पुनः 'प्रतिपद्यते' अङ्गीकुरुते । 'अस्से य' इत्यादि सुगम, नवरं मनः' चित्तम्, इह च साहसिक इत्याद्यभिधानं प्रक्रमानुस्मरणार्थं, विशेषमुपदर्शयन्नुपसंहारमाह-तं सम्यग् निगृह्णामि धर्मविषया शिक्षा-उपदेशो धर्मशिक्षा तया, यद्वा शिक्षा-अभ्यासस्ततो 'धर्मशिक्षायै' धर्माभ्यासनिमित्तं कन्थको-जात्याश्वस्ततश्च कन्थकमिव कन्थकं, किमुक्तं भवति?-दुष्टाश्वोऽपि निग्रहणयोग्यः कन्थकप्राय एवेति सुत्रचतुष्टयार्थः । / केशिराहमू. (905) साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओ मज्झं, तं मे कहसु गोय्मा!॥ वृ. साहुसूत्रं त्थैव्। तथा 'पथपरिज्ञाते' त्यष्टमं द्वारमाश्रित्याहमू. (906) कुप्पहा बहवे लोए, जेसि नासंति ज्ण्त्वो। अद्धाणे कह वट्टतो, तं न नाससि गोयमा!? | मू.(907) जे अमागेण गच्छति जे अ उम्म्ग्ग्प्त्त्त्तिया। ते सव्वे वीया मज्झं, तो न नस्सामहं मुनी! / / मू. ( 908) अग्गे अ इति के बुत्ते?, केसी गोय्म्म्ब्ब्वी। तओ केसि बुवंतं तु, गोयमो इन्न्म्ब्ब्वी॥ मू. (909) कुप्पवयणपासंडी, सव्वे उम्म्ग्ग्प्त्त्त्थिया। सम्मागंतु जिनक्खायं, एस मागे हि उत्तमे । / वृ. सूत्राणि च्त्वारि। कुत्सिताः पथाः कुपथा:-अशोभनमार्गाः 'बहवः' अनेके 'लोके' जगति 'यैः' कुपथैः 'नश्यन्ति' सन्मार्गाद्भश्यन्ति 'जन्तवः' प्राणिनः, ततश्चाध्वनि प्रस्तावात्सन्मार्गे ऽकहन्ति कथं वर्तमानस्त्वं न 'नश्यसि ?' सत्पथाच्यवसे ? हे गौतम ! / गौतम आह-'ये' केचित् 'मार्गेणेऽति सन्मार्गेण 'गच्छन्ति' यान्ति ये च 'उन्मार्गप्रस्थिताः' उत्पथप्रवृत्ताः, ते 'सर्वे' निरवशेषा विदिताः-प्रतीता मम, न चैते पथापथपरिज्ञामन्तरेण सम्यग् ज्ञायन्त इति सैवानेन भङ्गयन्तरेणाक्ता, विचित्रत्वाच्च RSINAM सूत्रकृतेरेवमभिधानं, ततश्च Page #476 -------------------------------------------------------------------------- ________________ अध्ययनं-23,[नि. 458 ] "तत' इति पथापथपरिज्ञातो न नश्याम्यहं मुने! ये हि स्वयं कुपथसत्पथस्वरूपानभिज्ञा भवन्ति ते बहुतरकुपथदर्शनात्तेष्वेव सुपथभ्रान्त्या नश्येयुः, अहं तु न तथेति कथं बहुतरकुपथदर्शनेऽपि नश्येयमिति भाव्ः?| _ 'मग्गेऽत्यादि (सूत्र) सुगम, नवरं मार्ग:-सन्मार्गः कः?, उपलक्षणत्वात्कुमार्गाश्च के?, कुप्रवचनेषु-कपिलादिप्ररूपितकुत्सितदर्शनेषु पापण्डिनो-व्रतिनः कुप्रवचनपाषण्डिनः सर्वे उन्मार्गप्रस्थिताः, बहुविधापायभाजनत्वात्तेषामिति भावः, अनेनापि भङ्गया कुप्रवचनानि कुपथा इत्युक्तं भवति, 'सन्मार्गंतु' प्रशस्तमार्ग पुनर्विद्यादिति शेष: 'जिनख्यातं' जिनप्रणीतं मार्गमिति प्रक्रमः, कुतः इत्याह-एष मार्गो 'hI'ti यस्माद् 'उत्तमः' अन्यमार्गेभ्यः प्रधानः, तस्मादयमेव सन्मार्ग इत्यभिप्रायः, उत्तमत्वं चास्य प्रणेतृणां रागादिविकलत्वेनेति भाव्नीय्मिति। मू.(910) साहु गोयम! पन्ना ते, छिन्नो मे संसओ इहो। अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा!" वृ. साधुसूत्रं प्राग्वत् ! सम्प्रति 'महाश्रोतोनिवारणेऽत्ति नवमद्वारमुररीकृत्याहमू. (911) __ महाउदगवेगेणं, वुज्झमाणाण पान्निन्न्ण्। सरणं गई पैष्टुं च, दीवं कं मन्नसी? मुनी॥ मू.(912) अस्थि एगो महादीवो, वारीमज्झे म्हालो। महाउदगवेगस्स, गई तत्थ न विज्जी॥ मू. (913) दीवे ऐइ के वृत्ते?, केसी गोय्म्म्ब्ब्वी। तओ केसि बुवंतं तु, गोयमो इन्न्म्ब्ब्वी। मू. (914) जरामरणवेगेणं, वुज्झमाणाण पान्निन्न्ण्। धम्मो दीको पइट्ठा य, गई srnnmuttmN॥ vR.सूत्रचतुष्टयम्, महदुदकं यत्र तत् महोदकं प्रक्रमान्महाश्रोतस्तस्य वेगो-रयो महोदकवेगस्तेन 'उह्यमानानां नीयमानानां pANiNaM'ti प्राणिनां शरणं तनिवारणक्षममत एव गम्यमानत्वाद् गति तत एव च प्रतीत्य-आश्रित्य तिष्ठन्त्यत्र दुःखाभिहताः प्राणिन इति प्रतिष्ठा, 'anyatrApI'ti(vA0) वचनाद्तां च द्वीपंकं मन्यसे? मुने! नास्त्येव कश्चन तादृशो द्वीप इति प्रश्नयितुराशयः । गौतम आह अस्ति-विद्यते एको महांश्चासौ प्रशस्यतया द्वीपश्च महाद्वीपः, क्व?'वारिमध्ये' जलस्यान्तः समुद्रान्तर्वर्त्यन्तरद्वीप इत्यर्थः । कीदृश्?-'महालओऽत्ति महान्-उच्चस्त्वेन विस्तीर्णतया च अत एव महोदकवेगस्यक्षुभितपापालकलशवातेरीतप्रवृद्धजलमहाश्रोतोवेगस्य 'गतिः' गमनं 'तोऽति महाद्वीपे न विद्य्ते। 'दीवे' इत्यादि, ग्तार्थ्ण्। जरामरणे एव च निरन्तरप्रवाहप्रवृत्ततया वेग: प्रक्रमादुदकमहाश्रोतसो जरामरणवेगस्तेनोह्यमानानामपरापरपर्यायमयनेन 'प्राणिनां' जीवानां धर्मः' श्रुतधर्मादिः द्वीप इव द्वीप उक्त इति प्रक्रमः, सही भवोदधिमध्यवर्ती मुक्तिपदनिबन्धनतया न जरामरणवेगेन गन्तुं शक्यत इति, तत्र तथाविधजरामरणाभावाद्, अत एव विवेकिनस्तमाश्रित्य तिष्ठन्तीति प्रतिष्ठा, तथा गतिः शरणं चोत्तमं प्राग्व्त्॥ इहापि द्वीपमात्रप्रश्नाभिधानेऽपिशेषाभिधानं प्रक्रमोपलक्षणत्वात्तत्प्रश्नस्येति भावनीयमिति Page #477 -------------------------------------------------------------------------- ________________ 86 उत्तराध्ययन-मूलसूत्रम्-2-23/914 सूत्रचतुष्टयार्थः ॥ मू.( 915) साहु गोयम! पन्ना ते, छिन्नो मे संसओ इहो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोय्मा!॥ वृ. साहुसूत्रमुक्तार्थम् । इदानीं संसारपारगमनाख्यं दशमद्वारमाश्रित्याहमू.(916) ___ अन्नवंसि महोहंसि, नावा विप्रिधावी। जसि गोयममारूढो, कहं पारंगमिस्ससी? ॥ मू. (917) जा उ अस्साविणी नावा, न सा पारस्स गामिन्नी। जानिरस्साविणी नावा, सा उपारस्स गामिन्नी। मू.(918) नावा ऐइ का वुत्ता?, केसी गोय्म्म्ब्ब्वी। तओ केसि बुवंतं तु, गोयमो इन्न्म्ब्ब्वी॥ मू.(919) सरीरमाहु नावत्ति, जीवो वुच्चै नाविओ। संसारो अन्नवो वुत्तो, जंतरंति महसेणिओ । वृ. सूत्रचतुष्टयं, अन्नवंसि महोहंसित्ति, 'अर्णवे' समुद्रे ऽमहौधे बृहज्जलप्रवाहे ऽनावा विपरिधावई ति 'नौः' द्रोणी 'विपरिधावति' विशेषेण समन्ताद्गच्छति, यां' नावम् 'असि' भवसि, यस्यां वा नाविहे गौतम! आरुढः' चटितस्त्वमिति गम्यते, ततः कथं केन प्रकारेण 'पारं' पर्यन्तं प्रक्रमादर्णवस्य 'गमिष्यसि?' यास्यसि?, न कथञ्चिदिति प्रष्टराशयः । गौतम आह-'जा उत्ति या 'तुः' पूरणे आश्राविनी-जलसंग्राहिणी पाठान्तरतः साश्राविनी वासहाश्राविभिः-जलप्रवेशान्तिवतैः प्रक्रमात्सन्धिभिर्वर्त्तत इतिकृत्वा 'नौः' द्रोणी न साऽपारस्य' प्रस्तावात्समुद्रपर्यन्तस्य 'गामिनी' अवश्यंयायिनी, 'जा निरस्साविनी ति उत्तरत्र तुशब्दस्य भिन्नक्रमत्वाद् या पुनर्निष्क्रान्ता आश्राविभ्यः प्राग्वत् सन्धिभ्यो निराश्राविनी नौः सा पारस्य' उक्तरूपस्य 'गामिनी' अवश्यं पारप्रापिका, ततोऽहं निराश्राविनीमारूढ उपायतः पारगाम्येव भविष्यामीति भाव्ः। 'नावेऽत्यादि प्रतीतार्थं, नवरं नावस्तरणत्वात्तरिता तार्यं च पृष्टमेवात एवोत्तरमाह-शरीरम् 'आहुः' ब्रुवते नौरिति, तस्यैव सम्यग्दर्शनादि वयानुष्ठानहेतुतया, भवोदधिनिस्तारकत्वाज्जीव: 'उच्यते' प्रतिपाद्यते तीर्थकृद्भिरिति शेषो नाविकः, स युक्तरूपया नावा भवोदर्धितरतीति, संसार: 'अनवः' समुद्र उक्तः, तस्यैव तत्त्वतस्तार्यत्वात्, 'यं' संसारमर्णवप्रायं तरन्ति 'महेसिणोऽत्ति प्राग्वन्महदेषिणो महर्षयो वा, तदा च तथाविधमहर्षीणां प्रत्यक्षत्वात् श्रोतृप्रतीत्यर्थमेतदिति सूत्रचतुष्टयार्थः ॥ मू.(920) साहु गोयम! पन्ना ते, छिनो मे संसओ इमो। अन्नोऽवि संसओ मज्झं, तं मे कैसु गोय्मा। वृ. साहुसूत्रं प्राग्व्त्। अधुना 'तमसश्च विधाटने' त्येकादशद्वारमधिकृत्याहमू.(121) अंधयारे तमे घोरे, चिटुंति पाणिणो भू। को करिस्सइ उज्जोयं?, सबलोगंमि पान्निन्न्ण्॥ मू.( 922) उग्गओ विमलो भानू, svvlogpbhNkro। Page #478 -------------------------------------------------------------------------- ________________ अध्ययनं-23,[ नि. 458 ] सो करिस्सइ उज्जोयं, सव्वलोगमि पान्निन्न्ण्। मू.( 923) भानू अ इति के वुत्ते?, केसी गोय्म्म्ब्ब्वी। तओ केसि बुवंतं तु, गोयमो इणमब्बवी । / मू. ( 924) उग्गओखीणसंसारो, सवयू jinbhkkhro। so karissai उज्जोयं, सबलोगमि पाणिणं । / वृ.सूत्रचतुष्टयं, अन्धमिवान्धं चक्षुःप्रवृत्तिनिवर्तकत्वेनार्थात् जनं करोतीत्यन्धकारस्तस्मिन् 'तमसि' प्रतीते 'घोरे' भयानके तिष्ठन्ति प्राणीनो बहवः, क: करिष्यत्युद्घोतं 'सर्वलोके' समस्तजगति प्राणिनां?, न कञ्चित्तादृशं निर्धारयाम इति भाव्ः॥ गौतम आह-'उद्गत:' उदितः 'विमलः' निर्मलः भानुः' आदित्याः 'सव्वलोगपहंकरेऽत्ति सर्वलोकप्रभाकरः-सकलजगत्प्रकाशविधाता, 'भाण ya'tti भानुः क उक्तो य उद्योतं करिष्यतीतिप्रक्रमः, "उद्गतः' उदयं प्राप्तः क्षीणसंसार:' अपगतभवभ्रमणः सर्वज्ञः 'जिनभास्करः' अर्हदादित्यः 'उद्घोतं' समस्तवस्तुप्रकाशनं, तच्च तमोविघट्टनादेवेति तदेवानेन भङ्गयोक्तं, शेषं स्पष्टमिति सूत्रचतुष्टार्थः । / मू.( 925) साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओ मज्झं, तं मे कैसु गोय्मा। .. वृ. साहुसूत्रं तथैव । स्थानमेवोपसंपद्यते-प्राप्यत इति स्थानोपसम्पत्-प्राप्यं स्थानमिति द्वादशं द्वारमङ्गीकृत्याहमू. (926) सारीरमानसे दुक्खे, बज्झमानान पान्निन्न्ण्। खेमं सिवं अनाबाह, ठाणं किं मन्नसी? मुनी! / / मू.( 927) अत्थि एगंधुवं ठाणं, लोगग्गमि दुरारुः। जत्थ नत्थि जरा मच्च, वाहिणो वेयणा था॥ मू. (928) ठाणे ऐइ के वुत्ते?, केसी गोय्म्म्ब्ब्वी। तओ केसि बुवंतं तु, गोयमो इणमब्बवी । / मू.(929) निव्वाणंति, अबाहंति, सिद्धी लोगग्गमेव y। खेम सिवं अनाबाहं, जंतरंति महेसिणो । / मू. (930) तं ठाणं सासर्यवासं, लोगग्गंमि दुरारुह, / जं संपत्ता न सोयंति, भवोहंतकरा मुनी! / / वृ. सूत्राणी पञ्च प्रतीतान्येव, नवरं सारीरमानसे दुक्खेऽत्ति आर्षत्वाच्छरीरमानसैर्दुःखैः 'बज्झमानानं' बाध्यमानानां पीड्यमानानां, पठ्यते च-'पञ्चमानानं ति पच्यमानानामिव पच्यमानानामत्याकुलीक्रियमानतया 'प्राणिनां' जीवानां क्षेमं व्याधिरहिततया शिवं सर्वोपद्रवाभावतः अनाबाधं स्वाभाविकबाधापगमतस्तिष्ठन्त्यस्मिआह-अस्ति 'एकम्' अद्वितीयं 'durAruha"ti दुःखेनारुद्यते-अध्यास्यत इति दुरारोह, दुरापेणैव सम्यग्दर्शनादित्रयेण तदवाप्यत इतिकृत्वा, वेदनाश्चेह शारीरमानसदुःखानुभवात्मिकाः, ततश्चास्य व्याध्यभावेन क्षेमत्वं जरामरणाभावेन शिवत्वं, वेदनाऽभावेनानाबाधकत्वमुक्तमिति यथायोगं भावनीयं, स्थानं किमुक्तं?-ध्रुवादि Page #479 -------------------------------------------------------------------------- ________________ 88 उत्तराध्ययन- मूलसूत्रम् - 2-23/930 विशेषेण विशिष्टमिति प्रक्रमः, निर्वान्ति- कर्मानलविध्यापनाच्छीतीभवन्त्यस्मिन् जन्तव इति निर्वाणं, इतिशब्दः स्वरूपपरामर्शको, यत्रापि नास्ति तत्राप्यध्याहर्त्तव्यः, तत उच्यत इत्यध्याहृत्य निर्वाणमितिशब्देन यदुच्यत इत्यादिभावना विधेया, 'abAha'nti अविद्यमानशारीरमानसपीइमिति प्राग्वत् । सिद्धयति-निष्ठितार्था भवन्त्यस्यां जन्तव इति सिद्धिः 'लोकाग्रं' सर्वजगदुपरिवत्ति 'एवे ऽति परणे ऽच: ' समुच्चये क्षेमं शिवमनाबाधमिति च प्राग्वत्, तथा यत् 'तरन्ति' प्लवन्ते गच्छन्तीत्यर्थः, तत्स्थानमुक्तमिति प्रक्रमः, सविशेषणस्य पृष्टत्वात्तदेव विशिनष्टि- 'सासयंवासं 'ति बिन्दोरलाक्षणिकत्वात् 'शाश्वतवासं' नित्यावस्थिति ध्रुवमितियावत्, लोकाग्रे दुरारोहपुमलक्षणत्वाज्जराद्यभाववत्, प्रसङ्गतस्तन्माहात्म्यमाह - यत्संप्राप्ता न शोचन्ते, कीदृशाः सन्त इत्याहभवा-नारकादयस्तेपामोघः-पुनः पुनर्भवरूपप्रवाहस्तस्यान्तकराः - पर्यन्तविधायिनो भवौधान्तकराः 'muni'tti मुनय इति सूत्रपञ्चकार्थः ॥ मू. (931 ) साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । नमो ते संसयाईय!, सव्वसुत्तमहोयही ॥ वृ. नवरं नमोऽस्त्विति शेषः 'ते' तुभ्यमिति 'संशयातीत ! ' सन्देहातिक्रान्त ! सर्वसूत्राणां महोदधिरिव महोदधिः सामास्त्येन तदा धारतया तत्संबोधनं सर्वसूत्रमहोदधे!, अनेनोपबृंहणागर्भं स्त्व्न्माः। प्रश्नोपसंहारमाह निर्युक्तिकृत्- 'एवं बारससु क्कमो ऽत्ति, एवमित्युक्तरूपो द्वादशसु प्रतिपादितप्रश्नेषु 'प्रक्रमः ' परिपाटी, किमुक्तं भवति ? - अनेनैव क्रमेणामी केशिना कृताः, तथाहि धर्मार्थत्वात्सर्वानुष्ठानस्य शिक्षाव्रतरूपत्वाच्चास्य प्रथमतस्तेषां प्रश्नः, * ततो लिङ्गपाल्यान्येतानीति लिङ्गस्य, सत्यपि च लिङ्गे नात्मादिशत्रुजयं विनाऽसौ सुखेन पालयितुं शक्यत इति शत्रुजयस्य, तेष्वपि कषायः एवोत्कटास्तदात्मकौ च रागद्वेषाविति पाशावकर्त्तनस्य, तत्रापि लोभ एव दुरन्त इति लतोच्छेदस्य, तदुच्छेदोऽपि न कषायनिर्वापणं विनेत्यग्निनिर्वापणस्य, तद्विध्यापनमपि न मनस्यनिगृहीत इति दुष्टाश्वनिग्रहस्य तन्निग्रहेऽपि च न सम्यक्पथपरिज्ञानं विनाऽभिमतपदप्राप्तिरिति तस्य सम्यक्पथश्च जिनप्रणीतधर्म एवेति तस्यैव सन्मार्गत्वख्यापनाय महाश्रोतोनिवारणस्य ततस्तत्रैव दाढर्योत्पादनार्थं संसारपारगमनस्य अथ यद्ययमेव सन्मार्गस्तत्किमित्यन्येऽपि न वदन्तीत्याशङ्कयान्येपामज्ञत्वख्यापनार्थं तमोविघटनस्य, एवमपि किमनेन सन्मार्गेण स्थानमवाप्यमित्याशङ्कासम्भवे स्थानोपसम्पद इति गाथापदतात्पर्यार्थः ॥ पुनस्तद्वक्तव्यतामेव सूत्रकृदाहमू. (932) एवं तु संसए छित्रे, केसी घोरपरक्कमे । अभिवंदित्ता सिरसा, गोयमं तु महायसं ॥ पंचमहव्वयं धम्म, पडिवज्जइ भावओ । पुरिमस्स पच्छिमंमी, मग्गे तत्थ सुहावहे ॥ मू. (933) वृ. 'एवं तु 'त्ति अमुनैव प्रकारेण 'संशये' उक्तरूपे 'छिन्ने' अपनीते, उभयत्र जातावेकवचनं, शेषं स्पष्टं, नवरं 'भावतः' इत्यभिप्रायतः, पूर्वं हि चतुर्याम एव धमः प्रतिपत्तव्य इत्यभिप्राय आसीत्, अधुना तु पञ्चयाम इति, क्व पुनरयं पञ्चयामो धर्म इत्याह- 'पुरिमस्स' त्ति पूर्वस्य, Page #480 -------------------------------------------------------------------------- ________________ 89 अध्ययनं-23,[ नि.458 ] कोऽर्थः ?-आद्यस्य सोपस्कारत्वात्सूत्रस्य तीर्थकृतोऽभिमते 'पश्चिमे' पश्चिमतीर्थकृत्सम्बन्धितया 'मार्गे' पथि 'तत्रेऽति प्रक्रान्ते तत्र वा तिन्दुकोद्याने 'शुभावहे' कल्याणप्रापके मार्गस्य विशेषणमिति सूत्र्द्व्यार्थ्ः॥ सम्प्रत्यध्ययनार्थोपसंहारव्याजेन महापुरुपसङ्गमफलमाहमू.(934) केसीगोअमओ निच्चं, तमि आसि स्माग्मे। . सुयसीलसमुक्करिसो, म्ह्त्थ्त्थ्विनिच्छो॥ वृ. केसिगौतमत' इति केशिगौतमावाश्रित्य 'नित्यं सदा तत्पुर्यवस्थानापेक्षया 'तस्मिन्' प्रक्रान्तस्थाने आसीत् 'समागमे' मीलके, किमासीदित्याह- श्रुतं-श्रुतज्ञानं शीलं-चारित्रं तयोः समुत्कर्ष:-प्रकर्षः श्रुतकीलसमुत्कर्षः, तथा महार्था-महाप्रयोजना मुक्तिसाधकत्वेन येऽर्था:शिक्षाव्रतादयस्तेषां विनिश्चयो-विशिष्टो निर्णयो महार्थार्थविनिश्चयः, तच्छिष्याणामिति गम्यते, 'kesi'tti सुब्लोपात्केशेर्वा गौतमतः गौतमगणधरापेक्षयाऽयकर्षवत् श्रुतादिमत्त्वादित्थमुक्तम्, इदं तु क्वचिद् दृष्टमिति व्याख्यातमिति सूत्रार्थः । शेषपर्षदो यदभूत्तदाह मू.( 935-1) तोसिआ परिसा सव्वा, संमग्गं स्मुत्त्त्थिया। वृ. 'तोषितां' परितोषं नीता 'परिषत्' सदेवमनुजासुरा सभा 'सर्वा' निरवशेषा 'सन्मार्ग' मुक्तिपथमनुष्ठातुमिति गम्यते, 'समुपस्थिता' पाठान्तरतः 'पर्युपस्थिता' वा उभयत्रोद्यता, अने काक्वा प्र्स्स्द्फ्ल्माः॥ इत्थं सद्भूतगुणगर्भसच्चरित्रवर्णनद्वारेण तयोः स्तवनमुक्त्वा प्रणिधानमाह मू. (935-2) मधुया ते पसीयंतु, भयवं केसी गोयमु । तिबेमि। वृ. संथुएत्युत्तरार्द्ध । 'संस्तुतौ' सम्यगभिवन्दितौ 'तौ' उक्तरूपो 'प्रसीदतां' प्रसादपरौ भवतां भगवत्केशिगौतमाविति सूत्रार्थ्ः। . 'इति' परिसमाप्तौ, ब्रवमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वत् । / अध्ययनं - 23-समाप्तम् . मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे त्रयोविंशतितमध्ययनं भद्रबाहुसूरिरचिता नियुक्तिः एवं शान्त्याचार्यरचिता टीका परिसमाप्ता (अध्ययनं-24-प्रवचनमाता) वृ. व्याख्यातं त्रयोविंशतमध्ययनं, सम्प्रति चतुर्विंशमारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने परेषामपि चित्तविप्लुतिमुपलभ्य तदपनयनाय केशिगौतमवद्यतितव्यमित्युक्तम्, इह तु तदपनयनं सम्यग्वाग्योगत एव, सच प्रवचनमातृस्वरूपपरिज्ञानत इति तत्स्वरूपमुच्यत इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चोपक्रमादिचतुरनुयोगद्वारचर्चा प्राग्वत्सुकरैव यावनामनिष्पन्ननिक्षेपे प्रवचनमातृप्रवचनमातमिति वा द्विपदं नाम, तत्र तावत्प्रवचननिक्षेपाभिधानायाह नियुक्तिकृत्नि.[459] निक्खेवु पवयणमि(य) चउव्विहो दुविहो य होइ द्व्व्ण्मि। आगमनोआगमओ नोआगमो असो तिविहो । - Page #481 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- मूलसूत्रम् - 2-24 / 936 जाणगसरीरभविए तव्वैरित्ते कुतित्थिमाईसु । भावे दुवालसंगं गणिपिडगं होइ नायव्वं ॥ मायंमि उ निक्खेवो चउत्रिहो दुविहो0 ॥ जाणगसरीरभविए तव्वैरित्ते अ भायणे दव्वं । भावमि अ समिईओ मायं खलु पवयणं जत्थ ॥ वृ. निक्खेवेत्यादि गाथाश्चतस्रः, निक्षेपः प्रवचने चतुर्विधो-नामादिः, तत्र नामस्थापने क्षुत्रे एवेत्यनादृत्य द्रव्यनिक्षेपमाह - द्विविधो भवति 'द्रव्ये' विचार्ये, निक्षेप इति गम्यते, 'द्वैविध्यमेवाह- आगमतो नोआगमतः, तत्रागमतो ज्ञाता तत्र चानुपयोगवान्, नोआगमतस्तु स त्रिविधः । कथमित्याह- 'जाणगसरीरभविए तव्वतिरित्ते ya'tti, ज्ञशरीरभव्यशरीरे प्रक्रमात्प्रवचने तद्व्यतिरिक्तं 'kutitthimAIsu'tti कुतीर्थ्यादिषु प्रवचनमादिशब्दात्सुतीर्थेषु च ऋषभादिसम्बन्धिषु पुस्तकादिन्यस्तं भाष्यमाणं वा, भावे 'द्वादशाङ्गम्' आचारादिदृष्टिवादपर्यन्तं गणिन:आचार्यास्तेषां पिटकमिव पिटकं सर्वस्वाऽऽधारो गणिपिटकं 'भवति' ज्ञातव्यं प्रवचनं, नन्येवं दृष्टिवादान्तर्गतत्वात्सकलकुदृटीनामपि भावप्रवचनतैव प्राप्ता ?, उच्यते, अस्त्येतत्, किन्त्वेकपक्षावधारणपरतयाऽसद्दृष्टित्वाद्रव्यप्रवचनतैवाऽऽसामिति नोक्तदोषापत्तिः ॥ मातशब्द निक्षेप्तुमाह-'माते' मातशब्दे 'तुः' पूरणे निक्षेपश्चतुर्विधो नामादिः, द्विविधो भवति द्रव्ये - आगमनो आगमतः, तत्रागमतस्तथैव, नोआगमतश्च स त्रिविधो- ज्ञशरीरभव्यशरीरे तद्व्यतिरिक्तं च ' भाजने' कांस्यप्रात्रादौ 'द्रव्यम्' मोदकादि, प्रस्तावाद्यत्र मातम् - अन्तः प्राप्तावस्थिति तद्रव्यं मातमुच्यते, भावे च 'समितयः' ईर्यासमित्यादयो माता अभिधीयन्ते 'मातम्' अन्तरवस्थितं 'खलु' निश्चितं 'प्रवचनं' द्वादशाङ्गं 'यत्र' इति यासु । तदेवं निर्युक्तिकृता मातशब्दो निक्षिप्तः, यदा तु mAya'tti पदस्य मातर इति संस्कारस्तदा द्रव्यमातरो जनन्यो भावमातरस्तु समितयः, एताभ्यः प्रवचनप्रसवात्, उक्तं हि "एया पवयणमाया दुवालसंगं pasUyAto"tti, सुज्ञानत्वाच्च एतन्निक्षेप उपेक्षित इति गाथाचतुष्टयार्थः ॥ सम्प्रति नामान्वर्थमाहावि समिसु अ दुवालसंगं समोअरै जम्हा । तम्हा पवयणमाया अज्झयणं होइ नायव्वं ॥ नि. [ 463 ] 90 नि. [ 460 ] नि. [ 461 ] नि. [ 462 ] , वृ. 'अष्टास्वपि' अष्टसङ्ख्यास्वपि समितिषु 'द्वादशाङ्गं' प्रवचनं समवतरति - संभवति यस्मात्, ताश्चेहाभिधीयन्त इति गम्यते, तस्मात्प्रवचनमाता प्रवचनमातरो वोपचारत इदमध्ययनं 'भवति' ज्ञातव्यमिति गाथार्थः ॥ गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमच्चारणीयं taccedam'aTTappavayaNamAyAo, समिई गुत्ती तहेव य । पंचेव य समिईओ, तओ गुत्तीउ आहिया । / इरियाभासेसणादाने, उच्चारे समिई इय । मनगुत्ती, वयगुत्ती, कायगुत्ती उ अट्टमा ॥ एयाओ अट्ठ समिईओ, समासेन वियाहिया । दुवालसंग जिनक्खायं, मायं जत्थ उपवयणं ॥ मू. ( 936 ) मू. ( 937 ) मू. ( 138 ) - Page #482 -------------------------------------------------------------------------- ________________ अध्ययनं-24,[नि. 463] वृ. सूत्रत्रयं प्रकटार्थमेव, नवरं 'samiti'tti समितयः 'gutti'tti गुप्तयः, तत्र च समितिःसम्यक-सर्ववित्प्रवचनानुसारितया इतिः-आत्मनः चेष्टा समितिः तान्त्रिकी सञ्ज्ञा ईर्यादिचेष्टासु पञ्चसु, गोपनं गुप्ति:-सभ्यग्योगनिग्रहः तथैव चेति समुच्चये, उक्तं हि-'सम्यगयोगनिग्रहो gupti'riti भवन्त्वेताः प्रवचनमाताः, अष्टसङ्ख्यत्वं तु कथमासामिति संशये समितिना पञ्चत्वं गुप्तीना च त्रिकत्वमुक्तम् 'आहिया' इति आख्याता:-कथिताः, तीर्थकृदादिभिरिति गम्यते, ता एवं नामग्राहमाह-ईरणमीर्या-गतिपरिणामो भाषणं तं करोतीति निक ततः स्त्रीलिङ्के भावे युटि एषणा आदानं-ग्रहणं प्रातादेः निक्षेपेपलक्षणमेतत् तत एषां समाहारे ईर्याभाषैयणादानं तस्मिन. 'उच्चारे समिई iya'tti चस्य भिन्नक्रमत्वादुच्चारशब्दस्य चोपलक्षणत्वादुच्चारादिपरिष्ठापनायां च समितिः, अस्य च प्रत्येकमभिसम्बन्धादीर्यासमितिरित्यादिरभिलापो विधेयः, 'इति' परिसमाप्तौ, एतावत्य एव समितयः, तथा मनसो गुप्तिर्मनोगुप्तिरिति तत्पुरुषः, एवमुत्तरयोरपि, निगमनमाह "एताः' इत्यनन्तरोक्ताभिधाना अष्ट समितयो, गुसीनामपि 'प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गगमननिवारणं gupti'riti वचनात्कञ्चित्सच्चेष्टात्मकत्वात्समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः, यत्तु भेदेनोपादानं तत्समितिनां प्रवीचाररूपत्वेन गुप्तीनां प्रवीचाराप्रवीचारात्मकत्वेनान्योऽन्यं कथञ्चिद्भेदात्, तथा चागमः "समिओ नियमा गुत्तो गुत्तो समियत्तणं भिय्व्वो। कुसलवैमदीरंतो जं वैगुत्तोऽवि स्मिओऽवि॥" 'समासेन' सकलागमसंग्रहेण व्याख्याताः, जिनाख्यातं मातम् उत्तरत्र तुशब्दस्यैवकारार्थस्य भिन्नक्रमत्वात् 'मातमेव' अन्तर्भूतमेव 'यत्र' इति यासु 'प्रवचनम्' आगमः, तथाहि-ईर्यासमिती प्राणातिपातविरमणव्रतमवतरति, तद्वृत्तिकल्पनानि च शेषव्रतानि तत्रैयान्तर्भावमुपयान्ति, तेषु च न तदस्ति यन्न समवतरति, यत उक्तम् "पढमंमि सव्वजीवा बीए चरिमे य स्व्व्द्व्वाई। सेसा महव्वया खलु तदेक्कदेसेण नायव्वा । / " इत्यर्थतः सर्वमपि प्रवचनमिह मातमुच्यते, भाषासमितिस्तु सावधवचनपरिहारतो निरवद्यवचोभाषणात्मिका तया च वचनपर्यायः सकलोऽप्याक्षिप्त एव, न च तद्बहिर्भूतं द्वादशाङ्गमस्ति, एवमेषणासमित्यादिष्वपि स्वधिया भावनीयं, यद्वा सर्वा अप्यमूश्चारित्ररूपाः, ज्ञानदर्शनाविनाभावि च चारित्रं, न चैतत्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमिति सर्वास्वप्येतासु प्रवचनं मातमुच्यते, अन्यथा वाऽऽगमाविरोधेनाभिधेयमिति सूत्र्त्र्यार्थ्ः। तत्रेर्यासमितिस्वरूपमाहमू.(139) आलंबनेनं कालेणं, मग्गेण जयणाइ y। चौकारणपरिसुद्धं, संजए इरियं रिए। मू. ( 140) तत्थ आलंबणं नाणं, दसणं चरणं था। काले य दिवसे वुत्ते, मग्गे उप्फ्व्ज्जिए। मू.( 941) दव्वओ खित्तओ चेव, कालओ भावओ था। जयणा चौल्विहा वुत्ता, तं मे कित्तयओ सुण । / Page #483 -------------------------------------------------------------------------- ________________ 92 उत्तराध्ययन-मूलसूत्रम्-2-24/942 मू. ( 942) दव्यओ चक्खुसा पेहे, जुगमित्तं च खित्तो। कालओ जाव रोइज्जा, उवउत्तो य भावो॥ मू.( 943) इंदियत्थे विवज्जित्ता, सज्झायं चेव प्ण्छा। तम्मुत्ती तत्पुरकारे, उवउत्ते रियं रिए। वृ.आलम्बनेन कालेन मार्गेण यतनया च चतुष्कारणैः-एभिरेवालम्बनादिभिः परिशुद्धानिर्दोषा चतुष्कारणपरिशुद्धा तां 'संयतः' यतिः 'इया~' गति 'रियेऽत्ति रीयेत अनुष्ठानविषयतया प्राप्नुयात्, यद्वा सुब्ब्यत्ययाच्चतुष्कारणपरिशुद्धया ईर्यवा 'रीयेत' गच्छेत् । आलम्बनादीन्येव व्याख्यातुमाह-'तत्र' तेष्वालम्बनादिषुमध्ये आलम्बनं यदालम्ब्य गमनमनुज्ञायते, निरालम्बनस्य हि नानुज्ञातमेव गमनं, तत्किमित्याह-'ज्ञान' सूत्रार्थोभयात्मकागमरूपं 'दर्शन' दर्शनप्रयोजन (शास्त्र) 'चरणं' चारित्रं, तथाशब्दोऽनुक्तसमुच्चयार्थः, तेन द्वित्रादिभङ्गसूचकः, ततोऽयमर्थ:प्रत्येकं ज्ञानादीन्याश्रित्य द्विकादिसंयोगतो वा गमनमनुज्ञातम्, आलम्बनेनेति व्याख्यातं, कालेनेति व्याचष्टे-कालश्च प्रस्तावादीया दिवस उक्तः, तीर्थकृदादिभिरिति गम्यते, रात्रौ ह्यचक्षुविषयत्वेन पुष्टतरालम्बनं विना नानुज्ञातमेव गमनं, मार्गेणेति द्वारं व्याख्यातुमाह-मार्ग इम सामान्येन पन्थाः स उत्पथेन-उन्मार्गेण वर्जितो-रहित उत्पथवजित उक्त इति सम्बन्धः, उत्पथे हि व्रजत आत्मसंयमविराधनादयो दोषाः । ___ यतनेति वुवूपराह-'दव्वतो' इत्यादि, सुगममेव, नवरं 'ताम्' इति चतुर्विधयतनां मे 'कीर्तयतः' सम्यक्स्वरूपाभिधानद्वारेण संशब्दयतः शृणु' आकर्णय शिष्येति गम्यते । यथाप्रतिज्ञामेवाह-'द्रव्यत' इति जीवादिकं द्रव्यमाश्रित्येयं यतना-यत् 'चक्षुषा' दृष्टया 'प्रेक्षेत' अवलोकयेत्, प्रक्रमाज्जीवादिकं द्रव्यम, अवलोक्य च संयमात्मविराधनापरिहारेण गच्छेदिति भावः, 'युगमानं च' चतुर्हस्तप्रमाणं प्रस्तावात्क्षेत्रं प्रेक्षेत, इयं क्षेत्रतो यतना, कालतो यतना यावत् rIyijja'tti रीयते यावन्तं कालं पर्यटन्ति तावत्कालमानेति गम्यते, उपयुक्तश्च भावतोदत्तावधानो यद्रीयते, इयं भावमङ्गीकृत्य य्त्ना। उपयुक्तत्वमेव स्पष्टयितुमाह-'इन्द्रियार्थान्' शब्दादीन् 'विवर्य' तदनध्यवसानतः परिहृदय, स्वाध्यायं चैव 'च:' समुच्चये एवकारोऽपिशब्दार्थः, ततोऽयमर्थः-न केवलमिन्द्रियार्थान् विवर्ण्य किन्तु स्वाध्यायं चापि 'पञ्चधेऽति वाचनादिभेदतः पञ्चप्रकार, गत्युपयोगोपधातित्वात्, ततश्च तस्यामेवेर्यायां मूर्ति:-शरीरमाद्वयाप्रियमाणा यस्यासौ तन्मूर्तिः, तथा तामेव पुरस्करोति-तत्रैवोपयुक्ततया प्राधान्येनाङ्गीकुरुत इति तत्पुरस्कारः, अनेन कायमनसोस्तत्परतोक्ता, वचसो हि तत्र व्यापार एव न समस्ति, एवमुपयुक्तः सन्नीर्वां रीयेत यतिरिति शेषः, सर्वत्र च संयमात्मविराधनैव विपक्षे दोष इति सूत्रपञ्चकार्थः । / सम्प्रति भाषासमितिमाहमू.(944) कोहे माने य माया य, लोभे य उवुत्त्या। हासे भय मोहरिए विगहास तहेव y॥ मू. ( 945) एयाइं अट्ठ गणाई, परिवज्जितु स्ण्जो। असावजं मियं काले, भासं भासिज्ज पत्रवं । / वृ. क्रोधे माने च मायायां लोभे च उपयुक्तता' क्रोधाधुपयोगपरता तदेका यतनेतियावत्, Page #484 -------------------------------------------------------------------------- ________________ अध्ययनं-24,[नि.463] हासे 'bhaya'tti भये मौखर्ये विकथासु तथैवोपयुक्ततेनि सम्बन्धः, तत्र क्रोधे यथा कश्चिदतिकुपितः पिता प्राह-न त्वं मम पुत्रः, पार्श्ववर्तिनो वा प्रति प्राह-बन्धीत बन्धीतैनमित्यादि, माने यथा कश्चिदभिमानाध्मातचेता न कश्चिन्मम जात्यादिभस्तुल्य इति वक्ति, मायायां यथा परव्यसनार्थमपरिचितस्थानवत्ती सुतादौ भणति-नायं मम पुत्रो न चाहमस्स पितेत्यादि, लोभे यथा कश्चिद्वणिक् परकीयमपि भाण्डादिकमात्मीयमभिधत्ते, हास्ये यथा केलीकिलतया कञ्चन तथाविधं कुलीनमप्यकुलीनमित्युल्लपति, भये यथा तथाविधमकार्यमाचर्य स त्वं येन तत्तदाचरितमिति पृष्टः प्राह-नाहं तदाऽस्मिन् देशे एवाभूवमित्यादि, मौखये यथा मुखरतया यत्तत्परपरिवादादि वदत्रास्ते, vikathAsu'styAdikathAsu-'अहो!' कटाक्षविक्षेपास्तस्याः' इत्यादिकमाह, पठ्यते च "कोहे य माने य माया य लोभे य तेहव y। हासभयमोहरीए, विकहा य तहेव y॥" गतार्थमेव । 'एतानि' अनन्तरमुक्तरूपाण्यष्टौ स्थानानि 'परिवर्ण्य' परिहत्य संयतः किमित्याह-'असावधां' निर्दोषां तामपि 'मिता' स्तोकां यावत्युपयुज्यते तावतीमेव 'काले' प्रस्त्वे 'भाषां' वाचं 'भाषेत' वदेत् प्रज्ञा-बुद्धिस्तद्वानिति सूत्रद्वयार्थः ॥ एषणासमितिमाहमू.(146) गवेसणाए गहणे य, परिभोगेसणा य जा। आहारोवहिसिज्जाए, एए तिन्नि विसोहे। मू.(147) उग्गमुप्पायणं पढमे, बीए सोहिज्ज एस्न्न्ण्। परिभोगांमि चउक्कं, विसोहिज्ज जयं जी। वृ.'गवेषणायाम्' अन्वेषणायां 'ग्रहणे च' स्वीकारे, उभयत्र प्राकृतत्वादेपणेति सम्बध्यते, तसो गवेषणायामेषणा ग्रहणे चैषणा, परिभोग-आसेवनं तद्विपयैषणा परिभोगैषणा च या, 'आहारोवहिसेज्जाएऽत्ति वचनव्यत्ययाद् 'आहारोपधिशय्यासु' प्रतीतासु 'एता:' उक्तरूपा एषणाः सूत्रत्वालिङ्गव्यत्यात्तिस्रः 'विशोधयेत्' निर्दोषा विदध्यात्, पठ्यते च "गवेसणाए गहणेणं, परिभोगेसणाणि y। __ आहरमुवहिं सेज्जं, एए तिन्नि विसोहिय ॥"त्ति, / अस्य च गवेषणादिभिराहारादीनि त्रीणि विशोधयेदिति सङ्केपार्थः । कथं विशोधयेदित्याहौद्गमश्चोत्पादना चोद्गमोत्पादनमिति समाहारः, तत्किमित्याह-विशोधयेदित्युत्तरेण सम्बन्धः, किमुक्तं भवति?-आधाकर्मादिदोषपरिहारत उद्गमं धात्र्यादिदोषपरित्यागतश्चोत्पादनां शुद्धामादधीत 'पढमेऽत्ति प्रथमायां गवेषणैषणायां, bIya'tti द्वितीयायां ग्रहणैषणायां शोधयेच्छङ्कितादिदोषत्यागतः 'एषणां' ग्रहणकालभाविग्राह्यगतदोषान्वेषणात्मिकां, 'परिभोग' इति परिभोगैषणायां चतुष्कं पिण्डशय्यावस्त्रपात्रात्मकम्, उक्तं हि-पिंडंसेज्जं च वत्थं च, चउत्थं पायमेव ya"tti, विशोधयेत्, इह चतुष्कशब्देन तद्विषय उपभोग उपलक्षितः, ततस्तं विशोधयेदिति, कोऽर्थः?-उद्गमादिदोषत्यागतः शुद्धमेव चतुष्कं परिभुञ्जीत, यदिवोद्गमादीनां दोषोपलक्षणत्वात् 'uggama'tti उद्गमदोषान् 'uppAyaNaM'ti उत्पादनादोषान् 'esaNa'tti एपणादोषान् विशोधयेत्, 'चतुष्कं च' संयोजनाप्रमाणाङ्गारधूमकारणात्मकम्, अङ्गार Page #485 -------------------------------------------------------------------------- ________________ 94 उत्तराध्ययन-मूलसूत्रम्-2-24/947 धूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् विसोधयतेत् उभयत्र शोधनमपनयनं, 'jaya'ti यतमानः 'यतिः' तपस्वी, व्याख्याद्वयेऽपि च पुनस्तस्या एवं क्रियाया अभिधानमतिशयख्यापनार्थमिति सूत्रद्वयार्थः । इदानीमादाननिक्षेपणसमितिमाहमू. (948) ओहोवहोवगहियं, भंडयं दुविहं मुनी। गिण्हतो निक्खिवंतो य, पौंजिज्ज इमं विहिण्॥ मू.(949) चक्खुसा पडिलेहिता, पमज्जिज्ज जयं जी। आदिए निविखविज्जा वा, दुहओऽवि समिए स्या॥ वृ. 'ohovahovaggahiya'ti उपधिशब्दो मध्यनिर्दिष्टत्वात् डमरुकगुणग्रन्थिवदुभयत्र सम्बध्यते, तत ओघोपधिमौपग्रहिकोपधिच भाण्डकम्' उपकरणं रजोहरणदण्डकादि द्विविधम्' उक्तभेदतो द्विभेदं मुनिः "गृह्णन्' आददानः 'निक्षिपश्च' क्वचित्स्थापयन् 'प्रयुञ्जीत' व्यापारयेत् 'इमं' वक्ष्यमाणं 'विधि' न्याय्ण्। तमेवाह-'चक्षुषा' दृष्ट्या 'पडिलेहित्तति प्रत्युपेक्ष्य' अवलोक्य 'प्रमार्जयेत्' रजोहरणादिना विशोधयेत् यतमानो यतिस्ततः आदिएऽत्ति आददीत' गृह्णीयात् 'निक्षिपेद्वा' स्थापयेत् 'दहतोऽवित्ति द्वावपि प्रक्रमादौधिकोपग्राहिकोपधी, यदिवा 'द्विधाऽपि' द्रव्यतो भावतश्च 'समित:' प्रक्रमादादाननिक्षेपणासमितिमान् सन् 'सदा' सर्वकालमिति सूत्र्द्व्यार्थ्ः॥ सम्प्रति परिष्ठापनासमितिमाहमू.( 950) उच्चारं पासवणं, खेलं सिंघाण जल्लियं । आहारं उवहिं देह, अन्नं वावि थाविह्ण्। मू.(951) अनावायमसंलोए अनवाए चेव होइ स्ण्लोए। आवायमसंलोए आवाए चेव स्ण्लोए। मू.(952) अनवायमसंलोए, prss'nuvghaaie| समे अज्झुसिरे वावि, अचिरकालकमि y॥ मू.(953) विच्छिन्ने दूरमोगाढे, नासन्ने बिल्व्ज्जिए। तसपाणबीयरहिए, उच्चाराईणि बोसिरे॥ वृ. 'उच्चारं' पुरीषं 'प्रश्रवणं' मूत्रं 'खेलं' मुखविनिर्गतं श्लेष्माणं 'siMghANaM'ti नासिकानिष्क्रान्तं तमेव 'दल्लियं ति आर्षत्वात् जल्लो-मलस्तम् 'आहारम्' अशनादिकम् 'उपधि' वर्षाकल्पादि 'देह' शरीरम् 'अन्यद्वा' कारणतो गृहीतं गोमयादि अपिः' पूरणे तथाविधं परिष्ठापनार्ह प्रक्रमात्स्थण्डिले व्युत्सृजेदित्युत्तरेण सम्बन्धः । _स्थण्डिलं च दशविशेषणपदविशिष्टमिति मनस्याधाय तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणषदयोर्भङ्गरचनामाह-अविद्यमान आपात:-स्वपरोभयपक्षसमीपागमनरूपोऽस्मिन्नित्यनापातं स्थण्डिलमिति गम्यते, 'असंलोएऽत्ति सूत्रत्वादिहोत्तरत्र च लिङ्गव्यत्यये न विद्यते संलोको-दूरस्थितस्यापि स्वपक्षादेरालोको यस्मिंस्तत्तथेति प्रथमो भङ्ग 1, 'अनापातं चैव भवति संलोकं' यत्रापातो नास्ति संलोकश्चास्तीति द्वितीयो भङ्गः 2, ApAtamasaMloka'miti यत्रापातोऽस्ति न च संलोक इति तृतीयोभङ्गः 3, 'आपातं चैव संलोकं' यत्रोभयमपि संभवतीति Page #486 -------------------------------------------------------------------------- ________________ अध्ययनं-24,[नि. 466 ] चतुर्थोभङ्गः 4, इह चापातसंलोकमिति च अर्शआदेराकृतिगणत्वान्मत्वर्थीयेऽचि द्रष्टव्यं काक्वा दशविशेषणपदज्ञानार्थं, तानि यादृशे स्थण्डिले व्युत्सृजेत्तदाह-अनापाते असंलोके, कस्य पुनरयमापातः संलोकश्चेत्याह___ 'परस्य' स्वपक्षादेः, गमकत्वाच्चोभयत्र सापेक्षत्वेऽपि समासः, उपघात:-संयमात्मप्रवचनबाधात्मको विद्यते यत्र तदुपधातिकं न तथाऽनुपधातिकं तस्मिन्, तथा समे' निम्नोन्नतत्ववजिते ऽअशुषिरे वाऽपि' तृणपर्णाद्यनाकीर्णे 'अचिरकालकृते च' दाहादिना स्वल्पकालनिर्वतिते, चिरकालकृते हि पुनः संमूर्छन्त्येव पृथ्वीकायादयः, 'विस्तीर्णे' जघन्यतोऽपिहस्तप्रमाणे 'दूरमवगाढे' जघन्यतोऽप्यधस्ताच्चतुरङ्गलमचित्तीभूत्ते 'नासन्ने' ग्रामारामादेर्दूरवर्तिनि "बिलवजिते' मषकादिरन्ध्ररहिते त्रसप्राणाश्च-द्वीन्द्रियादयो बीजानि च-शाल्यादीनि, सकलैकेन्द्रियोपलक्षणमेतत्, तैस्तत्रस्थैरागन्तुकैश्च रहितं-वर्जितंत्रसप्राणबीजरहितं तस्मिन्, स्थण्डिल इति शेषः, 'उच्चारादीनि उक्तरूपाणि 'व्युत्सृजेत्' परिष्ठापयेत् । इह चोच्चारंप्रश्रवणमित्यादावुक्तेऽपि पुनरुच्चारादीनीत्यभिधानं विस्मरणशीलस्मरणार्थमदुष्टमेवेति सूत्रचतुष्टयार्थः । / सम्प्रत्युक्तमुपसंहरन् वक्ष्यमाणार्थसम्बन्दाभिधानायाहमू.( 954) एयाओ पंच समिईओ, समासेन वियाहिया। इत्तो उतओ गुत्तीओ, वुच्छामि अनुपुब्ब्सो॥ वृ.निगदसिद्धं, नवरम् 'एत्तोऽत्ति अतश्च समितिप्रतिपादनानन्तरं तओऽत्ति तिस्त्रः 'अनुपुव्वसोऽत्ति आर्षत्वादानुपूर्व्या क्रमेणेत्यर्थः । तत्राद्यां मनोगुप्तिमाहमू. (955) सच्चा तहेव मोसा य, सच्चामोसा तहेव y। चउत्थी असच्चमोसा य, मनगुत्ती चउब्विहा । / मू.(956) संरंभसमारंभे, आरंभे य तहेव y। मनं पवट्टमाणं तु, नियत्तिज्ज जयं जी। वृ.सद्भ्यः-अर्थात्पदार्थेम्यो हितो-यथावद्विकल्पनेनाप्त: सत्यो मनोयोगस्तद्विषया मनोगुप्तिरप्युपचारात्सत्या, तथैव मृषा च-तद्विपरीतमनोयोगविषया, 'सत्यामृषा' उभयात्मकमनोयोगगोचरा, तथैव चेति समुच्चये, चतुर्थी 'असत्यामृषा' उभयस्वभावविकलमनोदलिकव्यापाररूपमनोयोगगोचरा मनोगुप्तिः, प्रक्रमाच्च सर्वत्रैवं योजना, उपसंहारमाह-मनोगुप्ति; 'चतुर्विधा' उक्तभेदश्चतुर्भेदा; अस्या एव स्वरूपं निरूपयन् काक्वोपदेष्टुमाह-संरम्भः-सङ्कल्पः स च मानसः, तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः, समारम्भः-परपीडाकरोच्चाटनादिनिबन्धनं ध्यानम्, अनयोः समाहारस्तस्मिन्, आरम्भः-अत्यन्तक्लेशतः परप्राणापहारक्षममसुभध्यानमेव तस्मिन् 'च:' समुच्चये तथैव' तेचैवागमप्रतीतेन तत्र मनसोऽसन्निवेशात्मकेन प्रकारेण 'च: पूरणे मनः चित्तं प्रवर्तमान' व्याप्रियमाणं 'तुः' विशेषणे 'निवर्तयेत्' नियमयेत् 'जयंति यतमान: 'यति:' तपस्वी । विशेषश्चायमिह-शुभसङ्कल्पेषु मनः प्रवर्तयेत्, प्रवीचाराप्रवीचाररूपत्वाद्गुसेरिति सूत्रद्वयार्थः । / वागगुप्तिमाहमू.(157) . सच्चा तहेव मोसा य, सच्चामोसा तहेव y। चउत्थी असच्चमोसा य, वयगुत्ती चुचिहा॥ Page #487 -------------------------------------------------------------------------- ________________ 96 मू. (958 ) संरंभसमारंभे, आरंभ य तहेव य । वयं पवत्तमाणं तु, नियत्तिज्ज जयं जई ॥ वृ. सूत्रद्वयमनन्तरं व्याख्यातमेव, नवरं मनोगुप्तिस्थाने वाग्गुतिरुच्चारयितव्या, तथा सत्या वाक् जीवं जीवमिति प्ररूपयतः असत्या जीवमजीवमिति सत्यामृषा काचिद्विवक्षितसमये मनुष्यशतमुत्पन्नमुपरतं चेति असत्यामृषा तु विधेहि स्वाध्यायं नैतत्सदृशमन्यत्तपोऽस्तीत्यादि, तथावाचिक: संरम्भ:-परव्यापादनक्षमक्षुद्रविद्यादिपरावर्त्तनासङ्कल्पसूचको ध्वनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन्, समारम्भः - परपरितापकरमन्त्रादिपरावर्त्तनम् 'आरम्भ:' तथाविधसंक्लेशतः प्राणिनां प्राणव्यपरोपक्षणक्षममन्त्रादिजपनमिति सूत्रद्वयार्थः ॥ इदानीं कायगुप्तिमभिधातुमाहमू. ( 959 ) उत्तराध्ययन- मूलसूत्रम् - 2 - 24 / 958 ठाणं निसीयणे चेव, तहेव य तुयट्टणे । उल्लंघण पल्लंघण, इंदियाण य जुंजणे ॥ संरंभसमारंभे, आरंभ य तहेव य । मू. ( 960 ) कायं पवत्तमाणं तु, नियत्तिज्ज जयं जई ॥ वृ. 'स्थाने' ऊद्धर्वस्थाने 'nisIyaNa'tti 'निषदने' उपवेशने, चः तयोरेव विचित्रभेदसमुच्चयार्थः, 'एव' इति पूरणे, तथैव च ' त्वग्वर्त्तने' शयने 'उल्लङ्घने' तथाविधनिमित्तत ऊर्ध्वभूमिकाद्युत्क्रमणे गर्त्ताद्यतिक्रमणे वा 'प्रलङ्घने' सामान्येन गमने, उभयत्र सूत्रत्वात्सुपो लुक, 'इन्द्रियाणां च' स्पर्शनादीनां 'जुंजणे ऽत्ति योजनं - शब्दादिविषयेषु व्यापारणं तस्मिन्, सर्वत्र च वर्त्तमान इति शेषः, स्थानादिषु वर्त्तमानः संरम्भः- अभिघातो यष्टिमुष्ट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात्सङ्कल्पशब्दवाच्यं सत् समारम्भः परितापकरो मुष्ट्याद्यभिघातः, तत: संरम्भश्च समारम्भश्च संरम्भसमारम्भं तस्मिन्, 'आरम्भे' प्राणिवधात्मनि कार्य प्रवर्त्तमानं निवर्त्तयेत्, शेषं प्राग्वदिति सूत्रद्वयार्थः ॥ सम्प्रति समितिगुप्त्योः परस्परविशेषं स्वयं सूत्रकृदाहमू. (961 ) एयाओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती नियत्तणेऽवुत्ता, असुभत्थेसु य सव्वसी ॥ वृ. 'एता:' अनन्तरोक्ताः पञ्च समितयश्चरणं चारित्रं सच्चेष्टेतियावत् तस्य प्रवर्तने पूर्वत्र चशब्दस्य भिन्नक्रमत्वादवधारणार्थत्वाच्च प्रवर्त्तने एव, किमुक्तं भवति ? - सच्चेष्टासु प्रवृत्तावेव समितय:, तथा 'गुत्ती' त्ति गुप्तयो निवर्त्तनेऽप्युक्ताः 'अशुभार्थेभ्यः' अशोभनमनोयोगादिभ्यः, सूत्रे तु सुब्व्यत्ययेन पञ्चम्यर्थे सप्तमी, 'सव्वसो ऽत्ति सर्वेभ्योऽपिशब्दाच्चरणप्रवर्त्तने च, उपलक्षर्ण चैतत् शुभार्थेभ्योऽपि निवृत्तेः, वाक्काययोर्निर्व्यापारताया अपि गुप्तिरूपत्वात् उक्तं हि गन्धहस्तिना - " सम्यगागमानुसारेणारक्तद्विष्टपरिणतिसहचरितमनोव्यापारः कायव्यापारो वाग्व्यापारश्च निर्व्यापारता वा वाक्काययोर्गुप्ति" रिति, तदनेन व्यापाराव्यापारात्मिका गुसिरुक्तेति सूत्रार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नेतदाचरणफलमाह मू. ( 962 ) एया पवयणमाया, जे सम्म आयरे मुनी । सो खिप्पं सव्वसंसारा, विप्पमुच्चै पंडिए ॥ त्तिबेमि ॥ वृ. स्प्स्स्त्त्मेव्। नवरं, 'सम्यक् 'अवैपरीत्येन न तु दम्भादिनेति सूत्रार्थः ॥ 'इति' परिसमाप्तौ, Page #488 -------------------------------------------------------------------------- ________________ 17 अध्ययनं-24,[ नि. 466] ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वत् । / अध्ययन-24-समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे चतुर्विंशमिममध्ययनं सनियुक्तिः सटीकं परिसमाप्ता (अध्ययनं-25-'यज्ञीय' वृ. व्याख्यातं चतुर्विंशमध्ययनम्, अधुना पञ्चविंशमारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने प्रवचनमातरोऽभिहिताः, इह तु ता ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति जयघोषचरितवर्णनाद्वारेण ब्रह्महुणा उच्यन्त इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारचतुष्टयचर्चा प्राग्वद्यावनामनिष्यन्ननिक्षेपे यज्ञीयमिति नामातो यज्ञनिक्षेपायाहनि.[464] निक्खेवो जन्नमि अ चउक्क ओ दुविहो य होइ द्व्व्ण्मि। आगमनोआगमओ नोआगमओ असो तिविहो । / नि.[ 465] जाणगसरीरभविए तब्वैरित्ते अ माह्न्नाईसुण्। तवसंजमेसु जयणा भावे जन्नो मुनेय्व्वो॥ नि.[466] जयघोसा अनगारा विजयघोसस्स ज्ञ्न्किच्व्ण्मि। ___तत्तो समुट्ठियमिणं अज्झयणं जत्रइज्जति । / व.निक्षेपो यज्ञे चतुष्कको-नामादिः, द्विविधो भवति द्रव्ये-आगमनोआगमतः, तत्रागमतः प्राग्वत्, नोआगमतश्च 'स' इति यज्ञस्त्रिविधः ज्ञशरीरभव्यशरीरे तद्वयतिरिक्तश्च, 'माहणाइसुन्ति माहनादीनां प्रक्रमाद् यज्ञ आदि-शब्दात्तथाविधनृपत्यादिपरिग्रहः, तैर्हि प्राणिहिंसोपलक्षित एवायं क्रियते, ततः स भावयज्ञफलाप्रसाधकत्वाद् द्रव्ययज्ञ उच्यते, भावयजमाह-'तप:संयमेषु' प्रसिद्धेष्वेव 'यतना' तदनुष्ठानादरकरणरूपा भावे यज्ञः 'मुनितव्यः' प्रतिज्ञातव्यः, अहोर्थे चायं कृत्यः, ततः स्वर्गादियज्ञफलप्रसाधकतयैष एव यज्ञः प्रतिज्ञातुमुचितो, न त्वन्यः, तस्य प्रत्युतानर्थहेतुत्वात, जयघोषादनगाराद्विजयघोषस्य यज्ञकृत्ये' यज्ञक्रियायामागतात जातमिति शेषः, ततश्च यज्ञस्यैव प्राधान्यविवक्षया 'ततः' इति यज्ञात् समुत्थितमिदमध्ययनं यज्ञीयमिति, तस्मादुच्यत इति शेष इति गाथात्रयार्थः ॥ एवं तावनिक्षेप उक्तः, सम्प्रत्यनुगमावसरः, तत्रोपोद्घातनिर्युक्त्यनुगमान्तर्गतं किञ्चिदभिधित्सुराहनि.[467] वानारसिनयरीए दो विप्पा आसि कास्व्स्गुत्ता। धनकनगविउलकोसा छकम्मरया चुव्वेया॥ नि.[468] दोवि अजमला भाउअ संपीआ अन्नमन्नमनुरत्ता! जयघोसविजयघोसा आगमकुसला सदाररया । / नि.[469] अह अन्नया कयाई जयघोसो ण्हाइउंगओ gNgN। aha picchai मंडूक्कं सप्पेण तहिं गसिज्जतं । नि.[ 470] सप्पोऽवि अ कुललेणं उक्खित्तो पाडिओ य भूमीए । 29/7. Page #489 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- मूलसूत्रम् नि. [ 471] नि. [ 472] नि. [ 473] नि. [ 474 ] सोऽवि अकुललो सप्पं अक्कमिउं अच्छए तत्थ ॥ सप्पोऽवि कुललवसगओ मंडूकं खाइ चिचिआइयं । सोऽवि अकुललो खायै सप्पं चंडेहिं गासेहिं ॥ तं अन्नमन्नघायं जयघोसो पासिऊण पडिबुद्धो । गंगाओ उत्तरिउं समनाणं आगओ वसहिं ॥ सो समणो पव्वइओ निग्गंथो सव्वगंथउम्मुको ! वोसिरिऊण असारे केसेहि समं परिक्केसे ॥ पंचमहव्वयजुत्तो पंचिदिअसंवुडो गुणसमिद्धो । घडनजयनप्पहाणो जाओ समणो समिअपावो ॥ वृ. आसामक्षरार्थः स्पष्ट एव, नवरं 'kAsavasagotta'tti काश्यपकुलोत्पन्नाः काश्यपास्तैः समानं गोत्रं ययोस्तौ काश्यपसगोत्र 'chakkammaraya'tti षट् कर्माणि - यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहात्मकानि तेषु रतौ - आसक्तौ षट्कर्रमतौ, तथा द्वादपि 'यमलौ' युग्मौ उत्पन्नौ 'bhAgya'tti भ्रातरौ 'संप्रीतौ' विद्यमानसम्यग्वाह्यप्रीती 'अन्योऽन्यमनुरक्तौ' आन्तरप्रीतियोगतः परस्परस्नेहवन्तौ, आगमः- श्रुतिस्मृत्यादिरूपस्तस्मिन् कुशलावागमकुशलौ, अत एव स्वदाररतौ । 'हाइउं' ति स्नातुं । 'कुररेण' मार्जारनाम्ना पक्षिविशेषेण 'उक्खित्तो ऽत्ति उत्क्षिप्तः, उत्क्षिप्य च कथं नामसौ म्रियतामिति पातितश्च भूमौ 'अक्कमिउ 'न्ति आक्रम्य - अवष्टभ्य । सर्पः कुररवशगतः - कुरराधीनतां प्राप्तः 'चिचियायंतं 'ति चिचिमिति कुर्वन्तं 'चण्डै: 'वृहत्खण्डनात्रोटनतोऽत्यन्तरौद्रै: 'ग्रासइ: ' प्रतीतैः । 98 'तम्' इत्युक्तरूपमन्योऽन्यघातं- कुररसर्पमण्डूकगतं 'पासिऊणं' ति दृष्ट्वा 'प्रतिबुद्धः ' अहो! दुरन्तो ऽयं संसार इत्यादिपरिभावनया अवगततत्त्वः 'सः' इति जयघोषः समनाः - सहृदयो विशिष्टा भोगयुक्त इत्यर्थः 'प्रव्रजित: ' हेयधर्मेभ्यो ऽनिर्ग्रन्थः ' ग्रन्थरहितः, स च बाह्यग्रन्थरहितोऽपि स्वादत आह- सर्वो-बाह्य आन्तरश्च यो ग्रन्थस्तेनोन्मुक्तः सर्वग्रन्थोन्मुक्तः, वक्ष्यमानश्रमणविशेषणान्येतानि, 'व्युत्सृज्य' त्यक्त्वा 'असारान्' परमार्थालोचनायामप्रधानान् 'केशैः ' शिरोरुहै: 'समं' सह परिक्लेशयन्तीति परिक्लेशाः - प्रस्तावात्पुत्रकलत्रादिसम्बन्धास्तान् । घटनंसंयमयोगविषयं चेष्टनं यतनं तत्रैवोपयुक्तत्वं कृतरूपाणि येनासौ शमितपापः । भावार्थस्त्वासां सम्प्रदायादवसेयः, स चायम् [-2-25/970 - 1 वानारसीए नयरीए दो विप्पभायरो यमला आसी जयघोसविजयघोसा, अन्नया जयघोसो पहाइउं गओ गंगं, तत्थ पेच्छइ सप्पेण मंडूक्कं गसिज्जंतं, सप्पोवि मज्जारेण उच्छित्तो, मज्जारो सप्पं अक्कमिडं ठिओ, तथावि सप्पो मंडूकं चिचियंतं खायति, मज्जारोवि सप्पं चडफडत खायति, अन्नमन्नं घायं पासित्ता पडिबुद्धो गंगमुत्तरिऊण साहुसगासे समनो जातो त्ति । इति गाथाऽष्टकार्थः । इत्यभिहितं किञ्चिदुपोद्घातनिर्युक्त्यनुगमान्तर्गतं, सम्प्रति सूत्रस्पर्शिकनियुक्त्यनुगमावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रच्चारणीयं तच्चेदम्माहणकुलसंभूओ, आसि विप्पो महायसो । जायाई जमजन्नमि, जयघोसत्ति नामओ ॥ मू. (963) Page #490 -------------------------------------------------------------------------- ________________ अध्ययनं - 25 [ नि. 474] मू. ( 964 ) इंदियग्गमनिगाही, मग्गगामी महामुनी । गामानुगामं रीयंते, पत्तो वाणारसिं पुरिं । / वाणारसीइ बहिया, उज्जानंमि मनोरमे । फासुएसिज्जसंथारे, तत्थ वासमुवागए ॥ मू. ( 965 ) वृ. सूत्रत्रयं प्रायः प्रतीतार्थमेव, नवरं ब्राह्मणकुलसंभूत इत्यन्वयाभिधानं, ब्राह्मणकुलसंभूतोऽपि जननीजात्यन्यथात्वे ब्राह्मणो न स्यादत आह-विप्रः, 'जायाइ' त्ति अवश्यं यायजीति यायाजी, क्वेत्याह- यमाः - प्राणातिपातविरत्यादिरूपाः पञ्च त एव यज्ञो भावपूजात्मकत्वाद्विवक्षितपूजां प्रति यमयज्ञस्तस्मिन् विषयसप्तमीयं गार्हस्थ्यापेक्षया वैतद्वयाख्यायते, तत्र च विप्रो विप्राचारनिरतत्वेन, संभवति हि कश्चित्तत्कुलोत्पन्नोऽप्यन्यथेति विशेषणं, तथा यम इव प्राण्युपसंहारकारितया यमः स चासौ यज्ञश्च यमयज्ञः अर्थाद् द्रव्ययज्ञस्तस्मिन् । इन्द्रियग्रामं - स्पर्शनादिकसमूहं निगृह्णाति-स्वस्वविषयविनिवर्त्तनेन नियमयतीत्येवंशील इन्द्रियग्रामनिग्राही, अत एव 'मार्गगामी' मुक्तिपथयायी 'rIyaMti'tti रीयमानो विहरन् । 99 - ' वाणारसीय vahiya'tti वानारस्या बहिरिति- बहिर्भागे यदुद्यानमुपवनं तस्मिन्निति सूत्रत्रयार्थः ॥ तदा च तत्पुरियद्वर्त्तते यच्चासौ विधत्ते तदाह मू. (966 ) अह तेनेव कालेनं, पुरीए तत्थ माहणे । विजयघोसत्ति नामेणं, जन्नं जयै वेयवी ॥ अह से तत्थ अनगारे, मासक्खमनपारणे । विजयघोसस्स जन्नमि, भिक्खमट्ठा उवट्ठिए ॥ मू. (967 ) वृ. 'अथे' तिच वक्तव्यतान्तरोपन्यासे ऽतेनेव कालेनं 'ति सुब्व्यत्ययात्तस्मिन्नेव काले यत्रासौ वानारसीमाजगाम, 'वेयवी 'ति वेदवित् । 'अथे ऽति प्रस्तुतोपन्यासे 'स' जयघोष: 'तत्रे' ति यागे 'भिक्खस्स' 'त्ति भैक्ष्यस्यार्थे- भैक्ष्यनिमित्तं, शेषं सुगममिति सूत्रद्वयावयवार्थः ॥ तत्र च भिक्षार्थमुपस्थिते यदसौ याजकः कृतवांस्तदाहसमुवट्ठियं तहिं संत, जायगो प्द्दिसेहे। मू. ( 968 ) न हु दाहामि ते भिक्ख, भिक्खू ! जायाहि अन्नओ ॥ वृ. 'समुपस्थितं' भिक्षार्थमागतं 'याजकः' यष्टा स एव विजयघोषनामा ब्राह्मण: 'प्रतिषेधति' निराकुरुते यथा 'न हु' नैव दास्यामि 'ते' तुभ्यं भिक्षां 'jAyAhi'tti याचस्व 'अन्यतः ' अस्मद्यतिरिक्तात् । किमित्येवमत आह मू. (969) जे य वेयवीड विप्पा, जन्नमट्ठा य जे दिया। जोइसंगविई जे य, जे य धम्माण पारगा ॥ वृ. 'जे विप्पा' इत्यादि, विप्रा जातितः 'जण्णट्ठा ya'tti 'यज्ञार्था' यज्ञाप्रयोजना ये तत्रैव व्याप्रियन्ते ये 'द्विजाः' संस्कारापेक्षया द्वितीयजन्मानो ज्योतिषं- ज्योतिःशास्त्रमङ्गानि च विदन्ति ये ते ज्योतिषाङ्गविदः, अत्र च ज्योतिषस्योपादानं प्राधान्यख्यापकम्, अन्यथा हि शिक्षा 1 कल्पो 2 व्याकरणं 3 निरुक्तं 4 छन्दोविचितः 5 ज्योतिषमिति 6 षडङ्गानीत्यङ्गग्रहणेनैव तद्गृहीतमिति, धर्माणामुपलक्षणत्वाद् धर्मशास्त्राणां 'पारगाः' पर्यन्तगामिनः, Page #491 -------------------------------------------------------------------------- ________________ 100 उत्तराध्ययन-मूलसूत्रम्-2-25/969 अशेषविद्यास्थानोपलक्षणमेतत्, ततो ये चतुर्दशविद्यास्थानपारगताः, मू.( 970) जे समत्था समुद्धत्तुं, परं अप्पाणमेव y। तेसिमन्त्रमिणं देयं, भो भिक्खू ! सव्वकामियं । / वृ.अत एव च ये 'समर्थाः' शक्तिमन्तः समुद्धा भवसमुद्रादिति गम्यते, tesiM'ti सुळ्यत्ययात् 'तेभ्यः' अनन्तरमुक्तरूपेभ्यः द्विजेभ्यः savvakAmiya'nti सर्वाणि कामानि-अभिलषणीयवस्तूनि यस्मिंस्तत्सर्वकाम्यं, यद्वा सर्वकामैनिर्वृत्तं तत्प्रयोजनं वा सर्वकामिकं, षड्ररसोपेतमित्यर्थः, शेषं स्पष्टमिति सूत्रत्रयार्थः । / एवमुक्तो मुनिः स कीग जातः? किं वा कृतवान् ? इत्याहम. (971) सो तत्थ एव पडिसिद्धो, जायगेण म्हाम्नी। नविरुष्टो नवि तुट्ठो, उत्त्म्त्त्त्थ्ग्वेसो। मू.( 972) नत्रटुं पानहेउवा, नवि निव्वाहणाय वा। तेसिं विमुक्खणट्ठाए, इमं व्य्न्न्म्ब्ब्वी॥ मू.(973) नवि जानसि वेयमुहूं, नवि जन्नाण जं मुः। नक्खत्ताण मुहं जंच, जंच धम्माण वा मुह्ण्॥ मू. (974) __ जे समत्था समुद्धत्तुं, परं अप्पाणमेव y। नतेतमं विजाणासि, अह जानासि तो भ्न्न्। वृ.'सः' इति जयघोषनामा तत्रेऽति यज्ञे एवेऽति एवम्-उक्तप्रकारेण 'प्रतिषिद्धः' निराकृतः, केन? - 'याजकेन' यज्ञका विजयघोषब्राह्मणेन महामुनि पि 'रुष्टः' इति रोषं गतः "बहुं परघरे अस्थि विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज्ज परो न वा॥" इत्याद्यागमपरिभावनातो, नापि 'तुष्टः परितोषं प्राप्तः, किन्तु समतयैव स्थिति इति भावः, किमित्येवं?, यत उत्तमार्थो-मोक्षस्तमेव गवेषयते-अन्वेषयते इत्युत्तमार्थगवेषको, मुक्ति विनाऽन्यत्र निःस्पृह इतियावत्, 'न' नैवानम्-ओदनादि तदर्थं, पीयत इति कृत्यलुटोऽन्यत्रापी' ति वचनात्कर्मणि ल्युटि पानम्-आचाम्लादि तद्धेतुं वा-तन्निमित्तं वा, नापि 'निर्वाहणाय वा' वस्त्राभ्यङ्गतैलादिना यापनार्थं सर्वत्रात्मन इति गम्यते, किमर्थं तहि ? इत्याह__ 'तेषां' याजकानां 'विमोक्षार्थ' यथा कथं नु नामामी विमुक्तिमाप्नुयुरिति प्रयोजनार्थम् 'इदं' वक्ष्यमाणं वचनमब्रवीत्, किं तदित्याह-'नवित्ति नैव जानासि वेदानां मुखं वेदमुखंयत्तेषु प्रधानं नापि यज्ञानां यन्मुखम्-उपायो नक्षत्राणां मुखं-प्रधानं यच्च, यच्च धर्माणां वा मुखम्-उपायस्तद्, अनेन तस्य वेदयज्ञज्योतिधर्मानभिज्ञत्वमुक्तं । सम्प्रति pAtrAvijJatAmAha'je' इत्यादि, व्याख्यातप्रायमेव, नवरम्, अथ जानासि ततो भणेत्याक्षेपाभिधानमिति सूत्रचतुष्टयार्थः । एवं च तत्राक्षिप्तवति भगवति स किं कृतवानित्याहमू.(975) तस्सक्खेवपमुक्ख च, अचयंतो तहिं दिओ। सपरिसो पंजलीहौं, पुच्छई तं महामुनि । / मू.(976) याणं च मुहं बूहि, बूहि जन्नाण जं muhN। Page #492 -------------------------------------------------------------------------- ________________ 101 अध्ययनं-25,[ नि. 474 ] नक्खत्ताण मुहं बूहि. बूहि धम्माण वा मुह्ण्॥ मू. (977) जे समत्था समुद्धत्तुं, परं अप्पाणमेव य । एयं में संसयं सव्वं, साहू ! कहय पुच्छिओ॥ वृ. 'tasya'ti मुनेराक्षेपः -प्रश्नस्तस्य प्रमोक्षः - प्रतिवचनं तं 'चः' पूरणे ऽअचयंतोऽनि अशक्नुवन् दातुमिति गम्यते 'तस्मिन्' इति यज्ञे 'द्विजः' ब्राह्मणः 'सपर्यत्' सभाऽन्वितः प्रकृतोऽञ्जलिः उभयकरसंपुटात्मको येनासौ प्राञ्जलिर्भूत्वा पृच्छति 'ta'miti प्रक्रान्तं म्हामुनिम्। कथं पृष्टवानित्याह-'वेयाण' इत्यादि, गतार्थमव, नवरं 'ब्रूहि' व्यक्तमभिधेहि, पुनः पुनर्ब्रहीत्यूच्चारणमत्यादरख्यापनार्थं एतद्' उक्तरूपं 'मे' मम संशेतेऽस्मिन् मन इति संशयस्तं- संशयविषयं-वेदमुकादि साधो ! कथय पृष्ट इत्युपसंहारवचनमिति सूत्रत्रयार्थः । / इत्थं पृष्टी मुनिराहमू. (978) अग्गिहुत्तमुहा वेया, जन्नट्ठी वेयसा म्ह्ण्। नक्खत्ताण मुहं चंदो, धम्माण कासवो मुह्ण्॥ मू. (971) जहा चंदं गहाइया, चिटुंते प्ण्ज्लीउद्दा। वंदमाना नमसंता, उत्तमं मनहारिणो । / मू.( 980) अजाणगा जनवाई, विज्जामाह्न्न्स्ण्प्या। मूढा सज्झायतवसा, भासच्छन्ना इव्ग्गिन्नो॥ मू. (981) जो लोए बंभणो वुत्तो, अग्गी वा महिओ झा। सदा कुसलसंदिटुं, तं वयं बूम माहणं । / मू. ( 982) जो न सज्जइ आगंतु, पव्वयंतो na soaii। ramae अज्जवयणमि, तं वयं बूम माहणं । / मू. (983) जायरूवं जहामटुं, niddhtmlpaavgN| रागद्दोसभयाईयं, तं वयं बूम माह्न्न्ण्॥ मू.(984) तवस्सियं किसं दंतं, अवचियमंससोणिई सुव्वयं पत्तनिव्वाणं, तं वयं बूम माह्न्न्ण्॥ मू.(985) तसे पाने वियानित्ता, संगहेण य थाव्रे। जो न हिंसइ तिविहेणं, तं वयं बूम माह्न्न्ण्॥ मू.( 986) कोहा वा जैवा हासा, लोहा वा जैवा भ्या। मुसं न वयई जो u, तं वयं बूम माहणं । / मू. ( 187) चित्तमंतमचित्तं वा, अप्पं वा जैवा भुण्। नगिण्हइ अदत्तं जो, तं वयं बूम माहणं । / मू.(988) दिव्बमानुस्सतेरिच्छं, जो न सेवेइ मेह्न्न्ण्। मनसा कायवक्केणं, तं वयं बूम माहणं । मू. (989) जहा पोम्म जले जायं, नोवलिप्पइ वारिन्ना। एवं अलितं कामेहि, तं वयं बूम माहणं । / Page #493 -------------------------------------------------------------------------- ________________ 102 उत्तराध्ययन- मूलसूत्रम् - 2-25/990 मू. (190 ) मू. (991 ) मू. ( 992 ) मू. (993) अलोलुयं मुहाजीविं, अनगारं अकिंचनं । असंसतं गिहत्येहिं, तं वयं बूम माहणं ॥ पसुबंधा सव्ववेया, जटुं च पावकम्मुणा । न तं तायंति दुस्सीलं, कम्माणि बलवंतिह ॥ नवि मुंडिएण समनो, न OM कारण बंभणो । न मुनी रन्नवासेणं, कुसचीरेण न तावसो ॥ समयाए समणो होइ, बंभचेरेण बंभणो । नाणेण य मुनी होइ, तवेणं होइ तावसो । कम्मुणा बंभणो होइ, कम्मुणा होइ खत्तिओ । वैस्सो कम्पुणा होइ, सुद्दा हवै कम्मुणा ॥ एए पाउक्करे बुद्धे, जेहिं होइ सिणायओ । सव्वकम्मविनिमुक्कं तं वयं बूम माहणं ॥ एवं गुणसमाउत्ता, जे हवंति दिउत्तमा । ते समत्था उ उद्धत्तुं परं अप्पाणमेव य ॥ मू. (994 ) मू. (995) मू. (996) वृ. अग्गिहोत्तेत्यादिसूत्राण्यष्टादश प्रायः स्पष्टान्येव, नवरम्, अग्निहोत्रम् - अग्निकारिका, सा चेह "कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाहुतिः । धर्माध्यानाग्निना कार्या, दीक्षितेनाग्निकारिका ॥ " - इत्यादिरूपा परिगृह्यते, तदेव मुखं प्रधानं येषां तेऽग्निहोत्रमुखा वेदाः, वेदानां हि दध्यादेरिव नवनीतादि आरण्यकमेव प्रधानम्, उक्तं हि "नवनीतं यथा दघ्नश्चन्दनं मलयादिव । औषधिभ्याऽमृतं यद्वद्वेदेष्वारण्यकं तथा । / " तत्र च दशप्रकार एव धर्म उक्तः, तथा च तद्वचः - "सत्यं तपः सन्तोष: संयमश्चारित्रमार्जवं क्षमा धृतिः श्रद्धाऽहिंसेत्येतद्दशविधमिह धामे "ति, तत्र च धामशब्देन धर्म एव विवक्षितः, एतदनुवाद्युक्तरूपमेवाग्निहोत्रमिति, तथा यज्ञः प्रस्तावाद्भावयज्ञस्तदर्थी 'वेयसि 'त्ति वेदेन हेतुनाऽस्यति - अशुभानि कर्माणि क्षिपतीति निरुक्तविधिना वेदसो-यागः, उक्तं च-nirghaNTe"adhvaro वेषो वेषो मखो वेदा वितथः "इत्यादि, तेषां मुखम् उपाय:, ते हि सत्येव यज्ञार्थिनि प्रवर्त्तन्त इति । नक्षत्राणां 'मुखं' प्रधानं चन्द्रः, तस्यैव तदधिपतित्वात् । धर्माणां 'काश्यपः ' भगवानृषभदेवः 'मुखम्' उपायः कारणात्मकः, तस्यैवादितत्प्ररूपकत्वात्, तथा चारण्यकम् - "ऋषभ एव भगवान् ब्रह्मा, तेन भगवता ब्रह्मणा स्वयमेव चीर्णानि ब्रह्माणि यदा च तपसा प्राप्तः पदं यद् ब्रह्मकेवलं तदा च ब्रह्मर्षिणा प्रणीतानि कानि पुनस्तानि ब्रह्माणि ?" इत्यादि, किञ्च भवतां ब्रह्माण्डपुराणमेव सर्गादिपुराणलक्षणोपेतत्वात्सकलपुराणज्येष्ठम्, उक्तञ्च "नवनीतं यथा दघ्नश्चन्दनं मलयादिव । Page #494 -------------------------------------------------------------------------- ________________ अध्ययनं-25,[ नि. 474 ] 103 ब्रह्माण्डं वै पुराणेभ्यस्तथा प्राहुर्म्नीस्सिन्न्ः॥" तद्वचस्त्विदम्-"इह हि इक्ष्वाकुकुलवंशोद्भवेन नाभिसुतेन मरुदेव्या नन्दनेन महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयमेव चीर्णः, केवलज्ञानलम्भाच्च महर्षिणो ये परमेष्ठिनो वीतरागाः स्नातका निर्ग्रन्था नैष्ठिकास्तेपां प्रवर्तित आख्यातः प्रणीतस्त्रेतायामादा" वित्यादि, काश्यपस्यैव माहात्म्यख्यापनतो धर्ममुखत्वं समर्थयितुमाह-यथा चन्द्र ग्रहादिकाः, आदिशब्दान्नक्षत्रादिपरिग्रहः, 'paMjalIuDa'tti प्राग्वत्कृतप्राञ्जलयस्तु 'वन्दमानाः स्तुवन्तो ऽनमस्यन्तो नमस्कुवन्तः 'उत्तम' प्रधानं 'मनोहारिणः' अतिविनीततया प्रभुचित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तथैनमपि भगवन्तं देवेन्द्रप्रमुखाः समस्तसुरासुरमनुजसमूहा इत्युपस्कारः, पठ्यते च "जहा चंदे गहाईए, चिटुंती पंजलीउर्3A । नमंसमाणा वंदंती, उद्ध्त्त्म्न्न्हारिन्नो॥"त्ति अत्र यथा 'चन्द्रे' चन्द्रविषये ग्रहादिकास्तिष्ठन्तीति(न्ति) प्राञ्जलिपुटाः, कोऽर्थः ? - तदायत्यै(त्ताए)वासते, अन्यच्च-नमस्यन्तः प्रक्रमात्तमेव 'वन्दन्ते स्तुवन्ति, अनेन तेषां भक्तियुक्तितामाह, 'vaMdaMtIuddhatta'tti सन्धिप्रयोगेण इतिशब्दान्तर्भावादितीत्येवं प्रक्रमात्काश्यपं तिष्ठन्ति प्राञ्जलिपुटास्तं च नमस्यन्तो वन्दन्ते, के इत्याह-'उद्धत्तमनहारिणोऽत्ति औद्धत्यमहङ्कारस्तत्प्रधान मन औद्धत्यमनस्तद्धरणशीला: औद्धत्यमनोहारिणः-अत्यन्तशान्तेचित्तवृत्तयो, यतय इत्यर्थः, पूर्वोपरनिपातस्यावातन्त्रत्वेन वा मनाउद्धत्यहारिणः, औद्धत्यग्रहणं चास्यैव सकलदोषमूलत्वात्, पठन्ति च-'उद्धत्तुमनगारिणोऽत्ति अत्र चोद्धर्तुम्-उत्क्षेप्तुं भवपङ्कमग्नमात्मानमिति गम्यते, अगारिणोगहिणस्तद्विपरीता अनगारिणो-पतयः, क्रियाकारकयोजना प्राग्वत्, इह च धर्मार्थिनामेव अभ्यहितत्वात् काश्यपो धर्ममुखमित्यभिप्रायः । __ अनेन प्रश्नचतुष्टयप्रतिवचनमुक्तं, सम्प्रति पञ्चमं प्रश्नमधिकृत्याह-'ajANaga'tti अज्ञा न तत्त्ववेदिन इत्युक्तं भवति, के ते?-यज्ञवादिनो ये भवतः पात्रत्वेनाभिमताः, kAsAmityAha'vijjAmAhaNasaMpaya'ti सूत्रत्वात्सुळ्यत्ययः 'विद्याब्राह्मणसम्पदां' तत्र च विद्यते-ज्ञायत आभिस्तत्त्वमिति विद्या-आरण्यकब्रह्माण्डपुराणात्मिकास्ता एव ब्राह्मणसम्पदो विद्याब्राह्मणसम्पदः, तात्त्विकब्राह्मणानां हि निष्किञ्चनत्वेन विद्याएव सम्पदः, तद्विज्ञत्वे च कथमेते बृहदारण्यकाद्युक्तदशविधधर्मवेदिनो यागमेवं कुर्युः?, तथा मूढाः' मोहवन्तः sajjhAyatavassa'tti सुब्ब्यत्ययात्स्वाध्यायतपःसु तत्त्वतस्तत्स्वरूपापरिज्ञानाद्, अत एव 'भासच्छन्ना iva'ggiNo ऽत्ति इवशब्दस्य भिन्नक्रमत्वाद्भस्मच्छन्ना अग्नेय इव, ते हि बहिरुपशमभाज आभान्ति, अथ चान्तः कषायवत्तया ज्वलिताः, पठ्यते च 'गूढा sajjhAyatavassa'tti तत्र च 'गूढाः' बहिः संवृतिमन्तः, केन हेतुना?-'स्वाध्यायतपसा वेदाध्ययनोपवासादिनाऽन्तश्च भस्मच्छन्नाग्नितुल्याः, एवं च न तत्त्वतो भवदभिमतब्राह्मणानां ब्राह्मण्यं, तदभावाच्चात्मनः परस्य चोद्धरणेन पात्रत्वं दुरापासतमेवेति भाव्ः। ___ कस्तर्हि भवदभिप्रायेण ब्राह्मणो ? य: पात्रमित्याह-'यः' इत्यनिर्दिष्टस्वरूपः 'लोके' जगति ब्राह्मणः 'उक्तः' प्रतिपादितः कुशलैरिति गम्यते, 'अग्गी वा महितो jaha'tti बेति पूरणे यथेत्यौपम्येभिन्नक्रमश्च, ततो यथाऽग्निर्यत्तदोर्नित्याभिसम्बन्धात्तथा 'महित:' पूजितः Page #495 -------------------------------------------------------------------------- ________________ 104 उत्तराध्ययन-मूलसूत्रम्-2-25/996 सन् 'सदा' सर्वकालम्, उपसंहारमाह-कुशल:-तत्त्वाभिज्ञैः संदिष्टः - कथितः कुशलसन्दिष्टस्तं 'तम्' इत्युक्तरूपं वयं ब्रूमो ब्राह्मणं, यदेव हि लोके विज्ञोपदिष्टं तदेव वस्त्वभ्युपगमाहमिति भाव्ः। इत इत्तरसत्रैर्यादृशोऽसौ कुशलसन्दिष्टस्तत्खरूपमेव क्वचित्कथञ्चिदनुवदन् स्वाभिमतं ब्राह्मणमाह-यो न स्वजनेनाभिष्वङ्गं करोति आगन्तुं प्राप्तुं स्वजनादिस्थानमिति गम्यते, आगतो वा, ततः 'प्रव्रजन्' स्थानान्तरं गच्छन्न शोचते, यथा-कथमहममुना बिना भविष्यामीति, तत एव रमते आर्याणां-तीर्थकृतां वचनमार्यवचनम्-आगमस्तस्मिन्, किमुक्तं भवति?-सर्वत्र नि:स्पृहत्वेनागमार्थानुष्ठानपरतया तत्र रतिमान् भवति, यद्वा योन सजत्यागन्तुं प्रव्रज्यापर्यायाद्गार्हस्थ्यपर्यायमिति गम्यते, तथा 'प्रव्रजन्' प्रव्रज्यां गृह्णन न शोचते-न खिद्यते, किन्त्विदमेव मनुजजन्मफलमिति मन्यमानः स रभसैवाभिनिष्क्रामति, शेषं तथैव, व्याख्या द्वयेऽपि च नि:स्पृह्तैवोच्य्ते। तथा 'जातरूपं स्वर्णं ततो जातरूपमिव जातरूपं,यः कीदृशः सन्?-'mahAmaDhU'tti मकारस्यालाक्षणिकत्वान्महानर्थ:-प्रयोजनं मुक्तिरूपमस्येति महार्थो, जातरूपस्य त्वर्थो विषयघातादिः, तथा 'निद्धंतमलपावकं' निर्मातं-भस्मीकृतं ततो नितिमिव निर्मातं मल इवात्मनो विशुद्धस्वरूपघातितया पापमेव पापकं येनासौ निमतिमलपापको, जातरूपं तु प्राकृतत्वात् पावकेन-अग्निना निर्मातो मल:-किट्टात्मकोऽस्येति पावकनितिमलम्, अन्यच्च-रागश्चप्रतिबन्धात्मको द्वेषश्च-अप्रीतिरूपो भयं च-इहलोकभयादि रागद्वेषभयानि तान्यतीतोनिष्क्रान्तो रागद्वेषभयातीतो रागदिरहित इत्यर्थः, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, पठ्यते ca'jAtarUvaM jahAmaTuM'ti 'यथे' त्यौपम्ये आमृष्टं-तेज:प्रकर्षारोपणाय मनःशिलादिना समन्तात्परामृष्टम्, अनेन जातरूपस्य बाह्यो गुण उक्तः, पावकनितिमलमिति चान्तरः, ततो जातरूपवद्वाह्यान्तरगुणान्वितः, अत एव रागीद्यतीतश्च यस्तं वयं ब्रूमो ब्राह्म्न्न्म्। किञ्च-त्रसप्राणिनो विज्ञाय 'सङ्ग्रहेण' सङ्केपेण चशब्दाद्विस्तरेण च, तथा 'स्थावरान्' पृथिव्यादीन, यदिवा संगह्यत इति सङ्ग्रहो-वर्षाकल्पादिस्तेन हेतुना, जीवरक्षार्थत्वात्तस्य, च-शब्दो भिन्नक्रमः, तत एव स्थावरांश्च, पठ्यते च-'संगहेण सथावरेऽत्ति संस्थावरान्' स्थावरसहितान् यो 'न हिनस्ति' न व्यपरोयति 'एतान्' अनन्तरमुक्तरूपान् 'तुः' पूरणे, पठ्यते ca'vividhena' मनोवाक्कायरूपतया योगेनेति गम्यते तं वयं ब्रूमो ब्राह्मणं, तथा चारण्यकेऽप्युक्तम् "यदा न कुरुते पापं, सर्वभूतेषु दारुणम् । कर्मणा मनसा वाचा, ब्रह्म सम्पद्यते त्दा॥" तथा क्रोधादिभ्यो मृषान वदति यस्तु तं वयं ब्रूमो ब्राह्मणम्, इह च मानस्य क्रोधो मायायाश्च लोभ उपलक्षणं, प्रायस्तत्सहचरितत्वात्तयोः, तथा च तत्राप्यवाचि "यदा सर्वानृतं त्यक्तं, मिथ्याभाषा विव्र्जिता। अनवद्यं च भाषेत्, ब्रह्म सम्पद्यते त्दा|" (किञ्च)-- "अश्वमेधसहस्रं च, सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि, सत्यमेव विशिष्यते ॥ " Page #496 -------------------------------------------------------------------------- ________________ - - अध्ययनं-25,[ नि. 474 ] 105 इति 'चित्तवत्' द्विपदादि 'अचित्तं च' स्वर्णादि अल्पं वा' सङ्ख्यया प्रमाणेन च स्तोकं यदिवा 'बहु' ताभ्यामेव प्रचुरं न गृह्णाति 'अदत्तम्' अनिसृष्टं यस्तं त्रयं ब्रूमो ब्राह्मणं, तथा च तत्राप्युक्तम् "परद्रव्यं यदा इप्ट्वा , आकुले ह्यथवा रहे । धर्मकामो न गृह्णाति, ब्रह्म सम्पद्यते तदा ॥ " अन्यश्च-दिव्यविषयत्वाद्दिव्यं मानुषविषयत्वान्मानुषं तिर्यक्षु भवं तैरश्चमेषां समाहारो दिव्यमानुषतैरश्चं यो न सेवते मैथुनं मनसा' चित्तेन कायश्च-शरीरं वाक्यं च-वचनं कायवाक्यं तेन तं वयं ब्रूमो ब्राह्मणं, तथा च तत्राप्युक्तम् "देवमानुपतिर्यक्षु, मैथुनं व्र्ज्येद्य्दा। कामरागविरक्तश्च, ब्रह्म सम्पद्यते तदा ॥ " अपि च-यथा 'पा' कमलं जले उपलक्षणत्वाज्जलमध्ये 'जातम्' उत्पन्न तत्परित्यागत उपरिव्यवस्थानतः 'नोपलिप्यते' नश्लिष्यते 'वारिणा' jalena, 'eva'miti padmavat"alitapatti अलिप्तः-अश्लिष्ट: काम्यमानत्वात् कामैः- मनोज्ञैः शब्दादिभिराबाल्यात् तैरेव वृद्धि नीयमानतया तन्मध्योत्पन्नोऽपि यस्तं वयं ब्रूमो ब्राह्मणं, तथा च तत्राप्यभिधायि "यदा सर्वं परित्यज्य, निस्सङ्गो निप्परिग्रहः । निश्चिन्तश्च चरेद्धर्म, ब्रह्म सम्पद्यते तदा । / " इति इत्थं मूलगुणयोगात्तात्त्विकं ब्राह्मणमभिधायोत्तरगुणयोगतस्तमेवाह-'अलोलुपम्' आहारा-- दिवलम्पटं 'मुहाजीविपत्ति सुळ्यत्ययात् 'मुधाजीविनम्' अज्ञातोञ्छमात्रवृत्ति, पठ्यते च-- 'muhAjIvi'tti अनगारमकिञ्चिनं प्राग्वत् 'असंसक्तम्' असंबद्धं, कैः? -गृहस्थैः, तृतीयार्थे सप्तमी विषयसप्तमी वा, अनेन काक्वा पिण्डविशुद्धिरूपोत्तरगुणयुक्तत्वमुक्तं, 'तम्' उक्तगुणयुक्तमप्येवंविधं सन्तं वयं ब्रूमो ब्राह्मणं, क्वचित् पठ्यते च 'जहित्ता पुव्वसंजोगं, नाइसंगे य ब्ण्ध्वे। 'जो न सज्जइ भोएहि, तं वयं बूम बंभणं ॥ ' अत्र 'पूर्वंसंयोग' मात्रादिसम्बन्धं ज्ञातिसंयो-गान्' स्वस्रादिसम्बन्धान्, च-शब्दो भित्रकमस्तत: 'बान्धवांश्च' भ्रात्रादीन्, शेपं स्पष्टम्, अनेन चातिनि:स्पृहताभिधानेनोत्तरगुणा अप्याक्षिप्ता भ्व्न्ति। स्यादेतद्-वेदाध्ययनं यजनं च भवात्रायकमिति तद्योगादेव पात्रभूतो ब्राह्मणो न तु यथा त्वयोक्त इत्याशङ्कयाह-पशूनां-छागानां बन्धो-विनाशाय नियमनं यैर्हेतुभिस्तेऽमी पशुबन्धाः 'श्वेतं छागमालभेत वायव्यां दिशि भूतिकाम' इत्यादिव्कायोपलक्षिताः, पाठान्तरतः पशवो बद्धा यैस्ते आहिताग्न्यादेराकृतिगणत्वात् क्तान्तस्य परनिपाते पशुबद्धाः, न तु ये 'आत्मा वारे ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः' इत्यादिवाक्योपलक्षिताः सर्ववेदाः' ऋग्वेदादयः 'jaTuM'ti इष्टं यजनं वा' समुच्चये 'पापकर्मणा' पापहेतुभूतपशुबन्धाद्यनुष्ठानेन तु हरिकेशीयाध्ययनोक्तविधिनेतिभावः, किमित्याह-'न' नैव 'ta'miti प्रक्रमाद्वेदाध्येतारं यष्टौरं वा 'त्रायन्ते' रक्षन्ति भवादिति गम्यते, किंविशिष्टं ? -'दुःशीलं' ताभ्यामेव हिंसादिप्रवर्त्तनेन दुराचारं, किमिति ? ___ Page #497 -------------------------------------------------------------------------- ________________ 106 उत्तराध्ययन-मूलसूत्रम्-2-25/996 यत: 'कर्माणि' ज्ञानावरणादीनी 'वलवन्ति' दुर्गतिनयनं प्रति समर्थानि इहेऽति भवदवगमविषये वेदाध्ययने यजने च भवन्तीति गम्यते, पशुबन्धादि प्रवर्त्तनेन तयोस्तद्बलाधायकत्वादिति भावः, अनेन दुर्गतिहेतुत्वात्स्वर्गहेतुत्वमप्यनयोः प्रत्युक्तम्, उक्तं हि "यूपं छित्त्वा पशुं हत्वा, कृत्वा रुधिर्क्र्द्म्म्। यद्येवं प्राप्यते स्वर्गो, नरके केन गम्यते ? ॥ " अतो नैतद्योगाद्ब्राह्मणः पात्रभूतो भवति, किन्त्वनन्तराभिहितगुण एवेति भावः । अन्यच्चनेति निषेधे 'अपिः' पूरणे 'मूण्डितेन' केशापनयनात्मकेन समं मनोऽस्येकति निरुक्तविधिना श्रमणः-निर्ग्रन्थः, 'न' नैव OMkAro(रेणो)पलक्षणत्वाद् 'OM bhUrbhuvaHsva'rityAdhuccAraNarUpeNa ब्राह्मणः, तथा न मुनिररण्यवासेन, कुशो-दर्भविशेषस्तन्मयं चीवरंकुशचीवरं, बल्कलोपलक्षणम्कतत्, तेन तापसः, अनूदितं चैतद्वाचकैः "मुण्डनात् श्रमणो नैव, संस्काराद्ब्राह्मणो न वा। मुनि रण्यवासित्वाद्वल्कलान्न च ताप्सो॥" भवतीति सर्वत्र शेपः । कथममी तर्हि संभवन्तीत्याह-'समतया' रागद्वेषाभावरूपया श्रमणो भवति, ब्रह्मणश्चरणं ब्रह्मचर्य, ब्रह्म च द्विधा, यत उक्तम् "द्वे ब्रह्मणी वेदितव्ये, शब्दब्रह्मपरं च य्त्। शब्दब्रह्मणि निष्णातः, परं ब्रह्माधिगच्छति ॥ " एतानि च पराणि ब्रह्माणि वरिष्ठानि यानि प्रागर्हिसादीन्युक्तानीति, एतद्रूपमेवेह ब्रह्मोच्यते, तेन ब्राह्मणो भवति, ज्ञानेन' हिताहितावगमरूपेण मुनिर्भवति 'तपसा' बाह्याभ्यन्तरभेदभिन्नन भवति तापसः, सर्वत्राभिधानान्यथाऽनुपपत्तिरिह हेतुः, ननु चान्वर्थवत्त्वेऽभिधानस्यैष हेतुः, तच्चान्यथाऽपिडित्यादिवत्स्यादत आह-'कर्मणा' क्रियया ब्राह्मणो भवति, उक्तं हि "क्षमा दानं दमो ध्यानं, सत्यं शौचं धृति (दया gh)न्ना। ज्ञ्यान्विज्ञ्यान्मास्तिक्य्मेत्द्ब्र्ह्म्न्न्ल्क्स्स्न्न्म्॥" तथा 'कर्मणा' क्षतत्राणलक्षणेन भवति क्षत्रियः, वैश्यः 'कर्मणा' कृषिपाशुपाल्यादिना भवति, शूत्रो भवति तु 'कर्मणा' शोचनादिहेतुप्रैषादिसंपादनरूपेण, कर्माभावे हि ब्राह्मणादिव्यपदेशा नाऽऽसन्नेवेति, ब्राह्मणप्रक्रमेऽपि यच्छेषाभिधानं तन्मा भून्निरनुक्रोशतेति व्याप्तिदर्शनार्थं, किञ्च-भवन्मतेऽप्युक्तम् __ "एकवर्णमिदं सर्वं, पूर्वमासीधुधिष्ठिर! / क्रियाकर्मविभागेन, चातुर्वर्ण्य व्य्व्स्थित्म्॥" किमिदं स्वमनीपिकयैवोच्यते इत्याह-'एतान्' अनन्तरोक्तानहिंसाद्यर्थान् 'प्रादुरकार्षीत्' प्रकटितवान् 'बुद्धः' अवगततत्त्वः, पठ्यते च-'एए पाउकरा धम्मा' 'एते' उक्तरूपाः 'प्रादुष्कराः' नैर्मल्यकारितयाऽऽत्मनः प्रकाशहेतवः धर्माः' अहिंसादयो, यैर्भवति स्नातकः' केवली सर्वकर्मभिर्विनिर्मुक्तः, इह च प्रत्यासन्नमुक्तितया सर्वकर्मविनिर्मुक्तः, सुब्ब्यत्ययात्प्रथमार्थे द्वितीया, 'त' मित्यभिहितगुणं तत्त्वतः स्नातकं वा वयं ब्रूमो ब्राह्म्न्न्म्। सम्प्रत्युपसंहर्तुमाह-'एवम्' उक्तप्रकारेण गुणैः-अहिंसादिभिः समायुक्ताः-समन्विता गुणसमायुक्ता Page #498 -------------------------------------------------------------------------- ________________ अध्ययनं - 25, [ नि. 474] 107 ये भवन्ति 'द्विजोत्तमाः' ब्राह्मणप्रधानास्ते ऽसमर्था:' शक्ता: 'तुः ' पूरणे उद्धर्तुं संसारादिति गम्यते अर्थान्मुक्तिपदे व्यवस्थापयितुं 'परम्' आत्मव्यतिरिक्तमात्मानमेव वेत्यष्टादशसूत्रगर्भार्थः ॥ अभिधाय चेदमवस्थितो भगवान्, ततश्च - मू. ( 997) मू. (998 ) मू. (999) माहणत्तं जहाभूयं, सुड्डु में उवदंसियं ॥ तुब्भे जइया जन्नाणं, तुब्भे वेयविदो विऊ । जोइसंगविऊ तुब्भे, तुब्भे धम्माण पारगा । / तुब्भे समत्था उद्धत्तुं परं अप्पाणमेव य । तमनुग्गहं करेह' म्हं, भिक्खू णं भिक्खूत्तमा ॥ मू. ( 1000 ) वृ. सूत्रचतुष्टयं प्रतीतार्थम्, 'एवम्' उक्तप्रकारेण 'तुः' वाक्यान्तरोपन्यासे 'संशये' * प्रागभिहितरूपे 'छिन्ने' अपनोते ऽविजयघोषः ' विजयघोषनामा 'च: ' पूरणे ऽब्राह्मण: ' माहण: पठ्यते च - 'माहने' 'samudAya'tti आर्षत्वात् 'समादाय' सम्यग् गृहीत्वाऽवधार्येति योऽर्थः 'tayaM'ti तकां प्रक्रमाज्जयघोषवाचं, 'तं तु' त्ति तं च जयघोषं महामुनिं यथैष मम भ्राता एप एव च महामुनिरिति किं कृतवानित्याह- 'तुट्ठे' इत्यादि, केचित्त्वनन्तरसूत्रे तृतीयपादमेवं paThanti'saMjANaMto तओ तं तु' अत्र च 'संजानन्' स एवायं मम सौदर्य इति प्रत्यमिजानन्, युक्तं चैतद्, यतो वक्ष्यति सूत्रस्पर्शिकनिर्युक्तौ - 'संजाणंतो भाई जयघोसं जायगो विजयघोसो ऽत्ति, तथा 'तुष्टः' परितोपित: 'च: ' पूरणे विजयघोषः 'इदं' वक्ष्यमाणम् 'उदाहु' त्ति 'उदाह' ब्रूते, तत्कालापेक्षया वर्त्तमानता, कृताञ्जलिः प्राग्वत्, यदाह तद्दर्शयति- ब्राह्मणत्वं 'यथाभूतं' यथाऽवस्थितं सु इति-शोभनं यथा भवत्येवं तिष्ठन्तीति सुष्ठु, औणादिकः कुप्रत्ययः, 'मे' मम 'उपदर्शितम्' इति प्रकटितम् । किञ्च यूयं 'jaiya'tti यष्टारो यज्ञानां यूयं 'वेदविदः ' वेदज्ञा: 'vidu'tti विद्वांसः, यद्वा हे 'विदः' यथाऽवस्थितवस्तुवेदिनो !, ज्योतिषाङ्गविदो यूयं, यूयं 'धर्माणां' सदाचाराणां पारगाः, भवतामेव तत्त्ववेत्तृत्वेन सर्वशास्त्रावारिधिपारदशित्वान्निर्वाहितसदाचारत्वाच्चेत्यभिप्राय:, तथा यूयं समर्था उद्धर्तुं परमात्मानमेव च, युष्माकमेव तात्त्विकगुणसमन्वितत्वात्, 'तत्' तस्माद् 'अनुग्रहं' भिक्षाग्रहणेनोपकारं 'कुरुत' विधत्तास्माकं 'भिक्षो!' तपस्विन्! नमिति वाक्यालङ्कारे 'भिक्षूत्तम' यतिप्रधान !, यदिवा भिक्षूणामुत्तमेति सम्बन्धः 'bhikSu'tti भिक्षो ! इति सूत्रचतुष्टयार्थः ॥ एवं ब्राह्मणेओक्ते मुनिराह मू. ( 1001 ) मू. ( 1002 ) न कज्जं मज्झ भिक्खेणं, खिप्प निक्खमसू दिया । मा भमिहिसि भयावत्ते, घोरे संसारसागरे ॥ अवलेवो होइ भोगेसु, अभोगी नोवलिप्पई । भोगी भै संसारे, अभोगी विप्पमुच्चई ॥ उल्लो सुक्को यदो छूढा, गोलया मट्टियामया । मू. ( 1003 ) एवं तु संसए छिन्ने, विजयघोसे य बंभणे । समुदाय तओ तंतु, जयघोसं महामुनिं ॥ तुद्वे य विजयघोसे, इणमुद्दाहु कयंजली । Page #499 -------------------------------------------------------------------------- ________________ 108 उत्तराध्ययन-मूलसूत्रम्-2-25/1003 दो वि आवडिया कुड्डे, जो उल्लो सोऽत्थ लग्गई । / मू. (1004) एवं लग्गति दुम्मेहा, जे नरा काम्लाल्सा। विरत्ता उन लगति, जहा से सुक्क्गोले। 7. 'na'tyAdi सूत्रचतुष्टयम, 'न कार्य' न प्रयोजनं मम 'bhikkheNaM'ti भिक्षया समुदानेन, किन्तु क्षिप्रं' शीघ्रं 'निष्काम' प्रव्रज 'द्विज ! ब्राह्मण !, भवन्निष्क्रमणेनैव मम कार्यमिति भावः, किमेवमुपदिश्यते इत्याह-'मा भ्रमी:' मा पर्यटी:, आर्षत्वाच्च सूत्रे लुटः प्रयोगः, यदिवा मा भ्रमीष्यसीत्यपि न दुष्टं, यतो माङिलुडुक्तोऽयं तु मा, भयानीहलोकभयादीनि आवर्ता यस्मिन्त्रसौ भयावतस्तत्र 'घोरे' रौद्रे, पठ्यते च-'भवावत्ते दोहेऽत्ति, अत्र च भवामनुष्यभवादयः, अन्यत्प्राग्वत, 'दीर्घ' आयते 'संसारसागरे' भवसमुद्रे, अनेन च विपर्ययदोप उक्तः । एतदेव समर्थयितुमाह 'उपलेप:' कर्मोपचयरूपो भवति भोगेसु' शब्दादिपुभुज्यमानेप्विति गम्यते, भोगीशब्दादिभोगवान्न तथाऽभोगी 'न' नैव उपलिप्यते' कर्मणोपदिह्यते, ततश्च भोगी भ्रमति संसारे अभोगी विप्रमुच्यते, मुक्तो भवतीत्यर्थः, इह च गृहस्थभावे भोगित्वं निष्क्रमणे तु तदभाव इति गृहिभावस्य सदोषत्वान्निष्क्रमणमेव युक्तमित्युक्तं भवति । यथा भोगेषूपलेपस्तदभावे चान्यथात्वं तथा दृष्टान्तद्वारेण दर्शयितुमाह-'उल्लो ऽत्ति आर्द्रः शुष्कश्चानार्दो द्वावुभो 'chuDha'tti क्षिप्तो 'गोलको' पिण्डको मृत्तिकामयौ, द्वावपि 'आपतितौ' प्राप्तौ 'कुड्ये' भित्तौ, ततः किमित्याह-य आर्द्रः सो ऽअत्रेऽत्यनयोर्मध्ये 'लगति' श्लिष्यति प्र्क्र्मात्कुद्द्ये। दाप्टान्तिकयोजनामाह-एवं लगन्ति प्रस्तावात्कर्मणा 'दुर्मेधसः' दुर्बुद्धयो ये नराः 'कामलालसाः' विषयलम्पटाः, विरक्तास्तुशब्दस्य पुनरर्थत्वात्कामभोगपराङ्मुखाः पुनर्न लगन्ति, उत्तरत्र तुशब्दस्य भिन्नक्रमात्वेनैवकारार्थतया च नैव कर्मणा संश्लिष्यन्ते यथा शुष्को गोलकः, इह चान्वयानन्तरं व्यतिरेकः सुखेनैव बुध्यत इति तमुक्त्वा प्रथममुत्क्षिप्तस्यापि दृष्टान्तस्य पश्चादभिधानमिति सूत्रचतुष्टयार्थः । / यदित्थं प्रज्ञापितोऽसौ कृतवांस्तदाहमू.(1005) एवं से विजयघोसे, जयघोसस्स अण्तिए। अनगारस्स निक्खंतो, धम्मंसुच्चा अनुत्तरं । / वृ.'एवम्' उक्तप्रकारेण स विजयघोषो ब्राह्मणो जयघोषस्य अन्तिके' समीपे 'अनगारस्य' यतेः 'निष्क्रान्तः' प्रव्रजितः 'धर्मम्' अहिंसादि 'श्रुत्वा' आकर्ण्य 'अनुत्तरं' प्रधान, पठ्यते च-'सोच्चा न kevalaM'ti, तत्र च 'केवलं' विशुद्धमिति सूत्रार्थः । / सम्प्रत्यध्ययनार्थमुपसंहरन्ननयोर्निष्क्रमणफलमाहमू.(1006) खविता पुव्वकम्माई, संजमेण तवेण y। जयघोसविजयघोसा, सिद्धिं पत्ता अनुत्तरं तिबेमि॥ वृ.सुगममेव । / सकलाध्ययनतात्पर्यार्थमुपदर्शयन् सूत्रस्पर्शिकनियुक्तिमाह नियुक्तिकृत्नि.[ 475] अह एगराइआए पडिमाए सो मुनि विह्र्मानो। वसुहं दूइज्जतो पत्तो वाणारसिं नयरिं । / / नि.[ 476 ] सो उज्जाणनिसन्नो मासक्खमनेण खेइयसरीरो । Page #500 -------------------------------------------------------------------------- ________________ अध्ययनं - 25, [ नि. 476 ] नि. [ 477] नि. [ 478 ] नि. [ 479] भिक्खट्ट बंभनिजज्जे उवडिओ जन्नवाडंमि ॥ अह भाई जयघोसं कीस तुमं आगओ ? इहं भंते ! ! न हु ते दाहामि इओ जायाहि हु अन्नओ भिक्खं ॥ सो एवं पडिसिद्धो जन्नवार्डमि जायगेण तहिं । परमत्थदिसारो नेव य तुट्ठो नवि अ रुट्टो ॥ अह भाई अनगारो जं जायग! आउसो निसामेह । वयचरिय भिक्खचरिआ दिट्ठा साहूण चरणमि ॥ नि. [ 480 ] रज्जानि उ अवहाया रायसिरिं अ (त) नुचरंति भिक्खाए । समनस्स मुक्कस्सा भिक्खा चरणं च करणं च ॥ संजाणतो भाई जयघोसं जायगो विजयघोसो । अस्थि उपभूअमन्नं भुंजौ भयवं ! पगामाए ॥ भिक्खेण न मे कज्जं मज्झ करणं तु धम्मचरणेणं । par3इवज्ज धम्मचरणं मा संसारंमि hi~Dihisi । / सो समणो पव्वइओ धम्मं सोऊण तस्स समणस्स । जयघोसविजयघोसा सिद्धि गया खीणसंसारा ॥ नि. [ 481 ] नि. [ 482 ] नि. [ 483 ] 109 वृ. गाथानवकं व्याख्यातप्रायमेव, नवरम्, 'एगराइयाए ऽत्ति एकरात्रिक्या 'प्रतिमया' तथा-विधाभिग्रहविशेषरूपया न तु द्वादश्या भिक्षुप्रतिमया, तत्र मासक्षपणासम्भवात्, तथा च तत्स्वरूपम्-"एगराईयं भिक्खुपडिमं पडिवन्नस्स अनगारस्स निच्चं वोसट्टकाए (यस्स) जाव अहियासे0 कप्पति से अट्टमेणं भत्तेणं अपाणएणं वहिया गामस्स जाव रायहाणीए वा ईसि दोवि पाए साह वगारियपाणिस्स एगपोग्गलदिट्ठिस्स अनिमिसनयनस्स ईसिपब्भारगएणं काएन अहापनिहिएहिं गत्तेहिं सव्विदिएहिं गुत्तेहिं ठाणं ठाइत्तए" इत्यादि, तत्राष्टममेवोक्तमत्र तु वक्ष्यति - 'मासक्षपणेन खेदितशरीर' इति । 'विहरन्' अप्रतिबद्धविहारमाचरन्, अयं च भावत एकस्थानस्थितस्यापि संभवत्यत उच्यतेऽवसुधा' पृथ्वीं 'दूइज्जतो ऽत्ति परिभ्रमन् तथा 'उद्याननिषत्र: ' उद्यानाश्रितः सन् मासक्षपणेन खेदितं - श्रममानीतं शरीरं न पुनर्मनोऽस्येति मासक्षपणखेदितशरीरः 'बंभणिज्जे ऽत्ति ब्राह्मणानामिज्या- पूजा यस्मिन् स ब्राह्मणेज्यस्तस्मिन् 'इओऽत्ति 'इतः ' ब्राह्मणार्थमुपस्कृतादाहारात् 'jAyAhi'tti याचस्व, 'हुः' अवधारणे भिन्नक्रमश्च ततश्च 'अन्यत एव' अस्मद्यतिरिक्तात् भिक्षां याचस्वेति सम्बन्धः । 'परमट्ठदिवसारो' त्ति प्राकृतत्वाद् दृष्टः- उपलब्धः परमार्थाय - मोक्षाय सारः - प्रस्तावात्क्षान्त्यादिरूपः प्रधानोपायः परमार्थानां वा ज्ञानादीनां सारः - प्रधानं येनासौ दृष्टपरमार्थसारः, त्वं याजक! 'आउसोऽत्ति आयुष्मन् ! कोमलामन्त्रणमेतत्, 'वयचरिय' त्ति इवशब्दस्य गम्यमानत्वाद् व्रतचर्येव भिक्षायै चर्या पर्यटनं भिक्षाचर्या' दृष्टा' विहितत्वेनोपलब्धा तीर्थकरादिभिरिति गम्यते, साधूनां चर्यत इति चरणम् - आचारस्तस्मिन् । किञ्च- 'राज्यानि' सप्ताङ्गानि 'तु:' समुच्चये भिन्नक्रमश्च 'अपहाय' त्यक्त्वा 'राज्यश्रियं' - Page #501 -------------------------------------------------------------------------- ________________ 110 उत्तराध्ययन-मूलसूत्रम्-2-25/1004 तु छत्रचामरायलङ्काररूपां किमित्याह-'अनुचरन्ति' पर्यटन्ति साधव इति प्रक्रमः 'bhikSAyai"bhikSArthaM, किमिति ?- श्रमणस्य तुरिति यस्मात् 'muktasya'ni:सङ्गस्य, अकारोऽलाक्षणिकः, भिक्षेत्युषलक्षणत्वाद्भित्राचार्या 'चरणं च' व्रतादि चरणहेतुत्वेन 'करणं च' पिण्डविशुद्धादिहेतुत्वेन, ततो विहितानुष्ठानरूपत्वाद्राजर्षिभिरपि सेवितत्वाच्च भिक्षाचर्यायास्तद्विधानार्थमहमिहायातो, भवांस्तु ददातुमा वा भिक्षामिति भाव्ः। 'संजानन्' प्रत्यभिजानानः 'पकामाएऽत्ति आर्षत्वात्प्रकामम्-अत्यर्थं । 'धर्मचरणेन' धर्मानुष्ठानेन भवेति ग्म्य्ते। 'सः' इति विजयघोषः सह मनसा चित्तेन वर्त्तत इति समनाः, किमुक्तं भवति?- भावतो न तु बहिर्वृत्त्यैव, तस्य श्रामणस्यान्तिक इति गम्यत इति नियुक्तिगाथान्व्कार्थ्ः। 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव । / अध्ययनं-25-समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे पञ्चविंशतितममध्ययनं सनियुक्तिः सटीकं समाप्तम् (अध्ययनं-26-सामाचारी) वृ.व्याख्यातं यज्ञीयाभिधानं पञ्चविंशमध्ययनम्, अधुना षट्विंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने ब्रह्मगुणा उक्ताः, तद्वांश्च यतिरेव भवति, तेन चावश्यं सामाचारी विधेयेति साऽस्मिन्नभिधीयते इत्यभिसम्बन्धागतस्यास्योपक्रमादि प्राग्वत्प्ररूप्यं यावन्नामनिष्पन्ननिक्षेपे सामाचारीति नाम, अतः साम आचारैति च निक्षेप्तव्यमित्यभिप्रायेणाह नियुक्तिकृत्नि.[484] निक्खेवो सामंमि(य)चउव्विहो दुव्विहो होइ द्व्व्ण्मि। आगमनोआगमओ नोआगओ य सो तिविहो॥ नि.[ 485] जाणगसरीरभविए तव्वैरित्ते अ स्क्क्राईसुण्। भावंमि दसविहं खलु इच्छामिच्छाइअं होइ॥ नि.[ 486] इच्छो मिच्छा तहक्कारो, आवस्सिआ अनिसीहिआ। आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा । / नि.[487] उवसंपया य काले सामायारी भवे दसविहा उ । एएसि तु पयाणं पत्तेय परूवणं वुच्छं । / नि.[488] आयारे निक्खेवो चउक्कओ दुव्वि0 / / नि.[489] जाणगसरीरभविए तव्वैरित्ते य नाम्न्नाईसुण्। भावंमि दसविहाए सामायारीइ आय्र्न्ना॥ वृ.निक्खेवोइत्यादि गाथा: षट् प्राय: प्रतीतार्थाः, सूत्रव्याख्याने च काश्चिद्व्याख्यास्यन्ते, नवरं 'तद्व्यतिरिक्तं च' ज्ञशरीरभव्यशरीरव्यतिरिक्तं च द्रव्यसाम शर्करादिषु, आदिशब्दातक्षीरादिपरिग्रहः, ततश्च शर्कराक्षीरदधिगुडादीनां यत्परस्परमविरोधेन व्यवस्थानं, भावे साम दशविधं 'खलुः' अवधारणे दशविधमेवेच्छामिथ्यादिकं सामाचारीस्वरूपमिति गम्यते, Page #502 -------------------------------------------------------------------------- ________________ अध्ययनं-26,[नि. 489] 111 भावसामत्वं चास्य तात्त्विकस्य क्षायोपशमिकादिभावरूपत्वात् परस्परमविरोधेन चावस्थानात्, तथा प्रत्येकप्ररूपणां वक्ष्ये इति प्रतिज्ञामभिधाय यत् प्ररूपणानभिधानं तदावश्यकनिर्युक्तो कृतत्वात्तद्गाथयोरेव चैककर्तृकत्वेनेह लिखितत्वान्न दुष्टमिति भावनीयं, सूत्रक्रमोल्लङ्घनं तु यथाविषयं सर्वेषां सदाकृत्यत्वेन पूर्वापरभावस्याभावप्रदर्शनार्थं, तथा 'तव्वैरित्ते य nAmaNAIsu'nti सोपस्कारत्वान्नामनधावनादिपु सुकराणि यानि द्रव्याणि तानि तद्यतिरिक्तो द्रव्याचार उच्यते, यत उक्तम् ___ "नाम्न्न्धोव्न्न्वास्न्न्सिक्खाव्न्न्सुक्र्न्नाविरोहीन्नि। दव्वाणि जाणि लोए दव्यायारं वियाणाहि । / " भावे दशविधाया इच्छादिभेदेन सामाचार्या आचरणा, अत्र बहुलग्रहणात्स्त्रियां युट् एवमाप्रच्छनादिष्वपि, भावत्वं तु जीवद्रव्यपर्यायत्वादस्येति गाथाप्त्त्कार्थ्ः॥ सम्प्रत्यध्ययननामान्वर्थमाहनि.[490] इच्छाइसाममेसुं आयरणं वन्निअंतु जम्हेत्थ! तम्हा सामाचारी अज्झयणं होइ नायव्वं । / वृ. 'icchAdisAma'tti सुब्ब्यत्ययाद् इच्छादिसामसु 'एषु' अनन्तराभिहितेषु 'आचरणम्' एतद्विषयमनुष्ठानं वर्णितं' प्ररूपितं 'तुः' पूरणे यस्मादत्राध्ययने तस्मात्सामाचारीति-सामाचारीनामकमिदमिति प्रक्रमे अध्ययनं भवति ज्ञातव्यम्, अयमाशयः-समाचारोऽत्र वर्ण्यते ततः समाचारे भवमिति विवक्षायां शैषिकोऽण् रूढितश्च स्त्रीलिङ्गता, तथा च 'टिड्डाणज्' इत्यादिना डीपि सामाचारीति भवतीति गाथार्थ्ः॥ गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू.(1007) सामायारिं पवक्खामि, svvdukkhvimukkhnni| जं चरित्ता न निगान्था, तिन्ना संसारसागरं । / 7.समाचरणं-समाचारस्तस्य भावो 'गुणवचनब्राह्मणादिभ्य' इति ष्यञ्, तस्य चषित्करणसामर्थ्यात् स्त्रियामपि वृत्तिरिति 'षिद्गौरादिभ्यश्चेऽति डीपि सामाचारी तां-यतिजनेतिकर्तव्यतारूपामहं प्रवक्ष्यामि 'सर्वदुःखविमोक्षणीम्' अशेषशारीरमानसासातविमुक्तिहेतुम् अत एव यां सामाचारी 'चरित्वा' आसेव्य 'न' इति वाक्यालङ्कारे 'निर्ग्रन्थाः' यतयस्तीर्णाः संसारसागरं, मुक्ति प्राप्ता इति भावः, उपलक्षणत्वाच्च तरन्ति तरिष्यन्ति चेति सूत्रार्थ्ः॥ यथाप्रतिज्ञातमाहमू. (1008) पढमा आवस्सिया नाम, बीया य निसीहिया। आपुच्छणा य तैया, चउत्थी पडिपुच्छणा । / मू.(1009) पंचमा छंदणा नामं, इच्छाकारो अछ्त्त्त्थो। सत्तमो मिच्छकारो य, तहक्कारो य अत्त्त्थ्मो॥ मू. (1010) . अब्भुट्ठाणं नवमा, दसमा उव्स्ण्प्या। एसा दसंगा साहूणं, समायारी पवेइया । वृ. सूत्रत्रयं स्पष्टमेव, नवरंव्रतग्रहणादप्यारभ्य कारणं विना गुर्ववग्रहे आशातनादोषसम्भवान Page #503 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-26/1010 स्थेयं, किन्तु ततो निर्गन्तव्यं, न च निर्गमनमावश्यकी विनेति प्रथममावश्यकी, निर्गत्य च यत्रास्पदे स्थेयं तत्र नैषेधिकीपूर्वकमेव प्रवेष्टव्यमिति तदनु नैषेधिकी, तत्रापि तिष्ठतो भिक्षाटनादिविषयाभिप्रायोत्पत्तौ गुरुपृच्छापूर्वकमेव तत्साधनमित्यनन्तरमाप्रच्छना, आप्रच्छनायामपि गुरुनियुक्तेन पुनः प्रवत्तिकाले क्वचित्प्रष्टव्या एव गुरव इति तत्पृष्ठतः प्रतिप्रच्छना, कृत्वाऽपि गुर्वनुज्ञया भिक्षाटनादिकं नात्मम्भरिणैव भवितव्यमिति तदनु छन्दना प्रागगृहीतद्रव्यजातेन शेषयतिनिमन्त्रणात्मिका, तस्यामपि प्रयोक्तव्य एवेच्छाकार इति तदनु तस्याभिधानम्, अयं चात्यन्तमवद्यभीरुणैव तत्त्वतो विधीयते, तेन च कथञ्चिदतिचारसम्भवे आत्मा निन्दितव्य इति तदनु मिथ्याकारः, कृतेऽपि च तस्मिन् बृहत्तरदोषसम्भवे गुरूणामालोचना दातव्या, तत्र च यदादिशन्ति गुरवस्तत्तथेति मन्तव्यं इति तथाकारः, तथेति प्रतिपद्य च सर्वकृत्येपद्यमवता भाव्यमिति तदनु तद्रूपमभ्युत्थानम्, उद्यमवता च ज्ञानादिनिमित्तं गच्छान्तरसङ्क्रमोऽपि विधेयः तत्र चोपसम्पद् गृहीतव्येत्यनन्तरमुपसम्पदुक्ता, उपसंहारमाह-'एषा' अनन्तरोक्ता 'दशाङ्गा' इच्छादिदशावया 'साधूनां' यतीनां सामाचारी 'प्रवेदिता' तीर्थकरादिभिरुक्तेति सूत्र्त्र्य्ग्र्भार्थ्ः॥ एतामेव प्रत्यवयवं विषयप्रदर्शनपूर्वकं विधेयतयाऽभिधातुमाहमू. (1011) गमने आवस्सियं कुज्जा, ठाणे कुज्जा निसीहियं । आपुच्छणा सयंकरणे, परकरणे पडिपुच्छणा । / मू.(1012) छंदणा दबजाएणं, इच्छकारो असार्न्ने। मिच्छाकारो अनिदाए. तहकारो प्द्दिस्सुए। मू.(1013) अन्भुट्ठाणं गुरुपूया, अच्छणे उव्स्ण्प्या। एवं दुपंचसंजुत्ता, सामायारी पवेइया । / वृ. 'गमने' तथाविधालम्बनतो बहिनिःसरणे आवश्यकेषु-अशेषावश्यकर्त्तव्यव्यापारेषु सत्सु भवाऽऽवश्यकी, उक्तं हि-"आवस्सिया उ आवस्सएहिं सव्वेहि juttajogasse"tyAdi, तां 'कुर्याद्' विदध्यात्, स्थीयतेऽस्मिन्निति स्थानम्-उपाश्रयमस्तस्मिन् प्रविशन्निति शेषः, कुर्यात्, कां?-'नैषेधिकी' निषेधेनं निषेधः-पापानुष्ठानेभ्य आत्मनो व्यावर्त्तनं तस्मिन् भवा नैषेधिकी, निषिद्धात्मन एतत्सम्भवात्, उक्तं हि-"जो होइनिसिद्धप्पा निसीहिया तस्स भावओ होइ" इत्यादि, आङिति-सकलकृत्याधिव्याप्त्या प्रच्छना आप्रच्छना-इदमहं कुर्यां न वेत्येवंरूपा तां स्वयमित्यात्मनः करणं-कस्यचिद्विवक्षितकार्यस्य निर्वर्तनं स्वयंकरणं तस्मिन्, तथा परकरणे' अन्यप्रयोजनविधाने प्रतिप्रच्छना, गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले प्रतिपृच्छत्येव गुरुं, स हि कार्यान्तरमप्यादिशेत् सिद्धं वा तदन्यतः स्यादिति, उभयत्र वा स्वकरणपरकरणे उपलक्षणमिति-उच्छासनिःश्वासौ विहाय सर्वकार्येष्वपि स्वपरसम्बन्धिषु गुरवः प्रष्टव्या अतः सर्वविषयमपि प्रथमतः प्रच्छनमापृच्छेत्युच्यते, तथा च नियुक्तिकृता सामान्येनैवावाचि___ "आपुच्छणा तु कज्जे "ति, तथा स्वपरसम्बधिनि सर्वत्रापि कृत्ये गुरुनियुक्तेन, पुनः प्रवृत्तिकाले यद्गुरुप्रच्छनं सा प्रतिपृच्छा, तथा च-"पुव्बनिउत्तेण होइ पडिपुच्छ" त्याविशेषेणैवोक्तं, 'छन्दना' उक्तरूपा विधेयेति शेषः, एवमुत्तरत्रापि, 'द्रव्यजातेन' तथाविधा Page #504 -------------------------------------------------------------------------- ________________ अध्ययनं - 26, [ नि. 490 ] 113 शानादिद्रव्यविशेषेण प्राग्गृहीतेनेति गम्यते, सूचकत्वात्सूत्रस्य, तथा चाह - "पुव्वगहिएण chaMdaNaM'ti, इच्छास्वकीयोऽभिप्रायस्तया करणं- तत्कार्यनिर्वर्तनमिच्छाकारः, 'सारणे' इत्यौचित्यत आत्मनः परस्य वा कृत्यं प्रति प्रवर्तने, तत्रात्मसारणे यथेच्छाकारेण युष्मच्चिकीर्षितं कार्यमिदमहं करोमीति, अन्वाह - " अहगं तुब्भं एयं करेमि कज्जं तु इच्छाकारेणं' ति, अन्यसारणे च मम पात्रलेपनादि सूत्रदानादि वा इच्छाकारेण कुरुतेति, तथा चान्वाह" जेइ अब्भत्थिज्ज परं कारणजाए करेज्ज से कोइ । तत्थवि इच्छाकारो न कप्पइ बलाभिओगो उ ॥ " तथा मिथ्येत्यलीकं मिथ्याकरणं मिथ्याकार:- मिथ्येदमिति प्रतिपत्तिः, सा चात्मनो निन्दाजुगुप्सा तस्यां वितथाचरणे हि धिगिदं मिथ्या मया कृतमिति निन्द्यत एवात्मा विदितजिनवचनैः, तथाकरणं तथाकार:- इदमित्थं चैवेत्युभ्युपगमः, स च किं विषयः इत्याह-प्रतिश्रवणं प्रतिश्रुतंगुरौ वाचनादिकं यच्छत्येवमेतदित्यभ्युपगमस्तस्मिन् तथा चान्वाह "वायणपडिसुणणाए उवएसे सुत्तात्थकहणाए । अवितहमेयंति तहा अविकप्पेणं तहक्कारो । / " अभीत्याभिमुख्येनोत्थानम्, उद्यमनमभ्युत्थानं तच्च 'gurupUya'tti सूत्रत्वाद् गुरुपूजायां, सा च गौरवार्हाणाम् - आचार्य ग्लानबालादीनां यथोचिताहारभेषजादिसम्पादनम्, इह च सामान्याभिधानेऽप्यभ्युत्थानं निमन्त्रणारूपमेव परिगृह्यते, अत एव निर्युक्तिकृतैतत्स्थाने निमन्त्रणैवाभिहिता 'छंदणा य निमंतणेऽति, तथा 'अच्छणे ऽत्ति आसने प्रक्रमादाचार्यान्तरादिसन्निधौ अवस्थाने उप-सामीप्येन सम्पादनं गमनं सम्पदादित्वात्क्विपि उपसंपद्- इयन्तं कालं भवदन्तिके मयाऽऽसितव्यमित्येवंरूया, इयं च ज्ञानार्थतादिभेदेन त्रिधा, तथा coktam"uvasaMpayA य तिविहा नाने तह दंसणे चरिते ya"tti 'एवम्' इत्युक्तप्रकारेण 'दुपंच saMjutta'tti आर्यत्वात् द्विपञ्चकसंयुक्तां दशसंख्यायुक्तामित्यर्थः, सामाचारी 'प्रवेदयेत्' कथयेत् आर्षत्वाद् गुरुः शिष्यायेति शेषः, अनेन च गुरुणा सदा तदुपदेशपरैणैव भवितव्यमित्यर्थत उक्तं, पठ्यते च - 'एसा दसंगा साहूणं, सामायारी paveiya'tti, एतच्च स्पष्टमिति सूत्रत्रयार्थः ॥ एतावता दशविधसामाचारीमभिधायौ धसामाचारीं विवक्षुरिदमाहपुव्विल्लमि चउब्भागे, आइच्चमि समुट्ठिए । भंडतं पडिलेहित्ता, वंदित्ता य तओ गुरुं ॥ पुच्छिज्जा पंजलिउडो, किं कायव्वं मए इहं ? | इच्छं निओइडं भंते!, वेयावच्चे व सज्झाए । वेयावच्चे निउत्तेणं, काय्व्व्म्गिलायो। सज्झाए वा निउत्तेणं, सव्वदुक्खविमुक्खणे ॥ मू. ( 1014 ) मू. (1015 ) मू. ( 1016 ) वृ. 'पुव्विल्लंमि' त्ति पूर्वस्मिंश्चतुर्भागे आदित्ये 'समुत्थिते' समुद्गते, इह च यथा दशाविकलोऽपि पटः पट एवोच्यते, एवं किञ्चदूनोऽपि चतुर्भागश्चतुर्भाग उक्तः, ततोऽयमर्थ:बुद्धा नभश्चतुर्धा विभज्यते, तत्र पूर्वदिक्संबुद्धे किञ्चिदूननभश्चतुर्भागे यदादित्यः समुदेति 29 8 - Page #505 -------------------------------------------------------------------------- ________________ 114 उत्तराध्ययन- मूलसूत्रम् - 2 - 26 / 1016 तदा, पादोनपौरुष्यामित्युक्तं भवति 'भाण्डकं' पतद्ग्रहाद्युपकरणं 'प्रतिलेख्य' सामयिकपरिभाषया चक्षुषा निरीक्ष्योपलक्षणत्वात्प्रमृज्य च 'वन्दित्वा च' नमस्कृत्य ततः' इति प्रतिलेखनानन्तरं 'गुरुम्' आचार्यादिकं किमित्याह-'पृच्छेत्' पर्यनुयुञ्जीत प्रक्रमाद्गुरुमेव 'पंजलिउड' त्ति प्राग्वत्कृतप्राञ्जलिः, यथा - किं 'कर्त्तव्यम्' अनुष्ठेयं 'मये ऽत्यात्मनिर्देश: 'इह' अस्मिन् समये इति गम्यते, कदाचिद्गुरवो मन्येरन् - स्वाध्यायवैयावृत्तयोरन्यतरस्मिन्नेवास्य नियोगे वाञ्छेत्यतो ब्रूयात् , 'इच्छामि नियोइडं' ति अन्तर्भावितण्यर्थत्वान्नियोजयितुं युष्माभिरात्मानमिति शेष: 'भंते ऽत्ति भदन्त ! 'वेयावच्चे ऽत्ति वैयावृत्त्ये - ग्लानादिव्यापारे वाशब्दो भिन्नक्रमस्ततः 'सज्झाए ऽत्ति आर्पत्वात्स्वाध्याये वा, इह च पात्रप्रतिलेखनानन्तरं गुरुं पृच्छेदिति यदुक्तं तत्प्रायस्तदैव बहुतरवैयावृत्त्यविधानसम्भवात्, यद्वा पूर्वस्मिन्नमश्चतुर्भागे आदित्ये समुत्थिते इव समुत्थिते, बहुतरप्रकाशीभवनात्तस्य, भाण्डमेव भाण्डकं ततस्तदिव धर्मद्रविनोपार्जनाहेतुत्वेन मुखवस्त्रिकावर्पाकल्पादीह भाण्डकमुच्यते, तत्प्रतिलेख्य वन्दित्वा च ततो गुरुं पृच्छेत्, शेषं प्राग्वत्, उपलक्षणं चैतद्-यत: सकलमपि कृत्यं विधाय पुनरभिवन्दनापूर्वकं प्रष्टव्या एव गुरव इति, एवं च पृष्ट्वा यत्कर्तव्यं तदाह-- वैयावृत्त्ये 'नियुक्तेन' व्यापारितेन कर्त्तव्यं प्रक्रमात् वैयावृत्त्यम्, 'अगिलायौऽत्ति अग्लान्यैव शरीरश्रममविचिन्त्यैवेतियावत्, स्वाध्याये वा नियुक्तेन सर्वदुःखविमोक्षणे, सकलतपः कर्मप्रधानत्वादस्थ, स्वाध्यायोऽग्लान्यैव कर्त्तव्य इति प्रक्रम इति सूत्रत्रयार्थ: 11 इत्थं सकलौधसामाचारीमूलत्वात्प्रतिलेखनायास्तत्कालं सदाविधेयत्वाद्गुरुपारतन्त्रस्य तच्चाभिधायौत्सर्गिकं दिनकृत्यमाह मू. ( 1017 ) दिवसस्स चौरो भागे, कुज्जा भिक्खू वियक्खणो । तओ उत्तरगुणो कुज्जा, दिन भागेसु चउसुवि ॥ पढमं पोरिसिं सज्झायं, बीयं झाणं झियायई । तैयाए भिक्खायरियं, पुनो चउत्थीइ सज्झायं ॥ मू. ( 1018 ) वृ. सूत्रद्वयं स्पष्टमेव, नवरं चतुरो भागान् कुर्याद् बुद्धेत्युपस्कारः, 'तत' इति चतुर्भागकरणादनन्तरमिति गम्यते उत्तरगुणान् मूलगुणापेक्षया स्वाध्यायादींस्तत्कालोचितान् 'कुर्याद्' विदध्यात् क्व दिन भागे कमुत्तरगुणं कुर्यादित्याह-प्रथमां पौरुषीं 'स्वाध्यायं' वाचनादिकं, सूत्रपौरुषीत्वादस्याः कुर्यादितीहोत्तरत्र च क्रियान्तराभावेऽनुवर्त्यते, द्वितीयां प्रक्रमात्पौरुषीं ध्यानं 'झियायैऽत्ति ध्यायेत्, ध्यानं चेहार्थपौरुषीत्वादस्या अर्थविषय एव मानसादिव्यापारणमुच्यते, ध्यायेदिति वाऽनेकार्थत्वाद्धातूनां कुर्यात्, इह च प्रतिलेखनाकालस्याल्पत्वेनाविवक्षितत्वादुभयत्र 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया, तृतीयायां भिक्षाचर्या, पुनश्चतुर्थ्यां स्वाध्यायम्, उपलक्षणत्वातृतीयायां भोजनबहिर्गमनादीनि, इतरत्र तु प्रतिलेखनास्थण्डिलप्रत्युपेक्षणादीनि गृह्यन्ते, इत्थमभिधानं च कालापेक्षयैव कृष्यादेवि सकलानुष्ठानस्य सफलत्वादिति सूत्रद्वयार्थः ॥ यदुक्तं प्रथमपौरुषीं स्वाध्यायं कुर्यात्तत्परिज्ञानार्थमाह मू. ( 1019 ) आसाढे मासे दुपया, पोसे मासे चुप्प्या। चित्तासोएसु मासेसु, तिपया हवै पोरसी ॥ Page #506 -------------------------------------------------------------------------- ________________ अध्ययनं-26,[ नि.490] मू.(1020) अंगुलं सत्तरत्तेनं, पक्खेणं tu duaNgulN। वड्डए हायए वावि, मासेणं चौरंगुलं । / मू. (1021) आसाढबहुलपक्खे, भद्दवए कत्तिए य पोसे y। फगुणवैसाहेसु य नायव्या ओमरत्ता उ । / वृ.तत्र प्रथमं प्रतीतमेव, द्वितीयमपि तथैव, नवरं सप्तरात्रेणेति, दिनाविनाभावित्वाद्रात्रीणां सप्ताहोरात्रेण वर्द्धते दक्षिणायने हीयत उत्तरायणे, इह च सप्तरात्रेणेत्यत्र सार्द्धनेति विशेषो द्रष्टव्यः, पक्षेण व्यंगुलवृद्धभिधानात्, अन्यच्च केषुचिन्मासेयु दिनचतुर्दशकेनापि पक्ष: संभवति, तत्र च सप्ताहोरात्रेणाप्यंगुलवृद्धिहान्या न कश्चिद्दोषः । / __ केषु पुनर्मासेपु दिनचतुर्दशकेनापि पक्षसम्भव इत्याह-'आसाढेऽत्यादि, इदमपि सुगममेव, नवरंबहुलपक्ष इति भाद्रपदादिष्वपि प्रत्येकमभिसम्बध्यते, ततः 'आसाढेऽत्ति आपाढे बहुलपक्षे भाद्रपदादिषु च बहुलपक्षे 'oma'tti 'अवमा' न्यूना एकेनेति शेषः, 'ratta'tti पदैकदेशेऽपि पदप्रयोगदर्शनादहोरात्राः, एवं चैकदिनापहारे दिनचतुर्दशकेनैव कृष्णपक्ष एतेष्विति भावः, इदं च व्यवहारतः पौरुषीमानं, निश्चयतस्तु, "अयनाईयदिनगणे अट्ठगुणेगट्ठिभाइए लर्छ । उत्तरदाहिणमाइ उत्तरपयसोज्झपखेको । / " अत्र चायनम्-उत्तरायणं दक्षिणायनं च तस्यातीतदिनानि-अतिक्रान्तदिवसास्तेषां गणःसमूहोऽयनातीतदिनगणः, स चोत्कृष्टतस्त्रशीतं शतं, तच्चाष्टगुणं जातानि चतुर्दशशतानि चतुःपष्टधिकानि, तत्र चैकषष्टया भागे हते लब्धानि चतुर्विशतिरंगुलानि, तत्रापि द्वादशभिरंगुलैः पदमिति जाते द्वे पदे, एतयोश्च, 'uttaradAhiNamAI'tti उत्तरायणादौ दक्षिणायनादौ च 'uttarapada'ttiuttarapadayoH 'sojjha'tti शुद्धिः प्रक्षेपशश्च, तत्र हि उत्सरायणप्रथमदिने चत्वारि पदान्यासन् ततस्तन्मध्यात्पदद्वयोत्सारणे जाते कर्कटसंक्रान्तयदिने द्वे पदे, दक्षिणायनाद्यदिने तु द्वे पदे अभूतां, तन्मध्ये च द्वयोः क्षिप्तयोर्जातानि मकरसंक्रान्तौ चत्वारि पदानि, इदं चोत्कृष्ट-जघन्यदिनयोः पौरुषीमानं, मध्यमदिनेष्यप्यभिहितनीतितः सुधिया भावनीयमिति सूत्रत्रयार्थः । / इह प्रथमपौरुष्यामुपलक्षणद्वारेण प्रतिलेखनाया अपि विधेयत्वमुक्तं, पादोनैव चासौ तत्कालत्वेन प्राक् प्रदर्शितेति तत्परिज्ञानोपायमाहमू. (1022) जिट्ठामूले आसाढसावणे छहि अंगुलेहि प्द्दिलेहा। अट्ठहि बीयतीयंमी तइए दस अट्ठहि चुत्थे॥ वृ. जिट्ठासूत्रम् । ज्येष्ठामूल इति ज्येष्ठे, आषाढश्च श्रावणश्चाषाढश्रावणं तत्र, कोऽर्थः ? - ज्येष्ठे श्रावणे च षड्भिरंगुलैः प्रत्यहं प्रागुपदिष्टपौरुषीमाने प्रक्षिसैरिति चेहोत्तरत्र(च) गम्यते, प्रतिलेखेति प्रक्रमात्प्रतिलेखसकालः, एवं तावदेकस्मिस्त्रिके, तथाऽष्टभिरंगुलैरिति सर्वत्रानुवर्त्तते द्वितीयत्रिके भाद्रपदाश्वयुक्कार्तिकलक्षणे प्रतिलेखनाकालः, तथा तृतीये प्रक्रमात्रिके मार्गशीर्षपौषमाधात्मनि दशभिः प्रतिलेखनाकालः, तथाऽष्टभिश्चतुर्थे प्राग्वत्रिके फाल्गुनचैत्रवैशाखस्वरूपे प्रतिलेखनाकालः इति सूत्रार्थ्ः॥ इत्थं दिनकृत्यमभिधाय रात्रौ यद्विधेयं तदाह Page #507 -------------------------------------------------------------------------- ________________ 116 उत्तराध्ययन- मूलसूत्रम् - 2 - 26 / 1023 रतिपि चौरो भाए, भिक्खू कुज्जा वियक्खणो । तओ उत्तरगुणे कुज्जा राई भो (भा) गेसु चउसुवि ॥ पढम पोरिसि सज्झायं बीयं झाणं झियायई । तैयाए निद्दमुक्खं तु चउत्थी भुज्जोवि सज्झायं ॥ मू. ( 1024 ) " वृ. सूत्रद्वयं स्पष्टमेव, नवरं रात्रिमपि न केवलं दिनमित्यपिशब्दार्थः । द्वितीयां पौरुष 'ध्यायति ध्यानं' सूक्ष्मसूत्रार्थलक्षणं क्षितिवलयद्वीपसागरभवनादि वा 'झियाए ऽत्ति 'ध्यायेत्' चिन्तयेत्, तृतीयायां निद्राया मोक्षः- पूर्वनिरुद्धाया मुत्कलना निद्रामोक्षः स्वाप इत्यर्थस्तं, कुर्यादिति सर्वत्र प्रक्रमाद्योज्यं, वृषभापेक्षं चैतत्, सामस्त्येन तु प्रथमचरमप्रहरजागरणमेव, तथा चागमः - मू. (1023) " सव्वेसि पढमजामे दोत्रि उ वसभाण आदिमा जामा । ततितो होइ गुरूणं चउत्थओ होइ सव्वेसिं ॥ " शयनविधिश्चायम्- बहुपरिपुन्नाए पोरिसीए गुरुसगासं गंतूणं भणति इच्छामि खमासमणो वंदिउं जावणिज्जाए, निसीहियाए मत्थएण वंदामि, बहुपडिपुन्ना पोरिसी अनुजाणह राइसंथार, ताहे पढमं काइयाभूमिं वच्वंति, ताहे जत्थ संथारभूमि तत्थ वच्वंति, ताहे उवहिंमी उवओगं करिता यमज्जेत्ता उ उवहीए दोरयं छोडंति, ताहे संधारपट्टयं उत्तरपट्टयं च पडिलेहित्ता दोवि एत्थ लाइत्ता ऊरंमिठवंति, ताहे संधारभूमि पमज्जंति, ताहे संधारयं अच्छुरंति सौत्तरपट्टयं, तत्थ (य) लग्गा मुहपोत्तियाए उवरिमं कार्य पमज्जतित्ति हिट्ठिल्लं रयहरणेणं, कप्पे य वामपासे ठवेंति, पुनो संथारयं चडेत्ता- जेट्टज्जाईण पुरओ चिट्टंताणं- अनुजाणेज्जह, पुणो सामाईयं तिन्नि वारे कड्डिऊण सुयंति त्ति । सुप्तानां चायं विधिः " 'अनुजाणह संथारं बाहुवहाणेण वामपासेणं । पायपसारणि कुक्कुडि अतरंतो पमज्जए भूमि ॥ 1 ॥ संकोए संडासं उव्वत्तंती य कायपडिलेहा । दव्वादीउवओगं उस्सासनिरुंभणालोयं ॥ 2 ॥ मू. ( 1025 ) इति सूत्रद्वयार्थः । सम्प्रति रात्रिभागचतुष्टयपरिज्ञानोपायमुपदर्शयन् समस्तयतिकृत्यमाहजं नेइ जया रत्तिं नक्खत्तं तंमि नहचउब्भाए । संपत्ते विरमिज्जा सज्झाय पओसकालमि ॥ तम्मेव य नक्खत्ते गयणं चउभागसावसेसंमि । वेरत्तियंपि कालं पडिलेहित्ता मुनी कुज्जा । / मू. ( 1026 ) वृ. यत् 'नयति' प्रापयति परिसमाप्तिमिति गम्यते यदा रात्रिं नक्षत्रं तस्मिन्नभश्चतुर्भागे संप्राप्ते 'विरमेत्' निवर्तेत 'sajjhAya'tti स्वाध्यायात्, 'प्रदोषकाले' रजनीमुखसमये प्रारब्धादिति शेष:, तस्मिन्नेव नक्षत्रे प्रक्रमात्प्राप्ते, क्वेत्याह- 'गगण' त्ति गगने, कीदृशि ? - चतुर्भागेन गम्येन सावशेषं-सोद्धरितं चतुर्भागसावशेषं तस्मिन् 'वैरात्रिकं' तृतीयम्, अपिशब्दान्निजनिजसमये प्रादोषीकादिकं च कालं 'पडिलेहित्त' ति प्रत्युपेक्ष्य प्रतिजागर्य मुनिः 'कुर्यात् करोतेः सर्वधात्वर्थत्वाद् गृह्णीयात्, इह च काक्वोपलक्षणद्वारेण प्रथमादिषु नभश्चतुर्थभागेषु संप्राप्ते नेतरि Page #508 -------------------------------------------------------------------------- ________________ अध्ययन-26,[ नि. 490] 117 नक्षत्रे रात्रेः प्रथमादयः प्रहरा इत्युक्तं भवतीति सूत्र्द्व्यार्थ्ः॥ इत्थं साभान्येन दिनरजनिकृत्यमुपदर्श्य पुनविशेषतस्तदेव दर्शयंस्ताविद्दनकृत्यमाहमू. ( 1027) पुबिल्लंमि चउभागे, पडिलेहिता न भंडयं । गुरु वंदित्तु सज्झाय, कुज्जा dukkhvimukkhnniN|| mU.(1028) पोरिसीए चउब्भाए, वंदित्ता न तओ गुरुण्। अपडिक्कमित्तु कालस्स, भायणं प्द्दिलेहिए। मू. (1029) मुहपत्तिं पडिलेहित्ता, पडिलहिज्ज गुच्छयं । गुच्छगलैयंगुलिओ, वत्थाई प्द्दिलेहे। मू.(1030) उड्डु थिरं अतुरियं puci tA vatthameva pddilehe| to बीयं पप्फोडे तैयं च पुनो पमज्जिज्जा । / मू. (1031) अनच्चावियं अवलियं अनानुबंधि अमोसलिं चेव । छप्पुरिमा नव खोडा पाणीपाणिविसोहणं । मू. (1032) आरभडा सम्मघा वज्जेयचा य मोसली तिया। पप्फोडणा चउत्थी विक्खित्ता वेइया छट्ठा । / मू. (1033) पसिढिलपलंबलोल एगामोसा अनेग्रुव्धुना। कुणति पमाणि पमायं संकिय गननोवगं कुज्जा । / मू. (1034) अनुनाइरित्तपडिलेहा अविवच्चासा तहेव y। पढमं पयं पसत्थं सेसाणि उ अप्पसत्थाणि । / मू. (1035) पडिलेहणं कुणंतो मिहो कहं कुणै जनवयकहं वा। देइ व पच्चक्खाणं वाएइ सयं पडिच्छइ वा । / मू.(1036) पढवी आउक्काए तेऊ वाऊ वणस्सइ त्सान्न्ण्। पडिलेहणापमत्तो छण्हपि विराहओ होइ। मू. (1037) तैयाए पोरिसीए, भत्तं पाणं ग्वेसे। छण्हं अन्नयरागंमि, कारणमि स्मुत्त्त्थिए। मू.(1038) वेयणवेयावच्चे इरियट्ठाए य स्ण्ज्म्त्त्त्थाए। तह पाणवत्तियाए छटुं पुण ध्म्म्चिण्ताए। मू.(1039) निग्गंथो धीमंतो निग्गंधीविन करिज्ज छहि चेव्। ठाणेहिं तु इमेहि अणैक्कमणा य से होइ। मू.(1040) आयंके उवसागे तितिक्खया ब्ण्भ्चेर्गुत्तीसुण्। ___ पानिदयातवहेउं स्रीखुच्छेय्न्न्त्त्त्थाए। मू.(1041) अवसेसं भंडगं गिज्झा, चक्खुसा प्द्दिलेहे। परमद्धजोअणाओ, विहारं विहरे मुनी। मू.(1042) चउत्थीए पोरिसीए निक्खिवित्ता न भाय्न्न्ण्। सज्झायं च तओ कुज्जा, स्व्व्भाव्विभाव्न्न्ण्॥ Page #509 -------------------------------------------------------------------------- ________________ 118 उत्तराध्ययन-मूलसूत्रम्-2-26/1042 मू.(1043) पोरिसीए चउम्भाए, वंदित्ता न तओ गुरूं। पडिक्कमित्ता कालस्स, सिज्जंतु प्द्दिलेहे। मू. ( 10441) पासवणुच्चारभूमि च, पडिलेहिज्ज जयं जी। वृ.पुब्बिल्लेत्यादिसूत्राणि सप्तदश सार्द्धानि, तत्र सूत्रद्वयं व्याख्यातप्रायमेव, नवरं 'पूर्वस्मिश्चतुर्भागे' प्रथमपौरुषीलक्षणे प्रक्रमाद् दिनस्य प्रत्युपेक्ष्य 'भाण्डक' प्राग्वद्वांकल्पादि उपधिमादित्योदयसमय इति शेषः, द्वितीयसूत्रे च पौरुष्याश्चतुर्थभागेऽवशिष्यमाण इति गम्यते, ततोऽयमर्थः-पादोनपौरुष्यां भाजनं प्रतिलेखयेदिति सम्बन्धः, स्वाध्यायदुपरतश्चेत्कालस्य प्रतिक्रम्यैव कृत्यान्तरमारब्धव्यमित्याशङ्कयेतात आह-अप्रतिक्रम्य कालस्य, तत्प्रतिक्रमा) कायोत्सर्गविधाय, चतुर्थपौरुषयामपि स्वाध्यायस्य विधास्यमानत्वात् । __ प्रतिलेखनाविधिमेवाह-'मुखवस्त्रिकां' प्रतीतामेव प्रतिलेख्य प्रतिलेखयेत् 'गोच्छकं' पात्रकोपरिवर्युपकरणं, ततश्च 'gocchagalaiaMguliu'tti प्राकृतत्वादंगुलिभिलातो-गृहीतो गोच्छको येन सोऽयमंगलिलातगोच्छकः 'वस्त्राणि' पटलरूपाणि 'प्रतिलेखयेत्' प्र्स्तावात्प्र्मार्ज्येदित्य्र्थ्ः। इत्थं तथाऽवस्थितान्येव पटलानि गोच्छकेन प्रमृज्य पुनर्यत्कुर्यात्तदाह-'ऊध्वं' कायतो वस्त्रतश्च, तत्र कायत उत्कृटुकत्वेन स्थितत्वात्, वस्त्रतश्च तिर्यकप्रसारितवस्त्रत्वात्, उक्तं हिउकुडुतो तिरियं पेहे जा विलित्तो' 'स्थिरं' दृढग्रहणेन अत्वरितम्' अद्भुतं स्तिमितं यथाभवत्येवं 'पूर्व प्रथमं 'ता' इति तावद 'वस्त्रं' पडलकरूपं, जातावेकावचनं, पटलकप्रकमेऽपि सामान्यवाचकवस्त्रशब्दाभिधानं वर्षाकल्पादिप्रत्युपेक्षणायामप्ययमेव विधिरिति ख्यापनार्थम्, एक्शब्दो भिन्नक्रमस्ततः 'paDilehi'tti 'प्रत्युपेक्षेतैव' आरत: परतश्च निरीक्षेतैव न तु प्रस्फोटयेत्, अथवा बिन्दुलोपाद् 'एवम्' अमुना ऊर्ध्वादिप्रकारेण प्रत्युपेक्षेत न त्वन्यथेति भावः, तत्र च यदि जन्तून् पश्यति ततो यतनयाऽन्यत्र संक्रमयमति, तददर्शने च 'तो' इति ततः प्रत्युपेक्षणादनन्तरं द्वितीयमिदं कुर्यात् यदुत परिशुद्धं सत् प्रस्फोटयेत्-तत्प्रस्फोटनां कुर्यादित्यर्थः, तृतीयं च पुनरिदं कुर्यात्-यदुत प्रमृज्यात्, कोऽर्थः ?-प्रत्युपेक्ष्य प्रस्फोट्य च हस्तगतान् प्राणिनः प्रमृज्यादित्यर्थः, कथं पुनः प्रस्फोटयेत्प्रमृज्याद्वेत्याह- अनर्तितं प्रस्फोटनं प्रमार्जनं वा कुर्वतो वस्त्रं वर्गुवा यथा नर्तितं न भवति 'अवलितं' यथाऽऽत्मनो वस्स्य च वलितमिति मोटनं न भवति 'anAnubaMdhi'nti 'अननुबन्धि' अनुबन्धेन-नैरन्तर्यलक्षणेन युक्तमनुबन्धि न तथा, कोऽर्थः?-अलक्ष्यमाणविभागं यथा न भवति, आमोसलिन्ति सूत्रत्वादामर्शवत्तिर्यगूर्ध्वमधो वा कुड्यदिपरामर्शवद्यथा न भवति, उक्तं हि-"tiriuDDahaghaTTaNA''musali"ti, तथा किमित्याह-'chappurima'tti षट्पूर्वाः पूर्वं क्रियमाणतया तिर्यक्कृतवस्त्रप्रस्फोटनात्मका क्रियाविशेषा येषु ते षट्पूर्वाः, 'navakhoDa'tti खोटका: समयप्रसिद्धाः स्फोटनात्मकाः कर्त्तव्या इति शेषः 'पाणी' पानितले 'प्राणिनां' कुन्थ्वादिसत्त्वानां विशोधनं पाठान्तरतश्च-'प्रमार्जन' प्रस्फोटनं त्रिकत्रिकोत्तरकालं त्रिकत्रकसङ्घयं पाणिप्राणिविशोधनं पाणीप्राणिप्रमार्जनं वा कर्तव्यं । प्रतिलेखनादोषपरिहारार्थमाह-आरभटाविपरीतकरणमुच्यते त्वरितं वाऽन्यान्यवस्त्रग्रहणे-- नसौ भवि, उक्तं हि-"वितहकरणमारभडा तुरियं वा अन्नमन्त्रगहणेणं' संमर्दनं समर्दा रूढित्वा Page #510 -------------------------------------------------------------------------- ________________ अध्ययनं - 26, [ नि. 490 ] 119 स्त्रीलिङ्गता वस्त्रान्त: कोणसंचलनमुपधेर्यां उपरि निषदनम्, उक्तञ्च - " अंतो व होज्ज कोना निसियणतत्थेव सम्मद्दा" वर्जयितव्येति सर्वत्र संबध्यते, 'च: ' पूरणे 'मोसलि' त्ति तिर्यगूर्ध्वमधो वा घट्टना तृतीया, 'प्रस्फोटना' प्रकर्षेण रेणुगुण्डितस्येव वस्त्रस्य झाटना चतुर्थी, विश्लेषणं विक्षिप्ता पञ्चमीति गम्यते, रूढित्वाच्च स्त्रीलिङ्गता, उक्तं हि 'लिङ्गमशिष्यं लोकाश्रयत्वात् ' साच प्रत्युपेक्षितवस्त्रस्यान्यत्राप्रत्युपेक्षिते क्षेपणं, प्रत्युपेक्षमानो वा वस्तस्त्रीञ्चलं यदूर्ध्वं क्षिपति, वेदिका 'छटु' त्ति पष्ठी, यत्र सम्प्रदायः- "वेतिया पंचविहा पन्नत्ता, तंजहा- उड्ढवेतिया अहोवेतिया तिरियवेतिया दुहतोवेतिया एगतोवेतिया' तत्थ उड्डवेतिया उवरिं जुनगाणं हत्थे काऊण पडिलेहेइ, अहोवेइया अहो जुन्नगाणं हत्थे काऊण पडिलेहेइ, तिरियवेइया संडाससयाणं मज्झेण हत्थे घिनूण पडिलेहेइ, दुहतोवेइया बाहाणं अंतरे दोषि जुन्नगा काऊण पडिलेहेति, एगतो वेश्या एगं जुन्नगं बाहाणमंतरे काउण पडिलेहेति । " -- एवमेते षड् दोषाः प्रतिलेखनायां परिहर्त्तव्याः । तथा प्रशिथिलं नाम दोषो यददृढमनिरायन्तं वा वस्त्र गृह्यते, प्रलम्वो-यद्विपमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनं लोलो- यद्भूमौ करे वा प्रत्युपेक्ष्यमाणवस्त्रस्य लोलनममीषां द्वन्द्वः, एकामर्शनं एकामर्शा प्राग्वत् स्त्रीलिङ्गता, मध्ये गृहीत्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य यदेककालं संघर्षणमाकर्षणम्, uktaJca"pasiDhilamadhanaM अनिराइयं च विसमगहणं च कोणे वा । भूमीकरलोलनयाऽऽकङ्कणगहणेगआमोसा ॥ " 'अनेगरूवधुणे ऽत्ति अनेकरूपा चासौ सङ्ख्यात्रयातिक्रमणतो युगपदनेकवस्त्रग्रहणतो वा धूनना च प्रकम्पनात्मिका अनेकरूपधूनना, पठ्यते च- 'anegarUvadhUya'tti तत्र च धुतं - कम्पनमन्यत्प्राग्वत्, तथा यत्करोति प्रमाणे- प्रस्फोयदिसङ्ख्यालक्षणे प्रमादम् - अनवधानं यच्च शङ्किते - प्रमादतः प्रमाणं प्रति शङ्कोत्पत्तौ गणनां करांगुलिरेखास्पर्शनादिनैकद्वित्रियसङ्घयात्मिकामुपगच्छति उपयाति गणनोपगं यथाभवत्येवं गम्यमानत्वात्प्रस्फोटनादि कुर्यात्, सम्भावने लिट् सोऽपि दोष:, सर्वत्र पूर्वसूत्रादनुवर्त्य वर्जनक्रिया योजनीया, उक्तञ्च" धुनना तिण्ह परेण बहूनि वा घेत्तू एक्कओ धुणति । खोडणपमज्जणासु य संकिय गनने करे पमादी । / " एवं चानन्तरोक्तदोषैरन्विता सदोपा प्रत्युपेक्षणा, वियुक्ता तु निर्दोषेत्यर्थत उक्तम् । साम्प्रतं त्वेनामेव भङ्गक निर्देशनद्वारेण साक्षात्सदोषां निर्दोषां च किञ्चिद्विशेषतो वक्तुमाह-'अनूनाइ ritta'tti ऊना चासावतिरिक्ता ऊनातिरिक्ता न तथा अनूनातिरिक्ता प्रतिलेखा, इह च न्यूनाताधिक्ये स्फोटनाप्रमार्जने वेलां चाश्रित्य वाच्ये, यत उक्तम्- "खोडणपमज्जवेलासु चेव ऊनाहिया मुनेयव्वा" "avivaccAsa'tti विविधो व्यत्यासो-विपर्यासो यस्यां सा विव्यत्यास न तथा अविव्यत्यासा- पुरुषोपधिविपर्यासरहिता कर्त्तव्येति शेषः, अत्र च त्रिभिर्विशेषणपदैरष्टौ भङ्गाः सूचिता भवन्ति, एतेषु च कः शुद्धः को वाऽशुद्ध: इत्याह- 'प्रथमपदम् ' इहैवोपदर्शिताद्यभङ्गरूपं 'प्रशस्तं' निर्दोषतया श्लाध्यं शुद्धीमितियावत्, शेषाणि तु प्रक्रमात्पदानि द्वितीयादिभङ्गात्मकान्यप्रशस्तानि तेषु न्यूनताद्यन्तमदोषीम्भवात् तत् काक्वोपदेष्टुमाह-प्रतिलेखनां kurvan'mithaHkathAM' परस्परसंभाषणात्मिकां करोति, जनपदकथां वा, स्त्र्यादिकथोपलक्षणमेतत्, Page #511 -------------------------------------------------------------------------- ________________ 120 उत्तराध्ययन-मूलसूत्रम्-2-26/1044 ददाति वा प्रत्याख्यानमन्यस्मै, वाचयति-अपरं पाठयति, स्वयं प्रतीच्छति वा आलापादिकं गृह्णाति, य इति गम्यते, स किमित्याह-'पुढवी ति स्पष्टं, नवरं 'puDhavIAukkAya'tti पृथिव्यप्काययोः 'प्रतिलेखनाप्रमत्तो' मिथ: कथादिना तत्रानवहितः सन् पत्रामपि, आस्तामेवैकादीनामित्यपिशब्दार्थः, विराधकश्चैवं-प्रमत्तो हि कुम्भकारशालादौ स्थितो जलभृतघटादिकमपि पलोढयेत्, ततस्तज्जलेन मृदग्निबीजकुन्थ्वादयः प्लाव्यन्ते, प्लावनातश्च विराध्यन्ते, यत्र चाग्निस्तत्रावश्यं वायरिति वन्नामपि द्रव्यतो विराधकत्वं, भावतस्तु प्रमत्ततयाऽन्यथाऽपि विराधकत्वमेव, उक्तं हि "इय दव्वओ उ छण्हं विराहतो भावतो इह्र्हावि। उवउत्तो पुन साहू संपत्तीए va'vahao u॥" तदनेन जीवरक्षार्थत्वाप्रतिलेखनायास्तत्काले च प्रमादजनकत्वेन हिंसाहेतुत्वान्मिथः कथादीनां प्रिहार्य्त्व्मुक्त्म्। ___ इत्थं प्रथमपौरुषीकृत्यमुक्तं, तदनन्तरं द्वितीयपौरुषीकृत्याभिधानावसरः, तच्च "बीए झाणं झियायई" इति वचनेन ध्यानमुक्तम्, उभयं चैतदशवश्यकर्त्तव्यमतस्तृतीयापौरुषीकृत्यमप्येवमुत कारण एवोत्पन्ने? इत्याशङ्कयाह-'तइए' इत्यादि सुगम, नवरमौत्सर्गिकमेतत्, अन्यथा हि स्थविरकल्पिकानां यथाकालमेव भक्तादिगवेषणं, तथा चाह-'सैकाले चरे bhikkhU'tti, पन्नां कारणानाम् 'annAyarAyami'tti अन्यतरस्मिन् कारणे 'समुत्थिते' संजाते, न तु कारणोत्पत्ति विनेति भावः, भोजनोपलक्षणं चेह भक्तपानगवेषणं, गुरग्लानाद्यर्थमन्यथाऽपि तस्य सम्भवात्, तथा चान्यत्र भोजन एवैतानि कारणान्युक्तानि, तान्येव षट् कारणान्याह___ 'वेयण वेयावच्चेऽत्ति, सुब्ब्यत्ययाद् वेदनाशब्दस्य चोपलक्षणत्वात्क्षुत्पिपासाजनितवेदनोपशमनाय तथा क्षप्तिपासाभ्यां(गरिगतो)न गर्वादिवैयावत्यकरणक्षमैति वैयावत्त्याय, तथा 'ईयेऽत्ति ईर्यासमितिः सैव निर्जरार्थिभिरर्थ्यमानतयाऽर्थस्तस्मै, 'चः' समुच्चये, कथं नामासौ भवत्विति?, इतरथा हि क्षुत्पिपसाभ्यां पीडितस्य चक्षुभ्याऽमपश्यतः कथमिवासौ स्यादिति?, तथा संयमार्थाय कथं नामासौ पालयितुं शक्यतामिति?, आकुलितस्य हि ताभ्यां सचित्ताहारे तद्विघात एव स्यात्, तथा 'पानवत्तियाएऽत्ति प्राणप्रत्ययं जीवितनिमित्तम, अविधिना ह्यात्मत्तोऽपि प्राणोपक्रमणे हिंसा स्याद्, अत एवोक्तम् 'भावियजिनवयनानं ममत्तरहियाण नत्थिह विसेसो। __ अप्पाणंमि परंमि य तो वज्जे पीद्द्मुभोऽवि॥" षष्ठं पुनरिदं कारणम्-यदुत धर्मचिन्तायै च, भक्तपानं गवेषयेदिति सर्वत्रानुवर्तते, अत्र च धर्मचिन्ता-धर्मध्यानचिन्ता श्रुतधर्मचिन्ता वा, इयं ह्युभयरूपाऽपि तदाकुलितचेतसो न स्यात्, आर्तध्यानसम्भवात्, इह च यद्यपि वेदनोपशमनादीनां शाब्द्या वृत्त्या तदुपलक्षितभोजनफलत्वेन प्रतीतिस्तथाऽपि तैर्विना तनिषेधसूचनादा* वृत्त्या कारणत्वमेवैषामुपदर्शितं भवति, अत एव षष्ठमित्यत्र कारणमेव सम्बन्धितम्, आह-एतत्कारणोत्पतौ किमवश्यं भक्तपानगवेषणं कर्त्तव्यमुतान्यथेत्याह-'निर्ग्रन्थः' यतिः धृतिमान् धर्मचरणं प्रति 'निर्ग्रन्था' तपस्विनी साऽपि न कुर्याद्भक्तपानगवेषणमिति प्रक्रमः, ष्ड्भिश्चैव स्थानैः 'तुः' पुनरर्थे Page #512 -------------------------------------------------------------------------- ________________ अध्ययनं-26,[ नि. 490] 'एभिः' अनन्तरं वक्ष्यमाणैः, किमित्येवमत आह-'anaikkamaNAi'tti सूत्रत्वाद् 'अनतिक्रमणं' संयमयोगानामनुल्लङ्घनं, चशब्दो यस्मादर्थे, यस्मात् 'सेऽत्ति तस्य निर्ग्रन्थस्य तस्या वा निर्ग्रन्थतायाः (न्थ्याः) 'भवति' जायते, अन्यथा त्द्तिक्र्म्न्न्स्म्भ्वात्। पट स्थानान्येवाह-आतङ्को-ज्वरादिरोगस्तस्मिन्, 'upasarga'miti स्वजनादिः कश्चिदुपसर्गमुन्निष्क्रमणार्थं करोति, विमर्शादिहेतोर्वा देवादिः, ततस्तस्मिन् सति, उभयत्र तन्निवारणार्थमिति गम्यते, तथा तितिक्षा-सहनं तया हेतुभूतया, क्व विषये इत्याह-ब्रह्मचर्यगुप्तिषु, ता हि नान्यथा सोढुं शक्याः, तथा 'पाणिदयातवहेऽति 'प्राणिदयाहेतोः' वर्षादौ निपतप्यप्कायादिजीवरक्षायै तप:-चतुर्थादिरूपं तद्धेतोश्च, तथा शरीरस्य व्यवच्छेदः-परिहारस्तदर्थं च उचितकाले संलेखनामनशनं वा कुर्वन्, भक्तपानगवेपणं न कुर्यादिति सर्वत्र योज्यं, कारणत्वाभावना चाभीषां प्राग्वत्, तद्गवेषणां च कुर्वन् केन विधिना कियत्क्षेत्र पर्यटेदित्याह-'अवशेषं भिक्षाप्रक्रमात्पात्रनिर्योगोद्धरितं, चशब्दस्य गम्यमानत्वादवशेषं च पात्रनिर्योगमेव, यद्वाऽपगतं शेषमपशेषं, कोऽर्थः?- समस्तं, 'भाण्डकम्' उपकरणं 'गिज्झत्ति गृहीत्वा चक्षुषा प्रत्युपेक्षेत, उपलक्षणत्वात्प्रतिलेखयेच्च, इह च विशेषत इति गम्यते, सामान्यतो ह्यप्रत्युपेक्षितस्य ग्रहणमपि न युज्यत एव यतीनाम्, उपलक्षणत्वाच्चास्य तदादाय परम्' उत्कृष्टम् 'अर्धयोजनात्' अर्धयोजनमाश्रित्य, ल्यब्लोपे पञ्चमी, परतो हि क्षेत्रातीतमशनादि भवेत्, विहरन्त्यस्मिन् प्रदेश इति विहारस्तं "विहरएऽत्ति विह्रेत्-विच्रेन्मुनिः। ___ इत्थं विहृत्योपाश्रयं चागत्य गुर्वालोचनादिपुरस्सरं भोजनादि कृत्वा यत्कृर्यात्तदाह-चतुर्थ्यां पौरुष्यां निक्षिप्य प्रत्युपेक्षणापूर्वकं बद्धा 'भाजनं' पात्रं स्वाध्यायं ततः कुर्यात् सर्वभावाजीवादयस्तेषां विभावनं(कं)-प्रकाशकं सर्वभावविभावकं, पठ्यते च-'सव्वदुक्खविमोक्खणं तिप्राग्वत्, पौरुष्याः प्रक्रमाच्चतुर्थ्याः चतुर्भागे-'चतुर्थांसे शेष इति गम्यते, वन्दित्वा 'ततः' इति स्वाध्यायकरणादनन्तरं 'गुरुम्' आचार्यादि प्रतिक्रम्य कालस्य 'शय्यां' वसति 'तुः' पूरणे प्रतिलेखयेत्, ततश्च पासवणुच्चारभूमि ca'tti, भूमिशब्दस्य प्रत्येकमभिसम्बन्धात् प्रश्रवणभूमि उच्चारभूमि च प्रत्येकंद्वादशस्थण्डिलात्मिकांचशब्दात्कालभूमिच स्थण्डिलत्रयात्मिकां प्रतिलेखयेत् 'jaya'ti 'यतम्' आरम्भादुपरतं यथा भवति यतमानो वा यतिः, एवं च सप्तविंशतिस्थण्डिलप्रत्युपेक्षणानन्तरमादित्योऽस्तमेति, तथा चोक्तम् "चउभागावसेसाए चरिमाए पडिक्कमित्तु काल्स्स्। उच्चारे पासवणे थंडिलचउवीसई पेहे ॥ 1 ॥ अहियासिया उ अंतो आसन्ने मज्झि दरि तिन्नि तिन्नि भवे । तिन्नेव अनहियासी अंतो छच्छच्च बाहिरतो । / 2 / / एमेव य पासवणे बारस चउवीसइंतु पेहेत्ता। कालस्स य तिन्नि भवे अह सूरो अस्थमुवयाइ । / 3 / / " इति सार्द्धसप्तदशसूत्रार्थः । इत्थं विशेषतो दिनकृत्यमभिधाय सम्प्रति तथैव रात्रिकर्त्तव्यमाहमू.(1044-2) काउस्सग्ग तओ कुज्जा, svvdukkhvimukkhnnN|| mU.(1045) देसियं च अईयारं, चिंतिज्ज अनुपुव्व्सो। Page #513 -------------------------------------------------------------------------- ________________ 122 मू. ( 1046 ) पू. ( 1047) मू. ( 1048 ) मू. ( 1049) पू. (1050 ) मू. (1051) उत्तराध्ययन- -मूलसूत्रम् - 2-26 / 1045 नाणमिदंसणे चेव, चरितमि तहेव य ॥ पारियकाउस्सग्गो, वंदित्ता य तओ गुरुं । देसियं तु अईयारं, आलोइज्ज जहकमं ॥ पडिक्कमित्ताण निस्सल्लो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमुक्खणं ॥ सिद्धाणं संथवं किच्चा, वंदित्ताण तओ गुरुं । थुइमंगलं च काऊणं, कालं संपडि लेहए ॥ पढमं पोरिसिं सज्झायं, बीयं झाणं झियायई । तईयाए निद्दमुक्खं तु, चउत्थी भुज्जोवि सज्झायं ॥ पोरिसीए चउत्थीए, कालं तु प्द्दिलेहे। सज्झायं तु तओ कुज्जा, अबोहंतो असंजए ॥ पोरिसीए चउब्भाए, वंदित्ताण ततो गुरुं । पडिक्कमित्त कालस्स, कालं तु पडिलेहए ॥ आगए काय सग्गे, सव्वदुक्ख विमुक्खणे । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमुक्खणं ॥ राईयं च अईयार, चिंतिज्ज अनुपुव्वसो । नार्णमिदंसणमि, चरितमि तवंमिय ॥ पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं । राईयं तु अईयारं, आलोइज्ज जहक्कमं ॥ पडिक्कमित्तु निस्सल्लो, वंदित्ता न तओ गुरुं । काउस्सगं तओ कुज्जा, सव्वदुक्खविमुक्खणं ॥ किं तवं पडिवज्जामि ?, एवं तत्थ विचितए । काउस्सग्गं तु पारिता, करिज्जा जिनसंथवं ॥ पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं । मू. ( 1052 ) मू. ( 1053) मू. ( 1054 ) मू. ( 1055 ) मू. ( 1056 ) मू. (1057) तवं संपडिवज्जित्ता, करिज्ज सिद्धाण संथवं ॥ वृ. काउस्सग्गमित्यादि सार्द्धानि त्रयोदश सूत्राणि । कायोत्सर्गं 'ततः ' प्रश्रवणादिभूमिप्रतिलेखनादनन्तरं कुर्यात्सर्वदुःखविमोक्षणं, तथात्वं चास्य कर्मापचहेतुत्वात् उक्तं hi"kAussagge जह सुट्ठियस्स भज्जंति अंगमंगाई । तह भिदंति सुविहिआ अट्ठविहं कम्मसंघायं ॥ " ति तत्र च स्थितो यत्कुर्यात्तदाह- 'देसियं 'ति प्राकृतत्वाद्वकारस्य लोपे दैवसिकं 'च: ' पूरणे 'अतिचारम्' अतिक्रमं 'चिन्तयेत्' ध्यायेत् 'अनुपुव्वसोऽत्ति आनुपूर्व्या - क्रमेण, प्रभातमुखवस्त्रिकाप्रत्युपेक्षणातो यावदयमेव कायोत्सर्गः उक्तं हि "मोसमुहनंतगाई आलोइथ देसिए य ऐयारे । सव्वे समाणयित्ता हियए दोसे ठविज्जाह । / " किंविषयमतीचारं चिन्तयेदित्याह - 'ज्ञाने' ज्ञानविषयमेवं दर्शने चैव चारित्रे तथैव च । Page #514 -------------------------------------------------------------------------- ________________ अध्ययनं-26,[ नि. 490 ] 123 पारित:-समापितः कायोत्सर्गो येन स तथा वन्दित्वा प्रस्तावाद द्वादशावर्तवन्दनेन 'तत' इत्यतीचारचिन्तनादनन्तरं 'गुरुम्' AcAryAdi'desiyaM'tti प्राग्वदैवसिकं तुः' पूरणेऽतीचारम् 'आलोचयेत्' प्रकाशयेद् गुरूणामेव 'यथाक्रमम्' आलोचनसेवनान्यतरानुलोम्यक्रमानतिक्रमेण प्रतिक्रम्य' प्रतीपमपराधस्थानेभ्यो निवृत्य, प्रतिक्रमणं च मनसा भावशुद्धितो वाचा तत्सूत्रपाठत: कायेनोत्तमाङ्गनमनादितः, 'नि:शल्यः' मायादिशल्यरहितः, सूचकत्वात्सूत्रस्य वन्दनकपूर्वं क्षमयित्वा च वन्दित्वा द्वादशावर्त्तवन्दनेन 'ततः' इत्युक्तविधेरनन्तरं 'गुरुम्' आचार्यादिकं कायोत्सर्ग' चारित्रदर्शनश्रुतज्ञानशुद्धिनिमित्तव्युत्सर्गत्रयलक्षणं, जातावेकवचनं, 'ततः' गुरुवन्दनादनन्तरं कुर्यात्स्र्व्दुःख्विमोक्स्स्न्न्म्। 'पारियेऽत्यादि पूर्वार्द्ध व्याख्यातमेव, स्तुतिमङ्गलं च सिद्धस्तवरूपं कृत्वा पाठान्तरं वा-'सिद्धाणं संथवं kicca'tti सुगमं, 'कालम्' आगमप्रतीतं 'संपडिलेहएऽत्ति संप्रत्युपेक्षते, कोऽर्थः?-प्रतिजागति, उपलक्षणत्वाद्, गृह्णाति च, एवद्गतश्च विधिराग्माद्व्सेय्ः। ___ 'paDham'mityAdi प्राग्वद्, व्याख्यातमेव, नवरं पुनरभिधानमस्य पुनः पुनरुपदेष्टव्यमेव गुरुभिर्न प्रयासो मन्तव्य इति ख्याप्नार्थ्म्। ___ कथं पुनश्चतुर्थपौरुष्यां स्वाध्यायं कुर्यादित्याह-पौरुप्यां चतुर्थ्यां 'कालं' वैरात्रिकं 'तुः' पूरणे 'paDilehiya'tti प्रत्युपेक्ष्य-प्रतिजागर्थ्य प्राग्वद् गृहीत्वा च स्वाध्यायं ततः कुर्यात् 'अबोधयन्' अनुत्थापयन् 'असंयतान्' अगारिणः, तदुत्थापने तत्पास्थानेषु तेषां प्र्व्र्त्न्स्म्भ्वात्। ___ पौरुष्याः प्रक्रमाच्चतुर्थ्याश्चतुर्भागेऽवशिष्यमाण इति शेषः, तत्र हि कालवेलायाः सम्भव इति न कालस्य ग्रहणं, वन्दित्वा ततो गुरुं प्रतिक्रम्य 'कालस्य' वैरात्रिकस्य कालं' प्राभातिकं, तुशब्दो वक्ष्यमाणविशेपद्योतकः, 'पडिलेहएऽत्ति प्रत्युपेक्षेत प्राग्वद् गृह्णीयाच्च, इह च साक्षात्प्रत्युपेक्षणस्यैव पुनः पुनरभिधानं बहुतरविषयत्वात्, अत्र च सम्प्रदायः___ "ताहे गुरू उठ्ठित्ता गुणंति जाव चरिमो जामो पत्तो, चरिमे जामे सव्वे उद्वित्ता वेरत्तियं घेत्तुं सज्झायं करेंति, ताहे गुरू सुवंति, पत्ते पाभाइए काले जो पाभाइयकालं घेच्छति सो कालस्स पडिक्कमिउं पाभाइयं कालं गिण्हइ, सेसा कालवेलाए कालस्स पडिक्कमंति, तओ आवस्सवं कुणंति" मध्यमप्रक्रमापेक्षं च कालत्रयग्रहणमुक्तम्, अन्यथा ह्युत्सर्गत उत्कर्षेण चत्वारो जघन्येन त्रयः काला अपवादतश्चोत्कर्षेण द्वौ जघन्येनैकोऽप्यनुज्ञात एव, यत उक्तम् "कालचउक्क उक्कासएण जघन्नओ तिन्नि हुंति बोद्ध्व्वा। बीयपयंमि दुगं तु मायामयविप्पमुक्काणं । / " अत्र च तुशब्दादेकस्याप्यनुज्ञा, तथा चूर्णिकार एव अमायाविनो तिन्नि वा अगेण्हंतस्स एको भवति" पठन्ति च "पढमा पोरसि सज्झायं, बीए झाणं झियायति । ततियाए निद्दमोक्खं च, चउभाए चुत्थे॥1॥ कालं तु पडिलेहित्ता, अबोहितो अस्ण्जे। कुज्जा मुनी य सज्झायं, सव्वदुक्खविमुक्खणं । / 2 / / पोरसीए चउब्भाए, सेसे वंदित्तु तो गुरुं । Page #515 -------------------------------------------------------------------------- ________________ 124 उत्तराध्ययन-मूलसूत्रम्-2-26/1057 पडिक्कमित्तु कालस्स, कालं तु पडिलेहए । / 3 / / अत्रापि व्याख्या, तथैव, पाठद्वयेऽपि चतुर्थप्रहरविशेषकृत्याभिधानप्रसङ्गेन पुनः प्रहरत्रयकृत्याभिधानमिति म्न्त्व्य्म्। 'आगते' प्राप्ते 'कायव्युत्सर्गे' इत्युपचारात् कायव्युत्सर्गसमये सर्वदुःखानां विमोक्षणमर्थात् कायोत्सर्गद्वारेण यस्मिन् स तथा तस्मिन्, शेषं प्राग्वत्, यच्चेह सर्वदुःखविमोक्षणविशेषणं पुनः पुनरुच्यते तदस्यात्यन्तनिर्जराहेतुत्वख्यापनार्थं, तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनश्रुतज्ञानविशुद्धर्थ कायोत्सर्गत्रयं गृह्यते, तत्रच तृतीये रात्रिकोऽतीचारश्चिन्त्यते, यत उक्तम् "तत्थ पढमो चरित्ते, दंसणसुद्धीय बीयओ होइ। सुयनाणस्स य ततितो नवरं चितेइ तत्थ इमं । / तइए nisAiyAraM"ti रात्रिकोऽतिचारश्च यथा यद्विपयश्च चिन्तनीयस्तथाऽऽह-रात्रौ भवं रात्रिकं 'च:' पूरणे अतीचारं चिन्तयेत् 'अनुपुव्वसोऽत्ति आनुपूर्वा-क्रमेण ज्ञाने दर्शने चारित्रे तपसि तशब्दाद्वीर्ये च, शेषकायोत्सर्गेषु चतुर्विशतिस्तवः प्रतीतश्चिन्त्यतया साधारणश्चेति नोक्त्ः। ततश्च पारितेत्यादिसूत्रद्वयं व्याख्यातमेव, कायोत्सर्गस्थितश्च किं कुर्यादित्याह-'ki'miti किरूपं तपो' नमस्कारसहितादि प्रतिपद्येऽहम्, एवं तत्र विचिन्तयेत्-वर्द्धमानो हि भगवान् षण्मासं यावन्निरशनो विहृतवान्, तत्किमहमपि निरशन: शक्नोम्येतावत्कालं स्थातुमुत नेति ?, एवं पञ्चमासाद्यपि यावनमस्कारसहितं तावत्परिभावयेत्, उक्तं हि "चिंते चरमे उ किं तवं काहं ? / छम्मासामेकदिणादिहाणि जा पोरिसि नमो वा । / " उत्तरार्द्ध स्पष्टम्, एवदुक्तार्थनुवादतः सामाचारीशेषमाह-'पारिएऽत्यादि प्राग्वत्, नवरं 'तप:' यथाशक्ति चिन्तितमुपवासादि संप्रतिपद्य' अङ्गीकृत्य कुर्यात् सिद्धानां संस्तवं' स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयं, तथा चाह भाष्यकार: "वंदित्तु निवेयंति कालं तो चेइयाइ यदि अत्थि। ___ तो वंदंती कालं जह य तुलेउं पडिक्कमणं । " इति सार्द्धत्रयोदशसूत्रार्थः । / सम्प्रत्यध्ययनार्थमुपसंहरनाहमू.(1058) एसा सामाचारी, समासेण वियाहिया। जं चरित्ता बहू जीवा, तिन्ना संसारसागरं । / तिबेमि ॥ वृ. 'एषा' अनन्तरोक्ता सामाचारी दशविधा, ओघरूपा(च) पदविभागात्मिका चेह नोक्ता, धर्मकथाऽनुयोगत्वादस्य, छेदसूत्रान्तर्गतत्वाच्च तस्याः, 'समासेन' सङ्केपेण 'viyAhiya'tti व्याख्याता, अत्रैवादरख्यापनार्थमस्याः फलमाह-'या' सामाचारी 'चरित्वा' आसेव्य बहवः' अनेके जीवास्तीर्णाः संसारसागरं प्राग्वदिति सूत्रार्थः । / 'इति' परिसमाप्तौ, ब्रवीमिति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव । / __ अध्ययनं 26 समाप्तम् मुनि दीपरत्नसगारेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे षड्विंशतितमध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्तिः एवं शान्त्याचार्य विरचिता सटीकं परिसमाप्ता । Page #516 -------------------------------------------------------------------------- ________________ अध्ययनं-27,[ नि. 491] (अध्ययनं 27 खलुङ्कीयं ) 7. व्याख्यातं पड्विंशमध्ययनं, सम्प्रति सप्तविंशमारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तराध्ययने सामाचारी प्रतिपादिता, साचाशठतयैव, पालयितुं शक्या, तद्विपक्षभूतशठताज्ञान एव च तद्विवेकेनासौ ज्ञायत इत्याशयेन दृष्टान्ततः शठतास्वरूपनिरूपणद्वारेणाशठतैवानेनाभिधीयत इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चतुरनुयोगद्वारप्ररूपणा प्राग्वद्यावन्नामनिष्पन्ने निक्षेपे खलुङ्कीयमिति नाम, अतः खलुङ्क: (नामतः खल्लुक) निक्षेपायाह नियुक्तिकृत् नि. [491] निक्खेवो खलुकमि चव्विहो । नि. [ 492] जाणगसरीरभविए तव्वैरिते बिल्ल्माईसुण्। पडिलोमो सव्वत्थेसु भावओ होइ उ खलुको । / वृ.'निक्खवो' गाथाद्वयं व्याख्यातप्रायमेव, नवरंबलीवर्दादिष्वित्यादिशब्देनाश्वादिपरिग्रहः, निर्धारणे चेयं सप्तमी, ततो बलीवादिषु यो गल्यादिरिति गम्यते स द्रव्यतः खलुङ्क इति, 'प्रतिलोमः प्रतिकूलः सर्वार्थपु, पाठान्तरतः 'सर्वस्थानेषु' ज्ञानादिषु भावतो भवति खलुङ्क इति गाथाद्वयार्थः । तद्वयतिरिक्तद्रव्यखलुङ्कस्वरूपमाहनि. [ 493] अवदाली उत्तसओ जोत्तजुगभंज तुत्तभंजो a। उप्पहविप्पहगामी एय खलुका भवे गोन्ना॥ नि. [ 494] जंकिर दव्वं खुज्जं कक्कडगुरुयं तहा दुर्व्नाम्। तं दव्वेसु खलुंके वंककुडिलवेढमाइद्धं । / नि. [ 495] सुचिरंपि वंकडाई होहिंति अनुज्जिज्ज्मान्नाई। करमंदिदारुआइं गयंकुसा इव बित्ताई॥ वृ. 'avadAli'tti अवरदायति शकटं स्वस्वामिनं वा विनाशयतीत्येवंशीलोऽवदारी, उत्त्रसको यो यत्किञ्चनावलोक्योत्रस्यति, 'juttajugabhaMja'tti योत्रं-तथाविधसंयमनं युगं-- प्रतीतमेव ते भनक्ति-विशायति योत्रयुगभञ्जः, तथा तोत्रं-प्राजनकस्तद्भनक्ति तोत्रभञ्जकश्च, उभयत्र कर्मण्यम्' 'उत्पथविपथगामी' उत्पथ:-उन्मार्गो विपथो-विरूपमार्गस्ताभ्यां गमनशीलः, 'एते' अवदार्यादयः खलुङ्का भवन्ति' भवेयुः 'गोणाः' बलीवर्दाः, uplkssnntvaadshvaadyshc|अमुमेव् प्रकारान्तरेणाह-'यदिति सामान्यनिर्देशे किलेऽति परोक्षाप्तवादसूचकः 'द्रव्यं दादि कुब्जमिव कुब्ज मध्यस्थूलतया कर्कशं च तत्कठिनतया गुरुकं चातिनिचितपुद्गलतया कर्कशगुरुकं, तथाऽत एव दुःखेनावनामयितुं शक्यत इति दुखनामं, करीरकाष्ठवत्, तद्रव्येषु खलुङ्गं वक्रमनृजुत्वात्, कुटिलं विशिष्टकौटिल्ययोगात् 'वेढमाइद्धं ति मकारोऽलाक्षणिकस्ततश्च वेष्टैः-ग्रन्थिभिराविद्धं-व्यासं वेष्टाविद्धम्, तेषां विशेषणसमासः । __ इहैव दृष्टान्तमाह-'सुचिरमपि' प्रभूतकालमपि 'vaMkaDAi'nti वक्राणि, अवधारणाफलत्वाच्च वाक्यस्य वक्राण्येय भविष्यन्ति न कदाचिजुभावमनुभविष्यन्ति, 'अनुज्जइज्जमाणाई ति एकं स्वरूपतोऽनृजूनि अपरं च तेषां क्वचित्कार्येऽनुपयोगात्केनचिदनृजूक्रियमाणानि, कान्येवंविधानीत्याह-करमर्दी-गुल्मभेदस्तद्दारुकानि, तथा 'गयंकुसा इव बिंटाईति Page #517 -------------------------------------------------------------------------- ________________ 126 उत्तराध्ययन-मूलसूत्रम्-2-27/1059 चस्य गम्यमानत्वाद् गजांकुशानीव वक्रतया वृन्तानि च-फलबन्धनानि, प्रक्रमात्करमा एवोक्तरूपाणि । अनेकधा द्रव्यखलुङ्काभिधानं च काक्वाऽनेकविधकुशिष्यदृष्टान्तप्रदर्शनार्थमिति गाथात्र्यार्थ्ः॥ सम्प्रति यदुक्तं 'प्रतिलोमः सर्वार्थेषु भावतो भवति खलुङ्क' इति तदभिव्यक्तीकर्तुमाहनि. [ 496] दंसमसगस्समाना जलुयवाविच्छुयसमा य जे हुंति । ते किरहोंति खलुंका तिक्खम्मिउचंडमद्दविआ । / नि. [497] पिसुणा परोवतावी भिन्नरहस्सा परं pribhvNti। निव्विअनिज्जा य सढा जिनवयणे ते किर खलुंका । / वृ.दंशमशकैः 'samANa'tti समानाः-- तुल्या दंशमशकसमानाः, ते हि जात्यादिभिस्तद्वत्तुदन्तीति, तथा जलौकाकपिच्छुकसमानाश्च प्रस्तावाच्छिच्या ये भवन्ति, दोषग्राहितयाऽप्रस्तुतपृच्छादिनोद्वेजकतया च, पठन्ति च-'जलूकविच्छुगसमा ya'tti यथावृश्चिकोऽवष्टब्धो विध्यत्येय कण्टकेन एवं ये शिष्यमाणा गुरुं वचनकण्टैर्विध्यन्ति 'ते' एवंविधाः किल भवन्ति खलुङ्का भावत इति गम्यते, तीक्ष्णा-असहिष्णवो मुदवः-अलसतया कार्यकारणं प्रत्यदक्षाश्चण्डाः-कोपनतया मार्दवेन चरन्ति मार्दविकाः-शतकृत्वोऽपि गुरुप्रेरिता न सम्यनुष्ठानं प्रति प्रवर्त्तन्ते किन्त्वलसा एव, अमीषा द्व्न्द्व्ः॥ ___ अन्यच्च-ये किल 'गुरुप्रत्यनीकाः' आचार्यदिप्रतिकूला: कूलवालकवत् 'शबलाः' शबलचारित्रयोगात् 'असमाधिकारका:' गुर्वादीनामसमाधानजनकाः, अत एव पापा: 'अधिकरणकारकात्मानः' कलहकर्तृस्वभावाः सदनुष्ठानं प्रति प्रेर्यमाणा युद्धायैवोपतिष्ठन्ते, 'जिनवचने' सर्वज्ञशासने ते किल खलुङ्का इत्युच्यन्त इति shessH। __ तथा 'पिशुना:' सूचकाः, अत एव 'parokyAvi'si परोपतापिनः भिन्नरहस्या:' विश्वस्तजनकथितरहस्यभेदिनः तथा 'परम्' अन्यं 'परिभवन्ति' येन केनचित्प्रकारेणाभिभवन्ति "nivveyaNijja'tti निर्वेदनीया निर्वेदं प्राप्य प्रक्रमाद्यतिकृत्येन, पाठान्तरतो निर्गता वचनीयादुपदेशवाक्यात्मकाद् ये ते निर्वचनीयाः, च: समुच्चये भिन्नक्रमश्च, ततः 'शठाश्च' मायाविनः, पठ्यते च-'निव्वया nissIlasaDha'tti सुगममेव, 'जिनवचने' श्रीसर्वज्ञशासने भणिता ये इति शेषः, ते प्रागभिहितस्वरूपाः किल खलुङ्का इति गाथात्रयार्थः । ततः किमित्याहनि. [499] तम्हा खलुकभावं चइऊणं पंडिएण पुरिसेन्न्ण्। कायव्वा होइ मई उज्जुसभावंमि भावेणं । / व.तस्मादित्थं दोषवन्तं खलङ्गभावं त्यक्त्वा 'पण्डितेन' बुद्धिमत्ता पुरुषेण उपलक्षणत्वात् स्त्र्यादिना च कर्त्तव्या भवति 'मति:' बुद्धिः क्व ?-'ऋजुस्वभावे' आर्जवे भावे 'भावेन' परमार्थेन न तु बहिर्वृत्त्यैवेति गाथार्थः । / अवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. (1059) थेरे गणहरे गग्गे, मुनी आसि विसारे। आइन्ने गणिभावम्मि, समाहिं pddisNghe॥ vR. धर्मेऽस्थिरान् स्थिरीकरोतीति स्थविर: उक्तं हि-"थिरकरणा पुन थेरो" गणं-गुणसमूह Page #518 -------------------------------------------------------------------------- ________________ अध्ययनं - 27, [ नि. 499 ] 127 धारयति-आत्मन्यवस्थापयतीति गणधरः 'गार्ग्यः' गर्गसगोत्र: तथा मुनिति-प्रतिजानीते सर्वसावद्यविरतिमिति मुनि: 'आसीत्' अभत् 'विशारदः' कुशलः सर्वशास्त्रेषु संग्रहोपग्रहयोर्वा, 'आकीर्णः' आचार्यगुणैराचारश्रुतसम्पदादिभिव्याप्तः परिपूर्ण इतियावत्, 'गणिभात्रे' आचार्यत्वे स्थित इति गम्यते, 'समाहिं पडिसंघए ऽत्ति समाधानं समाधिः, स च द्विधा- द्रव्यतो भावतश्च, तत्र द्रव्यसमाधिर्यदुपयोगात्स्वास्थ्यं भवति, यथा (वा) पय: शर्करादिद्रव्याणां परस्परमविरोधः, भावसमाधिस्तु ज्ञानादीनि, तदुपयोगादेवानुपमस्वाथ्ययोगात्, तत्रेह भावसमा भधिर्गृह्यते, ततः समाधि 'प्रतिसंधत्ते' कर्मोदयात् त्रुटितमपि संघट्टयति, तथाविधशिष्याणामिति गम्यते इति सूत्रार्थः ॥ समाधिं च प्रतिसंदधद्यथाऽसौ शिष्येभ्य उपदिशति तथाऽऽह मू. ( 1061 ) वहणे वहमानस, कंतारं ऐवत्तए । जोए वहमानस्स, संसारो ऐवत्तए ॥ वृ. उह्यतेऽनेन वोढव्यमिति वहनं-- शकटादिस्तस्मिन् योजितस्येति गम्यते, 'वहमानस्य' सम्यक्प्रवर्त्तमानस्योत्तरत्र खलुङ्कग्रहणादिह विनीतगवादेरिति गम्यते, अतिक्रम्यातिक्रमणसम्बन्धे षष्ठी, वाहकाविनाभूतत्वाच्चास्य वाहकस्य च पामरकादे: 'कान्तारम्' अरण्यम् 'अतिवर्त्तते' सुखातिवर्त्तितया स्वयमेवातिक्रमतीति दृष्टान्तः, उपनयमाह - 'योगे' संयमव्यापारे ऽवहत:' तथैव प्रवर्त्तमानस्य इहापि प्राग्वत्प्रवर्त्तकस्य चाचार्यादेः 'संसार:' भवः अतिवर्त्तते' प्राग्वत् स्वयमेवातिक्रामति, इह च योगवहनमशठतेति सैव प्रागध्ययनार्थत्वेनोपवर्णिता कलोपदर्शनद्वारेणानेनो क्तेति भावनीयमिति सूत्रार्थः ॥ तदेवं कथममी अशठतामासेव्य पुनर्ज्ञानादिसमाधिमन्तः शिष्याः स्युरिति तस्या गुणमभिधाय तद्गुणज्ञानमिव तद्विपक्षदोषावधारणमपि तदासेवनाङ्गमीति तद्विपक्षभूतशठतादोषा अपि वाच्याः, ते च कुशिष्यस्वरूपाभिधानत एवाभिधातुं शक्यन्ते इति निर्वेदकत्वं स्वयं दोषदुष्टत्वं च तत्स्वरूपवगमयितुं दृष्टान्तोपवर्णनायाह मू. ( 1061) मू. ( 1062 ) मू. ( 1063 ) खलुंके जो उ जोएइ, बिहंमाणे किलिस्साई । असमाहिं च वेइए, तुत्तओ य से भज्जई ॥ एगं डसइ पुच्छंमि, एगं विधैऽभिक्खणं । एगो भंजइ समिल, एगो उप्पहपट्टिओ ॥ एगो पडै पासेणं, निवेसइ निविज्जई । उक्कुद्दै उप्फिडई, सढे बालगवी वए । माई मुद्धेण पडई, कुद्धे गच्छइ पडिवहं । मयलक्खेण चिट्ठाई, वेगेण य पहावई ॥ छिन्नाले छिंदई सिल्लि, दुर्द्दते भंजई जुगं । सेविय सुस्सुयाइत्ता, उज्जुहित्ता पलायई ॥ मू. ( 1064 ) मू. ( 1065 ) वृ. यद्वा धर्मकथाऽनुयोगत्वादस्य प्रथमसूत्रे गर्गनामाऽऽचार्यः कथञ्चित्कुशिष्यैर्भग्नसमाधिरात्मनः समाधिं प्रति संधत्त इति व्याख्यायते, द्वितीयसूत्रे तु वहने ऽवहमाणस्स 'त्ति अन्तर्भावितण्यर्थतया बाहयमानस्य विनीतगवादीन् यथा कान्तारमतिवर्त्तते तथा योग्यान् शिष्यान् Page #519 -------------------------------------------------------------------------- ________________ 128 उत्तराध्ययन-मूलसूत्रम्-2-27/1065 वाहयमानस्य-कृत्येषु प्रवर्तयतः संसारोऽतिवर्त्तते, तद्विनीततादर्शनादात्मनो विशेषतः समाधिसम्भवादितिभाव इति सोपस्कारतया व्याख्याते, इत्थमात्मनः समाधिप्रतिसन्धानाय विनीतस्वरूपं परिभाव्य स एवाविनीतस्वरूपं यथा परिभावयति त्थाऽऽह्-khluNketyaadisuutrdvaadshkkm| खलुङ्कान् योऽनिर्दिष्टस्वरूप: 'तुः' विशेषणे योजयति-योत्क्रयति वहन इति प्रक्रमः, स किमित्याह-"विहमानोऽत्तिसूत्रत्वाद विशेषेण 'घ्नन्' ताडयन् 'क्लाम्यति' श्रमं याति, पाठान्तरतः क्लिश्यति, अत एव 'असमाधि' चित्तोद्वेगरूपं 'वेदयते' अनुभवति 'तोत्रक:' प्राजनकः, स च 'से' इति तस्य खलुङ्कयोजयितुः भज्यते' अतिताडनाद्भङ्गं याति। ततश्चातिरुष्टः सन् यत् कुरुते तदाह-एक 'दशति' दशनैर्भक्षयति 'पुच्छे' वालधौ, 'एकम' अन्यं गलिं 'विध्यति' प्राजनकारया तुदति, उपलक्षणं चैतदश्लीलभाषणादीनाम्, 'अभीक्ष्णं' पुनः पुनः, अथ किमेते कुर्वन्ति? येन योजयितुरेवं निर्वेदहेतव इत्याह-'एक:' कश्चित् खलुङ्को गौ: 'भनक्ति' आमर्दयति, कां?-'समिलां' युगरन्ध्रकीलिकाम्, 'एक:' अन्यस्तामभंक्त्याऽपि उत्पथम्-उन्मार्ग प्रस्थित उत्पथस्थितो भवतीति ग्म्य्ते। तथा 'एक:' अपरः पतति 'पाश्र्वेन' एकगात्रविभागेन, गम्यमानत्वाद् भूमौ, अन्यस्तु 'निवेसइऽत्ति निवशति-उपविशति, अपरश्च 'निविज्जएऽत्ति शेते, पर: 'उत्कूदते' ऊर्ध्वं गच्छति 'उफिडइऽत्ति मण्डूकवत्प्लवते, अन्यः 'शठः' शाठ्यवान्, अन्यः कश्चिद् 'बालगवी वएऽत्ति 'बालगवीम्' अवृद्धां गां 'व्रजेत् तदभिमुखं धावेदित्यर्थः, यदिवाऽऽर्षत्वाद्बालगवीति व्यालगवो-दुष्टबलीवर्दः 'वजेत' गच्छेद् अन्यत इति shessH॥ अन्यश्च 'मायो' मायावान् 'मूर्जा' मस्तकेन पतति, कोऽर्थः? -अतिनिस्सहमिवात्मानमादर्शयन् भुवि शिरसा लुठति, अपरः 'क्रुद्धः' कुपितः सन् 'गच्छति प्रतिपथं' पश्चाद्वलति, अपरः 'मृतलक्ष्येण' मृतव्याजेन 'तिष्ठति' आस्ते, पठ्यते च-'पलयं(यलं)ते न ciTThiya'tti प्रव(च)लन् प्रकर्षण कम्पमानस्तिष्ठति, कम्पान्न निवर्तत इत्यर्थः, कथञ्चित्प्रवणीकृतः 'वेगेन च प्रधावति' यथा द्वितीयो गन्तुं न शक्नोति तथा गच्छतीति योऽर्थः । छिन्नालः' तथाविधदुष्टजातिः कश्चित् 'छिनत्ति' खण्डयति 'सि(स्वि)lliM'ti रश्मि संयमनरज्जुमितयवात्, अपरस्तु दुर्दान्तो भनक्ति युगं, सोऽपि च युगं भक्त्वा sussuyAitta'tti सूत्करान् कृत्वा, तथा ujjuhitta'tti प्रेर्य स्वामिनं शकट चेति गम्यते 'पलायते' अन्यतो धावतीति सूत्रपञ्चकार्थः । / इत्थं दृष्टान्तमभिधाय दार्टान्तिकयोजनामाहमू. (1066) खलुंका जारिसा जुज्जा, दुस्सीसाविहु तारिसा। जोइया धम्मजाणमि, भज्जता धीदुब्ब्ला। वृ.' खलुङ्काः' इहोक्तरूपा गावो यादृशाः 'योज्याः' घट्टनीयाः, दुशिष्या अपि 'हुः' अवधारणे भिन्नक्रमश्च, ततस्तादृशादर्शयन्त्येवमेतेऽपि, किमिति?-यतो 'योजिताः' व्यापारिता धर्मो यानमिव मुक्तिपुरप्रापकतया धर्मयानं तस्मिन् 'भज्यन्ते' न सम्यक् प्रवर्त्तन्ते 'dhiidubbala'tti प्राकृतत्वाद् दुर्बलधृतयो धर्मानुष्ठानं प्रतीति गम्यत इति सूत्रार्थः । / धृतिदुर्बलत्वमेव तेषां भावयितुमाह Page #520 -------------------------------------------------------------------------- ________________ अध्ययनं - 27, [ नि. 499 ] मू. ( 1067) मू. ( 1068 ) मू. (1069) मू. ( 1070 ) मू. ( 1071) मू. (1072 ) जायपक्खा जहा हंसा, पक्कमंति दिसोदिसिं ॥ वृ. ' इड्डीगारविए' त्ति ऋद्धा गौरवं श्राद्धा ऋद्धिमन्तो मम वश्याः संपद्यते च यथाचिन्तित - मुपकरणमित्याद्यात्मबहुमानरूपमृद्धिगौरवं तदस्यास्तीति ऋद्धिगौरविको न गुरुनियोगे प्रवर्तते किमेतैर्भमेति एकः - कश्चन, 'एकः' अन्योऽत्रेति-दुः शिष्याधिकारे ऽरसगारवे ' त्ति रसेषु-मधुरादिषु गौरवं - गायस्यासौ रसगौरवो vAla'lAnAdisamucitAhAradAnatapo'nuSThAnAdau न प्रवर्त्तते, 'सायागाविए ऽत्ति साते-सुखे गौरवं प्रतिबन्धः सातगौरवं तदस्यास्तीति सातगौरिक एकः, सुखप्रतिबद्धो हि नाप्रतिबद्धविहारादौ प्रवर्त्तितुं क्षमः एकः 'सुचिरक्रोधनः ' प्रभूतकाल - कोपनशीलः, एकदा कुपितः कुपित एवास्ते, न कृत्येषु प्रवर्त्तते । भिक्षायामालस्यकः-आलस्यवान् भिक्षाऽऽलस्थिक एको न विहर्तुमिच्छति, एकोऽयमानभीरुः -- भिक्षां भ्रमन्नपि न यस्य तस्यैव वेश्यनि प्रवेष्टुमिच्छति, यदिवा 'ओमाणं' ति प्रवेशः स च स्वपक्षपरपक्षयोस्तद्भीरुर्गृहिप्रतिबन्धेन मा मां प्रविशन्तमवलोक्यान्ये साधवः सौगतादयो वाऽत्र प्रवेक्ष्यन्तीति, 'थद्धो ऽत्ति स्तब्धोऽहङ्कारवान्, न निजकुग्रहान्नमयितुं शक्य इति प्रक्रमः, एकं च दुः शिष्यम्' अनुसासंमि' त्ति आर्षत्वादनुशास्ति गुरुरिति गम्यते, यदा त्वाचार्य आत्मनः समाधिं प्रतिसंधत्ते इति व्याख्या तदाऽनुशास्सीति व्याख्येयं हेतुभिः कारणैश्चोक्तरूपैः । स चानुशिष्यमाणः किं कुरुते ? इत्याह- सोऽपि दुः शिष्यः 'अंतरभासिल्ल' त्ति अन्तरभाषावान्, गुरुवचनापान्तराल एव स्वाभिभतभाषक इत्यर्थः, 'दोषमेव' अपराधमेव 'प्रादुष्वक(प्रक) रोति' प्रकर्षेण विधत्ते, न तु शिष्यमानोऽपि तद्विच्छेदमिति भावः, पाठान्तरश्च दोषमेव प्रभाषते, गुरूणामिति गम्यते, न चैतावता तिष्ठति, किन्त्वाचार्याणामुपलक्षणत्वादुपाध्यायादीनां द्वितीयपक्षे त्वाचार्याणां सतामास्माकमिति गम्यते, तदित्यनुशिष्टयभिधायकं वचनं वचः 'प्रतिकूलयति' विपरीतं करोति युक्त्युपन्यासेन विपरीतचेष्टया वा 'अमीक्ष्णं' पुनः पुनः, न त्वेक्दैवेत्य्भिप्राय्ः। इड्डीयारविए एगे, एगिन्थ रसगारवे । सायागारविए एगे, एगे सुचिरकोहणे ॥ भिक्खालसिए एगे, एगे ओमाणभीरुए थद्धे । एगं च अनुसासंमी, हेऊहिं कारणेहिय । / सोऽवि अंतरभासिल्लो, दोसमेव पकुव्वई । आयरियाणं तं वयणं, पडिकूलेइ अभिक्खणं । / न सा मम वियाणाइ, नवि सा मज्झ दाहिई । निग्गया होहिई मन्त्रे, साहू अत्रोऽत्थ वच्चौ ॥ पेसिया पलिउंचति, ते परियंति समंतओ । रायविट्ठि व मत्रता, करिति भिउडिं मुहे ॥ वाइया संगहिया चेव, भत्तपानेहिं पोसिया । 7 d यथा प्रतिकूलयति तथाऽऽह न सा 'ममं' ति मां विजानाति, किमुक्तं भवति ? - गुरुभिः 29 9 129 Page #521 -------------------------------------------------------------------------- ________________ 130 उत्तराध्ययन-मूलसूत्रम्-2-27/1072 कदाचित्प्रज्ञापितो यथा-आयुष्मन् ! ग्लानप्रतिजागरणं महनिर्जरास्थानमित्यमुकस्या अपि श्राविकायाः सकाशादमुकमौषधमाहारजातं वाऽऽनीयतां, ततः स तया ज्ञायमानोऽपि प्रतिकूलतया प्राह-न सा श्राविका मा प्रत्यभिजानाति, अप्रत्यभिज्ञानाच्च न वेत्ति, नैव सा मह्यं दास्यति विवक्षितमौषधादीति गम्यते इति हेतुहेतुमद्भावेन व्याख्येयं, स्वतन्त्रतया वानसा मां विजानाति, नापि सा मह्यं दास्यतीत्याह, यदिवा निर्गता गृहादिदानी सा भविष्यतीति मन्ये इति वक्ति, अथवा साधुः 'अन्यः' मद्यतिरिक्तः 'अत्र' विवक्षितप्रयोजने व्रजतु, किमहमेवैक: साधुर्स्मीत्य्भिध्त्ते। अन्यच्च 'प्रेषिताः' क्वचित्तथाविधप्रयोजने प्रस्थापिताः 'paliuMcaMti'tti तत्प्रयोजनानिष्पादने पृष्टाः सन्तोऽपढुवते-क्व वयमुक्ताः?, गता वा तत्र वयं, न त्वसौ दृष्टेति, पठ्यते च-'पोसिया पलिउंचंति' पोषिताः-आहारोपकरणादिना श्रुतादिना च पुष्टि नीता अपहुवतेयथा किमस्माकं गुरुभिः कृतमित्यपलपन्ति 'ते' दुःशिष्याः 'परियंति' पर्यटन्ति समन्ततः' सर्वासु दिक्षु, न गुरुसन्निधौ कदाचिदासते, मा कदाचिदेषां किञ्चित्कृत्यं भविष्यतीति, कथञ्चित्संनिधाने वा कर्तुं प्रवृत्तौ 'राजवेष्टिमिव' नृपतिहठप्रवर्तितकृत्यमिव 'मन्यमानाः' मनस्वयधारयन्तः कुर्वन्ति 'भ्रकृटीम्' आवेशवशकृतभ्रत्क्षपरूपां 'मुखे' वक्रे, अत्यन्तदुष्टताख्यापकमेतत् तदन्यवपुर्विकारोपलक्षणं c। अपरञ्च-'वाचिताः' शास्त्राणि पाठिताः, उपलक्षणत्वात्तदर्थं च ग्राहिताः, किमाचार्यान्तरसत्का एवसन्त उतान्यथेत्याह-'संगृहीताः' परिगृहीताश्चशब्दाद् दीक्षिता उपस्थिताश्च स्वयमिति गम्यते, एवेति पूरणे, भक्तपानेन' च सुस्निग्धमधुरादिना, सूत्रे च सुब्ब्यत्ययात्तृतीयार्थे ससमी, 'पोपिताः' उपचितीकृताः, तथाऽपि जातपक्षाः' उत्पन्नापतत्रा यथा हंसाः प्रकर्षण-अतिविप्रकृष्टदेशान्तरगमनलक्षणेन क्रामन्ति-गच्छन्ति प्रक्रामन्ति 'disodisiM'tti दिशि दिशि यहच्छाविहारिणो भ्व्न्तीत्य्र्थ्ः। पूर्वकस्थानस्थितानामेव पर्यटनमुक्तम्, इह तु देशान्तरगमन इति न पौनरुक्त्यं, प्रागेकप्रक्रमेऽपि यदिह बह्वभिधानं तदीदृशां भूयस्त्वख्यापनार्थमिति सूत्रषट्कार्थः । / इत्थं खलुङ्कस्येव समिलाभङ्गादिना दुःशिष्यस्य धृतिदुर्बलत्वादिना दुष्टत्वम्, अत एव स्वस्वामिक्लमासमाधिजनकत्वं चोक्तम्, इदानीं तैरेव प्रापितक्लमासमाधिर्यदसावचेष्टत तदाहमू.(1073) अह सारही विचिंतेइ, खलुंके हि स्मागे। किं मज्झ दुट्ठसीसेहि?, अप्पा मे अव्सीअइइ। मू.(1074) जारिसा मम सीसा u, तारिसा ग्लिग्धा। गलिगद्दहे चैत्ताणं, दढं पगिण्हई त्व्ण्। व. 'अथेति क्लमासमाधिसम्भवानन्तरं सारथिरिव सारथिः स्खलितप्रवर्तकतयाऽऽचार्यादिः 'विचिन्तयति' ध्यायति, आचार्यसमाधिप्रतिसन्धानपक्षे तु अथेऽत्यन्तरकोक्तचिन्तानन्तरं 'सारथिः' स एव गर्गाचार्यः खलुबैरिव खलुङ्कः-दुःशिष्यैः, हेतौ तृतीया, श्रमं-खेदमागतः-प्राप्तः श्रमागतः, ते हिदुष्टगवगवदनेकधा प्रेर्यमाणा अपि सन्मार्गगच्छन्तो गुरुश्रमहेतव एव भवन्ति, यदिवा समागतः खलुखैरिति च सहा तृतीया, यद्विचिन्तयति तदाह-किं?, न Page #522 -------------------------------------------------------------------------- ________________ अध्ययनं-27,[नि. 499] किञ्चिदित्यर्थः, ममैहिकमामुप्मिकं वा प्रयोजनं सिध्यतीति गम्यते, कै: ? - दुष्टशिष्यैः, प्रक्रमात्प्रेरितैः, किमेवमुच्यते इत्याह-आत्मा 'मे' ममावसीदति, एतत्प्रेरणादिव्यग्रतया तथाविधस्वस्वकृत्याकरणेन, तत एतत्त्यागतो वरमुद्यतविहारेणैव विहृतमिति भावः । अथैतत्प्रेरणान्तराले स्वकृत्यमपिकिं न क्रियते? इत्याह-यादृशा मम शिष्याः, 'तुः' पूरणे, तादृशागलिगर्दभाः, यदि परमित्युपस्कार: गर्दभग्रहणमतिकुत्साख्यापकं, ते हि स्वरूपतोऽप्यतिप्रेरणयैव प्रवर्त्तन्ते, तत्स्तत्प्रेरणयैव कालोऽतिक्रामति, न तु तदन्तरालसम्भव इति भावः, यतश्चैवं ततो गलिग निवगलिगर्दमान्-दुःशिष्यांस्त्यक्त्वा 'दृढं' वाढं 'प्रगृह्णामि' पाठान्तरतः 'परिगृह्णाति वा' अङ्गीकुरुते, तदनुशासनरूपपलिमन्थत्यागतः, एकत्र सामान्येन गुरुरन्यत्र तु गर्गनामा, किन्तु 'तपः' अनशनादीति सूत्रद्वयार्थः । / ततः कीदृशः सन् किमसौ कुरुते? इत्याहमू. (1075) मिउमद्दवसंपन्ने, गंभीरे सुस्माहिए। विहरै महिं महप्पा, सीईभूएण अप्प्न्न्। तिबेमि॥ वृ.'मृदुः' बहिर्वृत्त्या विनयवान् 'मार्दवसंपन्नः' अन्त:करणतोऽपितादृगेव, कुशिप्यसन्निधौ हि मृदुरपि स्वरूपतोऽमृदुरेवासीत्, उक्तं हि-प्राक्-'अणासवा थूलवया कुसीला, मिउंपि चंडंपकरंति सीसा' इति, अत एव 'गम्भीरः' अलब्धमध्यः 'सुसमाहितः' सुष्टुचित्तसमाधानवान् 'विहरति' अप्रतिबद्धविहारेण पर्यटति 'मही' पृथ्वी महात्मा शीलं-चारित्रं भूतः-प्राप्तः शीलभूतस्तेनात्मना उपलक्षितः, यतश्चैवं गुरोरपि खलुङ्कत्यागत एव मार्दवादिगुणसंपन्नतेति खलुङ्क* ताया इहैवात्मनो गुरूणां च दोषहेतुत्वेन तत्त्यागतोऽशठतैव सेवितव्येत्यध्ययनतात्पर्यार्थः । / 'इति' परिसमाप्तौ, ब्रवीमिति पूर्ववत् उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्व्देव्॥ अध्ययनं 27 समाप्तम् मुनि दीपरत्नसगारेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे सप्तविंशमध्ययनं सनियुक्ति: सटीकं परिसमाप्तम् अध्ययनं 28 मोक्षमार्गगतिः) वृ. व्याख्यातं सतविंशमध्ययनम् अधुनाऽष्टाविंशमारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तराध्ययनेऽशठतयैव सामाचारी परिपालयितुं शक्यत इति तामभिहितवान्, इह तु तद्व्यवस्थितस्य न्यायप्राप्तैव मोक्षमार्गगतिप्राप्तिरिति तदभिधायकमिदमध्ययनमारभ्यते, अस्य चानुयोगद्वारचतुष्टयं प्राग्वत्प्ररूपणं यावन्नामनिष्पन्नेनिक्षेपे अस्य मोक्षमार्गगतिरिति नाम अतो मोक्षस्य मार्गस्य गतेश्च निक्षेपभिधातुमाह नियुक्तिकृत् नि. [500] निक्खेवो मुक्खंमि(य) चउब्विहो । नि. [501] जाणगसरीरभविए तव्वरिते अनियलमाईसु । अविहकम्ममको नायव्वो भावओ मुक्खो॥ नि. [502] निक्खेवो मग्गंमि(वि) चुव्विहो॥ नि. [503] जाणगसरीरभविए तव्वरिते अ ज्ल्थ्लाईसुण्। Page #523 -------------------------------------------------------------------------- ________________ 132 उत्तराध्ययन-मूलसूत्रम्-2-28/1076 भावंमि नाणदंसणतवचरणगुणा मुनेयव्वा । / नि. [504] निक्खेवो उ गईए चउव्विहो दुव्वि0॥ जाणगसरीरभविए तव्वरिते अपुग्ग्लाईसुण्। भावे पंचविहा खलु मुक्खगईए अहीगारो । वृ.निखेवोत्यादि गाथाः षट् प्रतीतार्थ एव, नवरं तव्वैरित्ते यनियलमाईसुत्ति तद्व्यतिरिक्तश्च निगडादिभ्यः, आदिशब्दात्कारागृहादिपरिग्रहः, सूत्रत्वाच्च पञ्चम्यर्थे सप्तमी, इह च निगडादीनां द्रव्यत्वात्तन्मोक्षोऽपि द्रव्यमोक्ष उक्तः, अष्टविधकर्मणा-ज्ञानावरणाददिनिआ मुक्तःत्यक्त आत्मेति ज्ञातव्यो भावतो मोक्षः, कथञ्चिद्रव्यपर्याययोरनन्यत्वख्यापनार्थमित्धमुक्तम्, अन्यथा हि क्षायिकभाव एवात्मनो मुक्तत्वलक्षणो मोक्ष इत्युच्यते, आह-कर्मणोऽपि द्रव्यात्वात्कर्मक्षयलक्षणत्वाच्चास्य कथं न द्रव्यमोक्षता?, उच्यते, इहद्रव्यविवक्षितत्वात्क्षायिकभावरूपस्यैव चास्याश्रितत्वान्न दोषः, अथवा भावशब्दोऽत्र परमार्थवचनः, तथा च वक्तारो भवन्ति-अयमत्र भाव:-अयमत परमार्थ इत्यर्थः, ततश्चास्यैवैकान्तिकात्यन्तिकत्वेन तात्त्विकत्वाद्भावमोक्षत्वम्, इतरस्य तु तद्विपरीत्वाद् द्रव्यमोक्षत्वमित्यनवकाश एव प्रेरणायाः, 'तव्वैरितेय जलथलाईसुन्ति जलस्थले-प्रतीते आदिशब्दादुभयपरिग्रहस्तेषु प्रक्रमाद्यो मार्गाः स तद्व्यतिरिक्तो द्रव्ये मुनितव्य इति संटङ्कः, भावो ज्ञानदर्शनतपश्चरणगुणा जीवपर्यायत्वान्मुक्तिपदावप्तिनिमित्ततया च मुनितव्यो मार्ग इति प्रक्रमः । तव्वैरिते य पोग्गलाईसुन्ति सूत्रत्वात्तद्व्यतिरिक्ताचप्रक्रमाद्रव्यगतिः पुद्गलादिषु, आदिशब्दाज्जीवपरिग्रहः, व्यक्तिभेदविवक्षयाच बहुवचननिर्देशः, द्रव्यत्वं चास्या द्रव्यप्राधान्यविवक्षया, अन्यथा हि पुद्गलादिपर्यायत्वाद्भतेर्भावरूपतैव, यदिवा द्रव्यस्य गतिः द्रव्यगतिरिति षष्ठीसमासाश्रयणान्न दोषः, भावे 'पञ्चविधा' पञ्चप्रकारा प्रस्तावाद्गति रकतिर्यङ्गरामरमुक्त्याख्यगम्यभेदेन, मोक्षगत्यासिद्धिगत्या त्वधिकारः, तस्या एवेहाभिधेयत्वादिति गाथाषट्कार्थः । / सम्प्रति यथाऽस्य मोक्षमार्गगतिरिति नाम तथा दर्शयितुमाहनि. [506] मुक्खो मग्गो अ गई वनिज्जइ जम्ह इत्थ अज्झ्य्न्ने। तं एअं अज्झयणं नायव्वं mukkhmgggii। vR. मोक्षः प्राप्यतया मार्गस्तत्प्रापणोपायतया चशब्दो भिन्नक्रम: ततः 'गतिश्च' सिद्धिगमनरूपा तदुभयफलतया 'वर्ण्यते' प्ररूप्यते यस्माद् 'अत्रेऽति प्रस्तुतेऽध्ययने 'तत्' तस्मादेतदध्ययनं ज्ञातव्यं 'मोक्षमार्गगतिः' इति मोक्षमार्गगतिनामकम्, अभिधेयेऽभिधानोपचारादिति भाव इति गाथार्थः । / उक्तो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. (1076) मुक्खमग्गगई तच्चं (त्थं), सुणेह जिन्भासिय्ण्। चौकारणसंजुत्तं, naanndNsnnlkkhnnN| vR. मोक्षणं मोक्षः-अष्टविधकर्मोच्छेदस्तस्य मार्ग:-उक्तरूपस्तेन गतिः-अनन्तरोक्ता मोक्षमार्गगतिस्तां, कथ्यमानामिति गम्यते, taccaM'ti तथ्याम्' अवितथां शृणुत' आकर्णयत 'जिनभाषितां' तीर्थकृदभिहितां, चत्वारिकारणानिवक्ष्यममाणलक्षणानि तैः संयुक्ता-समन्विता चतुष्कारणसंयुक्ता तां, नन्वमूनि चत्वारि कारणानि, कर्मक्षयलक्षणस्य मोक्षस्यैव, मतेस्तु Page #524 -------------------------------------------------------------------------- ________________ अध्ययनं-28,[नि.506] तदनन्तरभावित्वात्स एवे(वने)ति कथं चतुष्कारणवतीत्वमस्या न विरुध्यते?, उच्यते, व्यवहारतः कारणकारणस्यापि कारणत्वाभिधानाददोषः, अत एव चानन्तरकारणस्यैव कारणत्वमित्याशङ्काऽपोहार्थ मस्य विशेषणास्योपन्यासः, अन्यथा हि मोक्षमार्गेण गतिरिति विग्रहे गति प्रति मार्गस्य कारणत्वं प्रतीयत एव, तद्रपाणि चामुनि, चत्वारिकारणानीति, तथा ज्ञानदर्शने लक्षणं-चिह्न यस्याः सा ज्ञानदर्शनलक्षणाः, यस्य हि तत्सत्ता तस्यावश्यंभाविनी मुक्तिरिति निश्चीयते, अत एव चानयोर्मूलकारणतां दर्शयितुमित्थमुपन्यासः, यद्वा मोक्षे-उक्तलक्षणे मार्गः-शुद्धो ऽमृजूशुद्धाऽविति धातुपाठात्तस्य गति:-प्राप्तिस्तां ज्ञानदर्शने-विशेषसामान्योपयोगरूपे लक्षणम्-असाधारणं स्वरूपं यस्याः सा तथा तां, न चेह नियुक्तिकृता मार्गगत्योरन्यथाव्याख्यानात्तद्विरोधः, अनन्तगमपर्यायत्वात्सूत्रस्य, शिष्यासंमोहाय कस्यचिदेवार्थस्य तेनाभिधानात्, शेपं प्राग्वदिति सूत्रार्थः । / यदुक्तं 'मोक्षमार्गगति zRNeti'tti तत्र मोक्षमार्ग तावदाहमू.( 1077) नाणं च दंसणं चेव, चरितं च तवो था। एस मग्गुत्ति पत्रत्तो, जिनेहि व्र्द्ण्सिहि। वृ. ज्ञायते-अवबुध्यतेऽनेन वस्तुतत्त्वमिति ज्ञानं, तच्च सम्यग्ज्ञानमेव ज्ञानावरणक्षयक्षयोपशमसमुत्थं मत्यादिभेदं, दृश्यते तत्त्वमस्मिन्निति दर्शनम्, इदमपि सम्यग्रूपमेव, दर्शनमोहनीयक्षयोपशमोपशमसमुत्पादितमर्हदमिहितजीवादितत्त्वरुचिलक्षणात्मशुभभावरूपम्, 'एव' अवधारणे भिन्नक्रमश्चोत्तरत्र योक्ष्यते, चरन्ति-गच्छन्त्यनेन मुक्तिमिति चरित्रम्, एतदपि सम्यग्रूपमेव चारित्रमोहनीयक्षयादित्रयप्रादुर्भूतसामायिकादिभेदं सदसत्क्रियाप्रवृत्तिनिवृत्तिलक्षणं, तपति पुरोपात्तकर्माणि क्षपणेनेति तपो-बाह्याभ्यन्तरभेदभिन्नं यदर्हद्धचनानुसारि तदेव समीचीनमुपादीयते, इत्थं चैत्त्॥ सर्वत्र मोक्षमार्गगतिप्रस्तावाद्विपर्यस्तज्ञानादीनां तत्कारणताऽनुपपत्तेरन्यथाऽतिप्रसङ्गात्तथेति, सर्वत्र चशब्दः समुच्चये, सर्वत्र समुच्चयाभिधानं समुदितानामेव मुक्तिमार्गत्वख्यापकम्, एष एव 'मार्ग' इति मार्गशब्दवाच्यः, अत्यैव मुक्तिप्रापकत्वात्, 'प्रज्ञप्तः' प्रज्ञापितः 'जिनैः' तीर्थकृद्भिः वरं-समस्तवस्तुव्यापितयाऽव्यभिचारितया च द्रष्टुं-प्रेक्षितुं शीलमेषां ते वरदर्शिनस्तैः, इह च चारित्रभेदत्वेऽपि तपसः पृथगुपादानमस्यैव क्षपणं प्रत्यसाधारणहेतुत्वमुपदर्शयितुं, तथा च वक्ष्यति-"तवसा (u) visujjhai"tti सूत्रार्थः । / मू. (1078) नाणं स दंसणं चेव, चरित्तं च तवो था। एयं मग्गमणुप्पत्ता, जीवा गच्छति सुग्गिण्। वृ. पूर्वार्द्ध व्याख्यातमेव, एनम्' इत्यनन्तरमुक्तरूपं 'मार्ग' पन्थानम् 'अनुप्राप्ताः' आश्रिता जीवाः 'गच्छन्ति' यान्ति 'सोग्गैऽन्ति सुगति-शोभनगति, प्रक्रमान्मुक्तिमिति सूत्रार्थः । / ज्ञानादीनि मुक्तिमार्ग इत्युक्तमतस्तत्स्वरूपमिहाभिधेयं, तच्च तद्भेदाभिधानेऽभिहितमेव भवतीतिमत्वा 'यथोद्देशस्तथा निर्देश' इति न्यायतो ज्ञानभेदानाहमू. (1079) तत्थ पंचविहं नाणं, सुअं आभिनिबोहियं । ओहियनाणं तैयं, मननाणं च केव्ल्ण्। Page #525 -------------------------------------------------------------------------- ________________ 134 उत्तराध्ययन-मूलसूत्रम्-2-28/1079 वृ. 'तत्र' इति तेषु ज्ञानादिषु मध्ये 'पञ्चविधं' पञ्चप्रकारं, किं तत् -ज्ञान, क एते पञ्च प्रकारा इत्याह-श्रूयते तदिति श्रुतं-शब्दमात्र, तच्च द्रव्यश्रुतमेव, यत्पुनः शब्दमाकर्णयतः स्वयं वा वदतः पुस्तकादिन्यस्तानि वा चक्षुरादिभिरक्षराण्युपलभमानस्य शेषेन्द्रियगृहीतं वाऽर्थं विकल्पयतोऽक्षरारूषितं विज्ञानमुपजायते तदिह भाव श्रुतं श्रुतशब्देनोक्तं तथाऽभिमुखो योग्यदेशावस्थितवस्त्वपेक्षया नियत: स्वस्वविषयपरिच्छेदकतयाऽवबोधःअवगमोऽभिनिबोधः स एवाभिनिबोधिकं, विनयादित्वात्स्वार्थिकष्ठक, 'ohi'tti अवशब्दोऽधःशब्दार्थः, ततश्चाध इत्यधस्ताद्धावति अधोऽधो विस्तृतविषयवेदकतयेत्यवधिः, औणादिको डि:, यद्वा 'अवेऽत्यध एव धानं धातूनामनेकार्थत्वात्परिच्छेदोऽवपिः, 'उपसर्गे धोः ki'riti किः, अथवाऽवधिः-मर्यादा रूपिष्येषु परिच्छेदकतया प्रवृत्तित्त्येवंरूपा, तदुपलक्षितं ज्ञानमप्यविधः, ज्ञायतेऽनेनेति ज्ञातिर्वा ज्ञानं, ततोऽवधिश्चासौ ज्ञानं चावधिज्ञानं, तृतीयं तृतीयस्थानवत्तित्वात, 'mananANaM'ti मनःशब्देन द्रव्यपर्याययोः कथञ्चिद भेदात् मनोद्रव्यपर्याया गृह्यन्ते, तेषु तत्तत्सञ्जिविकल्पहेतुषु ज्ञानं मनोज्ञानं, तानेव हि मनःपर्यायज्ञानी साक्षादेव बुध्यते, न तु बाह्यान्, अनुमानगम्यमानत्वात्तेषाम्, उक्तं हि-"जाणति बज्झेऽनुमानोओऽत्ति, 'चः' समुच्चये भिन्नक्रमस्ततः केवलं च, तत्र केवलम्-एकमकलुषं सकलमसाधारणमनन्तं च ज्ञानमिति प्रक्रमः, उक्तं हि-"केवलमेगं सुद्धं सकलमसाधारणं अनंतं च !". आह-नन्द्यादिषु मतिज्ञानानन्तरं श्रुतज्ञानमुक्तं तदिह किमर्थमादित एव श्रुतोपादानम् ?, उच्यते, शेषज्ञानानामपि स्वरूपज्ञानस्य प्रायस्तदधीत्वेन प्राधान्यख्यापनार्थमिति सूत्रार्थः । / साम्प्रतं ज्ञानशब्दस्य सम्बन्धिशब्दत्वाद्येषां तज्ज्ञानं तान्यभिधातुमाहमू.(1080) एवं पंचविहं नाणं, दव्वाण य गुणाण y। पज्जवाणं च सव्वेसि, नाणं नाणीहिं देसियं । / वृ. 'एतद्' अनन्तरोक्तं पञ्चविधं ज्ञानं द्रवन्ति-गच्छन्ति तांस्तान् पर्यायानिति द्रव्याणिवक्ष्यमाणलक्षणानि तेषां, 'च:' तद्गतानेकभेदख्यापको, गुणानां-रूपादीनां, चः प्राग्वत्, परीति-सर्वतः, कोऽर्थः?-द्रव्येषु गुणेषु सर्वेष्ववन्ति-गच्छन्तीति पर्यवास्तेषां च, 'सर्वेषाम्' अशेषाणां, केवलापेक्षया चायं द्रव्यकात्स्नर्ये सर्वशब्दः शेषज्ञानापेक्षया तु प्रकारकात्स्नर्ये, प्रतिनियतपर्यायग्राहित्वात्तेषां, 'ज्ञानम्' अवबोष्कं 'ज्ञानिभिः' अतिशयज्ञानोपेतैः केवलिभिरितियावत् 'देशितं' क्थित्म्। अनेन च यदाहुः-ज्ञानं ज्ञानस्वरूपस्यैव ग्राहकं, बाह्याभिमतस्य वस्तुनो ज्ञानातिरिक्तस्यासत्त्वाद्, अत एवोक्तं-'स्वरूपस्य स्वतो gati'riti, तन्निरस्तम्, अन्तः सुखादिप्रतिभास-- वहिःस्थूलप्रतिभासस्यापि स्वसंविदितत्वात्, नच युगपद्वेद्यमानयोरेकस्य तात्त्विकत्वमितरस्य त्वन्यथात्वमिति निमित्तं विना कल्पयित्तुं शक्यम्, अथैकत्राविद्योपदर्शितत्वं तत्कल्पननिमित्तं, न, यतस्तदितरत्रापि किं न कप्यते?, निमित्तं विना कल्पनाया उभयत्राविशेषात्, तथा च ज्ञानस्याप्यभावेन सर्वशून्यतापत्तिरित्यलं प्रसङ्गेनेति सूत्रार्थः । / अनेन द्रव्यादिविषयत्वं ज्ञानस्योक्तं, तत्र च द्रव्यादीनि किलक्षणानीत्यत आह- .. Page #526 -------------------------------------------------------------------------- ________________ अध्ययनं-28,[नि.506] 135 मू.(1081) गुणाणं आसओ दव्वं, एगदव्वस्सिया गुन्ना। पज्जवाणं तु, उभओ अस्सिया भ्वे॥ वृ.'गुणानां' वक्ष्यमाणानाम् 'आश्रयः' आधारो यत्रस्थास्त उत्पद्यन्ते चावतिष्ठन्ते प्रलीयन्ते च तद् द्रव्यम्, अनेन रूपादय एव वस्तु न तद्यतिरिक्तमन्यदिति तथागतमतमपास्तं, तथाहियदुत्पादविनाशयोर्न वस्योत्पादविनाशौ न तत्ततोऽभिन्न, यथा घटात्पटो, न भवतश्च पर्यायोत्पादविनाशयोर्द्रव्यस्योत्पादविनाशी, न चायमसिद्धो हेतुः, स्थासकोशकुशूलाद्यवस्थासु मृदादि.. द्रव्यस्यानुगामित्वेन दर्शनात, न चास्य मिथ्यात्वं, कदाचिदन्यथादर्शनासिद्धेः, उक्तं हि . "यो ह्यन्यरूपसंवेद्यः, संवेद्येतान्यथा पुनः स मिथ्या न तु तेनैव, यो नित्यवगम्यते । / " तथैकास्मिन् द्रव्ये स्वाधारभूते आश्रिताः-स्थिता एकद्रव्याश्रिताः, के ते? - 'गुणाः' रूपादयः एतेन च ये द्रव्यमेवेच्छन्ति तद्यतिरिक्तांश्च रूपादीनविद्योपदर्शितानाहुस्तन्मतनिषेधः कृतः, संविनिष्ठा हि विपयव्यवस्थितयो, न च रूपाद्युत्कलितरूपं कदाचित्केनचिद् द्रव्यमवगतमवगम्यते वा, अथ तद्विवर्त एव रूपादयो न तु तात्त्विकाः केचन तद्भेदेन सन्ति, न्न्वेव्ण्रूपादिविव्त्तो द्रव्यमित्यपिकिन कल्प्यते?, अथ तथैव प्रतीतेः, एवं सति प्रतीतिरुभयत्र साधारणेत्युभयमुभयात्मकमस्तु, लक्ष्यतेऽनेनेति लक्षणं 'पर्यवाणां' वक्ष्यमाणरूपाणां 'तु:' विशेषणे 'उभयोः' द्वयोः प्राकृतत्वाद् द्रव्यगुणायोराश्रिताः, भवेऽत्ति भवेयुः' स्युः । अनेन च य एवमाहुः-यदाद्यन्तयोरसत् मध्येऽपि तत्तथैव, यथा मरीचिकादौ जलादि, न सन्ति च कुशूलकपालाद्यवस्थयोर्घटादिपर्यायाः, ततो द्रव्यमेवादिमध्यान्तेषु सत्, पर्याया: युनरसत्यैराकाशकेशादिभिः सदृशा अपि भ्रान्तैः सत्यतया लक्ष्यन्ते, यथोक्तम् "आदावन्ते च यन्नास्ति, मध्येऽपि हि न तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव ल्क्स्सिताः॥" तेऽपाकृताः, तथाहि-आद्यन्तयोरसत्त्वेनमध्येऽप्यसत्त्वं साधयतामिदमाकूतं-यत्क्वचिदसत्तत्सर्वस्मित्रिसदिति, ततश्च मुद्रव्येऽप्यद्रव्यस्यासत्त्वात्सर्वस्मित्रप्यसत्त्वप्रसङ्गः, अथेष्टमेवैतत्, सत्तामात्रस्यैव तत्त्वत इष्टत्वात्, उक्तं हि-"सर्वमेकं सदविशेषात्" नन्वेवमभावे भावभावाद्भावस्यापि सर्वत्राभावप्रसङ्गः, तस्माद्बाधकप्रत्ययोदय एवासत्त्वे निबन्धनमिति न क्वचिदसत्त्व तस्यावश्यंभावः, ततो द्रव्यवत्पर्यायाणामप्यबाधितबोधविषयत्वे सत्त्वमस्तु, तथा गुणेष्वपि नवपुराणादिपर्यायाः प्रत्यक्षप्रतीता एव कियत्कालभाविनः, प्रतिसमयभाविनस्तु पुराणत्वाद्यन्यथानुपपत्तेरनुमानतोऽवसीयन्ते, ततश्च द्रव्यगुणपर्यायात्मकमेकं शबलमणिवच्चित्रपतङ्गादिवद्वा वस्त्विति स्थितमिति सूत्रार्थः । / आह-गृह्णीमो ऽगुणानामाश्रयो द्रव्य मिति द्रव्यलक्षणं, तच्चैवंलक्षणं द्रव्यं किमेकमेवोत तस्य भेदो अपि सन्तीत्याहमू.(1082) धम्मो अधम्मो आगासं, कालो पुग्ग्ल्ज्ण्त्वो। एस लोगुत्ति पन्नत्तो, जिनेहिं वरदंसिहि ॥ व.'धर्म' इति धर्मास्तिकायः 'अधर्म' इत्यधर्मास्तिकायः 'आकाश' मित्याकाशस्तिकाय: 'कालः' अद्धासमयात्मकः 'पुद्गलजन्तव' इति पुद्गलास्तिकायः जीवास्तिकायः, एतानि Page #527 -------------------------------------------------------------------------- ________________ 136 उत्तराध्ययन-मूलसूत्रम्-2-28/1082 द्रव्याणीति शेषः, प्रसङ्गतो लोकस्वरूपमप्याह-एप इत्यादि, सुगममेव, नवरमेष इतिसामान्यतः प्रतीतो लोक इतीत्येस्वरूपः, कोऽर्थः? -अनन्तरोक्तद्रव्यषट्कात्मकः, उक्तं हि "धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् । / " इति सूत्रार्थः । / आह-किमेतेऽपि धर्मादयो भेदवन्त उतान्यथा?, उभयथाऽपीति ब्रूमः, मू. (1083) धम्मो अधम्मो आगासं, दव्वं इकिकमाहियं । अनंतानि यदव्वाणि, कालो pggljNtvo। vR. dharmo'dharma आकाशं द्रव्यमिति धर्मादिभिः प्रत्येक योज्यते 'एकैकं' एकसङ्ख्याया एवैतेषु भावाद् आख्यातं तीर्थकुद्भिरिति गम्यते, तत्किं कालादिद्रव्याण्यप्येवमेवेत्याह-'अनन्तानि' अनन्तसङ्खयानि स्वगतभेदानन्त्यात् 'च:' पुनरर्थे उत्तरत्र योक्ष्यते, कानि?, द्रव्याणि, कतमानि?--कालः पुद्गलजन्तवश्चोकारूपाः, कालस्य चानन्त्यमतीतानागतापेक्षयेति सूत्रार्थः । / एषां परस्परभेदनिबन्धनं लक्षणभेदमाहमू.(1084) गैलक्खणो उधम्मो, अहम्मो त्थान्न्ल्क्ख्न्नो। भायणं सव्वदचाणं, नहं ओगाह्ल्क्ख्न्न्ण्॥ मू.(1085) वत्तणालक्खणो कालो, जीवो उवोग्ल्क्खान्नो। नाणेणं दंसणेणं च, सुहेण य दुहेण y॥ मू.(1086) नाणं च दंसणं चेव, चरित्तं च तवो था। वीरियं उवओगे य, एयं जीवस्स lkkhnnN॥ mU.(1087) सबंधयारौज्जोओ, पभा छाया तवृति वा । वनरसगंधफासा, पुग्गलाणं tu lkkhnnN। va. गमनं गतिः-देशान्तरप्राप्तिः लक्ष्यतेऽनेनेति लक्षणं, गतिर्लक्षणमस्येति गतिलक्षणः, 'तुः' पूरणे, काऽसौ ? - धर्मास्तिकाय:, आह-सिद्धे सति वस्तुनोऽस्तित्वे इदमनेन लक्ष्यत इति वक्तुं युक्तम्, अस्य तु सत्त्वमेवासिद्धम्, अत्रोच्यते, यद्यच्छुद्धपदवाच्यं तत्तदस्ति, यथा स्तम्भादिः, शुद्धपदवाच्यश्च धर्मनामास्तिकायो, नचायमसिद्धो हेतुः, धर्म इत्यस्यैतद्वाचकस्यासमस्तदत्वेन तथाऽभिधेयार्थबाधकप्रमाणाभावात् प्रमाणान्तरबाधितविषयत्वाख्यदोषरहित तत्वेन च सिद्धत्वात्, न च स्वपुष्पादिषु सङ्केतितैर्दुःखादिशुद्धपदैरनेकान्तो, वृद्धपरम्परायातसङ्केतविषयाणामेवशुद्धपदानां वाच्यत्वस्येह हेतुत्वेनेष्टत्वात्, निपुणेन प्रतिपत्रा भाव्यम्, अन्यथा धूमादेरपि गोपालघटादिष्वन्यथाभावदर्शनादेप प्रसङ्गो दुर्निवार: स्यात्, उक्तं च "अस्थिति निवियप्पो जीवो नियमा उ सद्दतो सिद्धी। ___ कम्हा? सुद्धपयत्ता द्य्द्द्ख्र्सिण्गानुमान्नाओ|" इत्याद्यलं प्रसङ्गेन, तथा अधर्मः' अधर्मास्तिकायः स्थितिः स्थानं गतिनिवृत्तिरित्यर्थः, तल्लक्षणमस्येति स्थानलक्षणः, स हि स्थितिपरिणतानां जीवपुद्गलानां स्थितिलक्षणकार्य प्रत्यपेक्षाकारणत्वेन व्याप्रियत इति तेनैव लक्ष्यत इत्युच्यते, अनेनाप्यनुमानमेव सूचितं, तच्चेदम्यद्यत्कार्यं तत्तदपेक्षाकारणवद्, यथा घटादि, कार्यं चासौ स्थितिः, यच्च तदपेक्षाकारणं तदधर्मा Page #528 -------------------------------------------------------------------------- ________________ अध्ययनं-28,[नि.506] 137 स्तिकाय इति, अत्र च नैयायिकादि: सौगतो वा वदेत्-नास्ति अधर्मास्तिकायः, अनुपलभ्यमानत्वात्, शशविषाणवत, तत्र यदि नैयायिकादिस्तदाऽसौं वाच्यः कथं भवतोऽपि दिगादयः सन्ति ?, अथ दिगादिप्रत्ययलक्षणकार्यदर्शनाद्, भवति हि कार्यात्कारणानुआनम्, एवं सति स्थितिलक्षणकार्यदर्शनादयमप्यस्तीति किं न गम्यते?, अथ तत्र दिगादिप्रत्ययकार्यस्यान्य - तोऽसम्भवात्कारणभूतान् दिगादीननुमिमीमह इति मतिः, इहाप्याकाशादीनामवगाहदानादिस्वस्वकार्यव्यापृतत्वेन ततोऽसम्भवादधर्मास्तिकायस्यैव स्थितिलक्षणं कार्यमिति किं नानुमीयते?, अथासौ न कदाचिद् दृष्टः ?, एतद्दिगादिष्वपि समानम् । __ अथ सौगतः सोऽप्येवं वक्तव्य: यथा-भवतः कथं बाह्यार्थसंसिद्धिः?, न हि कदाचिदसौ प्रत्यक्षगोचरः, साकारज्ञानवादिनः सदातदाकारस्यैव संवेदनात्, तथा च तस्याप्यनुपलभ्यमानत्वादभाव एव, अथाकारसंवेदनेऽपि तत्कारणमर्थः परिकल्प्यते, धूमज्ञान इवाग्निः, एवं सति स्थितिदर्शनेऽपि किं न तत्कारणस्याधर्मास्तिकायस्य निश्चयः?, अथायमप्यभिदधीत-न कदाचिदसौ तत्कारणत्वेनेक्षित इति, ननु बाह्यार्थेऽपि तुल्यमेतत्, न हि सोऽपि तदाकारकारितया कदाचिदवलोकितः, अथ मनस्कारस्य चिद्रूपतायामेव व्यापारो न तु नियता (त)कारणत्वे, अतस्तत्रार्थ: कारणं कल्प्यते, एवं तहि जीवपुद्गलौ परिणाममात्र एव कारणं, स्थितिपरिणतो पुनरधर्मास्तिकायोऽपेक्षाकारणत्वेन व्याप्रियत इति कि न कल्प्यते?, अथासौ सर्वदा सर्वस्य सन्निहित इत्यनियमेन स्थितिकारणं भवेत्, नन्वेवमर्थाऽपि तर्हि स्वपरगतौ विश्रसाप्रयोगावपेक्षत इति नानयोविशेषमुत्पश्यामः, तथा 'भाजनम' आधार: 'सर्वद्रव्याणां' जीवादीनां 'nabhaH'AkAzama, अवगाह:-अवकाशस्तल्लक्षणमस्येत्यवगाहलक्षणं तद्धवगाढुं प्रवृत्तानामालम्बनीभवति, अनेनावगाहकारणत्वमाकाशस्योक्तं, न चास्य तत्कारणत्वमसिद्धं, यतो यद्यदन्वयव्यतिरेकानुविधायि तत्तत्कार्यं, यथा चक्षुराद्यन्वयव्यतिरेकानुविधायि रूपादिविज्ञानम्, आकाशान्वयव्यतिरेकानुविधायी चावगाहः, तथाहि-शुषिररूपमाकाशं, तत्रैव चावगाहो, न तु तद्विपरिते पुद्गलादौ, अथैवमलोकाकाशेऽपि कथं नावगाहः?, उच्यते, स्यादेवं यदि कश्चिदवगाहिता भवेत्, तत्र तु धर्मास्तिकायस्य जीवादीनां चासत्त्वेन तस्यैवाभाव इति कस्यासौ समस्तु?, नन्वेवमपि न तत्सिद्धिः, हेतोरसिद्धत्वात्, तदसिद्धिश्चान्वयाभावात्, सति हि तस्मिन् भवनमन्वयो, न च तत्सत्त्वसिद्धिरस्ति, अन्वयाभावे च व्यतिरेकस्याप्यसिद्धिरिति, ननु कथं न तत्सत्त्वसिद्धिः ?, अथ भित्त्याद्यभाव एवाकाशमिति, एवं सत्याकाशाभाव एव भित्त्यादय इत्यपि किं न भवति ?, अथ तेपां प्रमाणप्रतीतत्वाद, इहापि किं न प्रमाणप्रतीतिः ?, तथाहि-वियति विहग इत्यादि प्रतीत्यन्यथानुपपत्त्याऽनुमानतस्तत्सिद्धिः, न चेयं प्रतीतिरन्यथाऽपि संभवतीति न ततस्तत्सिद्धिरिति (वक्तुं) युक्तम्, एवं हि भित्त्यादिप्रतीतेरपि भित्त्याद्यभावेऽपि भावकल्पनया तेषामप्यभावप्रसक्तिः, अथ तत्प्रतीतेः प्रामाण्यनिश्चय इति नान्यथात्वकल्पना, एवं तर्हि वक्तव्यं-कुतोऽस्याः प्रमाणनिश्चयः?, किं प्रमाणान्तरानुग्रहाद्वाधकाभावाद्वा?, यदि प्रमाणान्तरानुग्रहात् किं तत्प्रमाणान्तरं?, य इहाबाधितप्रत्ययः स सर्वः प्रमाणं, यथा सुखादिप्रत्ययः, बाधितप्रत्ययाश्चामी भित्या Page #529 -------------------------------------------------------------------------- ________________ 138 उत्तराध्ययन- मूलसूत्रम् - 2-28 / 1087 दिप्रत्यया इत्यनुमानमिति चेद्यद्येवमिदह्यापि यो य इह प्रत्ययः स सर्वः सालम्बनो यथेह कुण्डे दधीति प्रत्यय: इहप्रत्ययश्चायम् इह विहग इति प्रत्ययः इत्यनुमानमस्त्येव, अथैवमाधारमात्रस्यैव सिद्धिर्नत्वाकाशस्य, कथं न तत्सिद्धिः ?, यदेव ह्याधारमात्रं तदेवाकाशमिति वयं ब्रूमः, अथ बाधकाभावात्, ननु बाधकमपि विपरीतप्रत्ययोत्पत्तिरूपं, तदभावश्चोभयत्र समान इति न भित्त्याद्यभाव एवाकाशं किन्तु शुपिररूपमन्यदेव, ततस्तद्भावित्वादवगाहस्य कथं न तत्कारणत्वसिद्धिराकाशस्य ?, एवं च स्थितमेतद्- अवगाहेन कार्यरूपेण लक्ष्यमाणत्वादवगाहलक्षणं नभः, तथा वर्त्तन्ते- भवन्ति भावास्तेन तेन रूपेण तान् प्रति प्रयोजकत्वं वर्त्तना सा लक्षणं-लिङ्गमस्येति वर्त्तनालक्षणः कोऽसौ ? - कालः इदमुक्तं भवति यदमी शीतवातातपादयः ऋतुविभागेन भवन्ति यच्च केचिच्छशधरकरनिकरानुकारिपारतीप्रसवाः अन्ये तु तुहिनशिलाशकलविशदकुन्दमालतीकुसुमवासवाहिनः अपरे च केशरतिलकुरुबकशिरीषाङ्कोल्लप्रसूनजृम्भमाणपरागभाजः तदितरे च करिदशनसकलधवलमल्लिकाबहलपरिमलहारिणः परे च कदम्बकेतकरज: पूरपूरिताम्बरा: अपरे तु सप्तच्छदकुसुमरजो धूलिधूसरितविश्वविश्वम्भराः अविशिष्टवस्तवः प्रकाशन्ते क्रमेणैव भुवन भागांस्तदवश्यममीषां नैयत्यहेतुना केनापि भवितव्यं, स च काल इत्यलं प्रसङ्गेन, सर्वथा वर्त्तनया लक्ष्यमाणत्वादस्ति काल इति स्थितं, तथा 'जीव: ' जन्तुरुपयोगो - मतिज्ञानादि लक्षणं रूपं यस्यासौ उपयोगलक्षणो, मतिज्ञानादिको छुपयोगस्तद्धर्मः, स च स्वसंविदित एवेति, तदनुभवतो रूपाद्यनुभवादिव घटादिर्जीवो लक्ष्यत इति तल्लक्षणमुच्यते, प्रपञ्चितं चैतदिहैव प्रागन्यत्र चेति न पुनः प्रतन्यते अत एव 'ज्ञानेन' विशेषग्राहिणा 'दर्शनेन च' सामान्यविषयेण 'सुखेन च' आह्लादरूपेण दुःखेन च -तद्विपरीतेन प्रक्रमाल्लक्ष्यत इति गम्यते, न हि ज्ञानादीन्युजीवेषु कदाचिदुपलभ्यन्त इतिकृत्वा । सम्प्रति विनेयानां दृढतरसंस्काराधानाय उक्तलक्षणमनूद्य लक्षणान्तरमाह- 'ज्ञानं च ' उक्तरूपमेवं दर्शनं चैव चरित्रं च तपस्तथा 'वीर्यं' वीर्यान्तरायक्षयोपशमसमुत्थं सामर्थ्यलक्षणम् 'उपयोगश्च' अवहितत्वं किमित्याह- 'एतत् ' ज्ञानादि जीवस्य लक्षणम्, एतेन हि जीवोऽनन्यसाधारणतया लक्ष्यत इति । इत्थं जीवलक्षणमभिधाय पुद्गलानां लक्षणमाह 'शब्द:' ध्वनिः 'अन्धकारः 'तिमिरम्, उभयत्र सूत्रत्वात्सुपो लुक् 'उद्योतः ' रत्नादिप्रकाशः 'प्रभा' चन्द्रादिदीधिति: 'छाया' शैत्यगुणा: 'आतपः 'रविबिम्बजनित उष्णप्रकाशः, इतिशब्द आद्यर्थः, ततश्च सम्बन्धभेदादीनां परिग्रहः, वा समुच्चये, वर्णश्च - नीलादिः रसश्च तिक्तादिः गन्धश्च-सुरभ्यादिः, स्पर्शश्च शीतादिरेषां द्वन्द्वः, इतिशब्देन चाद्यार्थेनैषां ग्रहणेऽपि पुनरुपादानं सर्वत्रानुयायिताख्यापनार्थं, 'पुद्गलानां' स्कन्धादीनां 'तुः' पुनरर्थः लक्षणम्, एतैरेव तेषां लक्ष्यत्वात्, आह-पौद्गलिकत्वे शब्दादीनां पुद्गललक्षणत्वं युक्तं तच्च कथम् ?, उच्यते, शब्दस्तावन्मूर्त्तत्वात्पउद्गलिको, मूर्तिभावोऽस्य प्रतिघातविधायित्वादिभ्यः, उक्तं hi"pratighAtavidhAyitvAlloSTavanmUrttatA ध्वनेः । J द्वारवातानुपाताच्च, धूमवच्च परिस्फुटम् ॥ " अन्धकारोद्योतप्रभाणां तु पौद्गलिकत्वं चक्षुर्विज्ञानविषयत्वात्, प्रयोगश्चात्र- यत्यौद्गलिकं न भवति तच्चक्षुर्विज्ञानविषयमपि न भवति, यथाऽऽत्मादयः, चक्षुविज्ञानविषयाश्चान्धकारादयः, Page #530 -------------------------------------------------------------------------- ________________ अध्ययन-28,[नि, 506] अथालोकाभावोऽन्धकारं, तथा च निरुपाख्यत्वेन तस्यासत्त्वमुच्यते, न, सतः सर्वथा निरन्वयाभावस्याभावेनाभावरूपत्वेऽपि निरूपाख्यत्वासिद्धेः, तथाहि-घटस्य कपालाख्यापर्यायान्तरोत्पत्तिरेवाभावो न पुनरुच्छेदमात्रम्, एवमलोकस्याप्यन्धकाराख्यापर्यायान्तरोत्पत्तिरेवाभावो न तु तथाविधपरमाणुरूपतयाऽप्यभाव एव, इत्थं चैतत्, परिणामित्वाद्वस्तुनः, परिणामस्य च सत एव वस्तुनः पूर्वरूपपरित्यागेन रूपान्तरोत्पत्तिरूपत्वात् जीवस्य उक्तं हि "परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्य्व्स्थान्म्। नच सर्वथा विनाशः परिणामस्तद्विदामिष्टः । / " एवं छायाऽऽतपयोरपि पौद्गलिकत्वं वस्तुत्वं च भावनीयं, तथा स्पर्शनग्राह्यत्वाच्चानयोः पौद्गलिकत्वं, तथाहि-छायायाः शैत्यमातपस्य चोप्णत्वं प्रतिप्राणि प्रतीतमेवेति, अतश्च यत्कैश्चिदुच्यते-शब्दोऽम्बरगुण इत्यादि, तदपास्तं भवति- उक्तश्च "अणवः srvshktitvaaiNdsNsrgvRttyH| छायाऽऽतपस्तम; शब्दभावेन परिणामिनः ॥ " इत्यादि, वर्णादीनां च पौद्गलिकत्वं सुप्रसिद्धमेवेति सूत्रचतुष्टयार्थः । अनेन द्रव्यलक्षणमुक्तं, पर्यायालक्षणमाहमू.(1088) एगत्तं च पुहुतं च, संखा संठाणमेव y। संजोगा य विभागा य, पज्जवाणं tu lkkhnnN॥ vR. ekasya भावः एकत्वं-भिन्नेष्वपि परमाण्वादिषु यदेकोऽयं घटादिरिति प्रतीतिहेतुः सामान्यपरिणतिरूपं, चशब्द उत्तरापेक्षया समुच्चये, पृथग्भावः, पृथक्त्वम्-अयमस्मात्पृथगिति प्रत्ययोपनिबन्धनं, 'च:' सर्वत्र प्राग्वत्, संख्यानं सङ्घया-यत एको द्वौ त्रय इत्यादिका प्रतीतिरुपजायते, संतिष्ठतेऽनेनाकारविशेषेण वस्त्विति संस्थानं-परिमण्डलोऽयमित्यादिबुद्धि निबन्धनम्, एवेति पूरणे, 'संयोगा:' अयमंगुल्योः संयोग इत्यादिदिव्यपदेशहेतवः, विभागाच' अयमितो विभक्त इति बुद्धिहेतवः, उभयत्र सम्बन्धिभेदेन भेदमाश्रित्य बहुवचननिर्देशः, चशब्दोऽनुक्तानवपुराणत्वादिपर्यायोपलक्षकः, 'पर्यवाणाम्' उक्तनिरुक्तानां, 'तुः' पूरणे 'लक्षणम्' असाधारणरूपम्, अयमभिप्रायः-यः कश्चिदस्खलितप्रत्ययः स सर्वः सनिबन्धनो, यथा घटादिप्रत्ययः, अस्खलितप्रत्ययाश्चामी एकोऽयमित्यादिप्रत्ययाः, ततोऽवश्यममीषां निबन्धनेन भवितव्यं, तच्च न द्रव्यमेव, तस्य सदाऽवस्थितत्वेन प्रतिनियतकालैकत्वादिप्रत्ययानुत्पत्तिप्रसङ्गात्, ततश्च यदमीषां कालनियमेनोत्पत्तिनिबन्धनं न तत्पर्यवेभ्यस्तत्तत्परिणतिविशेषरूपेभ्योऽन्यत्, गुणानां तु लक्षणानभिधानं रूपादिरूपाणां तेषामतिप्रतीत्वात् प्रायो विप्रतिपत्त्यविषयत्वाच्चेति सूत्रार्थः । / इत्थं स्वरूपतो विषयतश्च ज्ञानभिधाय दर्शनमुपदर्शनयितुमाहमू.(1089) जीवा जीवा य बंधो य, पुत्रं पावाऽऽसवो था। संवरो निज्जरा मुक्खो, संतेए तहिया न्व्॥ मू. (1090) तहियाणं तु भावाणं, सब्भावे उवेस्न्न्ण्। भावेण सहतस्स, सम्मत्तं ति वियाहियं । / Page #531 -------------------------------------------------------------------------- ________________ 140 उत्तराध्ययन-मूलसूत्रम्-2-28/1089 वृ. 'जीवा:' उक्तलक्षणाः अजीवाश्च' धर्मास्तिकायादय उक्तरूपा eva'bandhazca' जीवकर्मशोरत्यन्तसंश्लेषः पुण्यं-शुभप्रकृतिरूपंपापम्-अशुभं मिथ्यात्वादि आश्रवति-आगमच्छत्यनेन कर्मेत्वाश्रवः-कर्मोपादानहेतुहिंसादिः, पुण्यादीनां च कृतद्वन्द्वानामिह निर्देशः, 'तथे ऽति समुच्चये, संवरण संवर:-गुप्त्यादिभिराश्रवनिरोधः निर्जरणं निर्जरा-विपाकात्तपसो वा कर्मपरिसारः, 'मोक्षः कृत्स्नकर्मक्षयात्स्वात्मन्यवस्थानं, 'सन्ति' विद्यन्ते 'एते' अनन्तरोक्ताः 'तथ्या: अवितथा निरुपचरितवृत्तयो, न तु सुगतसामुयोलूकादिकल्पितपदार्थवद्विचाराक्षमाः, यथा चैतदेवं तथा सूत्रकृन्नाम्नि द्वितीयाङ्गे प्रपञ्चितमिति तत एवावधार्यम्, इह तु ग्रन्थगौरवयानोच्यते, 'नवेऽति नवसङ्ख्याः , मध्यमप्रस्थानापेक्षया चैतद्, अन्यथा सङ्केपापेक्षया जीवाजीवयोरेव बन्धादीनामन्तर्भावसम्भवात् द्वित्वसङ्घयैवाभिधेयास्यात्, तथा च वक्ष्यति-"जीवा चेव अजीवा य, एस लोगे viyAhie"tti, विस्तरतस्तु तदुत्तरोत्तरभेदविवक्षयाऽनन्तमेव स्यात्। यद्यमी नव तथ्यास्ततः किमित्याह-'तथ्यानां तु भावानाम्' अनन्तरोदितजीवादिस्वरूपाणां 'सद्भावे' सद्भावविषयं, किमुक्तं भवति?-एतदवितथसत्ताभिधायकम् 'उपदेशनं' गुर्वादिसम्बन्धिनमुपदेशं 'भावेन' अन्त:करणेन 'श्रद्दधतः' तथेति प्रतिपद्यमानस्य सम्याभाव: सम्यक्त्वं दर्शनमितियावत् 'तदिति भावश्रद्धानं विशेषेणाख्यातं तीर्थकृदादिभिरिति गम्यते, पठन्ति c-'स्ब्भावो(वेन्नो)वेस्न्ने। भावेण उसद्दहणा सम्मत्तं होति आहिअंसदहणेऽति सूत्रत्वात् श्रद्धानं सम्यक्त्वं भवत्याख्यातं, तच्च श्रद्दधात्यनेन जीवादितत्त्वमिति श्रद्धानंसम्यक्त्वमोहनीयकर्माणुक्षयक्षयोप(शमोप) शमसमुत्थात्मपरिणामरूपम् उक्तं हि-"से य समत्ते पसत्थसम्मत्तमोहणीयकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सहे आयपरिणामे pannatti"tti, अवश्यं हि स कश्चिदात्मनः परिणामोऽस्ति येन सत्यपि जीवादिस्वरूपावबोधे कस्यचिदेव सम्यक् प्रतिपतिर्भवति न पुनः सर्वस्य, यथा हि सत्यपि दर्शने कश्चित् शळे श्वेतिमानं प्रतिपद्यते अन्यस्त्वन्यथाभावमिति तत्र कारणविशेषोऽनुमीयते, एवमिहापि, ततश्च जीवादिस्वरूपपरिज्ञानस्य सम्यग्भावहेतुरात्मपरिणामविशेषः सम्यक्त्वं, न तु ज्ञानस्वरूपमेव, अत एव हि ज्ञानादावरणभेदो विषयभेदः, कारणभेदो ज्ञानाकारणत्वं च सम्यक्त्वं श्रुतकेवलिनोक्तं, यत्तु 'तत्त्वार्थ श्रद्धानं सम्यग्दर्शनमपायसद्रव्यतया सम्यग्दर्शनमपायो मतिज्ञानतृतीयांश' इत्यादि तत्कारणे कार्योपचारं कृत्वाऽऽयुधुतमित्यादिवदिति गुरवो व्याचक्षत इति सूत्रद्वयारर्थः ॥ इत्थं सम्यक्त्वस्वरूपभिधाय तद्भेदानाहमू. (1091) निस्सग्गुवएसरुई आणारुइ सुत्त्बीय्रुइमेव्। अभिगमवित्थाररुई किरिया स्ण्खेव्ध्म्म्रुई। वृ. 'nisagguvaeruti'tti रुचिशब्द: प्रत्येकं योज्यते, ततो निसर्ग:-स्वाभावस्तेन रुचिःतत्त्वाभिलाषरूपाऽस्येति निसर्गरुचिः, उपदेशो-गुर्वादिना कथनं तेन रुचिर्यस्येत्युपदेशरुचिः, आज्ञा-सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा, 'सुत्तबीयरुइमेव त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण-आगमने रुचिर्यस्य स सूचरुचिः, बीजमिव बीजं- यदेकप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, अनयोः समाहारद्वन्द्वः, एवेति समुच्चये, अभिगमो-ज्ञानं विस्तारो-व्यासस्ताभ्यां, प्रत्येकं रुचिशब्दो योज्यते, ततोऽभिगमरुचि Page #532 -------------------------------------------------------------------------- ________________ 141 अध्ययनं-28,[ नि.506] विस्तारुची इति, तथा क्रिया-अनुष्ठानं सङ्केपः-संग्रहो धर्मः- श्रुतधर्मादिस्तेषु रुचिर्यस्येति, प्रत्येकं रुचिशब्दसम्बन्धात् क्रियारुचिधर्मरुचिः सङ्केपरुचिश्च भवति विज्ञेय इति शेषः, यच्चेह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदनन्यत्वख्यापनार्थमिति सूत्रसङ्केपार्थः । / व्यासार्थं तु स्वत एवाह सूत्रकृत्मू.(1092) भूअत्थेणहिगया जीवा' जीवा य पुन पानं c। सहसंमुइआ आसवसंवरु रोएइ उनिस्ग्गो॥ मू.(1093) जो जिनदिढे भावे चविहे सद्दहाइ सयमेव । एमेव नन्नहत्ति या निस्सगरुइत्ति नाय्व्वो॥ मू.(1094) एए चेव उ भावे उवढे जो परेण स्द्धि। छउमत्थेण जिने व उवएसरुइत्ति नाय्ब्बो। मू.(1095) रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ। आणाए रोयंतो सो खलु आन्नारुईनाम्॥ मू.(1096) जो सुत्तमहिज्जंतो सुएण ओगाहई उ संमत्तं । अंगेन बाहिरेण व सो सुत्तरुइत्ति नायव्यो । / मू.(1097) एगेण अनेगाई पयाइं जो पसरई उस्म्म्त्त्ण्। उदयव्य तिल्लबिंदू सो बीयरुइत्ति नायब्बो । / मू.(1098) सो होइ अभिगमरुई सुअनाणं जस्स अत्थओ दिद्। ___ इक्कारस अंगाई पन्नगं दिहिवाओ y॥ मू.(1099) दव्वाण सव्वभावा सब्बपमाणेहिं जस्स उव्ल्द्धा। सव्वाई नयविहीहि य वित्थाररुइत्ति नाय्व्यो॥ मू.(1100) दंसणनाणचरिते तवविनए स्च्च्स्मीगुत्तीसु। जो किरिया भावरुई सो खलु किरियारुई नाम्। मू.(1101) अनभिग्गहि य कुदिट्ठी संखेवरुईति होइ नाय्ब्वो। अविसारओ पवयणे अनभिग्गहिओ असेसेसु॥ मू. (1102) जो अस्थिकायधम्म सुयधम्म खलु चरितधम्मं c। सदहै जिनाभिहियं सो धम्मरुइत्ति नाय्व्वो॥ वृ. भूतः सद्भूतोऽवितथ इतियावत् तथाविधोऽर्थो-विषयो यस्य तद्भूतार्थं ज्ञानमिति गम्यते तेन, भावप्रधानत्वाद्वा निर्देशः(स्य), भूतार्थत्वेन-सद्भूता अमी अर्था इत्येवंरूपेणाभिगता अधिगता वा परिच्छिना येनेति गम्यते, जीवाजीवाश्चोक्तरूपाः पुण्यं पापंच, कथममी अधिगता इत्याह-'सहसंमुइअत्ति सोपस्कारत्वात्सूत्रत्वाच्च सहात्मना या संगता मतिः सं(सहसं)मतिः, कोऽर्थः?- परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरूपया, 'आसवसंवरे यत्ति आश्रवसंवरौ, चशब्दोऽनुक्तबन्धादिसमुच्चये, ततो बन्धादयश्च, तथा 'रोचते' श्रद्धत्ते, तुशब्दस्यैवकारार्थत्वाद्रोचत एव योऽन्यस्याश्रुतत्वादनन्तरन्यायेनाधिगतान् जीवाजीवादीनेव 'nisarga'iti निसर्गरुचिविज्ञेय, स इति शेषः । अमुमेवार्थं पुनः स्पष्टतरमेवाह Page #533 -------------------------------------------------------------------------- ________________ 142 उत्तराध्ययन-मूलसूत्रम्-2-28/1102 यः 'जिनदृष्टान्' तीर्थकरोपलब्धान् भावान्' जीवादिप-दार्थान् 'चतुर्विधान्' द्रव्यक्षेत्रकालभावभेदतो नामादिभेदतो वा catuSprakArAn'zraddadhAti तथेति प्रतिपद्यते 'स्वयमेव' परोप-- देशं विना, श्रद्धानोल्लेस्वमाह 'emeya'tti एवमेतद्यथा जिनैर्दष्टं जीवादि, 'नान्यथेति' नैतद्विपरीतं, 'च: समुच्चये, सईदृग्निसर्गरुचिरिति ज्ञातव्यः, निसर्गेण रुचिरस्येतिकृत्वा, उपदेशरुचिमाहएतांश्चैवानन्तरोक्तान भावान्' जीवादीन् पदार्थान् 'उपदिष्टान्' कथितान् 'परेण' अन्येन श्रद्दधाति, कीदृशा परेण?-छादयतीति छद्मधातिकर्मचतुष्टयं तत्र तिष्ठति छद्मस्थ:-अनुत्पत्रकेवलस्तेन, जयति रागादिनितिजिनः, औणादिको णक् तेन चोत्पन्नकेवलज्ञानेन तीर्थकुदादिना, छद्मस्थस्य तु प्रागुपन्यासस्तत्पूर्वकत्वाग्जिनस्य प्राचुर्येण वा तथाविधोपदेष्टणां, स ईदृक् किमित्याह-उपदेशरुचिरिति ज्ञातव्यः उपदेशेन रुचिरस्येति हेतोः। __आज्ञारुचिमाह-'रागः' अभिष्वङ्गः 'द्वेपः' अप्रीतिः 'मोहः' शेषमोहनीयप्रकृतयः 'अज्ञानं' मिथ्याज्ञानरूपं यस्य 'अपगतं' नष्टं भवति, सर्वथा चास्यैतदपगमासम्भवाद्देशत इति गम्यते, अपगतशब्दश्च लिङ्गविपरिणामतो रागादिभिः प्रत्येकमभिसंबध्यते, एतदपगमाच्च आणाएऽत्ति अवधारणफलत्वाद्वाक्यस्य आज्ञयैव आचार्यदिसम्बन्धिन्या रोचमानः' क्वचित्कुग्रहाभावज्जीवादि तथेति प्रतिपद्यमानो माषतुषादिवत सः 'खलु' निश्चितमाज्ञारुचिर्नामेत्यभ्युपगमे, ततश्चाज्ञारुचिरित्यभ्युपगन्तव्यः, आज्ञया रुचिरस्य यतः । सूत्ररुचिमाह-य: 'सूत्रम्' आगमम् 'अधीयानः' पठन् 'श्रुतेन' इति सूत्रेणाधीयमानेन 'अवगाहते' प्राप्नोति तुः' पूरणे सम्यक्त्वं, कीदृशा श्रुतेन ? - अङ्गेन' आचादिनो 'बाह्येन'. अनङ्गप्रविष्टेनोत्तराध्ययनादिना वा, वा विकल्पे, 'सः' उक्तलक्षणो गोविन्दवाचकवत्, सूत्ररुचिरिति ज्ञातव्यः, सूत्रहेतुकत्वादस्य रुचेः । बीजरुचिमाह-'एकेन' प्रक्रमात्पदेन जीवादिना 'अनेगाइं पयाईति सुब्बयत्ययाद् 'अनेकेषु' बहुषु 'पदेषु' जीवादिषु यः 'प्रसरति' व्यापितया गच्छति 'तुः' एवकारार्थः, प्रसरत्येव, सम्यक्त्वमित्यनेन रुचिरत्रोपलक्षिता, तदभेदोपचारादात्माऽपि सम्यक्त्वमुच्यते, उपचारनिमित्तं च रुचिरूपेणैवात्मना प्रसरणं, क्वेव क: पसरति ?- उदक इव तैलबिन्दुः यथोदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रामति तथा तत्त्वैकदेशोत्पत्ररुचिप्यात्मा तथाविधक्षयोपशमवशादशेषतत्त्वेषु रुचिमान् भवति, स एवंविधो बीजरुचितिव्यः, यथा हि बीजंक्रमेणानेकबीजानां जनकमेवमस्यापि रुचिविषयभेदतो भिन्नानां रुच्य्न्त्रान्नामिति। अभिगमरुचिमाह-स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थ्यत इत्यर्थः-अभिधेयस्तमाश्रित्य 'दृष्टम्' उपलब्धं, किमुक्तं भवति?-येन श्रुतज्ञानस्यार्थोऽधिगतो भवति, किं पुनस्तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि आचारादीनि, प्रकीर्णकमिति जातावेकवचनं, ततः 'प्रकीर्णकानि' उत्तराध्ययनादीनि 'दृष्टिवादः' परिकर्मसूत्रादि, अङ्गत्वेऽपि पृथगुपादानमस्य प्राधान्यख्यापनार्थं, चशब्दादुपाङ्गान्यौपपातिकादीनि, अभिगमान्वितत्वादस्य रुचेः। विस्ताररुचिमाह-'द्रव्याणां' धर्मास्तिकायादीनां सर्वभावाः एकत्वपृथक्त्वाद्यशेषपर्यायाः 'सर्वप्रमाणैः' अशेषैः प्रत्यक्षादिभिर्यस्योपलब्धा-यस्य तत्र व्यापारस्तेनैव प्रमाणेन प्रतीताः 'सव्वहिति सर्वे:' समस्तैः 'नयविधिभिः' नैगमादिभेदैरमुंभावमयममुंवाऽय नयभेद इच्छ Page #534 -------------------------------------------------------------------------- ________________ अध्ययनं-28,[नि. 506 ] 143 तीति, 'चः' समुच्चये स ईदृग् विस्ताररुचिरिति ज्ञातव्यो, विस्तारविषयत्वेन ज्ञानस्य रुचेरपि तद्विषयत्वादस्य ज्ञानपूर्विका हि रुचिः, यत उक्तम्-"सद्दहै जाणति ज्तो"| क्रियारूचिमाह दर्शनं च ज्ञानं च चरित्रं च दर्शनज्ञानचरित्रं तस्मिन् प्रागुक्तरूपे तथा तपोविनये सत्याः-निरुपचरितास्ताश्च ताः समितिगुप्तयश्च, यदिवा सत्यं च -अविसंवादनयोगाद्यात्मकं समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः, क्रियाभावरुचिः, किमुक्तं भवति? -दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति सः 'खल' निश्चितं क्रियारूचिः नामेति प्रकाशं, भण्यत इति शेपः, इह च चारित्रान्तर्गतत्वेऽपि तपः-प्रभृतीनां पुनरुपादानं विशेषत एपां मुक्त्य्न्ग्ग्त्व्ख्याप्नार्थ्म्। सङ्केपरुचिमाह-अनभिगृहीता-अनङ्गीकृता कुदृष्टी:-सौगतमतादिरूपा येन स तथा सङ्केपरुचिरिति भवति ज्ञातव्यः, 'अविशारदः' अकुशलःप्रवचने' सर्वज्ञशासने ऽअनभिग्गहिओ य sesesu'tti अविद्यमानमभीति-आभिमुख्येन गृहीतं ग्रहणं-ज्ञानमस्येत्यनभिगृहीतः अनभिज्ञ इत्यर्थः, 'चः' समुच्चये, अनभिगृहीतश्च क्वे त्याह- शेषेषु' कपिलादिप्रणीतप्रवचनेषु, संभवति हि जिनप्रवचनानभिज्ञोऽपि शेषप्रवचनानभिज्ञ इति तद्यवच्छेदार्थमेतत्, अयमाशयः-य उक्तविशेषणः सङ्केपेणैव चिलातीपुत्रवत्प्रशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स स्न्ग्केप्रुचिरुच्य्ते। धर्मरुचिमाह-योऽस्तिकायानां-धर्मादीनां धर्मो-गत्युपष्टम्मादिरस्तिकायधर्मस्तं जातावेकवचनं, श्रुतधर्मम्' अङ्गप्रविष्टाद्यागमस्वरूपं खलुः वाक्यालङ्कारे 'चरित्रधर्म वा' सामायिकादि, वस्य चार्थत्वात्, 'श्रद्दधाति' तथेति प्रतिपद्यते 'जिनाभिहितं' तीर्थकृदुक्तं स धर्मरुचिरिति ज्ञातव्यो, धर्मेषु-पर्यायेषु धर्मे वा-श्रुतधर्मादौ रुचिरस्येतिकृत्वा, शिष्यमतिव्युत्पादनार्थं चेत्थमुपाधिभेदेन सम्यक्त्वभेदाभिधानम्, अन्यथा हि निसर्गोपदेशयोरधिगमादौ वा क्वचित्केषांचिदन्तर्भाव इति भावनीयमिति सूत्रैकादशकार्थः । / कैः पुनर्लिङ्गेरिदं दशविधमपि सम्यक्त्वमुत्पन्नमस्तीति श्रद्धेयमित्याहमू.(1103) परमत्थसंथवो वा सुदिट्टपरमत्थसेवणा वावि। वावन्नकुदसणवज्जणा य स्ण्म्त्त्स्द्ध्न्ना॥ वृ. परमाश्च ते तात्त्विकत्वेनार्थाश्चार्यमाणत्वेन परमार्थाः-जीवादयस्तेषु संस्तवो-गुणकीर्तनं तत्स्वरूपं पुनः पुनः परिभावनाजनितः परिचयो वा परमार्थसंस्तवो, वाशब्द उत्तरापेक्षयः समुच्चये, तथा सुष्ठ-यथावद्दर्शितया दृष्टा-उपलब्धाः परमार्था-जीवादयो यैस्ते सुदृष्टपरमार्थाआचार्यादयस्तेषां सेवनं-पर्युपासनम्, इहोत्तरत्र च (प्राकृतत्वात्) सूत्रत्वाच्च स्त्रीलिङ्गनिर्देशः, वेत्यनुक्तसमुच्चये, ततो यथाशक्ति तद्वैयावृत्यप्रवृत्तिश्च, 'अपि:' पूर्वापेक्षः समुच्चये, "vAvanakudaMsaNa'tti दर्शनशब्दः प्रत्येकमभिसंबध्यते ततो व्यापन्न-विनष्टं दर्शनं येषां ते व्यापनदर्शनाः-यैरवाप्यापि सम्यक्त्वं तथाविधकर्मोदयाद्वान्तं, तथा कुत्सितं दर्शनं येषां ते कुदर्शना:शाक्यादयस्तेषांच वर्जनं-परिहारोव्यापन्नकदर्शनवर्जनं, मा भूदेतपरिहारतः सम्यक्त्वमालिन्यमिति, 'च:' समुच्चये, सम्यक्त्वं श्रद्धीयतेऽस्तीति प्रतिपद्यतेऽनेनेति सम्यक्त्वश्रद्धानं, प्रत्येकं च परमार्थसंस्तवादिभिरस्य सम्बन्धादेकवचनं, न चाङ्गारमर्दकादेरपि परमार्थसंस्तवादीनां संभवाद्यभिचारिता, तात्त्विकानामेवैषामिहाधिकृतत्वात्, तस्य च तथाविधानामेषामसंभवादिति Page #535 -------------------------------------------------------------------------- ________________ 144 उत्तराध्ययन-मूलसूत्रम्-2-28/1103 सूत्रार्थः । / इत्थं सम्यक्त्वस्य लिङ्गान्यभिधाय सम्प्रति तस्यैव माहात्म्यमुपदर्शयन्निदमाहमू.(1104) नत्थि चरितं संमत्तविहूणं दंसणे उ भिय्व्य्ण्। संमत्तचरिताई जुगवं पुवं व संमत्तं । / मू.(1105) नादंसणिस्स नाणं नानेन विना न hu~ti च्र्न्न्गुन्ना। अगुणिस्स नत्थि मुक्खो नत्थि अमुक्खस्स निव्वाणं । / वृ. 'नास्ति' न विद्यते उपलक्षणत्वान्नासीन च भविष्यति, किं तत् ?-चारित्रं कोडक् ? - 'सम्यक्त्वविहीनं' दर्शनेन विरहितं, किमुक्तं भवति?-यावन्न सम्यक्त्वोत्पादो न तावच्चारित्रं, किमेवं दर्शनमपि चारित्रे नियतमित्याह-'दर्शने तु' सम्यक्त्वे पुनः सति भक्तव्यं- भवति वा न वा, प्रक्रमाच्चारित्रम्, अतो न तत्तत्र नियतं, किमित्येवमत आह-सम्यक्त्वचारित्रे 'युगपद्' एककालमुत्पद्येते इति शेषः । 'पुव्वं वत्ति पूर्वं चारित्रोत्पादात् सम्यक्त्वमुत्पद्यते ततो यदा युगपदुत्पादस्तदा तयोः सहभावः, यदा तु तथाविधक्षयोपशमाभावतो न तथोत्पादस्तदा सत्यपि सम्यक्त्वे न चारित्रमिति तद्दर्शने भाज्य्मुच्य्ते। अन्यच्च "नादर्शनिनः' दर्शनविरहितस्य 'jJAna'miti सम्यग्ज्ञानं 'ज्ञानेन विना' ज्ञानविरहिताः न भवन्ति' न जायन्ते, के ते?-चरणगुणाः, तत्र च चरणं-व्रतादि गुणा:-पिण्ड-- विशुद्धादयः, अगुणिन:' अविद्यमानगुणस्य चरणविनाभावित्वाद्यथोक्तगुणानामाविद्यमानचरण च, यदिवा प्राक् चरणान्तर्गता गुणाश्चरणगुणा इति व्याख्यातास्तत इहापि त एव गृह्यन्ते, नास्ति मोक्षः सकलकर्मक्षयलक्षणो, नास्त्यमुक्तस्य कर्मणेति गम्यते 'निवार्ण' निर्वृत्तिर्मुक्ति-- पदप्राप्तिरितियावत्, तदत्र पूर्वसूत्रेण मुक्त्यनन्तरहेतोरपि चारित्रस्य सम्यक्त्वभाव एव भवनं तन्माहात्म्यमुक्तम्, अनन्तरसूत्रेण तूतरोत्तरव्यतिरेकदर्शनिना शेषगुणानां, व्यतिरेकस्यान्वयाक्षेपकत्वादिति सूत्रद्वयार्थः । / अस्य चाष्टविधाचारसहितस्यैवोत्तरोत्तरगुणप्राप्तिहेतुतेति तानादर्शयितुमाहमू.(1106) निस्संकिय निकांखिय निवितिगिच्छं अमूढदिट्ठी y। उववूहथिरीकरणं वच्छल्लपभावणेऽद्रुते । / वृ. शङ्कनं शङ्कितं-देशसर्वशङ्कात्मकं तस्याभावो नि:शङ्कितं, एवं कात्रणं काङ्कितंयुक्तियुक्तत्वादहिंसाद्यभिधायित्वाच्च शाक्योलूकादिदर्शनान्यपि सुन्दराण्येवेत्यन्यान्यदर्शनग्रहात्मकं तदभावो निष्कासितं, प्राग्वदुभयत्र बिन्दुलोपः, विचिकित्सा-फलं प्रति सन्देहो यथा-किमियत: क्लेशस्य स्यादुत नेति?, तन्त्रन्यायेन 'विदः' विज्ञाः ते च तत्त्वतः साधव एव तज्जुगुप्सा वा यथा-किममी यतयो मलदिग्धदेहा:?,प्रासकजलस्नाने हि क इव दोष: स्यादित्यादिकानिन्दा तदभावो निर्विचिकित्सं निर्विजुगुप्सं वा, आर्षत्वाच्च सूत्र एवं पाठः, 'अमूढा' ऋद्धिमत्कृतीर्थिकदर्शनेऽप्यनवगीतमेवास्मदर्शनमिति मोहविरहिता सा चासौ दृष्टिश्च बुद्धिरूपा अमूढदृष्टिः, स चायं चतुर्विधोऽप्यान्तर आचार:, बाह्यं त्वाह "uvavUha'tti, उपबृंहणमुपळहा-दर्शनादिगुणान्वितानां सुलब्धजन्मानो यूयं युक्तं च भवादृशामिदमित्यादिवचोभिस्तत्तद्गुणपरिवर्द्धनं सा च स्थिरीकरणंच -अभ्युपगम (त) धर्मानुष्ठानं प्रति विषीदतां स्थैर्यापादनमंपबृंहास्थिरीकरणे, वत्सलभावो वात्सल्यं-सार्मिकजनस्य Page #536 -------------------------------------------------------------------------- ________________ अध्ययनं-28,[नि.506] 145 भक्तपानादिनोचितप्रतिपत्तिकरणं तच्च प्रभावना च-तथा तथा स्वतीर्थोन्नतिहेतु चेष्टासु प्रवर्त्तनात्मिका वात्सल्यप्रभावने, उपसंहारमाह-अष्टैते दर्शनाचारा भवन्तीतिवशेषः, एभिरेवाष्टभिराचार्यमाणस्यास्योक्तफलसम्पादकतेति भावः, एतच्च ज्ञानाचाराधुपलक्षक, यद्वा दर्शनस्यैव यदाचारभिधानं तदस्यैवोक्तन्यायेन मुक्तिमार्गमूलत्वसमर्थनार्थमिति सूत्रार्थः । / इत्थं ज्ञानदर्शनाख्यं मुक्तिमार्गमभिधाय पुनस्तमेव चारित्ररूपमुपदिदर्शयिषुर्भेदकथनत एव तत्स्वरूपमुपदर्शितं भवतीति मन्वान इदमाहमू.(1107) sAmAiya'ttha पढमं छेदोवडावणं bhave bitiyN। परिहारविसुद्धीयं सहमंतह संपरायं च । / मू.(1108) अकसाय अहक्खायं, छउमत्थस्स जिनस्स वा। एयं चयरित्तकरं, चारितं होइ आहियं । / वृ. समिति-साङ्गत्येनैकीभावेन वा आयो-गमनं, कोऽर्थः?-प्रवर्त्तनं, समायः सप्रयोजनमस्य सामायिक, तदस्य prayojana"miti ठक, तच्च सकलसावद्यपरिहार एव, तत्रैव सति साङ्गत्येन स्वपरविभागाभावेन च सर्वत्र प्रवृत्तिसम्भवात्, यद्वा समो-रागद्वेषविरहितः स चेह प्रस्तावाच्चित्तपरिणामस्तस्मिन्नायो-गमनं समायः स एव सामायिकं, विनयादेराकृतिगणत्वात्स्वार्थिक: ठक, इदमपि सर्वसावद्यविरतिरूपमेव, चेति पूरणे, 'प्रथमम्' आद्यम्, एतच्च द्विधा-इत्वरं यावत्कथिकं च, तत्वरं भरतैरावतयोः प्रथमचरमतीर्थकरतीर्थयोरुपस्थापनायां छेदोपस्थापनीयचारित्रभावेन तत्र तद्यपदेशाभावात्, यावत्कथिकं च तयोरेव मध्यमतीर्थकरतीर्थेष महाविदेहेष चोपस्थापनामाय अभावेन तद्यपदेशस्य यावज्जीवमपि सम्भवात. तथा छेदः-सातिचारस्य यतेनिरतिचारस्य वा शिक्षकस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदरूपस्तुद्युक्तोपस्थापना महाव्रतारोपणरूपा यस्मिस्तच्छेदोपस्थापनं भवेद्वितीयम्, तथा परिहरणं परिहारो विशिष्टतपोरूपस्तेन विशुद्धिस्मिन्निति परिहारविशुद्धिकं, तच्चैतद्गाथाभ्योऽवसेयम् "परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो। सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं ॥ 1 ॥ तत्थ जहन्नो गिम्हे चउत्थ छटुं तु होइ म्ज्झ्मो। अट्ठममिहमुक्कोसो इत्तो सिसिरे पवक्खामि ॥2॥ सिसिरे उजहन्नाई छट्ठाई दसमचरमगो होई। वासासु अट्ठमाई बारसपज्जंतगो नेओ॥3॥ पारणए आयाम पंचसु पगहो dosa'bhiggaho भिक्खो। कप्पट्टिया य पैदिण करेंति एमेव आयामं ॥ 4 ॥ एवं छम्मासतवं चरिउं परिहारिया अनुच्र्ण्ति। अनुचरगे परिहारगयपयट्ठिए जाव छम्मासा । / 5 / / कप्पट्ठिओऽवि एवं छम्मासतवं करेइ सेसा u। 129/10 Page #537 -------------------------------------------------------------------------- ________________ 146 उत्तराध्ययन-मूलसूत्रम्-2-28/1108 अनुपरिहारगभावं चरंति कट्ठियत्तं च । / 6 / / एवेसो अट्ठारसमासपमानो उ वन्निओ क्प्पो। संखेवओ विसेसो विसेससुत्ताउ नेयव्यो । / 7 / / कप्पसमत्तीय तयं जिनकप्पं वा उवेंति गच्छं वा। पडिवज्जमाणगा पुन जिनस्सगासे पवज्जंति । / 8 / / तित्थयरसमीवासेवगस्स पासे no ya annss। एएसिं जं चरणं परिहारविसुद्धिगं तं तु । / 9 / / 'सुहुमं तह संपरायं च त्ति, 'तथे' त्यानन्तर्ये, छन्दोभङ्गतया चै(भयाच्चै)वमुपन्यस्तः, सूक्ष्मः-किट्टीकरणतः संपर्येति-पर्यटति अनेन संसारमिति संपरायो- लोभाख्यः कषायो यस्मिस्तत्सूक्ष्मसम्परायम्, एतच्चोपशम श्रेणिक्षपक श्रेण्योर्लोभाणुवेदनसमये संभवति, यत उक्तम् "लोभाणुं वेदंतो जो खलु उवसामओ व खमओ v। सो सुहुमसंपरायो अहखया ऊणओ किंचि । / " तथा 'अकषायम्' अविद्यमानकपायं क्षपितोपशमितकपायावस्थाभावि, इह चोपशमितकषायावस्थायामकषायत्वं कषायाकार्याभावात्, 'यथाख्यातम्' अर्हत्कथितस्वरूपानतिक्रमवत्, 'छास्थस्य' उपशान्तक्षीणमोहाख्यगुणस्थानद्वयवर्तिनः "जिनस्य वा' केवलिनः सयोग्ययोगिगुणस्थानद्वयस्थायिनः, वी समुच्चये, यथैतत्पञ्चविधमपि चारित्रशब्दवाच्यं तथाऽन्वर्थत आह-'एतद्' अनन्तरोक्तं सामायिकादि चयस्य-राशेः प्रस्तावात्कर्मणां रिक्तंविरेकोऽभाव इतियावत् तत्करोतीत्येवंशीलं चयरिक्तकरं चारित्रमिति नैरुक्तो विधिः, आहवक्ष्यति "चरित्तेण निगिण्हाति तवेण य वि(परि)sujjhati'tti कथं न तेनास्य विरोधः?, उच्यते, तपसोऽपि तत्त्वतश्चारित्रान्तर्गतत्वात, भवति 'आख्यातं' कथितमहदादिभिरिति गम्यत इति सूत्रद्वयार्थः ॥ सम्प्रति तपश्चतुर्थं कारणमाहमू.(1109) तवो अदुविहो वुत्तो, बाहिर भतरो था। बाहिरो छब्विहो वुत्तो, एवमभितरो त्वो॥ वृ. तपश्च द्विविधमुक्तं, 'bAhira'tti बाह्यमाभ्यन्तरं, तथा तत्र बाह्यं पड्विधमुक्तमेवामितिपड्विधमाभ्यन्तरं तप उक्तमिति सूत्रार्थः, भावार्थस्तु तपोऽध्ययन, एवाभिधास्यते । आहएषां मुक्तिमार्गत्वे कस्य कतरो व्यापारः?, उच्यतेमू.(1110) नाणेन जाणइ भावे, संमत्तेण य स्द्धे। चरितेन निगिण्हाइ, तवेण प्रिसुज्झी। वृ. ज्ञानेन' मत्यादिना जानाति' अवबुध्यते 'भावान्' जीवादीन् 'दर्शनेन च' उक्तरूपेण 'saddahi'tti श्रद्धत्ते चारित्रेण-अनन्तराभिहितेन 'nigiNhAti'tti निराश्रवो भवति, पठ्यते ca'na giNhati'tti, तत्र 'न गृह्णाति' नादत्ते कर्मेति गम्यते 'तपसा परिशुद्धति' पुरोपचितकर्मक्षपणतः शुद्धो भवति, उक्तं हि-"संजमे अनण्यहफले तवे vodANaphale"tti, इति सूत्रार्थः । / अनेन मार्गस्य फलं मोक्ष उक्तः, सम्प्रति तत्फलभूतां गतिमाहमू. (1111) खवित्ता पुव्वकम्माई, संजमेण तवेण y। Page #538 -------------------------------------------------------------------------- ________________ अध्ययनं-28,[ नि. 506] 147 सव्वदुक्खप्पहीणट्ठा, पक्कमंति म्हेसिन्नो। तिबेमि वृ. 'क्षपयित्वा' क्षयं नीत्वा 'पूर्वकर्माणि' पूर्वोपचितज्ञानावरणादीनि संयमः-सम्यक् पापेभ्य उपरमणं चारित्रमित्यर्थस्तेन तपसा' उक्तरूपेण चशब्दाज्ज्ञानदर्शनाभ्यां च, नन्वेवमनन्तरं तपस एव कर्मक्षपणहेतुत्वमुक्तम्, इह तु ज्ञानादीनामपीति कथं न विरोध?, उच्यते, तपसोऽप्येतत्पूर्वकस्यैव क्षपणहेतुत्वमिति ज्ञापनार्थमित्थभिधानाम्, अत एव मोक्षमार्गत्वमपि चतुर्णामप्युपपन्नं भवति, ततश्च 'सव्वदुक्खप्पहीणट्ठत्ति प्राकृतत्वात्प्रकर्ण हीनानि-हानिं गतानि प्रक्षीणानि वा सर्वदुःखानि यस्मिन् यद्वा सर्वदुःखानां प्रहीणं प्रक्षीणं वा यस्मिंस्तत्तथा तच्च सिद्धिक्षेत्रमेव तदर्थयन्त इवार्थयन्ते सर्वार्थेच्छोपरमेऽपि तद्गामितया ये ते तथाविधाः 'प्रक्रामन्ति' भृशं गच्छन्ति अथवा प्रहीणानि वा सर्वदुःखान्याश्च-प्रयोजनानि येषां ते तथाविधाः प्रक्रामन्ति सिद्धिमिति शेषः, महेसिणोऽत्ति महर्पयो महैषिणो वा प्राग्वन्महामुनय इति सूत्रार्थः । / 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव । / अध्ययनं 28 समासम् मुनि दीपरत्नसगारेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे अष्टाविंशमध्ययनं सनियुक्तिः सटीकं परिसमाप्तम् अध्ययनं 29 सम्यक्त्वपराक्रम वृ. व्याख्यातमष्टाविंशमध्ययनमेकोनत्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने ज्ञानादीनि मुक्तिमार्गत्वेनोक्तानि, तानि च संवेगादिमूलान्यकर्मताऽवसानानि च तथा भवन्तीति तानीहोच्यन्ते, यद्वाऽनन्तराध्ययने मोक्षमार्गगतिरुक्ता इह पुनरप्रमाद एव तत्प्रधानोपायो, ज्ञानादीनामपि तत्पूर्वकत्वादिति, स एव वर्ण्यते, अथवाऽनन्तराध्ययने मुक्तिमार्गगतिरुक्ता, सा च वीतरागत्वपूविकेति यथा तद्भवति तथाऽनेनाभिधीयते, इत्यनेन सम्बन्धवयेणायातमिदमध्ययनम्, अस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि व्यावर्ण्य नामनिष्पन्ननिक्षेपोऽभिधेयः, स च नामपूर्वक इत्येतनामनिर्देशायाह नियुक्तिकृत्नि. [507] आयाणपएणेयं सम्मत्तपक्कमति अज्झयणं । गुन्नं तु अप्पमायं एगे पुण वीयरागसुयं । / वृ. आदीयत इत्यादानाम्-आदिः प्रथममित्यर्थः, तच्च तत्पदं च-नीराकाङ्क्षतयाऽर्थगमकत्वेन वाक्यमेवादानपदंतेन, उपचारतश्चेह तदभिहितमपि तथोक्तं, तत आदानप्रदाभिहितेन प्रक्रमानाम्ना 'ida'miti प्रस्तुतं सम्यक्त्वपराक्रममिति:-उपदर्शने, उच्यत इति शेषः 'अध्ययनं' प्रागुक्तनिरुक्तं, वक्ष्यति हि-"इहखलु सम्मत्तपरक्कमे NAma'jjhayaNe पन्नत्तेऽत्ति, गुणैर्हि निर्वृत्तं गौणं तुः' अवधारणे गौणमेव, अप्रमाद इत्युपलक्षणत्वाद् अप्रमादश्रुतम्, एके पुनर्वीतरागश्रुतं, कोऽर्थः ?-संवेगादयोऽत्र वर्ण्यन्ते, तद्रूप एव च तत्त्वतोऽप्रमाद इति तदभिधायिश्रुतरूप-- त्वादप्रमादश्रुतमिति ब्रुवते, अन्ये त्वप्रमादोऽपि वीतरागताफल इति तत्प्रधान्याश्रयणतो वीतरागश्रुतमिति गाथार्थः । अत्र चादानपदनाम्नः सूत्रान्तर्गतत्वात्सूत्रस्पर्शिकनिर्युक्तेरेव तत्र व्यापार इति तदुपेक्ष्य वीतरागश्रुतनाम च तस्य केषाञ्चिदेवाभिमतत्वात् 'मध्यग्रहणे आद्यन्तौ Page #539 -------------------------------------------------------------------------- ________________ 148 उत्तराध्ययन-मूलसूत्रम्-2-29/1112 गृहीतावेव भवत' इति न्यायतो वा द्वयमप्यनादृत्याप्रमादश्रुतनिक्षेपमभिधातुमाह - नि. [508] निक्खेवो अपमाए चउवि0 / / नि. [509] जाणगर्भाव यारीरे तव्वैरिते अमित्त्भाईसु। भावे अन्नाणासंवराईसु होइ नाय्व्वो॥ नि. [510] निक्खेवो अपमाए चुवि0॥ नि. [511] जाणगभवियसरीरे तव्वैरित्ते असो उपंचविहो । अंडयबोंडयवालय वागय तह कीडए चेव !! नि. [512] भावसुअंपुन दुविहं सम्मसुअंचेव होइ मिच्छसुयं । ___ अहियारो सम्मसुए इहमज्झयणमि नायव्यो । / वृ.गाथापञ्चकं प्राय: प्रतीतार्थमेव, नवरम् 'अमित्तमाईसुत्ति अमित्राः-शत्रवः आदिशब्दाद्यालादिपरिग्रहस्तेषु योऽप्रमादः स तद्यतिरिक्तोऽप्रमाद उच्यते, द्रव्यत्वं चास्य तथाविधाप्रमादकार्याप्रसाधकत्वात् द्रव्यविषयत्वाद्वा, 'भाव' इति भावे विचार्ये अज्ञानं-मिथ्याज्ञानमसंवर:--अनिरुद्धाश्रवता, आदिशब्दात्कषायापरिग्रहः, एतेषु प्रक्रमादप्रमादः-एतज्जयं प्रति सदा सावधानतारूपो भवति ज्ञातव्यः । तथा 'सो उपंचविधोऽत्ति, स इति तत्-तद्यतिरिक्तसूत्रं 'tuH'punararthe पञ्चविधं' पञ्चप्रकारं, पञ्चविधत्वमेवाह-'अण्डजं' हंसाद्यण्डकेभ्यो यज्जायते यथा क्वचित्पट्टसूत्र, पौण्डकं(बोण्डज) यद्वमनितिन्दुकोद्भवं यथा कससूत्रं, वालजं यदूरणकादिकेशोत्पन्नं यथोर्णासूत्रं, वाकजं-सनातस्यादिवाकेभ्यो यज्जायते यथा सनसूत्रं, कीटजं च यत्तथाविधकोटेभ्यो लालात्मकं प्रभवति यथा पट्टसूत्रं, तथा 'सम्यक् श्रुतम्' अङ्गप्रविष्टादि 'मिथ्या श्रुतं' कनकसप्तत्यादि, अधिकार:-प्रकृतं सम्यक् श्रुतेन, सुब्व्यत्ययातृतीयार्थ सप्तमी, 'इह' अध्ययने 'ज्ञातव्यः' अवबोद्धव्यः, तद्रूपत्वादस्येति गाथापञ्चकार्थः । सम्प्रति गौणतामेवास्य नाम्नो वक्तुमाहनि. [513] सम्मत्तमप्पमाओ इहमज्झयणमि वन्निओ जेणं । तम्हेयं अज्झयणं नायव्वं अप्प्माय्सुअण्॥ वृ. 'sammatta'ti सुब्व्यत्ययात्सम्यक्त्वे उपलक्षणत्वाज्ज्ञानादिषु चाप्रमाद उक्तन्यायेन संवेगादिफलोपदर्शनतः काक्वा तदनुष्ठानं प्रत्युद्यमदर्शनेन वा 'ihamajjhayaNaMmi'tti इहाध्ययने वर्णितो येन तस्मादेतदध्ययनं ज्ञातव्यम् 'अप्रमादश्रुतं' अप्रमादश्रुतनामकमिति गाथार्थः । / गतो नामनिष्पत्रनिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् मू. (1112) सुअं मे आउसंतेणं भगवया एवमक्खायं-इह खलु सम्मत्तपरक्कमे nAma'jjhayaNe समणेणं भगवया महावीरेण महावीरेणं कासवेणं पवेइए जं सम्मं सदहइत्ता पत्तियाइत्ता रोयैत्ता फासइत्ता पालैत्ता तीरैत्ता किट्टइत्ता सोहइत्ता आराहइत्ता आणाए अनुपालैत्ता बहवे जीवा सिझति बुज्झति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति । / k.'श्रुतम् आकणितं 'मे' मया आयुष्मन्निति शिष्यामन्त्रणम, एतच्च सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह, 'तेने ति यः सर्वजगत्प्रतीतः, तेनापि कीदृशेत्याह-'भगवता' समग्रैश्वर्यादिमता प्रक्रमान्महावीरेण eva'miti वक्ष्यमाणप्रकारेण 'आख्यातं' कथितं, तमेव प्रकारमाह-'इह' Page #540 -------------------------------------------------------------------------- ________________ अध्ययनं-29,[ नि.513] 149 अस्मिन् जगति जिनप्रवचने वा 'खलु' निश्चितं सम्यक्त्वमिति गुणगुणिनोरनन्यत्वात्सम्यक्त्वगुणान्वितो जीवस्तस्य सम्यक्त्वे वोक्तरूपे सति पराक्रमः-उत्तरोत्तरगुणप्रतिपत्त्या कारिजयसामर्थ्यलक्षणो वर्ण्यतेऽस्मिन्निति सम्यक्त्वपराक्रमं नामाध्ययनमस्तीति गम्यते, नन्वेवमिदमपि गौणमेव नाम तत्किमिति नियुक्तिकृताऽऽदानपदेनैतदुक्तम्?, इतरे तु गौणे इति, सत्यमेतत्, किन्तु नाम्नोऽनेकविधत्वसूचनार्थं नियुक्तिकृतेत्थमुक्तं न त्वस्य गौणत्वव्यवच्छेदार्थ, तच्च केन प्रणीतमित्याह-'श्रमणेन' श्रामण्यमनुचरताधर्मकायावस्थामास्थितेनेत्यर्थः, भगवता महावीरेण काश्यपेन 'प्रवेदितं' स्वतः प्रवेदितमेव भगवता ममेदमाख्यातमित्युक्तं भवति, अनेन वक्तद्वारेण प्रस्तुताध्ययनस्य माहात्म्यमाह-- ___ ननु सुधर्मस्वामिनोऽपि श्रुतकेवलित्वात्तद्वारेणाप्यस्य प्रामाण्यं सिध्यत्येव तत्किमेवमुपन्यास:?, उच्यते, लब्धप्रतिष्ठैरपि गुरूपदिष्ठं गुरुमाहात्म्यं च ख्यापयद्भिः सूत्रमर्थश्चाख्येय इति ख्यापनार्थमेवमुपन्यासः, इत्थं वक्तृद्वारेणस्य माहात्म्यमभिधाय संप्रति phaladvAreNAha'yadi ति प्रस्तुताध्ययनं 'सम्यग्' अवैपरीत्येन श्रद्धाय' शब्दार्थोभयरूपं सामान्येन प्रतिपद्य 'प्रतीत्य' उक्तरूपमेव विशेषत इत्थमेवेति निश्चित्य, यद्वा संवेगादिजनितफलानुभवलक्षणेन प्रत्ययेन प्रतीतिपथमवतार्य, 'रोचयित्वा' तदभिहितार्थानुष्ठानविषयं तदध्ययनादिविषयं वाऽभिलाषात्मात्म उत्पाद्य, संभवति हि क्वचिद्गुणत्तयाऽवधारितेऽपि कदाचिदरुचिरित्येवमभिधानं, 'phAsitta'ti तदुक्तानुष्ठानतः स्पृष्टवा 'पालयित्वा' तद्विहितानुष्ठानस्यातीचाररक्षणेन 'तीरयित्वा' तदुक्तानुष्ठानं पारं नीत्वा 'कीर्तयित्वा' स्वाध्यायविधानतः संशुद्ध 'शोधयित्वा' तदुक्तानुष्ठानस्य तत्तद्गुणस्थानावाप्तित उत्तरोत्तरशुद्धिप्रापणेन आराध्य' यथावदुत्सर्गापवादकुशलतया यावज्जीवंतदर्थासेक्नेन, एतत् सर्वं स्वमनीषिकातोऽपि स्यादत Aha'AjJayA' गुरुनियोगात्मिकया अनुपाल्य' सततमासेव्य, यद्वा 'स्पृष्टवा' योगत्रिकेण मनोवाक्कायलक्षणेन, तत्र मनसा-सूत्रार्थो भयचिन्तनेन वचसा-वचनादिना कायेन-भङ्गकरचनादिना, एवं पालनाराधनयोरपि योगत्रयं वाच्यं, 'पालयित्वा' परावर्तनादिनाऽभिरक्ष्य 'तीरयित्वा' अध्ययनादिना परिसमाप्य 'कीर्तयित्वा' गुरोविनयपूर्वकभिदमित्थं मयाऽधीतमिति निवेद्य 'शोधयित्वा' गुरुवदनुभाषणादिभिः शुद्धं विधाय 'आराध्य' उत्सूत्रप्ररूपणादिपरिहारेणाबाधयित्वा शेषं प्राग्वत्रवरम् आज्ञयेति जिनाज्ञया, उक्तं हि "फासिय जोगतिएणं पालियमविराहियं च एमेव्। तीरियमंतं पाविय किट्टिय गुरुकहण जिनमाना । / " एवं च कृत्वा किमित्याह-'बहवः' अनेक एव 'जीवाः' प्राणिनः 'सिद्धन्ति' इहैवागमसिद्धत्वादिना, 'बुध्यन्ते' धातिकर्मक्षयेण, विमुच्यते' भवोपग्राहिकर्मचतुष्टयेन, ततश्च परिनिर्वान्ति' कर्मदावानलोपशमेन अत एव सर्वदुःखानां शारीरमानसानाम्' अन्तं' पर्यन्तं कुर्वन्ति मुक्तिपदावाप्त्येति सत्रार्थः । / / सम्प्रति विनेयानुग्रहार्थं सम्बन्धाभिधानपुरस्सरं प्रस्तुताध्ययनार्थमाह मू.(1113) तस्स णं अयमढे एवमाहिज्जइ, तंजहा-संवेगे 1 निव्वेए 2 धम्मसद्धा 3 गुरुसाहम्मियसुस्सूसणया4 आलोयणा 5 निंदयणा 6 गरिहणया 7 सामाइए 8 चउवीसत्थए Page #541 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-29/1113 9 वंदणए 10 पडिक्कमणे 11 काउस्सगे 12 पच्चक्खाणे 13 थयथुइमंगले 14 कालपडिलेहणया 15 पायच्छित्तकरणे 16 खमावणया 17 सज्झाए 18 वायणया 19 परिपुच्छणया 20 परियट्टयणा 21 अनुप्पेहा 22 धम्मकहा 23 सुयस्स आराहणया 24 एगग्गमनसंनिवेसणया 25 संजमे 26 तवे 27 वोदाने 28 सुहसाए 29 अप्पडिबद्धया 30 विवित्तसयनासनसेवणया 31 विनिव?णया 32 संभोगपच्चक्खणे 33 उवहिपच्चक्खाणे 34 आहारपच्चक्खाणे 35 कसायपच्चक्खाणे 36, जोगपच्चक्खाणे 37 सरीरपच्चक्खाणे 38 सहायपच्चक्खाणे 39 भूत्तपच्चक्खाणे 40 सम्भावपच्चक्खाणे 41 पडिरू वया42 वेयावच्चे 43 सब्वगुणसंपुत्रया44 वीयरागया45 खंती46 मुत्ती47 मद्दवे48 अज्जवे49 भावसच्चे 50 करणसच्चे 51 जोगसच्चे 52 मनगुत्तया53 वयगुत्तया54 कायगुत्तया55 मणसमाधारणया56 वयसमाधारणया 57 कायसमाधारणया 58 नाणसंपन्नया 59 दंसणसंपत्रया 60 चरित्तसंपन्नया 61 सोइंदियनिग्गहे 62 चक्खिदियनिग्गहे 63 घाणिदियनिग्गहे 64 जिभिदियनिग्गहे 65 फासिंदियनिग्गहे66 कोहविजए 67 माणविजए 68 मायाविजए 69 लोभविजए70 पिज्जदोसमिच्छादसणविजए 71 सेलेसी 72 अकम्मया 73 (द्वारान्नि)| वृ. 'तस्येऽति सम्यक्त्वपराक्रमाध्ययनस्य नमिति सर्वत्र वाक्यालङ्कारे 'अय' मित्यनन्तरमेव वक्ष्यमाणः अर्थः' अभिधेयः एवम्' अमुना वक्ष्यमाणप्रकारेण 'आख्यायते' कथ्यते महावीरेणेति गम्यते, तद्यथेति वक्ष्यमाणतदर्थोपन्यासार्थः,संवेगो 1 निर्वेदो 2 धर्मश्रद्धा 3 'gurusAhammiyasussUsaNa'tti सार्मिकगुरुशुश्रूषणम् आर्षत्वाच्चेहोत्तरत्र च सूत्रेष्वन्यथा पाठ: 4 आलोचना 5 निन्दा 6 गर्दा 7 सामयिकं 8 चतुर्विशतिस्तवो 9 वन्दनं 10 प्रतिक्रमणं 11 कायोत्सर्गः 12 प्रत्याख्यानं 13 स्तवस्तुतिमङ्गलं 14 कालप्रत्युपेक्षणा 15 प्रायश्चित्तकरणं 16 क्षमणा 17 स्वाध्यायो 18 याचना 19 प्रतिप्रच्छना 20 परावर्तना 21 अनुप्रेक्षा 22 धर्मकथा 23 श्रुतस्याराधना 24 एकाग्रमन:संनिवेशना 25 संयम 26 स्तपो 27 व्यवदानं 28 सुखशायो 29 प्रतिबन्धता 30 विवक्तशयनासनसेवना 31 विनिवर्त्तना 32 सम्भोगप्रत्याख्यानम् 33 उपधिप्रत्याख्यानम् 34 आहारप्रत्याख्यानम् 35 कषायप्रत्याख्यानम् 36 योगप्रत्याख्यानं 37 शरीरप्रत्याख्यानं 38 सहायप्रत्याख्यानं 39 भक्तप्रत्याख्यानं 40 सद्भावप्रत्याख्यानं 41 प्रतिरूपता 42 वैयावृत्त्यं 43 सर्वगुणसंपूर्णता 44 वीतरागता 45 क्षान्ति: 46 मुक्ति: 47 मार्दवं 48 आर्जवं 49 भावसत्यं 50 करणसत्यं 51 योगसत्यं 52 मनोगुसता53 वाग्गुप्तता54 कायगुप्तता55 मनःसाधारणा 56 वाक्साधारणा57 कायसाधारणा 58ज्ञानसंपन्नता 59 दर्शनसंपन्नता 60 चारित्रसंपन्नता 61 श्रोत्रेन्द्रियनिग्रहः 62 घ्राणेन्द्रियनिग्रहः 63 चक्षुरिन्द्रियनिग्रहः 64 जिह्वेन्द्रियनिग्रहः 65 स्पर्शनेन्द्रियनिग्रहः 66 क्रोधविजयो 67 मानविजयो 68 मायाविजयो 69 लोभवियजः 70 प्रेमद्वेषमिथ्यादर्शनविजयः 71 शैलेशी 72 अकर्मतेति 73 इत्यक्षरसंस्कारः ॥ मू. (1114) संवेगेणं भंते ! जीवे किं जणयै?, संवेगेणं अनुत्तरं धम्मसद्धं जणयै, अनुत्तराए धम्भसद्धाए, संवेग हव्यामागच्छइ, अनंताणुबंधिकोहमाणमायालोभे खवेइ, कम्म नबंधै, तप्पच्चैयं चमिच्छत्तविसोहि काऊण दंसणाराहए भवै, दंसणविसोहिएणं विसुद्धाए Page #542 -------------------------------------------------------------------------- ________________ अध्ययनं-29,[ नि.513] 151 अत्थेगैया तेनेवणं भगव्यहणेणं सिझंति बुज्झांति विमुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति, सोहीए य णं विसुद्धाएं तच्चं पुनो भगवग्गहणं नाइक्क्म्ण्ति॥ व. सर्वस्य चास्य प्रयासस्य मुक्तिरेव फलं तत्र च प्रवृत्तिरभिलाषपूविका तद्रूपश्च संवेग इत्यादितस्तमाह-संवेगोमुक्त्यभिलाषस्तेन भदन्त ! इति पूज्याभिमन्त्रणं 'जीवः किं जनयति ?' जन्तु: कतरं गुणमुत्पादयतीति योऽर्थः ?, इति शिष्यप्रश्नः, अत्र प्रज्ञापक: प्रतिवचनमाह-संवेगेन अनुत्तरां' प्रधानां धर्म:-श्रुतधर्मादिस्तत्र श्रद्धा-तत्करणाभिलाषरूपा धर्मश्रद्धा तां जनयति, तदभावे हि न तत्सम्भवो, भावेऽपि वा देवलोकादिफलैवासाविति नानुत्तरत्वमस्याः, तयाऽपि किमित्याह-अनुत्तस्या धर्मश्रद्धया saMvegaMtamevArthAdviziSTataraM'havvati शीघ्रमागच्छति, तद्यतिरेकेण हि विषयाद्यभिलाषतो न तथाऽस्मित्रागमनम्, अनुत्तरश्रद्धायां त्वन्यत्र निरभिष्वङ्गतया नान्यथात्वसम्भवः, ततोऽपि किमित्याह-'अनन्तानुबन्धिक्रोधमानमायालोभान्' वक्ष्यमाणलक्षणान् क्षपयति, तथा 'कर्म' प्रस्तावादशुभप्रकृतिरूपं 'न बन्धाति' न श्लेषयति, एवमपि को गुणः?, इत्याह सकषायक्षयः प्रत्ययो-निमित्तं यस्याः सा तत्प्रत्यया सैव तत्प्रत्ययिका स्वार्थे कन् प्रत्ययस्तां, 'चः' कर्माबन्धकत्वापेक्षया समुच्चये, मिथ्यात्वस्य 'visohi'tti विशोधनं विशुद्धिःसर्वथा क्षयो मिथ्यात्वविशुद्धिस्तां कृत्वा दर्शनस्य-प्रस्तावात्क्षायिकसम्यक्त्वस्याराधको निरतिचारपालनाकदर्शनाराधको भवति, तथाऽपि किमित्याह-दर्शनविशुद्धा च 'विशुद्धा' अत्यन्तनिर्मलया 'अस्ति' विद्यते 'egaya'tti एककः कश्चित्तथाविधो भवस्तेनैव भवग्रहणेन' जन्मोपादानेन सिद्धति, किमुक्तं भवति?- यस्मिन्नेव जन्मनि दर्शनस्य तथाविधा शुद्धिस्तत्रैव मुक्तिं गच्छति, यथा मरुदेवी स्वामिनी, यस्तु न तेनैव सिद्धति स किमित्याह-शुद्धा प्रक्रमादर्शनस्य विशुद्धा 'taccaM'ti तृतीयं पुनर्भवग्रहणम्-अन्यजन्मोपादानात्मकं 'nAtikrAmati'nAtivartate, अवश्यं तृतीयभवग्रहणे सिद्धतीत्यर्थः, उत्कृष्टदर्शनाराधकापेक्षयैतत्, "उक्कोसदसणे णं भंते ! जीवे कैहिं भवग्गहणेहि सिज्झिज्जा?, गोयमा ! उक्कोसेणं तेनेव, ततो मुक्के तैयं नाइक्कमति !" मू.(1115) निव्वेएणं भंते ! जीवे किं जणयै ?, निव्वेएणं दिव्वमानुस्सतिरिच्छएसु कामभोएसु निव्वेयं हव्वमागच्छइ सव्वविसुएसु विरज्जइ, सव्वविसएसु विरज्जमाणे आरंभपरिच्चायं करेइ, आरंभपरिच्चायं करेमाणे संसारमागं वुच्छिदै सिद्धिमग्गपडिवने य ह्वि॥ वृ.संवेगाच्चावश्यम्भावी निर्वेद इति तमाह-इतः प्रभृति सर्वत्र सुगमत्वान प्रश्नव्याख्या, 'निर्वेदेन' सामान्यतः संसारविषयेण-कदाऽसौ त्यक्ष्यामीत्येवंरूपेण दिव्यमानुषतैरश्चेषु, सूत्रत्वात्कप्रत्ययः, यथासम्भवं देवादिसम्बन्धिषु कामभोगेषुक्तरूपेण निर्वेद हव्वमागच्छति यथा-अलमेतैरनर्थहेतुभिरिति, तथा च सर्वविषयेषु विरज्यते' अशेषशब्दादिविषयं विरागमाप्नोति, विरज्यमानस्तेषु आरम्भः-प्राण्युपमर्दको व्यापारस्तत्त्यागं करोति, विषयार्थत्वात्सर्वारम्भाणां, तत्परित्यागं कुर्वन् 'संसारमार्ग' मिथ्यात्वाविरत्यादिरूपं व्यवच्छिनत्ति, तत्त्यागवत एव तत्त्वत आरम्भपरित्यागसम्भवात्, तद्यवच्छित्तौ च सुप्राय एव सिद्धिमार्गः- सम्यादर्शनादि Page #543 -------------------------------------------------------------------------- ________________ 152 उत्तराध्ययन-मूलसूत्रम्-2-29/1115 रिती सिद्धिमार्गप्रतिपत्राश्च भवति । / मू. (1116 ) धम्मद्धाए णं भंते! जीवे किंजणयै?, 2 सायासुक्खेसुरज्जमाणे विरज्जइ अगारधम्मं च णं चयै, अनगारिए णं जीवे सारीरमानसाणं दुक्खाणं छेयणभेयणसंजोगाईणं वुच्छेयं करेइ अव्वाबाहं च णं सुहं निव्व्त्तेइ॥ वृ. सत्यपि निर्वेदे धर्मश्रद्धैव सकलकल्याणनिबन्धनमिति तामाह-'धर्मश्रद्धया' उक्तरूपाया सात-सातवेदनीयं तज्जनितानि सौख्यानि सातसौख्यानि प्राग्वन्मध्यपदलोपी समा-- सस्तेषु वैषयिकसुखेष्वितियावत् 'रज्यमानः' पूर्व रागं कुर्वन् 'विरज्यते' विरक्तिं गच्छति, 'अगारधर्म च' गृहाचारं गार्हस्थ्यमितियावत्, चशब्दश्चेह वाक्यालङ्कारे, 'त्यजति' परिहरति, तदत्यागस्य विषयैकसुखानुरागनिबन्धनत्वात्, ततश्च anagAra'tti प्राकृतत्वाद् 'अनगारी' यतिः सन् जीवः शारीरमानसानां दुःखानां किरूपाणामित्याह-'छेदनभेदनसंयोगादीना' मिति, छेदनंखङ्गादिना द्विधाकरणं भेदनं-कुन्तादिना विदारणम्, आदिशब्दस्येहापि सम्बन्धात्ता-डनादयश्च गृह्यन्ते, ततश्छेदभेदनादीनां शारीरदुःखानां संयोगः-प्रस्तावादनिष्टसम्बन्धः, आदिशब्दादिष्टवियोगादिपरिग्रहः, ततश्च संयोगादीनां मानसदुःखानां विशेषेण-पुनरसम्भवलक्षणेनोच्छेदः - अभावो व्युच्छेदस्तं करोति, तन्निबन्धनकर्मोच्छेदेनेति भावः, अत एव अव्याबाधम्' उपरतसकलपीडं मौक्तमितियावत्, 'च:' पुनरर्थे भित्रक्रमस्ततः सुखं पुन: 'निर्वर्त्तयति' जनयति, पूर्व संवेगफलाभिधानप्रसङ्गेन धर्मश्रद्धायाः फलनिरूपणमिह तु ख्यातत्र्येणेत्यपौनरुक्त्यमिति भाव्नीय्म्॥ मू.(1117 ) गुरुसाहम्मियसुस्सूसणयाए णं भंते! जीव किं जणेइ?, 2 विनयपडिवत्ति जणेइ, विनयपडिवन्ने णं जीवे अणच्चासायणसीले नेरइयतिरिक्खजोणियमनुस्सदेवदुगाईओ निरंभइ, वनसंजलणपत्तिबहुमाणयाए मानुस्सदेवसुग्गइओ निबंधै सिद्धिसुगइंच विसोहेइ पसत्थाहं च णं विनयमूलाइंसवकज्जाइं साहै, अत्रे य बहवे जीवे विनैत्ता हवै । / वृ.धर्मश्रद्धायां चावश्यं गुरवः शुश्रूषितव्या इति गुरुशुश्रूषणमाह-गुरूणां शुश्रूषणं-पर्युपासनं तेन 'विनयप्रतिपत्तीम्' उचितकत्तव्यकरणाङ्गीकाररूपां जनयति 'विनयपडिवत्रे ya'tti प्राग्वत् प्रतिपन्न:-अङ्गीकृतो विनयो येन स तथा 'चः' पुनरर्थे जीवः 'अनच्चासायणासीलेऽत्ति अतीवाऽऽयं-सम्यक्त्वादिलाभं शातयति-विनाशयतीत्यत्याशातना तस्यां शीलं-तत्करणस्वभावात्मकमस्येत्यत्याशातनाशीलो न तथाऽनत्याशातनाशी:, कोऽर्थः ? -गुरुपरिवादादिपरिहारकृत्, एवंविधश्च नैरयिकतिर्यग्गोनिकमनुष्यदेवदुर्गतीरिति-नैरयिकाश्च तिर्यञ्चश्च नैरयिकतिर्यश्चस्तेषां योनिः स्वार्थिके के नैरयिकतिर्यग्योनिके-प्रतीते 'मनुष्यदेवदुर्गती च' म्लेच्छकिल्बिषित्वादिलक्षणे 'निरुणद्धि' निषेधति, तद्धेतोरत्याशातनाया अभावेन तत्रागमनात्, तथा वर्ण:-श्लाघा तेन सञ्जवलनं-गुणोद्भावनं वर्णसञ्जवलनं भक्तिः-अञ्जलिप्रग्रहादिका बहुमानम्-आन्तरप्रीतिविशेष एषां द्वन्द्वे भावप्रत्यये च वर्णसञ्वलनभक्तिबहुमानता तयाप्रक्रमाद्गुरूणां विनयप्रतिपत्तिरूपया 'माणुस्सदेवसोग्गइओऽत्ति मानुष्यदेवसुगती: विशिष्टकुलैश्वर्येन्द्रत्वाद्युपलक्षिता निबन्धाति तत्प्रायोग्यकर्मबन्धनेनेति भावः, siddhisoggaI'tti सिद्धिसुगतिं च विशोधयति, तन्मार्गभूतसम्यग्दर्शननादिविशोधनेन, 'प्रशस्तानि' च Page #544 -------------------------------------------------------------------------- ________________ अध्ययनं-29, [ नि.513] 153 प्रशंसारपदानि 'विनयमूलानि' विनयहेतुकानि सर्वकार्याणीह श्रुतज्ञानादीनि परत्र च मुक्तिं 'साधयति' निष्पादयति, तत्किमेवं स्वार्थसाधक एवासावित्याह-अन्यांश्च बहून् जीवान् 'विनेता' विनयं ग्राहिता, स्वयं सुस्थितस्योपादेयवचनात्, उक्तं हि. "ठिओ उठावए paraM"ti, तथा च विनयमूलत्वादशेष श्रेयसां तत्प्रापणेन परार्थसाधकोऽप्यसौ भवत्येवेति भाव्ः। मू.(1118)आलोयणाए णं भंते! जीवे किंजणेइ?, 2 मायानियाणमिच्छादरिसणसल्लाणं मुक्खमागविग्घाणं अनंतसंसारवद्धनाणं उद्धरणं करेइ उज्जु भावं च जणेइ, उज्जु भावं पडिवत्रे य णं जीवे अमाई इत्थीवेयं नपुंसगवेयं च न बन्धै, पुब्बबद्धं च णं निज्जरै । / वृ.गुरुशुश्रूषां कुर्वतोऽप्यतीभारसम्भवे आलोचनात एव विवक्षितफलप्राप्तिरिति तामाहाङिति-सकलस्वदोषाभिव्याप्त्या लोचना-आत्मदोषाणां गुरुपरतः प्रकाशनाऽऽलोचना तया माया-शाठ्यं निदान- ममातस्तपःप्रभृत्यादेरिदं स्यादिति प्रार्थनात्मकं मिथ्यादर्शनं-सांशयिकादि एतानि शल्यानीव शल्यानि ततः कर्मधारये मायानिदानमिथ्यादर्शनशल्यानि, यथा हि तोमरादिशल्यानि तत्कालदुःखदानेऽप्यायतौ दुःखदायीनि एवं मायादीन्यपीत्येवमुच्यते तेपां 'मोक्षविघ्नानां' पापानुबन्धकर्मबन्धनिबन्धनत्वेन मुक्त्यन्तरायाणं, तथाऽनन्तरसंसारवर्द्धयन्तिवृद्धि नयन्तीत्यनन्तसंसारवर्द्धनानि तेषाम् उद्धरणम्' अपनयनं करोति, तदुद्धकरणतश्च 'ऋजुभावंच' आर्जवं जनयति 'उज्जुभावपडिवन्ने ya'tti प्रतिपत्रर्जुभावश्च जीवः 'अमायी' मायारहितस्ततः पुंस्त्वनिबन्धनत्वादमायित्वस्य 'itthiveya'tti प्राग्वद्विन्दुलोये स्त्रीवेदं नपुंसकवेदं च न बन्धाति, पूर्वबद्धं च तदेव द्वयं यद्वा सकलमपि कर्म 'निर्जरयति' क्षपयति, तथा च मुक्तिपदमाप्नोतित्यभिप्रायः, उक्तं हि "उद्धियदंडो साहू अचिरेण उवेइ सासयं ठाणं । सोवि अनुद्धियदंडो संसारपवड्डओ होति ॥"त्ति मू.(1119) निंदणयाए णं भंते! जीवे किंजणेइ?, 2 पच्छानुतावं जणइ, पच्छानुतावेणं विरज्जमाणे करणगुणसेढि पडिवज्जइ, करणगुणसेढिपडिवन्ने य अनगारे मोहनिजं कम्म उग्घाएइ॥ वृ. आलोचना च दुष्कृतनिन्दावत एव सफला भवतीति तामाह-'निंदणयाएऽत्ति, आर्षत्वात्रिन्दनम्-आत्मनैवात्मदोषपरिभावनं तेन 'पश्चादनुतापं' हा ! दुष्टमनुष्ठितमिदं मयेत्यादिरूपं जनयति, ततः पश्चादनुतापेन 'विरज्यामानः' वैराग्यं गच्छन् करणेन-अपूर्वकरणेन गुणहेतुका श्रेणिः करणगुणश्रेणिः सर्वोपरितनस्थितेर्मोहनीयादिकर्मदलिकान्युपादायोदयसमयात्प्रभृति द्वितीयादिसमयेष्वसङ्घयातगुणपुद्गलप्रक्षेपरूपाऽऽन्तमौर्रार्तिकी, यत उक्तम् "उवरिमठिईइ दलियं हेट्ठिमठाणेसु कुणै गुन्न्सेद्धी। गुणसंकमकरणं पुण असुहाआ सुहमि प्क्खिवि॥" उपलक्षणत्वात्स्थितिधातरसघातगुणसंक्रमबन्धाश्च विशिष्टाः, अथवा करणगुणेन-अपूर्वकरणादिमाहात्म्येन श्रेणि: करणगुणश्रेणिः प्रक्रमात्क्षपक श्रेणिरेव गृह्यते, यद्वा करणं-पिण्डविशुद्धादि तदुपलक्षितगुणानां ज्ञानादीनां श्रेणि उत्तरोत्तरगुणपरम्परास्वरूपा तां प्रतिपद्यते ऽकरणगुणसेढीपडिवन्ने यत्ति प्राग्वत्प्रतिपन्नकरणगुणश्रेणिकश्चानगार: 'मोहनीयं' दर्शनमोहनीयादि Page #545 -------------------------------------------------------------------------- ________________ 154 उत्तराध्ययन-मूलसूत्रम्-2-29/1119 कर्म 'उद्घातयति' क्षपयति, तत्क्षपणे च मुक्तिप्राप्तिरित्यर्थत उक्तैव भवति । / मू. (1120) गरिहणाए णं भंते! जीवे किंजणेइ?, 2 अपुरस्कारंजणेइ, अपुरस्कारगए णं जीवे अप्पसत्थेहिंतो जोगेहितो नियत्तई पसत्थेहि य पडिवज्जइ, पसत्थजोगपडिपने य णं अनगारे अनंतधाई पज्जवे खवेइ । / __ वृ.कश्चिदात्मनोऽत्यन्तदुष्टतां परिभावयन् न निन्दामात्रेण तिष्ठेत् किन्तु गर्हामपि कुर्यादिति तामाह-'गरिहणयाएऽत्ति गर्हणेन-परसमक्षमात्मनो दोषोद्भावनने 'apurakAra'ti पुरस्करणं पुरस्कारो-गुणवानयमिति गौरवाध्यारोपो न तथाऽपुरस्कार:-अवज्ञास्पदत्वं तं जनयत्यात्मन इति गम्यते, तथा चापुरस्कारंगतः-प्राप्तः अपुरस्कारगतः- सर्वत्रावज्ञास्पदीभूतो जीवः कदाचिकदध्यवसायोत्पत्तावपि तद्भीतित एव 'अप्रशस्तेभ्यः' कर्मबन्धहेतुभ्यो योगेभ्यः 'निवर्तते' तान् न प्रतिपद्यते. प्रशस्तयोगांस्तु प्रतिपद्यत इति गम्यते, पसत्थजोगपडिवने ya'tti प्रतिपन्नप्रशस्तयोगोऽनगारोऽनन्तविषयतयाऽनन्ते ज्ञानदर्शने हन्तुं शीलं येषां तेऽनन्तघातिनस्तान 'पर्यवान्' प्रस्तावात् ज्ञानावरणादिकर्मणस्तद्घातित्वलक्षणान् परिणतिविशेषान् 'क्षपयति' क्षयं नयति, पर्यवाभिधानं च तद्रूपतयैव द्रव्यस्य विनाश इति ख्यापनार्थम्, उपलक्षणं चैतन्मक्तिप्राप्तेः, तदर्थत्वात्सर्वप्रयासस्य, एवमनुक्ताऽपि सर्वत्र मुक्तिप्राप्तिरेव फलत्वेन द्रष्टव्या । / मू. (1121) सामाइएणं भंते ! जीवे किं जणेइ ?, सावज्जजोगविरई जणयै । / 7. आलोचनादीनि च सामायिकवत एव तत्त्वतो भवन्तीति तदुच्यते-'सामायिकेन' उक्तरूपेण सहावद्येन वर्तन्त इति सावधा:-कर्मबन्धहेतवो योगा-व्यापारास्तेभ्यो विरतिःउपरमः सावद्ययोगविरतिस्तां जनयति, तद्विरतिसहितस्यैव सामायिकसम्भवात्, न चैवं तुल्यकालत्वेनानयोः कार्यकारणभावासम्भव इति वाच्यं, केषुचित्तुल्यकालेष्वपिवृक्षच्छायादिवत्कार्यकारणभावदर्शनाद्, एवं सर्वत्र भावनीयम् ॥ . मू. (1122) चउवीसत्थएणं भंते ! जीवे किंजणेइ?, दंसणविसोहिं जणइ । / 7. सामायिकं च प्रतिपत्तुकामे तत्प्रणेतारः स्तोतव्याः, ते च तत्त्वतस्तीर्थकत एवेति तत्सूत्रमाह-'चतुर्विशतिस्तवेन एतदवसर्पिणीप्रभवतीर्थकृदुत्कीर्तनात्मकेनदर्शनं-सम्यक्त्वं तस्य विशुद्धिः-तदुपघातिकर्मापगमतो निर्मलीभवनं दर्शनविशुद्धिस्तां जनयति । / मू.(1123) वंदणएणं भंते ! जीवे किं जणेइ , 2 नीयागोयं कम्मं खवेइ उच्चागोयं निबंधै सोहगं च णं अप्पडिहयं आणाफलं निवत्तेइ दाहिणभावं च णं ज्ञ्नेइ॥ वृ. स्तुत्वाऽपि तीर्थकरान् गुरुवन्दनपूर्विकैव तत्प्रतिपत्तिरिति तदाह-'वन्दनके न' आचार्याधुचितप्रतीपत्तिरूपेण 'नीचैर्गोत्रम्' अधमकुलोत्पत्तिनिबन्धनं कर्म क्षपयति, 'उच्चैगोत्रं' तद्विपरीतरूपं निबन्धाति, सौभाग्यं च' सर्वजनस्पृहणीयतारूपम् 'अप्रतिहतं' सर्वत्राप्रतिस्खलितमत एवाज्ञा-जनेन यथोदितवचनप्रतिपत्तिरूपा फलं 'निर्वर्त्तयति' जनयति, तद्वतो हि प्राय आदेयकर्मणोऽप्युदसम्भवादादेयवाक्यताऽपि संभवतीति, दक्षिणभावंच' अनुकूलभावं जनयति लोकस्येति गभ्यते, तन्माहात्म्यतोऽपि सर्वः सर्वावस्थास्वनुकूल एव भवति । __mU.(1124 )पडिक्कमेणणं भंते ! जीवे किंजणेइ?, 2 वयछिदाई पिहेइ, पिहियवयछिद्दे पुन जीवे निरुद्धासवे असबलचरिते अट्ठसुपवयणमायासु उवउत्ते अपुहुत्ते सुप्पणिहिए विह्रि॥ Page #546 -------------------------------------------------------------------------- ________________ अध्ययनं-29,[ नि. 513 ] वृ.एतद्गुणस्थितेनापि मध्यमतीर्थकृतां तीर्थेषु स्खलितसम्भवे पूर्वपश्चिमयोस्तु तदभावेऽपि प्रतिक्रमितव्यमिति प्रतिक्रमणमाह-'प्रतिक्रमणेन' अपराधेभ्यः प्रतीपनिवर्तनात्मकेन व्रतानांप्राणातिपातनिवृत्त्यादीनां छिद्राणि-अतिचाररूपाणि विवराणि व्रतच्छिद्राणि 'पिदधाति' स्थगयति अपनयतीतियावत्, तथाविधश्च कं गुणमवाप्नोतित्याह-पिहितव्रतच्छिद्रः पुनर्जीवः 'निरुद्धाश्रवः' सर्वथा हिंसाद्याश्रवाणां निरुद्धत्वात्, अत एवासबलं-सबलस्थानैरकर्बुरीकृतं चरित्रं यस्य सतथा, 'अष्टसु प्रवचनमातृषु' उक्तरूपासु उपयुक्तः' अवधानवान्तत एवाविद्यमानं पृथक्त्वं-प्रस्तावात्संयमोद्योगेभ्यो वियुक्तस्वरूपं यस्यासौ अपृथक्त्वः-सदा संयमयोगवान् (a) प्रमत्तो वा पाठान्तरात्, तथा 'सुप्रणिहितः' सुष्टु संयमे प्रणिधानवान्, पाठान्तरतो वा सुष्ठ प्रणिहितानि-असन्मार्गात् प्रच्याव्य सन्मार्गे व्यवस्थापितानीन्द्रियाण्यनेनेति सुप्रणिहितेन्द्रियः 'विहरति' सयमाध्वनि याति। मू.(1125) काउस्सग्गेण भंते! जीवे किंजणेइ?, 2 तीयपडुपन्नं पायच्छित्तं विसोहेइ, विसुद्धपायच्छित्ते य जीवे निव्वुयहियए ओहरियभरुव्व भारवहे धम्मज्झाणोवगए सुहं सुहेणं विह्र्॥ वृ.अत्र चातीचारशुद्धिनिमित्तं कायोत्सर्गः कर्तव्य इति तमाह-कायः शरीरं तस्योत्सर्ग:आगमोक्तनीत्या परित्यागः कायोत्सर्गस्तेन, अतीतं चेह चिरकालभावित्वेन प्रत्युत्पन्नमिव प्रत्युत्पन्न चासनकालभावितयाऽतीतप्रत्युत्पन्न 'प्रायश्चित्तम्' उपचारात्प्रायश्चित्ताहमतीचारं 'विशोधयति' तदुपाजितपापापनयतोऽपनयति, विशुद्धप्रायश्चित्तश्च जीवो निर्वृत्तं-स्वस्थीभूतं हृदयम्-अन्तःकरणमस्येति निर्वृत्तहृदयः, क इव? - 'ohariya'tti अपहतः-अपसारितो भर इति-भारो यस्मात्स तथा, इवेति भिन्त्रक्रमः, ततो भारं वहतीति मूलविभुजादेराकृतिगणत्वाकप्रत्यये भारवहो-वाहीकादिः स इव, भारप्राया हतीचारास्ततस्तदपनयनेऽपहतभरभारवाह इव निर्वृत्तहृदयो भवतीति भावार्थः, स च ध्यान-धर्माधुपगतः प्राप्तो ध्यानोपगतः पाठान्तरतः प्रशस्तध्यानध्यायी 'सुखंसुखेन' सुखपरम्परावाप्त्या विहरति' इहपरलोकयोरवतिष्ठते, इहैव जीवन् मुक्त्यवासेरिति भावः । / मू.(1126 ) पच्चक्खाणेणं भंते! जीवे किंजणेइ?, 2 आसवदाराईनिरुभै पच्चक्खाणेणं इच्छा निरोहं जणयै इच्छानिरोहं गए णं जीवे सव्व दव्येसु विनीयतण्हे सीइभूए विह्रि। वृ. एवमप्यशुद्धमाने प्रत्याख्यानं विधेयमिति तदाह-'प्रत्याख्यानेन' मूलगुणोत्तरगुणप्रत्याख्यानरूपेणा श्रवद्वाराणि निरुणद्धि, तन्निरोधहेतुत्वात्तस्य, उपलक्षणं चैतत्, पुरोपचितकर्मक्षये मुक्त्यङ्गत्वेनास्यान्यत्रोक्तत्वात्, तथा चाह "पच्चक्खाणमिणं सेविऊण भावेण जिन्व्रुद्दित्तुण्। पत्ताऽनंता जीवा सासयसोक्खं लहुं मोक्खं । / " मू. (1127) थयथुइमंगलेणं भंते ! जीवे किं जणेइ ?, 2 नाणदंसणचरितबोहिलाभ संजणइ, नाणदंसणचरित्तबोहिलाभसंपन्ने णं जीवे अंतकिरियं कप्पविमानोववत्तियं आराहणं आराहेः॥ Page #547 -------------------------------------------------------------------------- ________________ 156 उत्तराध्ययन-मूलसूत्रम्-2-29/1127 वृ.अत्र चोत्तरगुणप्रत्याख्यानान्तर्भूतं नमस्कारसहितादि, तद्ग्रहणानन्तरंच यत्र सन्निहितानि चैत्यानि (तत्र) तद्वन्दनं विधेयमित्युक्तं प्राक्, तच्च न स्तुतिस्तवमङ्गलं विनेति तदाह-तत्र स्तवादेवेन्द्रस्तवादयः स्तुतय-एकादिसप्तश्लोकान्ताः, यत उक्तम् ___ "एगदुगतिसिलोगा(थुइओ) अन्नेसिं जाव हुंति स्त्तेव्। देविदत्थवमाई तेन परं थुत्तया होति ॥"त्ति, ततश्च स्तुतयश्च स्तवाश्च स्तुतिस्तवाः, स्तुतिशब्दस्य क्त्यन्तत्वात्पूर्वनिपातः, सूत्रे तु प्राकृतत्वाद्यात्ययनिर्देशः, स्तुतिस्तवा एव मङ्गलं-भावमङ्गलरूपं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शनचारित्रात्मिका बोधिनिदर्शनचारित्रबोधिस्तस्य लाभो ज्ञानदर्शनचारित्रबोधिलाभः, परिपूर्णजिनधर्मावाप्तिरित्यर्थः, तं जनयति, उक्तञ्च "भत्तीए जिनवराणं परमाए खीन्न्पिज्ज्दोसान्न्ण्। ___ आरोगबोहिलाभं समाहिमरणं च पावेण्ति॥" ज्ञानदर्शनचारित्रलाभबोधिसंपन्नश्च जीवोऽन्तः-पर्यन्तो भवस्य कर्मणां वा तस्य क्रियाअभिनिर्वत्तनमन्तक्रिया, मुक्तिरित्यर्थः, ततश्चान्तक्रियाहेतुत्वादन्तक्रिया ताम्, अन्तक्रियाहेतुत्वं च तद्भवेऽपि स्यादत आह-कल्पा देवलोका विमानानि-गवेयकानुत्तरविमानरूपाणि तेषूपपत्तिर्यस्यां सा कल्पविमानोपपत्तिका तां, किमुक्तं भवति?-अनन्तरजन्मनि कल्पादिषु विशिष्टदेवत्वावाप्तिफलां परम्पराया तु मुक्तिप्रापिकाम् 'आराधना' ज्ञानाद्याराधनात्मिकाम् 'आराधयति' साधयति, इयं चैवंविधाऽऽराधना तपस्वितायामपितथाविधगुरुकर्माणं तथाविधकर्मवेदनाऽभाववन्तं च जीवमपेक्ष्योक्ता, अन्तक्रियाभाजनं च जीववस्तु चतुर्धा भवति, तथाहि-कश्चित्प्रतिपद्यापि श्रामण्यं पालयन्नपि संयमंतथाविधगुरुकर्मतया तथाविधविशिष्टाध्यवसायासम्भवेन तथाविधकर्मवेदनाया अभावाना तद्भव एव मुक्तिभाग भवति, किन्तु भवान्तरे दीर्धपर्यायावाप्त्या, यथा सनत्कुमारचक्री, तथा च स्थानङ्गम्___ "तत्थ खलु इमे पढमे अंतकिरियावत्थू-महाकम्मे पच्चायाए यावि भवति, समणाउसो ! से णं समणे भवेत्ता अगाराओ अनगारं पव्वइओ उवट्ठिए नेयाउयस्स मग्गस्स संजमबहुले समाहिबहुले(संवरबहुले) लूहे तीरट्ठीओ उवहाणवं दुक्खंखवे तवस्सी, तस्स णं तहप्पगारे तवे भवति नो तहप्पगारा वेयणा भवति, से णं तहप्पगारे पुरिसज्जाए दीहदीहेणं परियारणं सिज्झइ बुज्झइ मुच्चै परिणिव्वाति सव्वदुक्खाणमंतं करेइ, जहा से सणंकुमारे राया चाउरंतचक्कवट्टी पढमा अंतकिरियावत्थू 1 / ___ अहावरे दोच्चे अंतकिरियावत्थू महाकम्मा पच्चायाए आविभवति समणाउसो ! से णं मुंडे भवित्ता अगारातो अनगारियं पव्वयाइ, उवट्ठिए नेयाउयस्स जाव उवहाणवं दुक्खं खवेइ तवस्सी, तस्स णं तहप्पगारे तवे भवति, तहप्पगारा वेयणा भवति, से णं तहप्पगारे पुरिसजाए भवति, निरुद्धणं परियारणं सिझति जाव सव्वदुक्खाणमंतं करेति जहा से गयसुकुमाले" अपर: पुनरल्पकर्मा श्रामण्यमवाप्य तथाविधतपसस्तथा वेदनायाश्चाभावात्तदभवभाविना दीर्घपर्यायेण निर्वाणमाप्नोति, यथा भरतश्चक्रवर्ती, यथोक्तम्-"अहावरेतच्चे अंतकिरियावत्थू अप्पकम्मे पच्चावाए यावि भवति, समणाउसो ! से णं मुंडे भवित्ता अगाराओ अनगारियं Page #548 -------------------------------------------------------------------------- ________________ अध्ययनं-29, [ नि.513 ] 157 पव्वरत्ति, उवट्ठिए नेआउयस्स मग्गस्स संजमबहुले जाव सव्वदुक्खसंखवे तवस्सी, तस्स णं नो तहप्पगारे तवे भवति नो तहप्पगारा वेयणा भवति, से णं तहप्पगारे पुरिसज्जाए दीहेणं परियाएणं सिज्झति, जहा से भरहे राया चाउरंतचक्कवट्टी 3 / " तदन्यस्त्वल्पकर्मा विरतिमवाप्य तथाविधविशुद्धाध्यवसायवशात्तथाविधतपस्तथाविधवेदनाच लब्ध्या झगित्येव मुक्तिमधिगच्छति, यथा मरुदेवी स्वामिनी, तथा ca tatraivoktam"ahAvare cautthe अंतकिरियावत्थू अप्पकम्मे पच्चायाते यावि भवति, समणाउसो ! से ण मुंडे भवित्ता अगाराओ अनगारियं पव्वतिए उवट्ठिए नेयाउयस्स मगस्स संजमबहुले जाव सव्वदुक्खंखवे तवस्सी, तस्स णं तहप्पंगारे तवे भवति तहप्पगारा चेव वेयणा भवति, सेणं तहप्पगारे पुरिसजाए निरुद्धेणं परियाएणं सिज्झइ जाव सव्वदुक्खाणं अंतं करेति, जहा से मरुदेवी भगवतित्ति" पठन्ति च 'अनंतकिरियं आराहणं आराहेति ति" अत्र चाविद्यमानाऽन्तक्रिया- कर्मक्षयलक्षणा तद्भव एव यस्यां साऽनन्तक्रिया तां परम्परामुक्तिफलामित्यर्थः । / मू.(1128) कालपडिलेहणाए णं भंते ! जीवे किं जणेइ?, 2 नाणावरणिज्जं कम ख्वेइ॥ वृ. अर्हद्वन्दनानन्तरं स्वाध्यायो विधेयः, स च काल एव, तत्परिज्ञानं च कालप्रत्युपेक्षणापूर्वकमिति तामाह-काल:-प्रादोषिकादिस्तस्य प्रत्युपेक्षणा-आगमविधिना यथावन्निरूपणा ग्रहणप्रतिजागरणरूपा कालप्रत्युपेक्षणा तया, ज्ञानावरणीयं कर्मक्षपयति, यथावत्प्रवृत्त्या तथाविधशुभभावसम्भवेनेतिभावः । / मू. (1129) पायच्छित्तकरणेणं भंते ! जीवे किंजणेइ?, 2 पावकम्मविसोहिं जणेइ निरइयारे आविभवै सम्मं च णं पायच्छितत्ततं पडिवज्जमाणे मागं च मग्गफलं च विसोहेइ आयारं आयारफलंच आराहेई॥ वृ. कथञ्चिदकालपाठे च प्रायश्चित्तं प्रतिपत्तव्यमिति प्रक्रमायातं तत्करणमाह-तत्र पापं छिनत्ति प्रायश्चित्तं वा विशोधयतीति नैरुक्तविधिना प्रायश्चित्तम्, उक्तं हि "पावं छिदति जम्हा पायच्छित्तंति भन्नए तेणं । पाएण वाऽवि चित्तं विसोहए तेन पच्छित्तं ॥"ति, तच्चालोचनादि तस्य करणं-विधानं प्रायश्चित्तकरणं तेन पापकर्मणां विशुद्धि:-अभावः पापकर्मविशुद्धिस्तां जनयति निरतिचारश्चापि भवति, तेनैव ज्ञानाचाराद्यतीचारविशोधनात्, सम्यक् च प्रायश्चित्तं प्रतिपद्यमानो मार्गः-इह ज्ञानप्राप्तिहेतुः सम्यक्त्वं तं च तत्फलं च ज्ञानं "विशोधयति' निर्मलीकुरुते, ततश्चाचर्यत इत्याचार:-चारित्रं तच्च तत्फलं च-मुक्तिलक्षणमाराधयति, न च ज्ञानदर्शनयोर्युगपद्भावभावित्वाद्धेतुफलभावाभाव इति वाच्यं, यत आगमः __ "कारणकज्जविभागो dIvapagAsANa jugvjmmevi| jugavuppannati तहा हेऊ नाणस्स संमत्तं ॥ " यद्वा मार्ग-चारित्रप्राप्तिनिबन्धनतया दर्शनज्ञानाख्यं तत्फलं च चारित्रं तत आचारं चज्ञानाचारादि तत्फलं-मोक्षमारायति, अथवा 'मागंच' मुक्तिमार्ग क्षायोपशमिकदर्शनादि तत्फलं च-तमेव प्रकर्षावस्थं क्षायिकदर्शनादि, शेषं प्राग्वत्, विशोधनाऽऽराधनयोश्च सर्वत्रनिरति Page #549 -------------------------------------------------------------------------- ________________ 158 उत्तराध्ययन-मूलसूत्रम्-2-29/1129 चारतयैव हेतुरिति भावनीयम् । / मू.(1130) खमावणयाए णं भंते! जीवे किंजणेइ?, 2 पल्हायणभावंजणेइ, पल्हायणभावमुवगए य सच्चपाणभूयजीवसत्तेसुमित्तीभावं उप्पाएइ, मित्तीभावमुवगए य जीवे भावविसोहि काऊण निभए भवै । / वृ.प्रायश्चित्तकरणं च क्षमणावत एव भवत्यतस्तामाह-क्षमणा-दुष्कृतानन्तरं क्षमितव्यमिदं मयेत्यादिरूपा तया 'पल्हाएनंतभावं जणयैऽत्ति प्रह्लादेन-आत्मनो मनःप्रसत्त्यात्मकेनान्तर्भा(भा)वं-विनाशं प्रक्रमादनुशस्य तजनितचित्तसंक्लेशस्य च 'जनयति' उत्पादयति प्रह्लादेनान्तर्भावमुपगतश्च, पठन्ति च-'पल्हायणभावं जणयति, पल्हायणभावमुवगए यत्ति, इह च प्रह्लादनभाव:-चित्तप्रसत्तिरूपोऽभिप्रायः, सर्वे च ते प्राणाश्चेह द्वित्रिचतुरिन्द्रिया भूताश्चतरवो जीवाश्च-पञ्चेन्द्रियाः सत्त्वाश्च-शेपजन्तवः सर्वप्राणभूतजीवसत्त्वाः, उक्तं हि "प्राणा द्वित्रिचतुष्प्रोक्ता, भूताश्च तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः॥" तेपु 'मित्रीभावं' परहितचिन्तालक्षणमुत्पादयति, ततो मैत्रीभावमुपगतश्चापि जीवः 'भावविशुद्धि' रागद्वेपविगमरूपां कृत्वा 'निर्भयः' इहलोकादिभयविकलो भवति, अशेषभयहेत्वभावादिति भाव्ः। मू.(1131) सज्झाएणं भंते ! जीवे किंजणेइ ?, 2 नाणावरणिज्ज क्म्म्ख्वेई॥ वृ.एवंविधगुणावस्थितेन स्वाध्याये यतितव्यमिति तमाह-स्वाध्यायेन ज्ञानावरणीयमुपलक्षणत्वात् शेषं च कर्म क्षपयति, यत आह "कम्ममसंखेज्जभवं खवेइ अनुसमयमेव आउत्तो। अन्नयरम्मिवि जोए सज्झायंमि य विसेसेणं । " मू. (1132) वायणयाए णं भंते ! जीवे किं जणेइ ?, 2 निज्जरं जणेइ सुअस्स य अनुसज्जणाए अणासायणाए वट्टै, सुयस्स य अनुसज्जणाए अनासायणाए वट्टमाणे तित्थधम्म अवलंबइ, तित्थधम्ममवलंबमाणे महानिज्जराए महापज्जवसाने ह्वि||| वृ. अत्र च प्रथमं वाचनैव विधेयेति तामाह-वक्ति शिष्यस्तं प्रति गुरोः प्रयोजकभावो वाचना पाठनमित्यर्थस्तया 'निर्जरां' कर्मपरिशाटनं जनयति, तथा 'श्रुतस्य' आगमस्य चस्य भित्रक्रमत्वादनाशातनायां च वर्तते, तदकरणे ह्यवज्ञातः श्रुतमाशातितं भवेत्, न तु तत्करण इति, पठन्ति च-'अनुसज्जणाए वट्टै' तत्रानुषङ्ग(a)नमनुवर्तनं तत्र वर्तते, कोऽर्थः ? - अव्यवच्छेदं करोति, ततः श्रुतस्यानाशातनायामनुषञ्जने वा वर्तमानः तीर्थमिह गणधरस्तस्य धर्म:-आचारः श्रुतधर्मप्रदानलक्षणस्तीर्थधर्मः यदिवा तीर्थ-प्रवचनं श्रुतमित्यर्थस्तद्धर्म:स्वाध्यायस्तमवलम्बमानः-आश्रयन् महती बहुतरकर्मविषयत्वानिर्जराऽस्येति महानिर्जरो महत्-महाप्रमाणपर्यवसितत्वेन प्रशस्यं वा मुक्त्यावाप्त्या पर्यवसानम्-अन्तः कर्मणो भवस्य वा यस्य, चस्य गम्यमानत्वान्महापर्यवसानश्च भवति, मुक्तिभागू भवतीति हृद्य्म्। मू. (1133) पडिपुच्छणाए णं भंते ! जीवे किंजणेइ?, 2 सुत्तत्थतदुभयाई विसोहेइ, कंखामोहनिजं कम्मं वुच्छिदेइ । Page #550 -------------------------------------------------------------------------- ________________ 159 अध्ययनं-29,[ नि.513] वृ. गृहीतवाचनेनापि संशयाधुत्पत्तौ मुदा प्रष्टव्यमिति प्रतिप्रच्छनावसर इति तामाह- तत्र प्रथमं कथितस्य सूत्रादेः पुनः प्रच्छन्न प्रतिप्रच्छन्नं तेन सूत्रार्थतदुभयानि विशोधयति, संशयादिमालिन्यापनयनेन विशुद्धानि कुरुते, तथा कासा-इदमित्थमित्थं च ममाध्येतुमुचितमित्यादिका वाञ्छा सैव मोहयति 'anyatrApI'ti वचनादनीयरि काङ्क्षामोहनीयं कर्म अनभिग्रहिकमिथ्यात्वरूपं 'व्युच्छिनत्ति' vishessennaapnyti| मू.(1134) परियट्टणयाए णं भंते ! जीवे किंजणेइ?, 2 वंजणाइंजणेइ वंजणलद्धिं च उप्पाएइ॥ वृ.इत्थं विशोधितस्यापि सूत्रस्य मा भृद्विस्मरणमिति परावर्तनाऽवसरः, तत्र च 'परिवट्टणाएऽत्ति सूत्रत्वापरावर्तना-गुणनं तया व्यज्यते एभिरर्थ इति व्यञ्जनानि-अक्षराणि 'जनयति' उत्पादयति, तानि हिविगलतान्यपि गुणयतो झगित्युत्पतन्तीत्युत्पादितान्युच्यन्ते, तथा तथाविधकर्मक्षयोपशमतो व्यञ्जनलब्धि, चशब्दाद् व्यञ्जनसमुदायात्मकत्वाद्वा पदस्य तल्लब्धि च पदानुसारितालक्षणमुत्पादयति । / मू.(1135) अनुप्पेहाएणं भंते! जीवे किंजणेइ?, 2 आउयवज्जाओसत्त कम्मपयडीओ घणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ, दीहकालटिईयाओ हस्सकालटिईयाओ पकरेइ, तिव्वानुभावाओ मंदानुभावाओ पकरेइ, बहुप्पएसग्गाओ अप्पपएसगाओ पकरेइ, आउंच णं कम्मं सियं बंधै सिय नोबंधै, अस्सायावेयनिजं च णं कम्मं नो भुज्जो भुज्जो उवचिनै, अनाइयं च णं अनवयग्गं दीहमद्धं चाउरंतसंसारकंतारं खिप्पामेव वीइव्यि॥ वृ. सूत्रवदर्थेऽपि संभवति विस्मरणमतः सोऽपि परिभावनीय इत्यनुप्रेक्षा प्रस्तावात्सूत्रानुप्रेक्षा-चिन्तनिका तया प्रकृष्टशुभभावोत्पत्तिनिबन्धनतयाऽऽयुष्कवर्जाः सप्त कर्मप्रकृतिः 'घणियं ति बाढं बन्धनं-श्लेषणं तेन बद्धा निकाचिता इत्यर्थः 'शिथिलबन्धनबद्धाः' किञ्चिन्मुत्कलाः, कोऽर्थ: ?-अपवर्तनादिकरणयोग्याः प्रकरोति, तपोरूपत्वादस्याः, तपसश्च निकाचितकर्मक्षपणेऽपि क्षमत्वात्, उक्तं हि-"तवसा unikAiyANaMpi"tti, दीर्घकालस्थितिका हस्वकालस्थितिकाः प्रकरोतीति, शुभाध्यवसायवशात्स्थितिस्व(क)ण्डकापहारेणेति भावः, एतच्चैवं, सर्वकर्मणामपि स्थितेरशुभत्वात्, यत उक्तम् "सव्वासिपि ठितीओ सुभासुभाणंपि होंति असुभाओ। माणुसतिरिच्छदेवाउयं च मोत्तूण सेसाणं । / " तीव्रानुभावाश्चतुःस्थानिकरसत्वेन मन्दानुभावाः त्रिस्थानिकरसत्वाद्यापादनेन प्रकरोति, इह चाशुभप्रकृतय एव गृह्यन्ते, शुभभावस्य शुभाशुभतीवा(व्रमन्दा)नुभावहेतुत्वात्, उक्तं hi"subhayapayaDINa विसोही(e)तिव्वमसुभाण संकिलेसेणं । अनं hi'visohIe"tti, शुभभावेन तीव्रमित्यनुभागं बन्धातीति प्रक्रमः, क्वचिदिमपि दृश्यते-"बहुपएसग्गाओ अप्पपएसग्गातो करेति" ननु केनाभिप्रायेणायुष्कवर्जा: सप्तेत्यभिधानं?, शुभायुष एव सयतस्य सम्भवात्, तस्यैव चानुप्रेक्षा तात्त्विकी, न च शुभभावेन शुभप्रकृतीनां शिथिलतादिकरणं, संक्लेशहेतुकत्वात्तस्य, आहशुभायुर्बन्धोऽप्यस्याः किं न फलमुक्तम्?, उच्यते, आयुष्कं च कर्म स्याद्वन्धाति, तस्य त्रिभागादिशेषायुष्कतायामेव बन्ध Page #551 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-29/1135 सम्भवात्, उक्तं हि-"सिय तिभागे सिय तिभागतिभागे" इत्यादि, ततस्तस्य कादाचित्कत्वेन विवक्षितत्वात्तद्वतश्च कस्यचिन्मुक्तिप्राप्तुस्तद्वन्धानभिधानमिति भावः, अपरं च 'असातवेदनीयं' शारीरादिदुःखहेतुं कर्मचशब्दादन्याश्चाशुभप्रकृतिः 'नो' नैव भूयोभूयः उपचिनोति' बन्धाति, भूयोभूयोग्रहणं त्वन्यतमप्रमादतः प्रमत्तसंयतगुणस्थानवर्तितायां तद्बन्धस्यापि सम्भवात्, अन्ये त्वेवं पठन्ति-'सायावेयनिजं च णं कम्मं भुज्जो भुज्जो उवचिणाति' इह च शुभप्रकृतिसमुच्चयार्थश्चशब्दः, शेषं स्पष्टम्, अनादिकम्' आदेरसम्भवात्, 'च:' समुच्चयार्थो योक्ष्यते ऽअनवयग्गन्ति अनवदत्-अनपगच्छत् 'अग्रं' परिमाणं यस्य सदाऽवस्थितानन्तपरिमाणत्वेन सोऽयमनवदग्रोऽनन्त इत्यर्थस्तं, प्रवाहापेक्षं चैतत्, अत एव 'दीहमद्धं ति मकारोऽलाक्षणिकः 'दीर्घाखं' दीर्घकालं दीर्घो वाऽध्वा-तत्परिभ्रमणहेतुः कर्मरूपो मार्गो यस्मिस्तत्तथा, चत्वार:-चतुर्गतिलक्षणा अन्ताः-अवयवा यस्मिस्तच्चतुरन्तं संसारकान्तारंक्षिप्रमेवशीघ्रमेव 'vItIvati'tti 'व्यतिव्रजति' विशेषेणातिक्रामति, किमुक्तं भ्व्ति?-मुक्तिवाप्नोति। मू. (1136) धम्मकहाए णं भंते ! जीवे किं जणेइ ?, 2 निज्जरं जणेइ, धम्मकहाए णं पवयणं पभावेर्3a, पवयणपभावएणं जीवे आगमिसस्सभद्दत्ताए कम्मं निब्ण्धि॥ वृ. एवमभ्यस्त श्रुतेन च धर्मकथाऽपि विधेयेति तामाह-'धर्मकथया' व्याख्यानरूपया निर्जरां जनयति, पाठान्तरश्च प्रवचनं 'प्रभावयति' प्रकाशयति, उक्तं च "पावयणी धम्मकही वादी नेमित्तिओ तवस्सी y। विज्जा सिद्धो य कवी अद्वैव पभावगा भणिया । / " 'आगमिसस्सभद्दताएऽत्ति सूत्रत्वादागमिष्यदिति-आगामिकालभावि भद्रं-कल्याणं यस्मिंस्तथा तस्य भावस्तत्ता तया, यदिवाऽऽगमिष्यतीत्यागमः-आगामी कालस्तस्मिन् शश्चद्भद्रतया-अनवरतकल्याणतयोपलक्षितं कर्म निबन्धाति, शुभानुबन्धि शुभमुपार्जयतीति भावः । मू.(1137) सुयस्स आराहणयाए णं भंते ! जीवे किं जणेइ?, 2 अन्नाणं खवेइ, न य स्ण्किलिस्सि॥ वृ. इत्थं च पञ्चविधस्वाध्यायरतेन श्रुतमाराधितं भवतीति तदाराधनोच्यते-श्रुतस्य 'आराधनया' सम्यगासेवनया 'अज्ञानम्' अनवबोधं 'क्षपयति' अपनयति, विशिष्टतत्त्वावबोधावाप्तेः, न च संक्लिश्यते' नैव रागादिजनितसंक्लेशभाग भवति, तद्वशतो नवनवसंवेगावाः, ___ "जह जह सुयमो(मव)गाहै ऐसयरसपसरसंजुयमपुव्वं । तह तह पल्हाइ मुनी न्व्न्व्स्ण्वेग्स्द्धाए|"त्ति, मू.(1138) एगग्गमणसंनिवेसणाए णं भंते! जीवे किंजणेइ?, 2 चित्तनिरोहं करेइ । / वृ. श्रुताराधना चैकाग्रमनःसंनिवेशनात एव भवत्यतस्तामाह-एकमग्रं-प्रस्तावाच्छुभमालम्बनमस्येत्येकाग्रं तच्च तन्मनश्च तस्य संनिवेशना-स्थापना, एकाग्रेवा मन:संनिवेशनातया चित्तस्येतस्तत उन्मार्गप्रस्थितस्य निरोधो-नियन्त्रणा चित्तनिरोधस्तं क्रोति। मू. (1139) संजमेणं भंते ! जीवे किंजणेइ ?, 2 अनण्हयत्तं ज्ञ्नेः॥ वृ. एवंविधस्यापि संयमादेवेष्टफलावाप्तिरिति तमाह-'संयमेन' पञ्चा श्रवविरमणादिना 'अणण्हयत्तं ति अनंहस्कत्वम्' अविद्यमानकर्मत्वं janayati, aashrvvirmnnaatmktvaadsy| Page #552 -------------------------------------------------------------------------- ________________ अध्ययनं-29,[ नि.513] . मू. (1140) तवेणं भंते ! जीवे किंजणेइ ?, 2 वोयाणं जणेइ । / वृ. संयमवतोऽपि न तपो विना कर्मक्षय इति तदाह-'तपसा' वक्ष्यमाणेन 'vodANaM'ti 'व्यवदानं' पूर्वबद्धकर्मापगमतो विशिष्टां शुद्धिं ज्ञ्य्ति। - मू.(1141) बोयाणेणं भंते! जीवे किं जणेइ?, 2 अकिरियंजणेर्3a, अकिरियाए भवित्ता तओ पच्छा सिज्झि0॥ वृ. इत्थं व्यवदानस्य तपोऽनन्तरफलत्वात्त(स्य त)दाह-व्यवदानेन 'अक्रियम्' अविद्यमानक्रिय, कोऽर्थः-व्युपरतक्रियाख्यं शुक्लध्यानचतुर्थं भेदं जनयति, अक्रियाकः' व्युपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा तत: पश्चात् तदनन्तरं 'सिध्यति' निष्ठितार्थो भवति 'बुध्यते' ज्ञानदर्शनोपयोगाभ्यां च वस्तुतत्त्वमगवच्छति, नतु नवात्मगुणात्यन्तोच्छेदात्मकमुक्तिवादिनामिवाबुद्धिमान् भवति, मुच्यते संसारान तु 'दग्धेन्धनः पुनरुपैति bhava'mityAdivAdiparikalpitamuktavatpunarihAgamanavAn अत एव परिनिर्वातीत्यादि प्राग्वत्, आह-अनन्तरं तपसो व्यवदानं फलमुक्तं, तच्च मुक्त्याज्यफलोपलक्षकमित्यतिदेशेनोक्तमिति किं पुनस्तत्फलत्वेन साक्षादस्याभिधानम् ?, उच्यते सूत्रकृतां वैचित्र्यख्यापनार्थं, ते हि परार्थोद्यतचेतसः परेषां प्रज्ञाप्रकर्षापकर्षावपेक्ष्य क्वचित्साक्षादभिधानोचितानप्यर्थानस्पष्टतया निर्दिष्टवन्तः क्वचित्तु गम्यानपि च साक्षादन्यत्र तूभयथेति । मू.(1142) सुहसाएणं भंते! जीवे किं जणेइ?, अनुस्सुयत्तंजणेइ, अनुस्सुए णं जीवे अनुकंपए अनुब्भडे विगयसोगे चरित्तमोहणिज्ज कम्म खवेइ । / वृ. व्यवदानं च सत्स्वपि संयमादिषु सुखशायितायामेव भवतीति तामेवाह, तत्र च सुखं शेते, कोऽभिप्राय:?-प्रवचनशङ्कादीनां परलाभकामभोगशरीरसंबाधनादिमदनस्पृहादीनांच क्रमेणाभावरूपासु चतसृषु सुखशय्यासु स्थितत्वेन मनोविधाता भावनिराकुलतयाऽऽस्त इति सुखशायि तस्य भावः सुखशायिता, प्राकृतत्वात्सूत्रे यलोपः, तयाऽनुत्सुकत्वं कोऽर्थः ? - परलाभदिव्यमानुषकामभोगेषु सर्वदा निःस्पृहत्वं, यदिवा 'सुहसायाएऽत्ति प्राकृतत्वात्सुखंवैषयिकं शातयति-तद्गमनस्पृहानिवारेणनापनयतीति सुखशातस्तस्य भावः सुखशातता तया, पठन्ति च--'suhasAeNaM'ti, तत्र च सुखशायः-सुखेन शयनं तेन, यदिवा सुखशात:-सुखस्य शातनं तेन जीवः 'अनुत्सुकत्वं' विषयसुखं प्रति निःस्पृहत्वं जनयति' उत्पादयति, संयमादि वेव निष्पत्रमानसत्वात्, अनुत्सुकश्च जीवोऽनुसह कम्पत इत्यनुकम्पकः, सुखोत्सुको हि नियमाणमपि प्राणिनमवलोकयन् स्वसुखरसिक एवासीत्, अयं तु तद्विपरीत इति दुःखेन कम्पमानमवलोक्य तदुःखदुःखितया स्वयमपि तत्काल एव कम्पत इति, तथा 'अनुद्भटः' अनुल्वणः 'विगतशोकः' नैहिकार्थभ्रंशेऽपि शोचते, मुक्तिपदबद्धस्पृहत्वात्, एवंविधश्च प्रकृष्टशुभाध्यवसायतश्चारित्रमोहनीयं कर्म क्स्स्य्प्ति। मू.(1143) अपडिबद्धयाण णं भंते ! जीवे किंजणेइ ?, निस्पंगत्तंजणेइ, निस्संगतेणं जीवे एगे एगग्गचित्ते दिया य राओ य असज्जमाणे अप्पडिबद्धे आवि विह्रि॥ वृ.सुखशय्यास्थितस्य चाप्रतिबद्धता भवतीति तामभिधातुमाह-'अप्रतिबद्धतया' मनसि 29/11 Page #553 -------------------------------------------------------------------------- ________________ 162 उत्तराध्ययन-मूलसूत्रम्-2-29/1143 निरभिष्वङ्गतया 'निःसङ्गत्वं' वहिःसङ्गाभावं जनयति, निःसङ्गत्वेन जीव एको रागादिविकलतया तत एव 'एकाग्रचितः' धमैकतानमना एकाग्रताविबन्धकहेत्वभावात्, ततश्च दिवा वा रात्रौ वाऽसजन्, कोऽर्थः?-सदा बहिः-सङ्गं त्यजन्नप्रतिबद्धश्चापि विहरति, कोऽभिप्रायः?विशेषतः प्रतिबन्धविकलो मासकल्पादिनोद्यतविहारेण प्र्य्त्त्ति। मू. (1144) विवित्तसयणासणयाए णं भंते ! जीवे किं जणेइ?, चरित्तगुत्तिं जणेइ, चरितगुत्ते णं जीवे विवित्ताहारे दढचरिते एगंतरए मुक्खस्वभावपडिपने अडविहं कम्मगंठिं निज्जरेइ । / वृ. अप्रतिबद्धता च विविक्तशयनासनतायां संभवत्यतस्तामाह-विविक्तानि-स्त्र्याद्यसंसक्तानि शयनासनान्युपलक्षणत्वादुपाश्रयश्च यस्यासौ विविक्तशयनासनस्तद्भावस्तत्ता तया 'चारित्रगुप्ति' चरणरक्षां जनयति चरित्तगुत्तेऽत्ति प्राग्वद्, गुप्तचरित्रश्च जीवो विविक्तो-विकृत्यादिरहित आहारो यस्य स तथा, गुप्तचारित्रो हि सर्वत्र निःस्पृह एव भवति, तथा दृढं-निश्चलं चरित्रमस्येति दृढचरित्रस्तत एवैकान्तेन-निश्चयेन रतः-अभिरतिमानेकान्तरतः संयम इति गम्यते, तथा मोक्षे-मुक्तौ भावने-अन्त:करणेन प्रतिपन्न-आश्रितः मोक्षभावप्रतिपन्न: मोक्ष एव मया साधयितव्य इत्यभिप्रायवान् अष्टविधकर्मग्रन्थिरिव ग्रन्थि1भेदतयाऽष्टविधकर्मग्रन्थिस्तं 'निर्जरयति' क्षपक श्रेणिप्रतिपत्त्या क्षपयति । मू. (1145) विणिबट्टणयाए णं भंते ! जीवे किं जणेइ?, पावकम्माणं अकरणयाए अब्भुट्टेइ पुव्वबद्धाण य निज्जरयाए पावं नियत्तेइ, तओ पच्छा चाउरंतं संसारकतारं वीईवयै । / वृ. विविक्तशयनासनतायां च विनिवर्त्तना भवतीति तामाह-'विनिवर्त्तनया' विषयेभ्य् आत्मनः परांमुखीकरणरूपया पापकर्मणां' सावद्यानुष्ठानानाम् अकरणतया' न मया पापानि कर्तव्यानीत्येवंरूपया 'अभ्युत्तिष्ठते' धर्म प्रत्युत्सहने, पूर्वबद्धानां पापकर्मणामिति प्रक्रमः, चशब्दो निर्जरनानन्तरं द्रष्टव्यः ततः पूर्वबद्धानां निर्जरनया चशब्दादभिनवानुपादानेन च तदिति कर्म 'निवर्तयति' विनाशयति, यदिवा पापकर्मणां-ज्ञानावरणादीनाम् 'akaraNayAi'tti आर्षत्वाद् 'अकरणेन' अपूर्वानुपार्जनेनाभ्युतिष्ठते मोक्षायेति शेषः, पूर्वबद्धानां च कर्मणां निर्जरनया, अन्यत्प्राग्वत् मू.(1146)संभोगपच्चक्खाणेणं भंते! जीवे कि जणेइ?, आलंबणाइंखवेइ, निरालंबणस्स य आययडिया जोगा भवन्ति, सएणं लाभेणं संतूसइ परस्स लाभं नो आसाएइ नो तक्केइ नो पीहेइ नो पत्थेइ नो अभिलसइ, परस्स लाभं अनासाएमाणेअतक्केमाणे अपीहमाणे अपत्थेमाणे अनभिलसेमाणे दुच्चं सुहसिज्जं उवसंपज्जित्ता णं विह्रि॥ वृ. विषयनिवृत्तश्च कश्चित्सम्भोगप्रत्याख्यानवान् संभवत्यतस्तदाह-समिति-संकरेणस्वपरलाभमीलनात्मकेन भोगः सम्भोगः, एकमण्डलीकभोक्तृत्वमिति योऽर्थः तस्य प्रत्याख्यानं-गीतार्थावस्थायां जिनकल्पाद्यभ्युतविहारप्रतिपत्त्या परिहारः सम्भोगप्रत्याख्यानं तेन 'आलम्बनानि' ग्लानादीनि 'क्षपयति' तिरस्कुरुते, सदोद्यतत्वेन वीर्याचारमेवावलम्बते, निरालम्बनस्य चायतो-मोक्षः संयमो वा स एवार्थ:-प्रयोजनं विद्यते येषामित्यायतार्थिकाः 'योगाः' व्यापारा भवन्ति प्रपञ्चतश्च प्रवर्तन्ते, तथा 'स्वकीयेन' आत्मीयेन लाभेन सन्तुष्यति' Page #554 -------------------------------------------------------------------------- ________________ अध्ययनं-29,[ नि.513] 163 निरभिलाषो भवति, परस्य लाभं नो तर्कयति नो स्पृहयति नो प्रार्थयति तो अभिलषति, तत्र तर्कणं-मनसा यदि मह्यमसौददातीति विकल्पनं, स्पृहणं-तच्छ्रद्धालुतयाऽऽत्मन आविष्करणं, प्रार्थनं-वाचा मह्यं देहीति याचनम्, अभिलषणं-तल्लालसतया वाञ्छनम्, एकाथिकानि वैतानि नानादेशविनेयानुग्रहायोपात्तानि, एवंविधश्च यं गुणमवाप्नोति तमेवोक्तानुवादेनाह 'परस्स लाभं अनासाएमाणेऽत्ति, 'anAzayamAnaH'AzAviSayamakurvANA'nAsvAdayan वाऽभुञ्जानोऽतर्कयन्नस्पृहयन्नप्रार्थयमानोऽनभिलषन् 'doccaM'ti द्वितीयां सुखशय्याम् 'उपसंपद्य' प्राप्य विहरति, एवंविधरूपत्वात्तस्याः, तथा च स्थानाङ्गम्-"अहावरा दोच्चा सुहसेज्जा-से णं मुंडे भवित्ता अगाराओ अनगारियं पव्वइए समाणे सएणं लाभेणं सन्तूसति परस्स लाभं नो आसाएति नो तक्केइ नो पीहेइ नो पत्थेइ नो अभिलसेति, से णं परस्स लाभं अनासाएमाणे अतकेमाणे अपीहेमाणे अपत्थेमाणे अनभिलसमाणे नो मणं उच्चावयं नियच्छति नो विनिघायमावज्जइऽत्ति इह च 'अनासाएमाणे' इत्युत्तरत्र वचनात् स्थानाङ्गे च दर्शनात्, पूर्वत्रापि 'नो AsAei'iti(बहु)वचनमनुमीयते, तच्च गम्यतया न निदिष्टं लेखकदोषेण वा न दृश्यत इति न विद्म्ः। मू.(1147) उवहिपच्चक्खाणेणं भंते! जीवे किंजणेइ?, अपलिमंथंजणेइ, निरुवहिए णं जीवे निक्कंखे उवहिमंतरेण य न स्ण्किलिस्सि॥ वृ. सम्भोगप्रत्याख्यानवतश्चोपधिप्रत्याख्यानमपि संभवतीति तदाह, तत्रोपधिः-उपकरणं तस्य रजोहरणमुखवत्रिकाव्यतिरिक्तस्य प्रत्याख्यानं न भयाऽसौ ग्रहीतत्य इत्येवंरूपा निवृत्तिरुपधिप्रत्याख्यानं तेन परिमन्थ:-स्वाध्यायादिक्षतिस्तदभावोऽपरिमन्थस्तं जनयति, तथा निष्क्रान्ति उपधेर्निरुपधिको जीवः 'निष्काङ्गः' वस्त्राधभिलाषरहितः सन्, एतच्च पदं क्वचिदेव दृश्यते, उपधिमन्तरेण चस्य भिन्नक्रमत्वान्न संक्लिश्यति न च मानसं शारीरंवा क्लेशमाप्नोति, उक्तं हि-"तस्स णं भिक्खुस्स नो एवं भवति-परिजुन्ने मे वत्थे सूई जाइस्सामि संधिस्सामि उक्कंसिस्सामि तुन्निस्सामि वोक्कसिस्सामि" इत्यिआदि। मू.(1148)आहारपच्चक्खाणेणं भंते! जीवे किंजणेइ?, जीवियासंसप्पओगंवुच्छिदै, जीवियासंसप्पओगं वुच्छिदित्ता जीवे आहारमंतरेण न स्ण्किलिस्सि॥ वृ. उपधिप्रत्याख्याता चाहारमपि प्रत्याचष्टे, यतो जिनकल्पिकादिरेषणीयालाभे बहून्यपि दिनान्युपाषित एवास्तेऽत आहारप्रत्याख्यानमाह-'आहारप्रत्याख्यानेन' अनेषणीयभक्तपाननिराकरणरूपेण जीविते-प्राणधारणरूपे आशंसा-अभिलाषो जीविताशंसा तस्याः प्रयोगोव्यापारणं करणं जीविताशंसाप्रयोगस्तं व्यवच्छिनत्ति, आहाराधीनं हि मनुजानां जीवितमतस्तत्प्रत्याख्याने तदाशंसासु व्यवच्छेदो भवति, पठन्ति च-"जीवियासविप्पओगं vocchidiya'tti, तत्र जीविताशया विप्रयोगो-विविधव्यापारस्तं व्यवच्छिनत्ति, जीविताशया ह्याहार एव मुख्यो व्यापारस्ततस्तप्रत्याख्याने शेषव्यापारव्यवच्छेदः सुकर एव भवतीति, ततश्च जीविताशंसाप्रयोगं जीविताशाविप्रयोगं वा विच्छिद्य जीवः 'आहारम्' अशनादिकम् 'अन्तरेण विना न संक्लिश्यति, कोऽर्थः?-विकृष्टतपोऽनुष्ठानवानपि न बाधाम्नुभ्व्ति। मू. (1149) कसायपच्चक्खाणेणं भंते ! जीवे किं जणेइ ?, वीयरायभावं जणेइ Page #555 -------------------------------------------------------------------------- ________________ 164 उत्तराध्ययन-मूलसूत्रम्-2-29/1149 वीयारायभावं पडिवन्नेऽविय णं जीवे समसुहदुक्खे भवै । / व.एतच्च प्रत्याख्यानत्रयमपि कषायाभाव एव फलवदिति तत्प्रत्याख्यानमुच्यते-कषायप्रत्याख्यानेन-क्रोधादिविनिवारेन वीतो-विगतो रागो द्वेषविगमाविनाभावित्वातद्विगमस्य द्वे पश्चास्येति वीतरागस्तभावं जनयति, 'वीतरागभावपडिवो ya'tti, अपिचेत्यस्य पनरर्थत्वात्प्रतिपन्नवीतरागभावः पुनर्जीवः समे-रागद्वेषाभावतस्तुल्ये सुखदुःखे यस्य स तथाविधो भवति, रागद्वेषाभ्यां हि तत्र वैषम्यसम्भवः, तदभावे तु smtaivaavshissyte| मू.(1150) जोगपच्चक्खाणेणं भंते!, अजोगयं जणेइ, अजोगी णं जीवे नवं कम्मं न बन्धै पुव्वबद्धं निज्ज्रेइ॥ वृ.निष्कषायोऽपि योगप्रत्याख्यानादेव मुक्तिसाधक इति तदुच्यते, तत्र योगा-मनोवाक्कायव्यापारास्तत्प्रत्याख्यानेन-तन्निरोधलक्षणेन 'अयोगत्वं' वक्ष्यमाणन्यायेनायोगिभावं जनयति, अयोगी जीवः ('नवं' प्रत्यग्रं 'कर्म' सातवेदनीयाद्यपि न बन्धाति तत्कारणयोगाभावत्,) 'पूर्वबद्धम्' इति भवोपग्रहादिकर्मचतुष्टयमन्यस्य तदाऽसंभवात् 'निर्जरयति' क्षपयति । मू. (1151) सरीरपच्चक्खाणेणं भंते0, सिद्धाइसयगुणत्तणं निव्वत्तेइ, सिद्धाइसयगुणसंपन्ने य णं जीवे लोगग्गभावमुवगए परमसुही भ्वि॥ वृ.योगप्रत्याख्यानत: शरीरमपि प्रत्याख्यातमेव भवति, तथाऽपि तदाधारत्वान्मनोवाग्योगयोस्तत्प्राधान्यख्यापनार्थं तत्प्रत्याख्यानमेवाह, तत्र शरीरम्-औदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणा न कृष्णा न नीला इत्यादयो यस्य स सिद्धातिशयगुणो गमकत्वाद्बहुव्रीहिस्तद्भावस्तत्त्वम्, उक्तं हि-"से न किन्हे न नीले न हालिद्दे" इत्यादि 'निर्वर्तयति' जनयति, सिद्धातिशयगुणसंपन्नश्च जीवो लोकाग्रभवत्वात् लोकाग्रं-मुक्तिपदम् 'उपगतः' प्राप्तः 'परमसुखी' अतिशयसुखवान् भवति । मू.(1152) सहायपच्चक्खाणेणं भंते0, एगीभावंजणेइ, एगीभावभूए य जीवे एगग्गं भावेमाणे अप्पसद्दे अप्पझंझे अप्पकलहे अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए आविभवः । / वृ.सम्भोगादिप्रत्याख्यानानि च प्राय: सहायप्रत्याख्यान एव सुकराणि भवन्तीति तदुच्यतेसहायाः-साहय्यकारिणो यतयस्तत्प्रत्याख्यानेन-तथाविधयोग्यताभाविनाऽभिग्रहविशेषरूपेण 'एकभावम्' एकत्वं जनयति 'एकीभावभूतश्च' एकत्व प्राप्तश्च जीव: एकालम्बनत्वं भावयन्' अभ्यस्यन् 'appajhaMjha'tti अल्पशब्दोऽभाववचनः, ततश्चाल्पझञ्झः-अविद्यमानवाकलहस्तथाऽल्पकपाय:-अविद्यमानक्रोधादिः 'अप्पतुमंतुमि त्ति अल्पम्-अविद्यमानं त्वं त्वमिति स्वल्पापराधिन्यपि त्वमेवं पुराऽपि कृतवान् त्वमेवं सदा करोषीत्यादि पुनः पुनः प्रलपनं यस्य सतथा, संयमबहुलः संवरबहुल इति प्राग्वद्, अत एव समाहीए yAvi'tti 'samAhitaH'jJAnAdisamAdhimAMzcApi भ्व्ति। मू. (1153) भत्तपच्चक्खाणेणं भंते0, अनेगाई भवसयाई निरंभइ । / वृ. एवंविधश्चान्ते भक्तप्रत्याख्याता भवतीति तत्प्रत्याख्यानमाह-'भक्तप्रत्याख्यानेन' आहारपरित्यागरूपेण भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, तथाविधदृढाध्यव Page #556 -------------------------------------------------------------------------- ________________ अध्ययनं-29,[ नि.513] 165 सायतया संसाराल्पत्वापादनादिति भाव्ः। म.(1154 ) सम्भावपच्चक्खाणेणं भंते?, अनियहि जणयै, अनियदि पडिवन्ने य अनगारे चत्तारि केवलिकमंसे खवेइ. तंजहावेणिज्ज आउयं नामंगोयं, तओ पच्छा सिज्झि। वृ. साम्प्रतं सकलप्रत्याख्यानप्रधानं सद्भावप्रत्याख्यानमाह-तत्र सद्भावेन-सर्वथा पुनःकरणासंभवात्परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपा शैलेशीतियावत तेन, न विद्यते निवृत्तिः-मुक्तिप्राप्य निवर्तनं यस्मिस्तद् अनिवृत्ति शुक्लध्यानं चतुर्थभेदरूपं जनयति, पाठान्तरतश्च 'निवृत्ति द्विसमयस्थितिकस्यापि वैद्यकर्मणो बन्धव्यावृत्तिं जनयति, 'अनियट्टि पडिवन्ने यत्ति प्रतिपन्नानिवृत्तिः पाठान्तरतः प्रतिपन्नानिवृत्तिश्चानगारः 'चत्वारि' चतुःसङ्घयानि केवलिनः 'kammaMsa'tti कार्मग्रन्थिकपरिभाषयाउंशशब्दस्य सत्पर्यायत्वात् सत्कर्माणि केवलिसत्कर्माणि-भवोपग्राहीणि क्षपयति, शेषं स्प्स्स्त्त्म्। मू. (1155) पडिरूवयाए णं भंते ?, लावियं जणेइ, लहुभूए णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसंमत्ते सत्तसमीसमत्ते सव्वपाणभूयजीवसत्तेसु वीससणिज्जरूवे अप्पडिलेहे जींदीए विपुलतवसमीसमन्त्रागए आवि भवै । / वृ.एतच्च प्रत्याख्यानं प्रायः प्रतिरूपतायामेव भवतीति तामाह-'पडिरूवयाएऽत्ति, प्रतिःसादृश्ये, ततः प्रतीति-स्थविरकल्पिकादसदृशं रूपं-वेषो यस्य स तथा तद्भावस्तत्ता तयाअधिकोपहरणपरिहाररूपया लाघवमस्यास्तीति लाघवी तद्भावो लाघविता तां द्रव्यतः स्वल्पोपकरणत्वेन भावतस्त्वप्रतिबद्धतया जनयति, लघुभूतश्च जीवः 'अप्रमत्तः' प्रमादहेतूनां परिहारत इतरेषां चाङ्गीकरणतः, तथा 'प्रकटलिङ्गः' स्थविरादिकल्परूपेण व्रतीति विज्ञायमानत्वात् 'प्रशस्तलिङ्गः' जीवरक्षणहेतुरजोहरणादिधारकत्वाद् "विशुद्धसम्यक्त्वः' तथाप्रतिपत्त्या सम्यक्त्वविशोधनात्, तथा सत्त्वं च-आपत्स्ववैकल्यकरमध्यवसानकरं च समितयश्चउक्तरूपाः समासा:-परिपूर्णा यस्य स समाप्तसत्त्वसमितिः, सूत्रे निष्ठान्तस्य प्राकृतत्वात्परिनिपातः, तत एव सर्वप्राणभूतजीवसत्त्वेषु विश्वसनीयरूपः, तत्पीडापरिहरित्वात्, 'apaDileha'tti अल्पार्थे नञ्, ततोऽप्रत्युपेक्षित इत्यल्पोपकरणत्वादल्पप्रत्युपेक्षः, पठ्यते च-'appapaDilehi'tti जितानि-वशीकृतानि यतिरहमितिप्रत्यायत्कथञ्चित्परिणामान्यथात्वेऽपीन्द्रियाणि येन स तथा, विपुलेन-अनेकभेदतया विस्तीर्णेन तपसा समितिभिश्च सर्वविषयानुगतत्वेन विपुलाभिरेव समन्वागतो-युक्तो विपुलतप:समितिसमन्वागतश्चापि भवति, पूर्वत्र समितीनां परिपूर्णत्वाभिधानेन सामस्त्यमुक्तम्, इह तु तासां सार्वत्रिकत्वमिति न पौन्रुक्त्य्म्। मू.(1156) वेयावच्चेणं भंते?, तित्थयरनामगुत्तं कम्मं निबंधै । / वृ.प्रतिरूपतायामपिवैयावृत्त्यादेव विशिष्टफलावाप्तिरित्येतदनन्तरंवैयावृत्त्यं, तत्र व्यावृतःकुलादिकार्येषु व्यापारवांस्तद्भावो वैयावृत्त्य तेन तीर्थकरनामगोत्रं कर्म निबन्धाति, उक्तं हि तद्धेतकीर्तनावसरे-- 'वेयावच्चे समाही ya'tti । मू.(1157) सव्वगुणसंपुन्नयाए णं भंते?, अपुनरावत्ति, जणेइ, अपुनरावत्तिं पत्तए णं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भ्वि॥ वृ. वैयावृत्त्यवांश्च सर्वगुणभाजनं भवतीति सर्वगुणसंपन्नतामाह-सर्वगुणा-ज्ञानादयस्तैः Page #557 -------------------------------------------------------------------------- ________________ 166 उत्तराध्ययन-मूलसूत्रम्-2-29/1157 संपन्नो-युक्तस्तद्भावः सर्वगुणसंपाता तया अपुनरावृत्ति पुनरिहागमनाभावो मुक्तिरितियावत्तां जनयति, अपुनरावृत्ति प्राप्त एव प्राप्तको जीवः शारीरमानसानां दुःखानां 'नो' नैव भागी' भाजनं भवति तन्निबन्धनयोर्दैहमनसोरभावात्, सिद्धिसुखभाजनेमव भवतीति भावः । मू.(1158)वीयरागयाए णं भंते0?, नेहाणुबंधनाणि तण्हानुबंधनाणि य वुच्छिदै मणुनामणेन्नेसु सदरूवसफरिसगंधेसु सच्चित्ताचित्तमीसएसु चेव विरज्जइ । / वृ. सर्वगुणसंपन्नता च रागद्वेषपरित्यागतो जायत इति वीतरागतामाह-'वीतरागतया' रागद्वेषापगमरूपया बन्धनानि-रागद्वेषपरिणामात्मकानि, तृष्णा-लोभस्तद्रुपाणी बन्धनानि तानि च व्यवच्छिनत्ति, पाठान्तरतश्च 'स्नेहानुबन्धानि तृष्णानुबन्धानि च तत्र स्नेहः-पुत्रादिविषयः तृष्णा-द्रव्यादिविषया तद्रू पाण्यनुबन्धनानि तु-अनुगतान्यनुकू लानि वा बन्धनानि, अतिदुरन्तत्वख्यापनार्थं च रागान्तगर्ततत्वेऽपि पृथक् तृष्णास्नेहयोरुपादानं, ततश्च मनोज्ञेषु शब्दरसरूपगन्धेषु (सचित्ताचित्तमिश्रेषु-स्त्र्यादिद्रव्येषु) चैव विरज्यते, तृष्णास्नेहयोरेव रागहेतुत्वात्, आहकषायप्रत्याख्यानफलेन वीतरागतोक्तैव तत्किमर्थमस्याः पृथगुपादानम् ?, उच्यते, रागस्यैव सकलानर्थमूलत्वख्यापनार्थं । . मू.(1159) खंतीए णं भंते?, परीसहे जिने ॥ वृ. रागद्वेषाभावे च तात्त्विकाः श्रमणगुणाः, तेषु च प्रथमव्रतपरिपालनोपायत्वात्क्षान्तिरेव प्रथमेति तामाह, तत्र क्षान्तिः-क्रोधजयस्तया परीषहान्' अर्थाद्वधादीन् 'जयति' priisshaadhyynoktnyaayto'bhibhvti| मू. (1160) मुत्तीए णं भंते?, अकिंचणं जणेइ, अकिंचणे य जीवे अत्थलोलाणं पुरिसाणं अपत्थनिज्जे भवै । वृ.क्षान्तिस्थितेनापि न मुक्तिं विनाऽशेषव्रतपरिपालनं कर्तुं शक्यमिति तामाह-मुक्तिःनिर्लोभता तया किञ्चनाभावोऽकिञ्चनं, कोऽर्थ:?-निष्परिग्रहत्वं जनयति, अकिञ्चनश्च जीवोऽर्थे लोला-लम्पट अर्थलोलाचौरादयस्तेषां न प्रार्थनीयः-प्रस्तावाद्बाधितुमनभिलषणीयो भवति । मू.(1161 )अज्जवयाए णं भंते, काउज्जुययं भावुज्जययं भासुज्जुययं अविसंवायणं जणेइ, अविसंवायणसंपन्नयाए णं जीवे धम्मस्स आराहए भ्वि॥ 7. लोभाविनाभाविनी च मायेति तदभावेश्वश्यंभाव्या वमतस्तदाह-'अज्जवयाएऽत्ति सूत्रत्वाद् ऋजुः-अवक्रस्तद्भाव आर्जवं तेन-मायापरिहाररूपेण कायेन ऋजुरेव ऋजुक: कार्यजुकस्तद्भावस्तत्ताकुब्जादिवेषभ्रूविकाराधकरणत: प्राञ्जलता तां तथा भाव:-अभिप्रायस्तस्मिस्तेन वा ऋजुकता भावर्जुकता-यदन्यद्विचिन्तयन् लोकपंक्त्यादिनिमित्तम् अन्यद्वाचा कायेन वा समाचरति तत्परिहाररूपा, एवं भाषायामृजुकता भाषर्जुकता-यदुपहासादिहेतोरन्यदेशभाषया भाषणं तत्परित्यागात्मिका, तथा-'अविसंवादनं' पराविप्रतारणं जनयति, तथाविधश्चाविवादनसंपन्नतयोपलक्षणत्वात्कायर्जुकतादिसंपन्नतया च जीवो धर्मस्याराधको भवति, विशुद्धाध्यवसायत्वेनान्यजन्मन्यपि तदवाप्तेः । मू.(1162)मद्दवयाए णं भंते?, अनुस्सियतंजणेइ, अनुस्सियत्ते णं जीवे मिउमद्दवसंपन्ने अट्ठ मयबाणाई निद्व्वेइ॥ Page #558 -------------------------------------------------------------------------- ________________ अध्ययनं-29,[ नि. 513] 167 वृ.एवंगुणस्यापि न विनयं विना समग्रफलावाप्तिः स च मार्दवादेवेति तदाह-'मदवयाएऽत्ति मार्दवेन गम्यमानत्वादभ्यस्यमानेन 'मिउमद्दवसंपन्नेऽत्ति मृदुः-द्रव्यतो भावतश्चावनमनशीलस्तस्य मार्दवं यत्सदा मार्दवोपेतस्यैव भवति तेन संपन्न:-तदभ्यासात्सदा मृदुस्वभावो मृदुमादवसंपन्नः सन् 'अष्टौ मदस्थानानि' जातिकुलबलरूपतपाइश्वर्यश्रुतलाभावलेपरूपाणि, उक्तं हि-"जातोकुलबलरूवे तवईसरिएसुएलाभेऽत्ति, 'निष्ठापयति' विनाशयति, पठन्ति ca"maddakyAe णं जीवे अनुस्सियत्तं जनेति, अनुस्सिए णं जीवे मिउमद्दवसंपन्ने अट्ठमयट्ठानाणि निट्ठवेति' अत्र चानुत्सिक्तत्वम्-अनुद्धतत्वमन्यत्प्राग्वत् । मू.(1163) भावसच्चेणं भंते0, भावविसोहिंजणेइ, भावविसोहीए वट्टमाणे अरहंतपत्रतस्स धम्मस्स आराहणयाए अब्भुढेइ, अरहंतपन्नत्तस्स धम्मस्स आराहणयाए अन्भुद्धिता परलोगधम्मस्स आराहए भ्व्॥ वृ. एतदपि तत्त्वत: सत्यव्यवस्थितस्यैव भवति, तत्रापि च भावसत्यं प्रधानमिति tadAha'bhAvasatyena' शुद्धान्तरात्मतारूपेण पारमार्थिकावितथत्वेन भावविशुद्धि' विशुद्धाध्यवसायात्मिकां जनयति, भावविशुद्धौ वर्तमानो जीवोऽहत्प्रज्ञप्तस्य धर्मस्य 'आराहणयाएऽत्ति 'आराधनया' अनुष्ठानेन अभ्युत्तिष्ठते' मुक्त्यर्थमुत्सहते, यदिवाऽऽराधनायै-आवर्जनार्थमभ्युत्तिष्ठति, अर्हत्प्रज्ञप्तस्य धर्मस्याराधनयाऽऽराधनायै वाऽभ्युत्थाय परलोके-भवान्तरूपे धर्मः परलोकधर्मस्तस्य, पाठान्तरत: परलोके वाऽऽराधको भवति, प्रेत्य जिनधर्मावाप्त्या विशिष्टभवान्तरप्राप्त्या वेति भाव्ः। मू. (1164 ) करणसच्चेणं भंते ?, करणसत्तिं जणेइ, करणसच्चे वट्टमाणे जहावाई तहाकारी भ्व्॥ वृ. भावसत्येन करणसत्यं संभवतीति तदाह-करणेसत्यं करणसत्यं यत्प्रतिलेखनादिक्रियां यथोक्तां सम्यगुपयुक्तः कुरुते तेन करणशक्तिं तन्माहात्म्यात् पुराऽनध्यवसितक्रियासामर्थ्यरूपां जनयति, तथा करणसत्यें वर्तमानो जीवो यथावादी तथाकारी चापि भवति, सहि सूत्रमधीयानो यथैव क्रियाकालपवदनशीलः करणशीलोऽपि त्थैवेति। मू.(1165) जोगसच्चेणं भंते ! णं जीवे?, जोगेविसोहेइ॥ वृ. एवविधस्यैव योगसत्यमपि भवतीति तदाह-योगा-मनोवाक्कायास्तेषां सत्यम्-अवितथत्वं योगसत्यं तेन योगान् 'विशोधयति' क्लिष्टकर्मबन्धकत्वाभावतो निर्दोषान् करोति । मू.(1166) मनगुत्तयाए णं भंते? एगग्गंजणेइ, एगग्गचित्तेणं मनगुत्ते संजमाराहए भ्व्॥ वृ. एतच्च सत्यं गुप्त्यन्वितस्यैव भवत्यतो यथाक्रमं तदभिधानं, तत्र च 'मनोगुप्ततया' मनोगुप्तिरूपया जीवः 'एकाग्र्यं' प्रस्तावाद्धमैकतानिचित्तत्वं जनयति, तथा चैकाग्रचित्तो जीवो गुप्तम्-अशुभाध्यवसायेषु गच्छद्रक्षितुं मनो येनासौ गुप्तमनाः सन्, निष्ठान्तस्य परनिपातः प्राग्वत्, संयमधारको भवति, तत्र मनोनिरोधस्य प्रधानत्वादिति भावः । मू. (1167) वयगुत्तयाए णं भंते?, निम्विकारतं जणेइ, निम्विकारेणं जीवे वैगुत्ते जोगे अज्झप्पजोगसाहणजुत्ते यावि भ्वि॥ Page #559 -------------------------------------------------------------------------- ________________ 168 उत्तराध्ययन-मूलसूत्रम्-2-29/1167 वृ. 'वाग्गुप्ततया' कुशलवागुदीरणरूपया 'निर्विकारं' विकथाद्यात्मकवाग्विकाराभावं जनयति, ततश्च निर्विकारो जीवो वाग्गुप्त इति, प्रवीचाराप्रवीचारारूपत्वेन द्विविधत्वात्तद्गुप्तेः सर्वथा वाग्निरोधलक्षणवाग्गुप्तिसमन्वितः सन्नध्यात्म-मनस्तस्य योगा-व्यापारा धर्मध्यानादयस्तेषां साधनानि-एकाग्रतादीनि तैर्युक्तोऽध्यात्मयोगसाधनयुक्तो भवति, विशिष्टवाग्गुप्तिरहितो हि न चित्तैकाग्रतादिभाग् भवेदिति भावः, अन्ये तु 'निव्वियारे णं जीवे वयगुत्तयं जनयति' इत्येतावदेव पठन्ति, तच्च स्पष्टमेव । मू.(1968) कायगुत्तयाए णं भंते?, संवरंजणयै, संवरेणं कायगुत्ते णं पुनो पावासव- . निरोह क्रेइ॥ वृ.'कायगुप्तः' शुभयोगप्रवृत्त्यात्मककायगुप्तिमान् 'संवरम्' अशुभयोगनिरोधरूपं जनयति. संवरेण गम्यमानत्वादभ्यस्यमानेन कायगुप्तः पुनः सर्वथा निरुद्धकायिकव्यापार: पापस्य 'पावे kamme vere' इत्यादिवचनात्कर्मण आश्रवा-उपादानहेतवो हिंसादयः पापाश्रवास्तन्निरोधं करोति, तात्त्विक्या अस्या एतत्फलत्वेन सुप्र्तीत्त्वात्। मू.(1969)मनसमाधारणयाए णं भंते ?, एगग्गं जणेइ, एगग्गं जणइत्ता नाणपज्जवे जणयै, नाणपजज्जजवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं चनिज्जरेइ । / वृ.इतश्च गुप्तित्रयाद्यथाक्रमं मनःसमाधारणादिसम्भव इति तदाह-तत्र 'मनसमाहारणयाएऽत्ति मनसः समिति- सम्यग् आडिति-मर्यादयाऽऽगमाभिहितभावाभिव्याप्त्याऽवधारणा-व्यवस्थापनं मन:समाधारणा तया एकाग्र्यम्' उक्तरूपं जनयति, एकाग्रयं जनयित्वा 'ज्ञानपर्यवान्' विशिष्टतरवस्तुतत्त्वावबोधरूपान् जनयति, ज्ञानपर्यवान् जनयित्वा सम्यक्त्वं विशोधयति, विशुद्धत्वं चास्य वस्तुतत्त्वावगमे तद्विषया रुचिरपि शुद्धतरैव संभवतीतिकृत्या, अत एव च मिथ्यात्वं च निर्ज्र्य्ति। मू.(1170) वयसमाहारणयाए णं भंते?, वयसाहारणं दंसणपज्जवे विसोहेइ,वैसाहारणं दसणपज्जवे विसोहित्ता सुलहबोहियत्तं च निव्वत्तेइ दुल्लहबोहियत्तं निज्जरेइ । / वृ.'वैसमाहारणयाएऽत्ति वाक्समाधारणया' स्वाध्याय एव वाग्निवेशनात्मिकया वाचा सधारणा वाक्समाधारणा, येन ते वचसोऽपि विषयाः, प्रज्ञापनीया इत्यर्थः, तेषामेवान्यथात्वसम्भवेन विशेषणसाफल्यात्, इह च तद्विषया दर्शनपर्यवा अप्युपचारतस्तथोक्तास्ततश्च वाक्साधारणाश्च ते दर्शनपर्यवाश्च-सम्यक्त्वभेदरूपा वाक्साधारणदर्शनपर्यवास्ता विशोधयति, . 'दविए दसणसोधी' इति वचनाद्रव्यानुयोगाभ्यासतस्तद्विषयाशङ्कादिमालिन्यापनयनेन विशुद्धान् करोति, वाक् साधारणदर्शनपर्यवान्, विशोध्य सुलभबोधिकत्वं निवर्तयति, तत एव दुर्लभबोधिकत्वं निर्ज्र्य्ति। मू.(1171)कायसमाधारणयाए णं भंते?, चरित्तपज्जवे विसोहेइ, विसोहित्ता अह- . क्खायचरितं विसोहेइ त्ता चत्तारि केवलिकम्मंसे खवेइ, तओ पच्छा सिज्झइ । / वृ.'कायसमाहारणयाएऽत्ति कायसमाधारणया' संयमयोगेषु शरीरस्य सम्यग्व्यवस्थापनरूपया 'चरित्रपर्यवान्' चारित्रभेदान् क्षायोपशमिकानिति गम्यते विशोधयति, तदुन्मार्गप्रवृत्तित एव प्रायस्तेषामतीचारकालुष्यसम्भवात्, चरित्रपर्यवान् विशोध्य यथाख्यातचारित्रं विशोधयति, Page #560 -------------------------------------------------------------------------- ________________ अध्ययनं - 29, [ नि. 513] सर्वथा ह्यसत उत्पत्त्यसम्भव इति पूर्वमपि कथञ्चित्सदेव यथाख्यातचारित्रं चारित्रमोहोहोदयमलिनितं तन्निर्जरणेन निर्मलीकुरुते, यथाख्यातचारित्रं विशोध्य चत्वारीत्यादि सर्वं प्राग्वत् । मू. ( 1172 ) नाणसंपन्नयाए णं भंते ?, सव्वभावाभिगमं जणेइ. नाणसंपन्ने णं जीवे संसारकंतारे न विनस्सई ॥ नाणविनयतवचरितजोगे संपाउणै, ससमयपरसमयविसारए य असंघायनिज्जे भवै ॥ मू. ( 1173 ) 'जहा सूई ससुत्ता, पडिया न विनस्सई । तहा जीवे ससुत्ते, संसारे न विनस्सई । वृ. एवं समाधारणात्रयाद्यथाक्रमं ज्ञानादित्रयस्य शुद्धिरुक्ता, फलं पुनरस्य किमित्याशङ्कायां यथाक्रममेतत्फलमाह - ज्ञानमिह प्रस्तावत् श्रुतज्ञानं तत्संपन्नतया जीवः सर्वभावानामशेषजीवादिपदार्थानामभिगमो - ज्ञानं सर्वभावाभिगमस्तं जनयति, तथा सं (तत्सं) पन्नो जीवः 'चाउरंते ऽत्ति उक्तनीतितश्चतुरन्तसंसारकान्तारे नैव 'विनश्यति' इतस्ततः पर्यटनेन मुक्तिमार्गाद्विशेषेण दूरीभवति, अमुमेवार्थं दृष्टान्तद्वारेण स्पष्टत्तरमाह यथा 'सूचि' प्रतीता ससूत्रा सुप्रापतया 'न विनश्यति' कचव/दिपतिताऽपि न विशेषेण दूरीभवति तथा जीवः सह सूत्रेण - श्रुतेन वर्त्तत इति ससूत्रः संसारे न विनश्यति, उक्तं ca"sUI जहा ससुत्ता न नस्सई कयवरंभि पडियावि । 169 जीवो तहा ससुत्तो न नस्सइ गओवि संसारे । / " - तत एव ज्ञानं च- अवध्यादि विनयश्च ज्ञानविनयादिः तपश्च वक्ष्यमाणं चारित्रयोगाःचारित्रप्रधाना व्यापारा ज्ञानविनयतपश्चारित्रयोगास्तान् प्राप्नोति, तथा स्वसमयपरसमययोः संघातनीव: - प्रमाणपुरुपतया मीलनीयः स्वसमय परसमयसंघातनीयो भवति, इह च स्वसमयपरसमयशब्दाभ्यां तद्वेदिनः पुरुषा उच्यन्ते, तेष्वेव संशयादिव्यवच्छेदाय मीलनसंभवात् । मू. ( 1174 ) दंसणसंपन्नयाए णं भंते ?, भवमिच्छत्तछेयणं करेइ परं न विज्झायै, अनुत्तरेणं नाणदंसणेणं अप्पाणं संजोएमाणे सम्मं भावेमाणे विहरै ॥ वृ. 'दर्शनसंपन्नतया' क्षायोपशमिकसम्यक्त्वसमन्वितया भवहेतुभूतं मिथ्यात्वं भवमिथ्यात्वं तस्य छेदनं-क्षपणं भवमिथ्यात्वच्छेदनं करोति, कोऽर्थः ? - क्षायिकसम्यक्त्वमवाप्नोति, ततश्च परमिति - उत्तरकालमुत्कृ ष्टतस्तस्मिन्नेव भवे मध्यमजधन्यापेक्षया तृतीये तुर्ये वा जन्मन्तुत्तर श्रेण्यारोहणेन केवलज्ञानावाप्तौ 'न विध्यायति' न ज्ञानदर्शनप्रकाशभावारूपं विध्यानमवाप्नोति, किन्तु 'अनुत्तरेण' क्षायिकत्वात्प्रधानेन ज्ञानं च दर्शनं च ज्ञानदर्शनं तेन 'आत्मानं' स्वं 'संयोजयन्' प्रतिसमयमपरापरेणोपयोगरूपतयोत्पद्यमानेन घटयन् 'संयोजन चभेदेऽपि स्यादत आह-(सम्मं सम्यक्) 'भावयन्' तेनात्मानमात्मसान्नयन् 'विहरति ' भवस्थकेवलितया मुक्ततया वाऽऽस्ते, पठन्ति च "अनुत्तरेण नानदंसणेणं विहरै 'त्ति । मू. (1975) चरितसंपन्नयाए णं भंते ?, सेलेसी भावं जणेर्3a, सेलेसि पडिवत्रे अनगारे चत्तारि कम्मंसे खवेइ, तओ पच्छा सिज्झइ ॥ वृ. चरित्रसंपन्नतया 'शैलेशीभावं' ति शिलानामिमे शैल:- पर्वतास्तेषामीशः शैलेशो- मेरु: स इव शैलेशो - मुनिर्रिरुद्धयोगतयाऽत्यन्तस्थैर्येण तस्येयमवस्था - शैलेशी तस्या भावः Page #561 -------------------------------------------------------------------------- ________________ 170 उत्तराध्ययन-मूलसूत्रम्-2-29/1175 अशैलेशस्य वा शैलेशीभवनं शैलेशीभावः, इत्यादिरनेकधा व्युत्पत्तिः, उक्तं हि "सेलेसो किर मेरू सेलेसी होइ थाऽच्ल्या। हौं व असेलेसो सेलीसी होइ थिरयाए । / 1 / / अहवा सेलोव्व इसी सेलेसी होइ सो हु थिर्याते। सेव असेलो होई सेलीसी होअलोवाओ॥2॥ सीलं व समाहाणं निच्छयतो सव्वसंवरो सो य । तस्सेसो सीलेसो सेलेसी होइ तयवत्था ॥ 3 ॥ " तमेवंविधं शैलेशीभावं जनयति, तज्जननाच्च शैलेशीप्रतिपन्नो 'विहरति' आस्तेऽन्तर्मुहूर्त्तमिति शेषः, पठन्ति च-'सेलेसी पडिपन्ने अनगारे चत्तारि केवलिकम्मंसे खवेति, ततो पच्छा सिज्झति बुज्झइ' इत्यादि प्राग्व्त्। मू.(1176 ) सोइंदियनिग्गहेणं भंते0?, मणुनामणुन्नेसु सद्देसु रागद्दोसनिग्गहं जणेइ तप्पच्चैयं च णं कम्मन बंधै पुचबद्धं न निज्जरेइ । / वृ. चरित्रं चेन्द्रियनिग्रहादेव जायत इति प्रत्येकं तन्निग्रहमाह-श्रोत्रेन्द्रियस्य निग्रहःस्वविषयाभिमुखनुधावतो नियमनं श्रोत्रेन्द्रियनिग्रहस्तेन मनोज्ञामनोज्ञेषु' अभिमतेतरेषुशब्देषु यथाक्रम रागद्वेषयोनिग्रहो रागद्वेषनिग्रहस्तं जनयति, तथा च तत्प्रत्यिकं-रागद्वेषनिमित्तं कर्म न बन्धाति पूर्वबद्धं च निर्जरयति, तन्निग्रहे शुभाध्यवसायप्रवृत्तेरिति भावः । मू.(1177) एवं चक्खिदिय0 मू.(1178) घान्निदिय्0॥ मू.(1179) जिभिदिय्0॥ मू.(1180) फासिंदिय0 ॥ वृ. एवं चतक्षुरिन्द्रियनिग्रहेण, घ्राणेन्द्रियनिग्रहेण, जिह्वेन्द्रियनिग्रहेण, स्पर्शनेन्द्रियनिग्रहेण च इदमेव वाच्यं, नवरं चतक्षुरिन्द्रियेष्वित्युपचाराच्चतक्षुरिन्द्रियग्राह्येषु रूपेष्विति योऽर्थः, यथाप्रधानं चात्रेन्द्रियनिर्देशः, प्राधान्यं च पाटवाद्यपेक्षमिति भाव्नीय्म्। मू.(1981)कोहविजएणं भंते?, खंति जणेइ कोहवेयनिज कम्मं न बंधै पुचनिबद्धं चनिज्जरेइ । / वृ. एतन्निग्रहोऽपि कषायविजयाद्भवत्यतः क्रमेण तद्विजयमाह-तत्र क्रोधस्य विजयोदुरन्तादिपरिभावेनोदयनिरोधः क्रोधविजयस्तेन क्रोधेन-कोपाध्यवसायेन वेद्यत इति क्रोधवेदनीयं-तद्धेतभूतपुद्गल रूपं कर्म न बन्धाति "जं वेएइ तं baMdhai"tti वचनात्, तथा पूर्वबद्धं प्रक्रमात्तदेव निर्जस्यति, तत एव विशिष्टजीवविर्योल्लासात् । मू.(1182) एवं मानविज0 mddvN॥ mU.(1983) mAyA0 ajjvN|| mU.(1184) lobha0 sNtosN|| vR. एवं मानविजयेन, मायाविजयेन, लोभविजयेन, चाभिधेयम् । मू. (1185)पिज्जदोसमिच्छादसणविजएणं भंते? नाणदंसणचरित्ताराहणयाए अब्भु ___ Page #562 -------------------------------------------------------------------------- ________________ अध्ययनं - 29, [ नि. 513] 171 इ अट्ठविहस्स कम्मस्स कम्मगठिविमोयणयाइ, तप्पढमयाए जहाणुपुव्वि अट्ठावीसैविहं मोहनिज्जं कम्मं उग्घाएइ, पंचविहं नाणावरनिज्जं नवविहं दंसणावरनिज्जं पंचविहं अंतराय, एए तिनि कम्मसे जुगवं खवेइ, तओ पच्छा अनुत्तरं अनंतं कसिणं पडिपुत्रं निरावणं वितिमिरं विसुद्ध लोगालोगप्पभासगं केवलवरनाणदंसणं समुप्पाडेइ जाव सजोगी हवै ताव य इरियावहियं कम्मं निबंधै-सुहफरिसं दुसमयद्विईयं, तं पढमसमए बद्धं बीयसमए वेइयं तईयसमए निज्जन्नं, तं बद्धं पुटुं उदीरियं वेइयं निज्जन्निं, सेयाले अकम्मं चावि भवै ॥ वृ. एतज्जयश्च न प्रेमद्वेषमिथ्यादर्शनविजयं विनाऽतः स उच्यते- 'पिज्ज' त्ति प्रेम राग इत्यर्थः स च द्वेषश्च-अप्रीतिरूपो मिथ्यादर्शनं च- सांशयिकादि प्रेमद्वेपमिथ्यादर्शनानि तद्विजयेन 'नाणदंसणचरित्ताराहणयाए ऽत्ति ज्ञानदर्शनचारित्राराधनायाम् 'अभ्युत्तिष्ठते' उद्यच्छति प्रेमादिनिमित्तत्वात्तद्विराधनायाः, ततश्चाष्टविधस्य कर्मणो मध्य इति गम्यते, 'कम्मगंठिविमोयणयाए ऽत्ति कर्मग्रन्थिः - अतिदुर्भेदघातिकर्मरूपतस्य विमोचना - क्षपणा कर्मग्रन्थिविमोचना तस्यैच, चस्य गम्यमानत्वात्तदर्थं चाभ्युत्तिष्ठते इत्यनुवर्त्य योज्यते, पठन्ति च 'अट्ठविहकम्मविमोयणाए ऽत्ति स्पष्टम्, अभ्युत्थाय च किं करोतीत्याह- 'तत्प्रथमतया' तत्पूर्वतया, न हि तेन तत्पुरा क्षपितमासीदिति, आनुपूर्व्या अनतिक्रमेण यथानुपूर्वीम (विअ)ष्टाविंशतिविधं मोहनीयं कर्म 'उद्घातयति' क्षपयति, अत्र चेयं क्षपणानुपूर्वि - प्रथममनन्तानुबन्धिनः क्रोधादीन् युगपदन्तर्मुहूर्त्तेन क्षपयति, तदनन्तभागं च मिथ्यात्वे प्रक्षिपति, ततस्तेन सहैव मिथ्यात्वं क्षपयति, प्रवर्द्धमानातितीव्रशुभपरिणामत्वात्, अतिसंभृतदवानल इवार्द्धदग्धेन्धन इन्धनान्तरं, ततो मिथ्यात्वांशं सम्यग्मिथ्यात्वे प्रक्षिप्त तत्क्षपयति, ततोऽपि तदंशसहितं सम्यक्त्वं, तदनु सम्यक्त्वावशिष्टदलिकसहितमप्रत्याख्यानप्रत्यख्यानावरणकपायाष्टकं युगपदेव क्षपिततुमारभते, तत्क्षपणं च कुर्वनेता: प्रकृतिः क्षपयति, तद्यथा "गइआनुपुव्वि दो दो जाईणामं च जाव चौरिंदी । आयावं उज्जीवं थावरनामं च सुहुमं च ॥ 1 ॥ साहारमपज्जत्तं निद्दानिद्दं च पयलपयलं च । थीणं खवेइ ताहे अवसेसं जं च अट्टहं ॥ 2 ॥ " , ततोऽपि किञ्चित्सावशेषं नपुंसकवेदमध्ये प्रक्षिप्य तत्समन्वितं क्षपयति, एवं तदुद्धरितसहितं स्त्रीवेदं तदवशिष्टान्वितं च हास्यादिषट्कं तदंशसहितं च पुरुषवेदखण्डद्वयं यदि पुरुष: प्रतिपत्ता, अथ स्त्री नपुंसकं वा ततः स्वस्ववेदखण्डद्वयं ततः क्षिप्यमाणवेदतृतीयखण्डसहितं संज्वलनकोपं क्षपयति, एवं पूर्वपूर्वाशसहितमुत्तरोत्तरं क्षपयति यावत् संज्वलनलोभः, तत्तृतीयखण्डं तु सङ्ख्येयानि खण्डानि कृत्वा पृथकालभेदेन क्षपयति, तत्र च तत्क्षपणाकाल: प्रत्येकं सर्वत्र चान्तर्मुहूर्तमेव, इत्थं चैतदर्न्तर्मुहूर्त्तस्या सङ्ख्यभेदत्वात्, ततस्तच्चरमखण्डपि पुनरसङ्ख्येयसूक्ष्मखण्डानि कृत्वा तथैव क्षपयति, एवं च मोहनीय क्षपयित्वाऽन्तर्मुहूर्तं यथाख्यातचारित्रमनु भवंश्छद्मस्थवीतरागताद्विचरमसमययोः प्रथमसमये निद्राप्रचले नाम प्रकृतीश्च देवगत्याद्याः क्षयपति, यत उक्तम् "वीसमिऊण नियंठो dohi u samaehi kevale sese| Page #563 -------------------------------------------------------------------------- ________________ 172 उत्तराध्ययन-मूलसूत्रम्-2-29/1185 पढमे निदं पयलं नामस्स इमाओ पयडीओ ॥ 1 ॥ देवगति आनुपुव्वी विउव्वि संघयण पढमवज्जाई । अन्नयरं संठाणं तित्थयराहारणामं च ॥ 2 ॥ " चरमसमये तु यत्क्षपयति तत्सूत्रकृदाह-पञ्चविधं ज्ञानावरणीयं नवविधं दर्शनावरणीयं पञ्चविधमन्तरायम्, 'एएऽत्ति लिङ्गव्यत्ययादेतानि 'त्रीण्यपि' वक्ष्यमाणरूपाणि 'कम्मंसेऽत्ति सत्कर्माणि 'युगपत्' एककालं क्षपयति, स्थापना चेय्म्। 'ततः' इति क्षपणातः पश्चाद्' अनन्तरं नास्योत्तरं प्रधानमन्यत् ज्ञानमस्तीत्यनुत्तरम्, 'अनन्तम्' अविनाशितया विषयानन्ततया च 'कृत्स्नं' कृत्स्नवस्तुविषयत्वात्, 'परिपूर्ण सकलस्वपरपर्यायपरिपूर्णवस्तुप्रकाशकत्वात् 'निरावरणम्' अशेषावरणविगमात् "वितिमिरं' तत्र सति क्वचिदप्यज्ञानतिमिराभावात् 'विशुद्ध' सकलदोषविगमात् 'लोकालोकप्रभावकं तत्स्वरूपप्रकाशकत्वात्, पाठान्तरतश्च-'लोकालोकस्वभावं' संक्रान्तलोकालोकसकलस्वरूपत्वात् केवलमसहायं वरं शेषज्ञानापेक्षया ज्ञानं च दर्शनं च ज्ञानदर्शनं ततः केवलवरशब्दाभ्यां विशेषणसमासे केवलवरज्ञानदर्शनं 'समुत्पादयति' जनयत्मात्मन इति गम्यते, स च यावत्, 'सयोगी' मनोवाक्कायव्यापारवान् भवति तावच्च किमित्याह-ईरणमीर्यागतिस्तस्याः पन्था यदाश्रिता सा भवति तस्मिन् भवमध्यात्मादित्वा?कि ऐपिथिकम्, उपलक्षणं च पथिग्रहणं तिष्ठतोऽपि सयोगस्येसम्भवात्, संभवन्ति हि सयोगितायां केवलिनोऽपि सूक्ष्मा गात्रसञ्चाराः, यत Aha___ "केवली णं भंते ! अस्सि जेसु आगासपएसेसु हत्थं वा पायं वा ओगाहित्ताणं साहरिज्जा पणं भंते ! केवली तेसु चेवागासपएसेसु पडिसाहरित्तए? नो इणमटे समटे, केवलिस्सणं चलाई सरीरोवगरणाई हवंति, चलोवगरणत्ताए केवली नो संचाएति तेसं चेवागासपएसेसं हत्थं वा पायं वा पडिसाहरितए" तदेवं पथिस्थस्तिष्ठच्चैर्यापथिकं कर्म बन्धाति. तच्च कोगित्याह-सुखयतीति सुखः स्पर्श:-आत्मप्रदेशैः सहसंश्लेषो यस्य तत्सुखस्पर्श द्वौ समयौ यस्याः सा द्विसमया तथाविधा स्थितिरस्येति द्विसमयस्थितिकं, द्विसमयस्थितिकत्वमेव भावयितुमाहतत्प्रथमसमये बद्धम्-आत्मसात्कृतं स्पर्शाविनाभावित्वाच्चास्य स्पृष्टं च, द्वितीयसमये वेदितम्-अनुभूतमुदयान्यथानुपपत्त्या चास्योदितं च, तृतीयसमये निर्जीर्णं-परिशटितं, तदुत्तरकालस्थितेः कषायहेतुत्वात्, उक्तं हि-"जोगा पयडिपएसं ठितिअनुभागं कसायओ kuNati"tti, द्विसमयस्थितिकबन्धस्य तु योगसम्भवेऽवश्यम्भावित्वादिहाभिधानं, तदवश्यम्भाविता तु "नो कम्मेहि विवरीयं जोगदव्वेहि भवति जीव्स्स्। तस्सावत्थाणे ननु सिद्धो दुसमयठितिबंधो । " इति युक्तितोऽवसेया, अतश्च तद्वद्धं-जीवप्रदेशैः श्लिष्टमाकाशेन घटवत् तथा स्पृष्टं मसृणमणिकुड्यपतितस्थूलशिलाशकलचूर्णवत्, अनेन विशेषणद्वयेन तस्य निधत्तनिकाचितावस्थयोरभावमाह, 'उदीरितम्' उदयप्राप्तम् उदीरणायास्तत्रासम्भवात्, 'वेदितं' तत्फलसुखानुभवनेन 'निर्जीण क्षयमुपागतं 'सेयाले यत्ति सूत्रत्वाद् 'एष्यत्काले' चतुर्थसमयादावकर्म Page #564 -------------------------------------------------------------------------- ________________ अध्ययनं - 29, [ नि. 513 ] चापि भवति, तज्जीवापेक्षया पुनस्तस्य तथाविधपरिणामाभावात् एतच्चैवंविधविशेषणान्त्रितं सातकर्मैवासौ बन्धाति, यत उक्तम् उल् 'अप्पं बायर मौयं बहुं च रुक्खं च सुक्किलं चेव । 173 मंदं महव्वयंति य सायाबहुलं च तं कम्मं ॥ " मू. ( 1186 ) अहाउयं पालैत्ता अंतोमुहुत्तद्धावसेसाए जोगनिरोहं करेमानो सुहुमकिरिय अप्पडिवाई सुक्कज्झाणं झायमाणे तप्पढमयाएमणजोगं निरंभइ वयजोगं निरंभइ आणापाननिरोह करेइ, ईसिपंचहस्सक्खरुच्चारणद्धाए य णं अनगारे समुच्छिन्नकिरियं अनियट्टिसुक्कज्झाणं झियायमानो वेयनिज्जं आउयं नामं गुत्तं च एए चत्तारिवि कम्मंसे जुगवं खवेइ ॥ वृ. अयं च देशोनपूर्वकोटीमन्तर्मुहूर्त्तादिप्रमाणं वा कालं विहृत्य यथा शैलेशीमवाप्याकर्मतां लभते तथा दर्शयन् शैलेश्यकर्मताद्वारमर्थतो व्याचिख्यासुराह-'अथे ऽति केवलावाप्त्यनन्तरम् 'आयुष्कं जीवितमन्तर्मुहूर्त्तादिपरिमाणं पालयित्वा अन्तर्मुहूर्तपरिमाणाऽद्धा- कालोऽन्तर्मुहूर्ताद्धा साऽवशेषम् - उद्धरितं यस्मिंस्तदन्तर्मुहूर्त्ताद्धावशेषं तथाविधमायुरस्येत्यन्तमुहूर्त्ताद्धावशेषायुष्कः सन् पाठान्तरतश्चान्तर्मुहूर्त्तावशेषायुष्कः पठन्ति च- 'अंतोमुहताद्भावसेसाए ऽत्ति प्राकृतत्वादन्तर्मुहूर्त्ताशेषाद्धायां 'योगनिरोहं करेमाणे ऽत्ति योगनिरोधं करिष्यमाणः सूक्ष्मा क्रिया- व्यापारो यस्मिंस्तत्सूक्ष्मक्रियमप्रतिपतनशीलमप्रतिपाति अध: पतनाभावात्, शुक्लं ध्यानं 'समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्त्तन्त' इति शुक्लध्यानतृतीयभेदं ध्यायन् 'तत्प्रथमतया' तदाद्यतया मनसो योगो मनोयोगः - मनोद्रव्यसाचिव्यजनितो व्यापारस्तं निरुणद्धि, तत्र च पर्याप्तमात्रस्य सञ्ज्ञिनो जघन्ययोगिनो यावन्ति मनोद्रव्याणि तज्जनितश्च यावद्यापारस्तदसङ्ख्यगुणविहीनानि मनोद्रव्याणितद्यापारं च प्रतिसमयं निरुन्धन्नसंख्येय-समयैस्तत्सर्वनिरोधं करोति, यत उक्तम् "पज्जतमित्तसन्निस्स जत्तियाई जहन्नजोगिस्स । होंति मनोदव्वाई तव्वावारो य जम्मेत्तो ॥ 1 ॥ तयसंखगुणविहीणे समए समए निरंभमानो सो । मनसो सव्वनिरोहं कुणै असंखेज्जसमएहिं ॥ 2 ॥ " तदनन्तरं च वाचो वाचि वा योगो भाषाद्रव्यसाचिव्यजनितो जीवव्यापारस्तन्निरुणद्धि, तत्र च पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगपर्यायेभ्योऽसंख्येयगुणविहीनांस्तत्पर्यायान् समये समये निरुन्धन्नसंख्येयसमयैः सर्ववाग्योगं निरुणद्धि, यत उक्तम् - "पज्जत्तमित्तबिंदिय जहन्नवैजोगपज्जवा जे उ । तदसंखगुणविहीणं समए समए निरंभंतो ॥ 3 ॥ सव्ववैजोगरोहं संखाईएहि कुणै समएहिं । " "AnApANuniroha'ti आनापानौ - उच्छ्वासनिःश्वासौ तशिरोधं करोति, सकलकाययोगनिरोधोपलक्षणं चैतत्, तं च कुर्वन् प्रथमसमयोत्पन्नसूक्ष्मपनकजघन्यकाययोगतोऽसङ्ख्येयगुणहीनं काययोगेनैकैकसमये निरुन्धन् देहत्रिभागं च मुञ्चनसङ्ख्येयसमयैरेव सर्वं निरणद्धि, यत उक्तं ca"tatto य सुहुमपणयस्स पढमसमओववत्रस्स ॥4॥ Page #565 -------------------------------------------------------------------------- ________________ 174 उत्तराध्ययन-मूलसूत्रम्-2-29/1186 जो किर जहनजोओ तयसंखेज्जगुणहीणमेक्के क्के । समए निरंभमानो देहतिभागं च मंचंतो ॥ 5 ॥ रंभइ स कायजोगं संखाईएहि चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावणामेति । / 6 / / " इत्थं योगत्रयनिरोधं विधाय ईपदिति-स्वल्पः प्रयत्नापेक्षया पञ्चाना हुस्वाक्षराणाम् अइउऋल इत्येवंरूपाणामुच्चरणमुच्चारो भणनं तस्याद्धा-कालो यावता त उच्चार्यन्त ईषत्पझाक्षरोच्चारणाद्धा तस्यांच नमिति प्राग्वत्, अनगार: समुच्छिन्ना-उपरता क्रिया-मनोव्यापारादिरूपा यस्मिस्तत्समुच्छिन्नक्रियं न निवर्त्तते कर्मक्षयात्प्रागित्येवंशीलम् अनिवर्ति शुक्लध्यानचतुर्थभेदरूपं ध्यायन्' शैलेश्यवस्थामनुभवन्निति भावः, ह्रस्वाक्षरोच्चारणं च न विलम्बितं द्रुतं वा किन्तु मध्यममेव गृह्यते, यत आह "हस्सक्खराई मज्झेण जेन कालेण पंच भ्न्न्ति। अच्छइ सेलेसिगतो तत्तियमित्तं तओ कालं । / " एवंविधश्च यत्कुरुते तदाह-वेदनीय' सातादि 'आयुष्कं मनुष्यायुः 'नाम' मनुजगत्यादि 'गोत्रं च' उच्चैर्गोत्रम् 'एएऽत्ति एतानि चत्वार्यपि 'kammaMsi'tti सत्कर्माणि युगपत्क्षपयति, एतत्क्षपणान्यायश्च भाष्यगाथाभ्योऽवसेयः, ताश्चेमाः "तयसंखेज्जगुणाए गुणसेढीए रइयं पुराकम्मं । समए समए खवयं कम्मं सेलेसिकालेणं ॥ 1 ॥ सव्वं खवेति तं पुन निल्लेवं किंचि दुचरिमे समए । किंचिच्च होइ चरिमे सेलेसीए तयं वोच्छं । / 2 / / मनुयगइजाइतसबायरं ca pjjttsNbhgmaaejjN| अन्नयरवेयनिज्जं नराउमुच्चं जसो नामं । / 3 / / संभवतो जिननाम नरानुपव्वी य च्रिम्स्म्य्म्मी। सेसा जिनसंतातो दुचरिमसमयंमि निट्ठति ॥ 4 ॥ " मू. (1187) तओ ओरालियं कम्माइं च सव्वाहि विप्पजहणाहिं विप्पजहित्ता उज्जुसेढीपत्ते अफुसमाणगई उड्ड एगसमएणं अविग्गहेणं तत्थ गंता सागारोवउत्ते सिज्झइ0 वृ. 'ततः' इति वेदनीयादिक्षयानन्तरम् 'ओरालियकम्माइं ca'tti औदारिककार्मणे शरीरे उपलक्षणत्वात्तैजसं च 'सव्वाहि विप्पजहनाहिन्ति 'सर्वाभिः' अशेषाभिर्वीशेषेण विविधं वा प्रकर्षतो हानयः-त्यागा विप्रहाणयो, व्यक्त्यपेक्षं बहुवचनं, ताभिः, किमक्तं भवति?सर्वथा परिशाटेन, न तु यथा पूर्वं सङ्घातपरिशाटाभ्यां देशत्यागतः, 'विप्पजहित्ताऽविशेषण प्रहाय-परिशाट्य, उक्तं हि "ओरालियाहि सव्वाहिं चयै विप्पजहन्नाहि जं भणियं । निस्सेसतया न जधा देसच्चारण सो पुव्वं । / " चशब्दोऽत्रौदायिकादिभावनिवृत्तिस्यानुक्तामपि समुच्चिनोति, यत उक्तम् "तस्सोदइयाभावा भव्वतं च विनियत्तए जुगवं! Page #566 -------------------------------------------------------------------------- ________________ अध्ययनं-29,[नि. 513 ] सम्मन्ननाणदंसणसुहसिद्धत्ताणि मोत्तूणं । / " / ऋजुः-अवक्रा श्रेणिः-आकाशप्रदेशपंक्तिस्तां प्राप्त ऋजुश्रेणिप्राप्तः अनुश्रेणिगत इतियावत्, 'अफुसमाणगैऽत्ति अस्पृशद्गतिरिति, नायमों यथा नायमाकाशप्रदेशान्त्र स्पृशति अपि तु यावत्सु जीवोऽवगाढस्तावत एव स्पृशति न तु ततोऽतिरिक्तमेकमपि प्रदेशम्, 'ऊर्द्धवम्' उपरि 'एकसमयेन' द्वितीयादिसमयान्तरास्पर्शेन 'अविग्रहेण' वक्रगतिरूपविग्रहाभावेन, अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः स्पष्टतरो भवतीति अनुश्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरभिधानं, 'तत्र' इति विवक्षिते मुक्तिपद इतियावत् 'gataM'tti गत्वा 'साकारोपयुक्तः' ज्ञानोपयोगवान् सिद्धतीत्यादि यावदन्तं करोतीत्यादि प्राग्वत्, उक्तं हि "उजुसेदि पडिकन्नो समयपएसंतरं अफ्स्मानो। एगसमएण सिज्झइ अह सागारोवउत्तो सो॥"इति, द्वासप्ततिसूत्रार्थः । इह च चूर्णिकृता-"सेलेसी ए णं भंते ! जीवे किं जणइ ? अकम्मयं जणति, अकम्मयाए जीवा सिज्झन्ति" इति पाठः, पूर्वत्र च क्वचित्किञ्चित्पाठभेदेनाल्पा एव प्रश्ना आश्रिताः, अस्माभिस्तु भूयसीषु प्रतिषु यथाव्याख्यातपाठदर्शनादित्थमुन्नीतमिति । मू.(1188) एसो खलु सम्मत्तपरक्कमस्स अज्झयणस्साटेसमणेणं भगवया महावीरेण आपविए पत्रविए परूविए दंसिए निदेसिए उवदंसिए तिबेमि॥ वृ.'एषः' अनन्तरोक्तः 'खलु' निश्चये सम्यक्त्वपराक्रमस्याध्ययनस्य अर्थः' अभिधेयः श्रमणेन भगवता महावीरेण 'आघविएऽत्ति आर्षत्वाद् 'आख्यातः सामान्यविशेषपर्यायाभिव्याप्तिकथनेन प्रज्ञापितः हेतुफलादिप्रकाशनात्मकप्रकर्पज्ञापनेन 'प्ररूपितः' स्वरूपकथनेन 'दर्शितः' नानाविधभेददर्शनेन 'निदर्शित:' दृष्टान्तोपन्यासेन 'उपदर्शितः' उपसंहारद्वारेण, इदमपि cuurnnimaashritmev| 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत्, गतोऽनुगमः, सम्प्रति नयाः, तेऽपि तथैव । अध्ययनं 29 समाप्तम् मुनि दीपरत्लसगारेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे एकोनत्रिंशमध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्तिः एवं शान्त्याचार्य विरचिता सटीकं प्रिस्माप्ता। (अध्ययनं 30 तपोमार्गगतिः) वृ.व्याख्यातमेकोनत्रिंशमध्ययनम्, अधुना त्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययनेऽप्रमाद उक्तः, इह तु तद्वता तपो विधेयमिति तत्स्वरूपमुच्यते, इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चतुरनुयोगद्वारप्ररूपणा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे तपोमार्गगतिरिति त्रिपदं नाम, अत एव तत्पदत्रयनिक्षेपायाह नियुक्तिकृत् नि. [514] निक्खेवो (u) तवंमि चुव्वि0॥ नि. [515] जाणगभविसरीरे तव्वैरित्ते अप्ण्च्त्व्माई। भाचंमि होइ दुविहो बज्झो अभितरो चेव । / नि. [516] मग्गगईणं दुण्हवि पुव्वुद्दिट्टो चुक्क्निक्लेवो। Page #567 -------------------------------------------------------------------------- ________________ 176 उत्तराध्ययन-मूलसूत्रम्-2-30/1188 पगयं तु भावमग्गे सिद्धिगईए उ नायव्वं । / नि. [517] दुविहतवोमग्गगई वत्रिज्जइ जम्ह इत्थ अज्झ्य्न्ने। तम्हा एअज्झयणं तवमग्गगइत्ति नायव्वं । / व. गाथाचतुष्टयं प्राग्वत, नवरं 'paMcatavamAi'tti पञ्चतपः-पञ्चाग्नितपः, यत्र चतसृष्वपि दिक्षु चत्वारोऽग्रयः पञ्चमश्च तपनतस्तल्लोके प्रसिद्धम्, आदिशब्दाल्लोकप्रतीतमन्यदपि बृहतपःप्रभृति तपो गृह्यते, द्रव्यत्वं चास्याज्ञानमलमलिनत्वेन तथाविधशुद्धनङ्गत्वात्, तथा भावे प्रक्रमातपो बाह्यमभ्यन्तरं चात्रैव वक्ष्यमाणस्वरूपं । / तथा पुव्वु द्दिट्टोऽत्ति पूर्ववमोक्षमार्गगतिनामकेऽध्ययने उद्दिष्टः-कथितः पूर्वोद्दिष्टः 'भावमग्गोऽत्ति सुब्ब्यत्ययाद्, 'भावमार्गेण' मुक्तिपथेन तपोरूपेण ज्ञानदर्शनचारित्राविनाभावित्यवाद् भावतपसः । / ___ नामनिरुक्तिमाह-द्विविधं तपो-बाह्यमभ्यन्तरं च तदेव मार्गो भावमार्गस्तत्फलभूता च गति:-सिद्धिगतिर्द्विविधतपोमार्गगतिर्भण्यते यस्मादत्र-अध्ययने तस्मादेतदध्ययनं तपोमार्गगतिरिति ज्ञातव्यम्, अभिधेयेऽभिधानोपचारादिति भावः, इति नियुक्तिगाथाचतुष्टयार्थः ॥ गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिष्पत्रनिक्षेपावसरः, तस्य च सूत्रानुगमाविनाभावित्वात् सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू.(1189) जहा उपावगं कम्म, राग्द्दोस्स्म्ज्जिय्ण्। खवेइ तवसा भिक्ख, तमेगग्गमणो स्ने॥ वृ. 'यथा' येन प्रकारेण 'तुः' अवधारणे भिन्नक्रमो योक्ष्यते, 'पापकं कर्म' ज्ञानावरणादि रागद्वेषाभ्यां समिति-भृशमर्जितम्-उपात्तं रागद्वेषसमजितं क्षपयत्येव तपसा' वक्ष्यमाणलक्षणेन भिक्षुः 'तदेकाग्रमनाः' अवहितचितः शृण्विति शिष्यमभिमुखीकरोति, मा भूदनभिमुखोपदेशनेनैतद्वैफल्यमिति सूत्रार्थः । इह चानाश्रवेणैव सर्वथा कर्म क्षप्यत इति यथाऽसौ भवति मू.(1190) पाणिवहमुसावाया अदत्तमेहुणपरिग्गहा विरो। राईभोयणविरओ, जीवो भवै अनास्वो। म.(1191) पंचसमिओ तिगुत्तो, अकसाओ जीण्दिओ। अगारवो अनिस्सलो, जीवो भवै अनास्वो। वृ. सूत्रद्वयं प्रायः प्रतीतार्थमेव, नवरं विरत इति प्राणवधादिभिः प्रत्येकमभिसम्बध्यते, तथा भवत्यनाश्रव इति-अविद्य्मान्क्र्मोपादान्हेतुः। द्वितीयसूत्रेऽप्यनाश्रवः-समित्यादिविपर्ययाणां कर्मोपादानहेतुत्वेनाश्रवरूपत्वात्तेषां चाविद्यमानत्वादिति सूत्रद्वयार्थः ॥ एवंविद्धश्च यादृशं कर्म यथा च क्षपयति आदराधानाय पुनः शिष्याभिमुखीकरणपूर्वकं दृष्टान्तद्वारेण तदाह-. मू. (1192) एएसिं तु विवज्जासे, राग्द्दोस्स्म्ज्जिय्ण्। खवेइ तं जहा भिक्खू, तं मे एगमना सुन्न्। मू.(1193) जहा महातलागस्स, संनिरुद्धे ज्लाग्मे। उम्सिचणाए तवणाए, कमेणं सोसणा भ्वे॥ मू.(1194) एवं तु संजयस्सावि, पाव्क्म्म्निरास्वे। Page #568 -------------------------------------------------------------------------- ________________ अध्ययनं 30, [ नि. 517 ] भवकोडीसंचियं कम्मं तवसा निज्जरिज्जई ॥ वृ. 'एतेषां' तु प्राणिवधविरत्यादीनामनाश्रवहंतूनां 'विवज्जासे' त्ति विपर्यासे प्राणि-वधादावसमितत्वादौ च रागद्वेपाभ्यां समर्जितम् उपार्जितं रागद्वेपसमर्जितं कर्मेति गम्यते तद्यथा क्षपयति तन्मे कथयत इति शेषः, एकम् एकत्र प्रस्तुते वस्तुन्यभिनिविष्टत्वेन मनो यस्यासावे - कमनाः शृष्विति शिष्याभिमुखीकरणम् । 'संनिरुद्धे' पाल्यादिना निषिद्धे 'जलागमे' जलप्रवेशे 'उरिसचणाए' ति सूत्रत्वाद् 'उत्सेचनेन' अरघट्टघटीनिवहादिभिरुदञ्चनेन 'तवणाए ऽत्ति प्राग्वत् 'तपनेन' रविकरनिकरसन्तातपरूपेण 'क्रमेण परिपाट्य 'शोषणा' 'जलाभावरूपा भवेत् । 'पापकर्मनिराश्रवे' पापकर्मणामाश्रवाभावे 'भवकोटीसञ्चितम्' इत्यत्र कोटीग्रहणमतिबहुत्वोपलक्षणं कोटोनियमासम्भवात् कर्म तपसा 'निर्जीर्यत' आधिक्येन क्षयं नीयते, शेर्पा स्पष्टमिति सूत्रत्रयार्थः ॥ तपसा कर्म निर्जीर्येत इत्युक्तं, तत्र किं तत्तपः ? इति संशये भेदाभिधानं विनाऽशक्यत्वात्तत्स्वरूपाभिधानस्य तद्भेदानाह- मू. (1195 ) सो तवो दुविहां वृत्तो, बाहिर ब्यंतरी तहा । बाहिरो छव्विहो वृत्तो, एवमभितरी तवो ॥ वृ. 'तद्' अनन्तप्रकान्तं तपो द्विविधमुक्तं ' bAhira'bbhaMtaro' त्ति 'बाह्यं' बाह्यद्रव्यापेक्षत्वात् प्रायो मुक्त्यवासिवहिरङ्गत्वाच्च 'अभ्यतरं' तद्विपरीतं यदिवा लोकप्रतीतत्वाकुतीर्थिकैश्च स्वाभिप्रायेणासेव्यमानत्वाद्वाह्यं तदितरत्त्वाभ्यन्तरम्, उक्तञ्च "लोके परसमयेषु च यत्प्रथितं तत्तपो भवति बाह्यम् । आभ्यन्तरमप्रथितं कुशलजनेनैव तु ग्राह्यम् ॥ " अन्ये त्वाहुः "प्रायेणान्तः : करणव्यापाररूपमेवाभ्यन्तरं, बाह्यं त्वन्यथे" ति, तथेति समुच्चये, बाह्यं 'पड्विधं' पड्भेदमुक्तमेवमिति पड्विधमभ्यन्तरं तप उक्तमिति सम्बन्धः, सर्वत्र सूत्रत्वाल्लिङ्गव्यत्यय इति सूत्रार्थः । तत्र यथा बाह्यं षड्विधं तथाऽह मू. ( 1196 ) अनसनमूणो अरिया भिक्खायरिया य रसपरिच्चाओ । कायकिलेसो संलीयणा य बज्झो तवो होइ ॥ वृ. अक्षरार्थः स्पष्ट एव ॥ भावार्थं तु प्रतिभेदं सूत्रकार एवाभिधित्सुस्तावदनशनमाहमू. ( 1197 ) इत्तरियमरणकाला य, अनसना दुविहा भवे । इत्तरिया सावकखा, निरवकंखा उ बीज्जिया ॥ - 29/12 " वृ. 'इत्तरिय' त्ति इत्वरमेवेत्वरकं स्वल्पकालं नियतकालावधिकमिति योऽर्थः, मरणावसानः कालो यस्य तन्मरणकालं प्राग्वन्मध्यपदलोपी समासः, यावज्जीवमित्यर्थः, तथा मरणं काल: अवसरो यस्य तन्मरणकालं 'च: ' समुच्चये, अश्यते - भुज्यत इत्यशनमशेपाहाराभिधानमेतत्, उक्तं हि 177 " सव्वोऽवि य आहारो असणं सव्वोऽवि वुच्चए पानं । सव्वोऽवि खाइमंपि य सव्वोऽविय साइमं होइ । " Page #569 -------------------------------------------------------------------------- ________________ 178 उत्तराध्ययन-मूलसूत्रम्-2.-30/1197 ततश्चाविद्यमानं दशतः सर्वतो वाऽशनमस्मिन्नित्यनशनं "द्विविधं द्विप्रकारं भवत्, तत्र 'इत्तरिय 'त्ति इत्वरकं सहावकाङ्कया--घटिकाद्वयाधुत्तरकालं भोजनाभिलाषरूपया वर्तत इति सावकाझं निष्क्रान्तमाकाङ्क्षातो निराकाझं, तज्जन्मनि भोजनाशंसाभावात्, तुशब्दस्य भित्रक्रमत्वाद् द्वितीयं पुनर्मरणकालं, पाठान्तरतश्च निरवकावं द्वितीय्म्। 'यथाद्देशं nirdeza'iti न्यायत इत्वरकानशनस्य भेदानाहमू. (1198) जो सो इत्तरियतवो, सो समासेण छव्चिहो । सेदितवो पयरतवो. घनो अ तह होइ वग्गो y॥ वृ. यत्तदित्वरकं तपः-इत्वरकानशनरूपमनन्तरमुक्तं तत् 'समासेन' सङ्केपेण विधं, विस्तरेण तु बहुतरभेदमिति भावः । / पड्विधत्वमेवाह- सेढितवो' इत्यादि, अत्र च श्रेणिःपंक्तिस्तदुपलक्षितं तपः श्रेणितपः तच्चतुर्थादिक्रमेण क्रियमाणमिह पण्मासान्तं परिगृह्यते, तथा श्रेणिरेव श्रेण्या गुणिता प्रतर उच्यते, तदुपलक्षितं तपः प्रतरतपः, इह चाव्यामोहार्थं चतुर्थपपाष्टमदशमाख्यपदचतुष्टयात्मिका श्रेणिविवक्ष्यते, सा च चतुभिर्गुणिता पोडशपदात्मकः प्रतरो भवति, अयं चायामतो विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते "एकाद्याद्या व्यवस्थाप्याः, पंक्तयोऽत्र य्थाक्र्म्म्। एकादींश्च निवेश्यान्ते, क्रमात्पंक्ति प्रपूरयेत् ॥ " अस्यार्थः-एक Adiu~pAM ते एकादयः - एककद्विकत्रिकचतुष्कास्ते आद्या यासु ता एकाद्याद्याः 'व्यवस्थाप्या:' न्यसनीयाः "पंवतयः' श्रेणयः 'यथाक्रम' क्रमानतिक्रमेण, कोऽर्थः? -- प्रथमा एकाद्या एककादारभ्य, द्वितीया द्विकाद्या द्विकादारभ्य, तृतीया त्रिकाद्या त्रिकादारभ्य, चतुर्थी-चतुष्काद्या चतुष्कादारभ्य, आह-एवं सति प्रथमपंक्तिरेव परिपूर्णा भवति द्वितीयाद्यास्त 'न पूर्यन्त एव, तत्कथं पूरणीयाः?, उच्यते, एकादींश्च निवेश्य व्यवस्थाप्याः 'अन्ते' इत्यने 'क्रमात्' इति क्रममाश्रित्य 'पंक्तिम्' अपूर्यमाणा श्रेणि 'पूरयेत्' परिपूर्णां कुर्यात्, तत्र च द्वितीयपंक्तौ द्विकत्रिकचतुष्कानामग्रे एककः, तृतीयपंक्तौ त्रिकचतुष्कयोः पर्यन्ते एकको द्विकः, चतुर्थपंक्तौ चतुष्कावसान एककद्विकत्रिका: स्थाप्यन्ते, चतुर्थषष्ठाष्टमदशमप्रक्रमः, 'धन' इति धनतपः 'च: पूरणे तथेति समुच्चये भवतीति च क्रिया प्रतितपोभेदं योजनीया, अत्रच पोडशपदात्मक: प्रतर: पदचतुष्टयात्मिकया श्रेण्या गुणितो धनो भवति, आगतं चतुःषष्टिः 64, स्थापना तु पूविकैव नवरं बाहल्यतोऽपि पदचतुष्टयात्मकत्वं विशेषः, एतदुपलक्षितं तपो धनतप उच्यते, 'च;' समुच्चये, 'तथा भवति vargazca'tIhApi प्रक्रमाद्वर्ग इति वर्गतपः, तत्र च धन एव धनेन गुणितो वर्गो भवति, ततश्चतुःपष्टिश्चतुःपष्टयैव गुणिता जातानि षन्नवत्यधिकानि चत्वारि सहस्राणि, एवदुपलक्षितं तपो वर्गतपः । मू. (1199) तत्तो य वागग्गो उ पंचमो छट्टओ पिन्न्त्वो। मनैच्छियचित्तत्थो नायव्यो होइ इत्त्रिओ॥ वृ.'ततश्च वर्गतपसोऽनन्तरं वर्गवर्ग' इत् वर्गवर्गतपः 'तुः' समुच्चये ऽपञ्चमं पञ्चसङ्ख्यापूरणम्, अत्र च वर्ग एव यदा वर्गेण गुण्यते तदा वर्गवगी भवति, तथा च चत्वारि सहस्राणि पन्नवत्यधिकानि तावतैय गुणितानि जातैका कोटि: सप्तष्टिलक्षाः सप्तसप्ततिसहस्राणि द्वे शते Page #570 -------------------------------------------------------------------------- ________________ 179 अध्ययनं-30,[नि.517 ] पोडशाधिके, अङ्कतोऽपि 16777216, एतदुपलक्षितं तपो वर्गवर्गतप इत्युच्यते, एवं पदचतुष्टमाश्रित्य श्रेण्यादितपोदर्शितम्, एतदनुसारेण पञ्चादिपदेवप्येतत्परिभावना कार्या, पष्ठकं 'प्रकीर्णतपः' यच्छेण्यादिनियतरचनाविरहितं स्वशक्त्यपेक्षं यथाकथञ्चिद्विधीयते, तच्च नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्यवज्रमध्यचन्द्रप्रतिमादि च, इत्थं भेदानभिधायोपसंहारमाह-'मणइच्छियचित्तत्थो ऽत्ति मनसः-चित्तस्य ईप्सित-इष्टश्चित्र:-अनेकप्रकारोऽर्थःस्वर्गापवर्गादिस्तेजोलेश्यादिर्वा यस्मात्तन्मईप्सितचित्रार्थं ज्ञातव्यं भवति 'इत्वरकं' प्रक्रमादनशनाख्यं tpH। mU.(1200) jA sA अनसना मरणे, दुविहा सा वियाहिया। सीयारमवीयारा, कायचिटुं पई भवे । / वृ. सम्प्रति मरणकालमनशनं वक्तुमाह-'जा सा अनसना' इति यत्तदनशनं 'मरणे' मरणावसरे द्विविधं तद्विशेपेणाख्यातं-कथितं व्याख्यातं तीर्थकृदादिभिरिति गम्यते, तद्वैविध्यमेवाहसह विचारेण-चेष्टात्मकेन वर्त्तते यत्तत्सविचारं तद्विपरीतमविचार, विचारश्च कायवाङ्मानोभेदात्रिविध इति तद्विशेपपरिज्ञानार्थमाह-'कायचेष्टाम्' उद्वर्तनपरिवर्तनादिककायप्रवीचारं 'prati'ti आश्रित्य 'भवेत्' स्यात्, तत्र सविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च, तथाहिभक्तप्रत्याख्याने गच्छमध्यवर्ती गुरुदत्तालोचनो मरणायोद्यतो विधिना संलेखनां विधाय ततस्त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याचष्टे, सच समाश्रितमृदुसंस्तारकः समृत्सृष्टशरीराद्युपकरणममत्वः स्वयमेवोद्ग्राहितनमस्कार: समीपवर्तिसाधुदत्तनमस्कारो वा सत्यां शक्तौ स्वयमुद्वर्त्तते, शक्तिविकलतायां चापरैरपि किञ्चित्कारयति, यत उक्तम् "वियडणमब्भट्ठाणं उचियं संलेहणं च काऊणं । पच्चक्खति आहारं तिविहं च चउव्विहं वावि ॥ 16 ॥ उव्वत्तति परियत्तति सयमन्त्रणावि कारए किण्चि। जत्थ समत्थो नवरं समाहिजणयं अपडिबद्धो ॥2॥" इङ्गिनीमरणमप्युक्तन्यायतः प्रतिपद्य शुद्धस्थण्डिलस्थाता एकाक्येव कुतचतुर्विधाहारप्रत्याख्यानस्तत्स्थण्डिलस्यान्तश्छायात उष्णमुष्णाच्च छायां स्वयं संक्रामति, तथा चाह "इंगियमरणविहाणं आपव्वज्जं तु वियडणं दाउण्। संलेहणं च काउं जहासमाही जाकालं । / 1 / / .. पच्चक्खति आहारं चव्विहं नियमओ गुरुस्गासे। इंगियदेसंमि तहा चेटुंपि हु इंगियं कुणै । / 2 / / - उव्वत्तै परियत्तै काइयमाईसु होइ उ चिमासा - किच्चंपि अप्पणुच्चिय झुंजइ नियमेण धीबलिओ ॥ 3 ॥ " अविचारंतु पादपोपगमन, तत्र हि सव्याघाताव्याघातभेदतो द्विभेदेऽपि पादपवन्निश्चेष्टतयैव स्थीयते, तथा च तद्विधिः "अभिवंदिऊण देवे जहाविहं सेसए य गुरुमाई। पच्चक्खाइत्तु ततो तयंतिए सव्वमाहारं ॥ 1 ॥ Page #571 -------------------------------------------------------------------------- ________________ 180 उत्तराध्ययन-मूलसूत्रम्-2-30/1200 समभावमि ठियप्पा सम्मं सिद्धंतभणितमग्गेणं । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ॥ 2 ॥ सव्वत्थापडिबद्धो दंडाययमादिठाणमिह ठाउं । यावज्जीवं चिट्ठइ निच्चिट्ठो पायवसमानो । / 3 / / " मू. (1201) अहवा सपरिकम्मा अपरिकम्मा य आहिया। नीहारिमनीहारी आहारच्छेअओ दोसुवि॥ वृ. पुनदैविध्यमेव प्रकारान्तरेणाह-'अथवेऽत्ति प्रकारान्तरसूचने सह परिकर्मणास्थाननिपदनत्वग्वर्तनादिना विश्रामणादिना च वर्तते यत्तसपरिकर्म अपरिकर्म च तद्विपरीतम् 'आख्यातं' कथितं, तत्र सपरिकर्म भक्तप्रत्याख्यानमिङ्गिनीमरणं च. एकत्र स्वयमन्येन वा कृतस्य अन्यत्र तु स्वयंविहितस्योद्वर्तनादिचेष्टात्मकपरिकर्मणोऽनुज्ञानात्, तथा चाह "आयपरपरिक्कम भत्तपरिण्णाए दो अनुन्नाया। परवज्जिया य इंगिणि चउविहाहारविरई य । / 1 / / ठाणनिसियणतुयट्टण इत्तरियाइं झास्माहीए। सयमेव य सो कुणई uvasaggaparisaha'hiyAse // 1 // " अपरिकर्म च पादपोपगमनं, निष्प्रतिकर्मताया एव तत्राभिधानात्, तथा चागमः "समविसमंमि य पडिओ अच्छइ जह पायवो व्व निकंपो । निच्चलनिप्पडिकम्मो निक्खिवई जं जहिं अंगं । / 2 / / तं चिय होइ तहच्चिय नवरं चलणं प्र्प्पोगाओ। वायाईहिं तरुस्स व पडिणीयाईहिं तह तस्स ॥ 3 ॥ " यद्वा परिकर्म-संलेखना सा यत्रास्ति तत्सपरिकर्म, तद्विपरितं त्वपरिकर्म, तत्र चाव्याघाते त्रयमप्येतत्सूत्रार्थो भयनिष्ठितो निष्पादितशिष्यः संलेखनापूर्वकमेव विधत्ते, अन्यथा'5र्तध्यानसम्भवात्, उक्तञ्च "देहम्मि असंलिहिए सहसा धाऊहि खिज्ज्मान्नाहिण्। जायै अट्टज्झाणं सरीरिणो crimkaalNmi॥4॥" iti saparikarmocyate, यत्पुनर्व्याधाते गिरिभित्तिपतनाभिधातादिरूपे संलेखनामविधायैव भक्तप्रत्याख्यानादि क्रियते तदपरिकर्म, उक्तञ्चगमे "अवि धातो या विज्जूगिरिभित्तीकोणगा य वा होज्जा । __ संबद्धहत्थपायादयो व वाएण होज्जाहि ॥1॥ .. .. एएहि कारणेहिं बाधाइममरण होइ बोद्धव्वं । परिकम्ममकाऊणं पच्चक्खाई ततो भत्तं । / 2 / / " तथा निर्हरणं निर्हारो-गिरिकन्दरादिगमनेन ग्रामादेर्बहिर्गमनं तद्विद्यते यत्र तन्निर्हारि तदन्यदनिर्हारि यदुत्थातुकामे वजिकादौ विधीयते, एतच्च प्रकाराद्वयमपि पादपोपगमनविषयं, तत्प्रस्ताव एवागमेऽस्याभिधानात्, तथा चागमः-- "पव्वज्जाई काउं नेयव्वं जाव होयवोच्छित्ती! Page #572 -------------------------------------------------------------------------- ________________ अध्ययनं-30,[ नि.517] पंच तुले काऊण य सो पाओगमपरिणातो य । / 3 / / तं दुविहं नायव्वं नीहारिं चेव थ्म्न्नीहारि। बहिया गामाईणं गिरिकंदरमाइ नीहारिण्॥4॥ वैयाइसु जं अंतो u?उमणाणं ठाइ अनिहारिण्। कम्हा? पायवगाणं जं उवमा pAyaveNa'tthaM । / 5 / / " आहार:- अशनादिस्तच्छेदः-तन्निराकरणम्, आहारच्छेदश द्वयोरपि सपरिकर्मापरिकर्मणोनिहार्यनिरिणोश्च सम इति शेपः, उभयत्र तद्यवच्छेदस्य तुल्यत्वादिति सूत्रपञ्चकार्थः । / उक्तमनशनमूनोदरतामाहमू. (1202) ओमोअरणं पंचहा, समासेण वियाहियं । दव्यओ खित्तकालेणं. भावेणं पज्जवेहि y॥ व. तत्रावम-न्यूनमुदरं-जठरमस्यासाववमोदरस्तद्भावः अवमौदर्य-न्यूनोदरता, पठन्ति च..'omoyaraNa'nti तत्र चावमं च तदुदरं चावमोदरं तस्मात्करोत्यर्थे निचि ल्युटि चावमोदरणम्, अवमोदरकरणमित्यर्थः, तच्च 'paMcaha'tti पञ्चधा' पञ्चप्रकारं समासेन' सङ्केपेण व्याख्यातं, पञ्चधात्वमेवाह-'द्रव्यत' इति ट्रव्यात् हेतौ पञ्चमी, क्षेत्रं च कालश्चेति क्षेत्रकालं तेन भावेन च पर्यायैश्चोपाधिभूतैः, सर्वत्र हेतौ तृतीया । / मू. (1203) जो जस्स उ आहारो, तत्तो ओमं तु जो क्रे। जहोजेगसित्थाई, एवं दव्वेण ऊ भ्वे॥ व.तत्र द्रव्यत आह-यो यस्य 'त:' पूरणे आहारो-भोजनं ततः-स्वाहारदवमम्-UnaM'taH' प्राग्वद् यः कुर्याद् भुजान इति शेषः, अयमत्र भावार्थ:--पुरुषस्य हिद्वात्रिंशत्कवलमान आहार: स्त्रियश्चाष्टाविंशतिकवलमानः, यत उक्तं - "बत्तीसं किरकवला आहारो कुच्छिपूरओ भ्न्निओ। पुरिसस्स महिलियाए अट्ठावीसं भवे क्व्ला॥1॥ कवलाण य परिमाणं कुक्कुडिअंडगपमाणमेत्तं तु । जो वा अविगियवयणो वयणमि छुहिज्ज वीसत्थो ॥ 2 ॥ " ततश्चैतन्मानादूनं यो भुंक्ते यत्तदोनित्यमभिसम्बन्धात्तस्य एवम्' अमुना प्रकारेण 'द्रव्येण' उपाधिभूतेन भवेदिति सणटङ्कः, अवमौदार्यमिति प्रक्रमः, एतच्च जघन्येनैकसिनथु-यत्रैकमेव सिक्थु भुज्यते तदादि, आदिशब्दात्सिक्थुद्वयादारभ्य यावदेककवलभोजनम्, एवं चाल्पाहाराख्यमवमौदार्यमाश्रित्योच्यते, यत उपार्दादिपु तेषु कवलनवकादिमानमेवैतत्, तथा च सम्प्रदाय:-"अप्पाहारोमोयरिया एक्ककवलाहारोमोयरिया उक्कोसा सेसा अजहन्नुक्कोसा, अवड्डाहारोमोयरिया जहन्निया नवकवला उक्कोसेणं बारस सेसा अजहन्नमणुक्कोसा" इत्यादि, एतभेदाभिधायिनी चेयं गाथा "अप्पाहार 1 अवड्डे 2 दुभाग 3 पत्ता 4 तहेव किंचूणा 5 / अट्ठ 1 दुवालस 2 सोलस 3 चउवीस 4 तहेक्कतीसा य ॥ 1 ॥ " मू. (1204) गामे नगरे तह रायहानिनिगमे य आगरे प्ल्ली। Page #573 -------------------------------------------------------------------------- ________________ 182 उत्तराध्ययन- मूलसूत्रम् - 2 - 30 / 1204 खेडे कब्बडदोणमुहपट्टणमडंबसं बाहे ॥ वृ.क्षेत्रामौदर्यमाह प्रसति गुणान् गम्यो वाऽष्टादशानां करणामिति ग्रामस्तस्मिन्, नामत्र करोऽस्तीति नकरं तस्मिन्, तथा राजाऽनया धीयत इति राजधानि - राज्ञः पीटिकास्थानमित्यर्थः, निगमयन्ति तस्मिन्नेकविधभाण्डानीति निगमः प्रभूततरवणिजां निवासोऽनयो: समाहारस्तस्मिंश्च, आकुर्वन्ति तस्मिन्नित्याकरो - हिरण्याद्युत्पत्तिस्थानं तस्मिन्, 'palli'tti सुब्व्यत्ययात् पाल्यन्तेऽनया दुष्कृतविधायिनो जना इति पल्ली, नैरुक्ता विधिः, वृक्षगहनाद्याश्रितः प्रान्तजननिवासस्तस्यां खेट्यन्ते - उत्रास्यन्तेऽस्मिन्नैव स्थितैः शत्रव इति खेटं--पांशुप्राकारपरिक्षितम्, उक्तं हि - " खेडं पुण होइ धूलिपायारं" तस्मिन् कर्बटं - कर्बटजनावास:, कुनगरमित्यर्थः, द्रोण्योनावो मुखमस्येति द्रोणमुखं-जलस्थलनिर्गमप्रवेशं यथा भृगुकच्छं ताम्रलिप्तिर्वा, पतन्ति तस्मिन् समस्तदिग्भ्यो जनाइति पत्तनं, तच्च जलपत्तनं यज्जलमध्यमवर्त्ती, यथा काननद्वी,: स्थलपत्तनं च निर्जल भूभागभावि यथा मथुरा, 'मडंब 'त्ति देशीपदं यस्य सर्वदिवर्द्धतृतीययोजनान्तर्ग्रामो नास्ति, समिति - भृशं बाध्यन्तेऽस्मिन् जना इति संबाधः - प्रभूतचातुर्वर्ण्यनिवास:, कर्बटादीनां चात्र समाहारद्वन्द्वस्तस्मिन् । मू. ( 1205 ) आसमपए विहारे संनिवेसे समायघोसे य । थलिसेणाखंधारे सत्थे संवट्ट कोट्टे य ॥ वृ. आ - सन्मात् श्राम्यन्ति तपः कुर्वन्त्यस्मिन्नित्याश्रमः - तापसावसथादिस्तदुपलक्षितं पदं - स्थानमा श्रमपदं तस्मिन्, विहारो - भिक्षुनिवासो देवगृहं वा तत्प्रधानो ग्रामादिरपि विहारस्तस्मिन्, 'संनिवेशे' यातप्दिसमायातजनावासे, समाज : -- पथिकसमूहः घोषो-गोकुलमनयोः समाहारे समाजघोषं तस्मिन्, 'च: ' समुच्चये, स्थल्याम् उच्च भूभागे सेना-चातुरङ्गबलसमूहः स्कन्धावारः स एवाशेपखेडाद्युतलक्षितोऽनयोः समाहारे सेनास्कन्धावारं तस्मिन, 'सार्थे' गणिमधरिमादिभृतवृषभादिसङ्घाते संवर्त्तन्ते-पिण्डीभवन्तस्मिन् भयत्रस्ता जना इति संवर्त्तस्तस्मिन् कोट्टं - प्राकारो ऽनयोः समाहारे संवर्त्तकोट्टं तस्मिन् 'च: ' समुच्चये, क्षेत्र प्रस्तावादिह समाजिकादिषु च क्षेत्रमेवोपलक्ष्यते । मू. ( 1206 ) वाडेसु य रत्थासु य घरेसु वा एवमित्तियं खित्तं । कप्पइ उ एवमाई एवं खित्तेण ऊ भवे ॥ वृ. 'वाडेसु' त्ति वाटेषु पाटेषु वा वृत्तिवण्डिकादिपरिक्षिप्तगृहसमूहात्मकेषु' रथ्यासु' सेरिकासु 'गृहेषु' प्रतीतेषु, सर्वत्र वा विकल्पे, 'एवमित्यनेन हृदयस्थप्रकारेण 'एत्तिय 'न्ति 'एतावत् विवक्षातो नियतपरिमाणं क्षेत्रं 'कल्पते' उपयोगं याति पर्यटितुमिति शेषः, 'तुः ' पूरणे, एवमादि, आदिशब्दाद्गृहशालादिपरिग्रहः, 'एव' मित्यमुना क्षेत्रप्राधान्यादभिग्रहग्रहणलक्षणेन प्रकारेणेति 'क्षेत्रेण' इति क्षेत्रहेतुकं 'तुः ' पूरणे भवेदममौदार्यमिति प्रक्रमः । / पू. ( 1207 ) पेडा य अद्धषेडा गोमुत्ति पयंगवीहिया चेव । संबुकावट्टाययगंतुं पच्छागया छट्टा ॥ वृ. पुनरन्यथा क्षेत्रावौदार्यमाह - 'peDa'tyAdi, अत्र च सम्प्रदाय: - "पेडा पेडिका इव चौकोणा अद्धपेडा इमीए चेव अद्धसंठिया घरपडिवाडी गोमुत्तिया वंकावलिया पयंगविही अणियया Page #574 -------------------------------------------------------------------------- ________________ अध्ययन-30,[ नि.517] 183 पयंगुड्डाणसरिसा 'saMbukkAvarTa'tti शम्यूकः - शङ्खस्तस्यावर्त्तः shmbuukaavrtstdvdaavto गरर सा शम्बूकावर्ता, सा च द्विविधायतः सम्प्रदायः- "अभितरसंबुक्का बाहिरसंबुक्का य, तत्थ अभंतरसंबुक्काए संखनाभिखेतोवमाए आगीए अंतो आढवति बाहिरओ संनियट्टै, इयरीए विवज्जयो," 'AyayagaMtuMpaccAgaya'tti, अत्रायतं-दीर्घ प्राञ्जलमित्यर्थः, तथा च सम्प्रदाय:"तत्थ उज्जुयं गंतूण नियट्टै" 'छ8'त्ति पष्ठी, नन्वत्र गोचररूपत्वाद्भिक्षाचार्यत्वमेवासां तत्कथमिह क्षेत्रावमौदार्यरूपतोक्ता ?, उच्यते, अवमौदार्यं ममास्त्वित्यभिसम्बन्धिना विधीयमानत्वादवमौदार्यव्यपदेशोऽप्यदुष्ट एव, दृश्यते हि निमित्तभेदादेकत्रापि देवदत्तादौ पितृपुत्राद्यनेकव्यपदेशः, एवं पूर्वत्र नामादिविपयस्योत्तरत्र कालादिविषयस्य च नैयतस्याभिग्रहत्वेन भिक्षाचर्यात्वप्रसङ्गे इदमेवोत्तरं वाच्य्म्॥ मू.(1208) दिवसस्स पोरिसीणं चउण्हपि उ जत्तिओ भवे कालो। एवं चरमानो खलु कालोमाणं मुनेयव्वं । / वृ.कालावमौदार्यमाह-'दिवसस्य' अह्नः 'पौरुषीणां' प्रहराणां चतसृणामपि 'तुः' प्राग्वद् यावान् भवेत्कालोऽभिग्रहविषय इति शेपः, 'eva'mityevaM प्रक्रमात्कालेन 'caramANa'tti तिसुब्व्यत्ययाच्चरतः 'खलु' निश्चितं' kAlomANa'nti कालेनावमत्वं प्रस्तावादुदरस्य कालावमत्वं, कोऽर्थ: ?-कालावौदार्य मुणितव्यं, कालहेतुत्वादस्येति भावः, यदिवा'-- भेदोपचारेण स एवाभिगृहीतकाले चरन्नवमौदार्यं मुनितव्यः । एतदेव प्रकारान्तरेणाहमू. (1209) अहवा तैयपोरिसीए. ऊणाए घास्मेस्ण्तो। चउभागूणा एवा, एवं कालेण ऊ भ्वे॥ वृ.अथवा तृतीयापौरुष्यामूनायां ग्रासम्-आहारमेषयन्-त्रिविधैपणया गवेषयन्, न्यूनत्वमेव विशेषत आह-चतुर्भागोनायां वाशब्दात्पञ्चादिभागोनायां वा तृतीयपौरुष्याम्, 'एवम्' अमुना कालविषयाभिग्रहलक्षणेन प्रकारेण चरत्रित्यनुवर्तते, कालने तु भवदेवमौदार्ययोगाद् यतिरप्यवमौदार्यम्, औत्सर्गिकविधिविषयं चैतत्, उत्सर्गतो हि तृतीयपौरुष्यामेव भिक्षाटनमनुज्ञातं, यदुक्तम्-"पंथो भिक्खा य तैयाएऽत्ति । भावावमौदार्यमाहमू.(1210) इत्थी वा पुरिसो वा अलंकियो वाऽणलंकियो वावि। अन्नयरवयत्थो वा, अनायरेणं च वत्थेणं । वृ. स्त्री वा पुरुषो वा 'अलकुंतो वा' कटकाद्यलङ्कारविभूपितो वा 'अनलंकृतो वाऽपि' तद्विपरीतः, तथाऽन्यतरच्च तद्वयश्च-बाल्याद्यन्यतरवयस्तत्स्थो वा, अन्यतरेण वा पट्टवाटकमयादिना 'वस्त्रेण' वाससा, लक्षणे तृतीया, सर्वत्र वा विकल्पे । / मू.(1211) अनेण विसेसेणं वन्नेणं भावमनुमुअंते u। एवं चरमाणा खलं भावोमोणं मुनेयव्वं । / वृ. 'अन्येन' विशेषान्तराद्भिन्नेन 'विशेपेण' कुपितप्रहसितादिनाऽवस्थाभेदेन 'वर्णेन' कृष्णादिना प्रक्रमादन्यतरेणोपलक्षित: 'भाव' पर्यायमुक्तरूपमेवालकृतत्वादि 'अनुमुयंते u'tti तुशब्दस्यावधारण(gArthItvAd'anunmuJcanneva' अत्यजनेव यदी दाता दास्यति ततोऽहं ग्रहीष्ये न त्वन्यथेत्युपस्कारः, एवं चरन् 'खलु' निश्चितं भावोमोणं' ति भावावमत्वेनापलक्षितः Page #575 -------------------------------------------------------------------------- ________________ 184 उत्तराध्ययन- मूलसूत्रम् - 2 - 30 / 1211 प्रक्रमादुदरस्य मुणितव्यः, यद्वा सुब्व्यत्ययादेवं चरतः खलु सुब्व्यत्ययाद् भावावमत्वेन हेतुना मुणितव्यमावमौदार्यमिति प्रक्रमः । पर्यवान्रमादार्थमाह मू. ( 1212 ) दव्वे खित्ते भावमि य आहिया उ जे भावा । एएहिं ओमचरओ पज्जवचरओ भवे भिक्खू । / 'वृ. 'द्रव्ये ' अशनादौ ' क्षेत्रे' ग्रामादी 'काले' पौरुप्यादी 'भावे च' स्त्रीत्वादो ऽआख्याताः ' कथिताः 'तु:' पूरणे ये ऽभावा: ' पर्याया एकसिक्थोनत्वादयः, एतैः सर्वैरपि द्रव्यादिपर्यायैः 'ओमत्ति' अवममुपलक्षणत्वादवमौदार्यं चरति आसेवते अवमचरकः पर्यवचरको भवेदिभक्षुः, इह च पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदार्यमुक्तम्, अथवा 'एएहि अवमचरओ ऽत्ति 'एतेभ्यः ' द्रव्यादिपर्यीयेभ्यः 'अवमचरकः ' न्यूनत्वासेवक:, किमुक्तं भवति ? - एक सिक्थोनत्वादावपि नवपुराणादिविशेषाभिग्रहवान् एवं ग्रामपौरुपी स्त्रीत्वादिष्वपि विशिष्टाभिग्रहतः पूर्वस्मान्न्यूनत्वं भावनीयम् । आह- क्षेत्रावमौदार्यादिष्वप्यशनादिद्रव्येणैवोदरस्यावमत्वमिति कथं द्रव्यावमौदार्यादपां विशेष: ?, उच्यते, क्षेत्रादिहेतुकत्वस्यैव तत्र प्राधान्येन विवक्षितत्वात् तद्विवक्षा च द्रव्यावमौदार्यस्यापि तेषु तद्धेतुकत्वात्, यदिवा यत्रापि द्रव्यतो न्यूनत्वमुदरस्य नास्ति तत्रापि क्षेत्रादिन्यूनातामपेक्ष्य क्षेत्राद्यवमौदार्याणि भण्यन्त इति प्रश्नानवकाश एवेति सूत्रैकादशकगर्भार्थः ॥ मू. ( 1213 ) अट्ठविहगोयरग्गं तु. तहा सत्तेव एसणा । अभिग्गहा य जे अन्ने, भिक्खायरियमाइया ॥ वृ. 'अट्टविहगोयरग्गं' ति प्राकृतत्वाद् अष्टविधः - अष्टप्रकारोऽग्र:- प्रधान आधाकर्मादिपरिहारेण स चासौ गौरिवचरणम् - उच्चावचकुलेप्यविशेपेण पर्यटनं गोचरश्चाष्टविधानगोचरः, 'तु: ' उत्तरेभदापेक्षया समुच्चये, तथा ससैवैषणा अभिगृह्यन्त इत्यभिग्रहाः 'चः' समुच्चये ये अन्ये एतदतिरिक्ताः, ते किमित्याह- 'bhikkhAyariyamAhiya'tti सूत्रत्वेन भिक्षाचर्याविपयत्वात् भिक्षाचर्या वृत्तिसङ्क्षेपापरनामिकाऽऽख्याताः, अत्र चाष्टावग्रगोचरभेदाः पेडादय एव जम्बूकावतया द्वैविध्याश्रयणतः तथा ऋज्च्याद्याश्चापराया: प्रक्षेपात्, सप्तैषणाश्चेमाः "संसट्टमसंसट्टा उद्धड तह अप्पलेवडा चेत्र । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ " 'अभिग्रहाश्च' द्रव्यक्षेत्रकालभावविषयाः, तत्र द्रव्याभिग्रहाः - कुन्ताग्रादिसंस्थितमण्डकखण्डादि ग्रहीष्य इत्यादयः क्षेत्राभिग्रहाः - देहलीजङ्घयोरन्तर्विधाय यदि दास्यति ततो ग्राह्यमित्यादयः, कालाभिग्रहा - सकलभिक्षाचरनिवर्त्तनावसरे मया पर्यटितव्यमित्यादयः, भावाभिग्रहास्तु-हसन् रुदन् बद्धो वा यदि प्रतिलाभयिष्यति ततोऽहमादास्ये नत्वन्यथेत्येवमादय इति सूत्रभावार्थ: ॥ अभिहिता भिक्षाचार्या, रसपरित्यागमाह मू. ( 1214 ) खीरदहिसप्पमाई, पणीयं पानभोयणं । परिवज्जणं रसागं तु, भणियं रसविवज्जणं ॥ वृ. श्रीरं - दुग्धं दधि-तद्वीकारः सर्पिः घृतं तदादि, आदिशब्दाद् गुडपक्कान्नादिपरिग्रहः, 'प्रणीतम्' अतिबृंहकं पीयत इति पानं खर्जूररसादि भुज्यत इति भोजनं-गलद्वन्द्वोदनादि Page #576 -------------------------------------------------------------------------- ________________ अध्ययनं.30.[ नि.517] 185 अनयो: समाहार पानभोजनं सांपरस्करत्वादेपा परिषजन' परिहरणं रसानां रस्यमानत्वेन 'तुः' पुरणे' भणितम्' अभिहितं तीर्थकृदादिभिरिति गम्यते, रसविवर्जनं नाम बाह्यं तप इति सूत्रार्थः । / मू.(1215) ठाणा वीरासणाईया. जीवस्स ushaavhaa। उग्गा जहा धरिज्जति, कायकिलेसं तमाहियं । / वृ. स्थीयत एभिरिति स्थानानि-कायावस्थितिभेदा वीरासनं-यत्सिहासनस्थितस्य तदपनयने तथैवावस्थानं तदादिर्ये पां तानि वीरासनादिकानि, आदिशब्दाद्गोहोहिकासनादिपरिग्रहः, सूत्रत्वाल्लिङ्गव्यत्ययात्, लोचाधुपलक्षणं चैतत्, तथाऽऽह "वीरासण उक्कडगासमाइ लोयाइओ अ विन्नेओ! कायकिलेसो संसा-वासणिवेयहेउत्ति ॥ 1 / / " 'जीवस्य' जन्तोः 'तुः' अवधारणे भिन्नक्रमश्न, ततः सुखावहान्येय मुक्तिसुखप्रापकत्वेन शुभावहान्येव वा 'उग्राणि' दरनष्टेयतयोत्कटानि यथा' येन प्रकारेण 'धार्यन्ते' इत्यासेव्यन्ते गम्यमानत्वाद्यतिभिः, 'कायकिलेसं' तमाहियन्ति कायस्य क्लेशो-बाधनं कायक्लेशः सः 'आख्यातः कथितस्तथैवेति शेपः, इह च संसार्यात्मनः कायानुगतत्वेन तत्क्लेशे यद्यप्यवश्यं क्लेशसम्भवस्तथाऽपि भावितात्मनामसौ सन्नाप्यसत्सम एवेति तदनभिधानमिति सूत्रार्थः । / मू.(1216) एगंतमनावाए. इत्थीप्सुविव्ज्जिए। सयनासनसेवणया, विवित्तं synaasnN॥ vR. 'egaMta'ti सुब्ब्यत्ययाद् 'एकान्ते' जनेगानाकुले 'अनापाते' स्याद्यापातरहिते 'स्त्रीपशुविवजिते' तत्रैव स्थितस्त्यादिरहिते शून्यामागदाविति भावः 'sayaNAsaNasevaNaya'tti सूत्रत्वात् शयनासनसेवनं विविक्तशयनासनं बाह्य तप उच्यत इति शेपः, उपलक्षणं चैतदेपणीयफलकादिग्रहणस्य, तथा चानेन विविक्तचर्या नाम संलीनतोक्ता भवति, यतस्तल्लक्षमिदम् - "आसमुज्जानाइसु थीपसुपंडगविवज्जिए ठाणं । फलगाईण य गहणं तह भणियं एसनिज्जाणं । / " शेषसंलीनतोपलक्षणं चासौ, प्राधान्याच्चास्या एक साक्षादभिधानं, प्राधान्यं चेन्द्रियादिसंलीनतोपकारित्वादस्याः, इयं चेत्थं चतुर्विधा, यत उक्तम्-- "इंदियकसायजोगे पडुच्च संलीयणा मुणेयव्वा । तह जा विवित्तचरिया पन्नत्ता वीय्रागेहिण्॥" तत्रेन्द्रियसंलनता श्रोत्रादिभिरिन्द्रयैः शब्दादिषु सुन्दरतरेपु रागद्वेपाकरणं, कपायसंलीनता तदुदयनिरोध उदीर्णविफलीकरणं च, योगसंलीनता च मनोयोगादीनामकुशलानां निरोधः कुशलानामुदीरणमिति सूत्रार्थः । उक्तमेवार्थमुपसंहरनुत्तरग्रन्थसम्बन्धाभिधानायाहमू. (1217) एसो बाहिरगतवो. समासेन वियाहिओ। अभितरं तवं इत्तो, वुच्छामि अनुपुव्व्सो॥ 7. 'एतत्' अनन्तरोक्तं बाह्यकं तपः समासेन व्याख्यातम्, आह-किं पुनरितो बाह्यानपसः फलमवाप्यते ?, उच्यते, नि:सङ्गता शरीरलाघवेन्द्रियविजयसंयमरक्षणादिगुणयोगात् शुभध्यानावस्थितस्य कर्मनिर्जरणमिति, अभ्यन्तरतपः 'इतः' बाह्यतपोऽभिधानादनन्तरं वक्ष्यामि' Page #577 -------------------------------------------------------------------------- ________________ 186 उत्तराध्ययन-मूलसूत्रम्-2-30/1217 अभिधास्ये ऽअनुपुचसोऽत्ति आनुपूयेति सूत्रार्थः । प्रतिज्ञातमाहमू.(1218 / पायच्छित्तं विनओ, वेयावच्चं तहेव सज्झाओ : ___ झाणं च विउस्सग्गो. एसो अभितरो त्वो॥ वृ. अक्षरार्थः सुगम एव, भावार्थं तु सृत्रत एवाह सूत्रकृत्मू.( 1219) आलोअणारिहाईयं, पायच्छित्तं तं द्स्विह्ण्। जे भिक्खू वहई सम्म. पायच्छितं तमाहियं । / वृ. आलोचनं विकटनं प्रकाशनमाख्यानं प्रादुप्करणमित्यनर्थान्तरं, तदर्हत्यालोचनाहयत् पापमालोचनात एव शुध्यति, उक्तं हि ___ "आलोयणमरिहंति आ मज्जा लोयणा गुरुस्गासे। जं पाव विगडिएणं सुज्झइ पच्छित्तपढमेयं ॥ " आदिशब्दात्प्रतिक्रमणारादिपरिग्रहः, इह पुनरुपचारादेवंविधपापविशुद्धयुपायभूतान्यालोचनादीन्येवालोचना दिशब्देनोक्तानि, उपचारनिमित्तं चात्र विषयविषयिभावः, एवंविधानि हि पापान्यालोचनादीनां विषय आलोचनादीनि च विषयीणीति भावनीयं, तथा चान्यत्र 'आलोयणपडिक्कमणेऽत्यादिनाऽर्हशब्दं विनैव तद्भेदाभिधानं, तदेवंविधमालोचनाहमादिर्यस्व तदालोचनार्हादिकं, 'शेषाद्विभाषेऽति कप्रत्ययः, 'प्रायश्चित्तम्' उक्तनिरुक्तं 'तुः' अवधारणे भिन्नक्रमश्च, ततः 'दशविधमेव' दशप्रकारमेव, दशविधत्वं चेत्थम "आलोयण पडिक्कमणे मीस विवेगे तहा विउस्स्ग्गे। तव छेय मूल अणवट्ठया य पारंचिए cev॥" 'jai'tti आर्पत्वाद् यद्भिक्षुः 'वहति' आसेवते 'सम्यग्' अवैपरीत्येन प्रायश्चित्तं त्दाख्यात्म्॥ विनयमाहमू. ( 1220) अब्भुट्ठाणं अंज(णंज)लिकरणं, तहेवासणं दायणं । गुरुभत्तिभावसुस्सूसा, विनओ एस वियाहिओ। वृ. अभ्युत्थानमञ्जलिकरणमुभयमपि प्रतीतं 'तथेऽति समुच्चये ऽएवेऽति पूरणे ऽआसन - दायगति सूत्रत्वादासनदानं पीठादिदानमित्यर्थः, गुरूणां-गौरवार्हाणां भक्तिर्गुरुभक्तिः, भावः अन्तःकरणं तेन शुश्रूषा-तदादेशं प्रति श्रोतुमिच्छा पर्युपासना वा भावशुश्रूषा, विनय एष व्याख्यातः । / वैयावृत्त्यमाहमू. (1221) आयरियमाईयंमि, वेयावच्चे य द्स्विहे। आसेवणं जहाथामं, वेयावच्चं तमाहियं । / वृ. 'AyariyamAi'tti मकारोऽलाक्षणिकस्ततः 'आचार्यादिके' आचार्य(यादि) विषये व्याप्तभावो वैयावृत्त्यम्-उचिताहारादिसम्पादनम्, उक्तञ्च "वेयावच्चं वावडभावो तह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा संपाडणमेस भाव्त्थो॥" तस्मिन् 'दशविधे' दशप्रकारे, दशविधत्वं चाचार्यादिविषयभेदाद्, उक्तं हि "आयरिय 1 उवज्झाय 2 थेर 3 तवस्सी 4 गिलाण 5 सेहाणं 6 / Page #578 -------------------------------------------------------------------------- ________________ 187 अध्ययनं -30,[नि.518] साहम्मिय 7 कुल 8 गण 9 संघ 10 संगयं तमिह कायव्वं । / " 'आसेवनम्' एतद्विषयमनुष्ठानं यथास्थानं' स्वसामर्थ्यनतिक्रमेण वैयावृत्त्यं तदाख्यातमिति 3 ॥ स्वाध्यायमाहमू. (1222) वायगा पुच्छणा चेव, तहेव प्रिय्त्त्त्त्न्ना। अनुप्पेहा धम्मकहा. सज्झाओ पंचहा भवे । / व. 'वायणेऽत्यादि प्राग्व्याख्यातप्रायमेव 4 / / सम्प्रति ध्यानमाहमू.(1223) अट्टरुहाणि वज्जित्ता, झाईज्जा सुस्माहिए। धम्मसुक्काइं झागाई, झाणं तं तु बुहा वे। वृ. ऋतं-दुःखम्, उक्तं हि-"ऋतशब्दो दुःखपर्यायवाच्या श्रीयते" ऋते भवमात, तथा रोदयत्यपरानिति रुद्रः-प्राणिवधादिपरिणत आत्मैव तस्येदं कर्मरोद्रम्, आत्तं च रौद्रं च आतरौद्रे, प्राकृतत्वाच्च बहुवचननिर्देशः, 'वर्जयित्वा' हित्वा ध्यायेत्सुसमाहितः प्राग्वत्, किमित्याहधर्म:-क्षमादिदशलक्षणस्तस्मादनपेतं धर्म्य शुक्लं-शुचि-निर्मलं सकलमिथ्यात्वादिमलविलयनात् यद्वा शुगिति-दुःखमष्टप्रकारं वा कर्म ततः शुचं क्लमयति-निरस्यतीति शक्लमनयोर्द्वन्द्वस्तत: धर्म्यशुक्लध्याने स्थिराध्यवसानरूपे, उक्त हि-"जं थिरमज्झवसाणं तं झाणं जं चलं तयं cittaM"tti, 'ध्यान' ध्यानाख्यं तपस्तत् तुशब्दस्यैवकारार्थत्वात्तदेव बुधाः वयंति' वदन्ति । / अधुना व्युत्सर्गमाहमू. (1224) सयनासन ठाणे वा, जे उभिक्खू न वाव्रे। कायस्स विउस्सग्गो. छट्ठो सो प्रिकित्तिओ। वृ. शय्यत इति शयनं-संस्तारकादौ तिर्यक् शरीरनिवेशनं तत्रासनम्-उपवेशनं तस्मिन्, उभयत्र सूत्रत्वात्सुपोर्मुक् 'स्थाने' ऊर्ध्वंस्थाने 'वा' विकल्पे प्रत्येकं च योज्यते, स्वशक्त्यपेक्षं स्थित इति गम्यते, यस्तु भिक्षुः 'न वावरेऽत्ति 'न व्याप्रियते' न चलनादिक्रियां कुरुते, यत्तदोनित्याभिसम्बन्धादर्थवशाद् विभक्तिपरिणामतश्च तस्य भिक्षोः 'कायस्य' शरीरस्य 'व्युत्सर्ग: चेष्टां प्रति परित्यागो यः 'छट्ठो सो परिकित्तितोऽत्ति सूत्रत्वाल्लिङ्गव्यत्यये षष्टं 'तत्' प्रक्रमादभ्यन्तरं तपः 'परिकोत्तितं' तीर्थकरादिभिरुक्तं, शेषव्युत्सर्गोपलक्षणं चैतद्, अनेक-विधत्वात्तस्य, "दव्वे भावे य तहा दुविधुस्सग्गो चउव्विहो द्व्वे। गणदेहोवहिभत्ते भावे कोहा इचातोत्ति । / " इति सूत्रषट्कार्थः । / सम्प्रत्यध्ययनार्थमुपसंहरन्नस्यैव फलमाहमू.(1225) एवं तवं तु दुविहं, जं सम्मकआयरे मुनी। से खिप्पं सव्वसंसारा, विप्पमुच्चै प्ण्द्दिए। तिबेमि॥ वृ. 'एतत्' अनन्तरोक्तस्वरूपं तवं तु duvihaM'ti तपः द्विविधमपि उक्तभेदतो द्विभेदमपि यः सम्यक् 'आचरेत्' आसेवते मुनिः स क्षिप्रं 'सर्वसंसारात्' चतुर्गतिरूपात् 'विप्रमुच्यते' पृथग्भवति पण्डितः, पठन्ति च-'सो खवेत्तु रयं अरओ, नीरयं तु गई गए' इह च 'आयरेऽत्ति तिव्यत्ययादाचारीत्, अतीतनिर्देशश्च भूतभविष्यतोरप्युपलक्षणं, कालत्रयेऽपि तुल्यमाहात्म्यत्वादस्यतत्क्षेत्रापेक्षा(क्षया) वेति सूत्रार्थः ॥ 'इति' परिसमाप्तौ, ब्रवीमिति पूर्ववत् । Page #579 -------------------------------------------------------------------------- ________________ 188 उत्तराध्ययन मूलसूत्रम्-2-30/1225 इत्यवसितोऽनुगमो, नयाश्च प्राग्वत् । / अध्ययनं 3. सगप्तम् मुनि दीपरत्नसगारेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे त्रिंशत्तममध्ययनं सनियुक्तिः सटीकं परिसमाप्तम् (अध्ययनं-31-चरणविधिःवृ. व्याख्यातं त्रिंशत्तममध्ययनम. अधुनैकत्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तराध्ययने तप उक्तम्, इह तु तच्चरणवत एव सम्यग् भवतीति चरणमुच्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य पूर्ववदुपक्रमादिद्वारचतुष्टयप्ररूपणा तावद्यावत्रामनिष्पन्ननिक्षेपे चरणविधिरिति नाम, अतश्चरणविधिशब्दनिक्षेपायाह नियुक्तिकृत्नि. [519] निक्लेवो चरणंमि(मी) चउव्विहो दुविहो य होइ दव्वंमि । आगमनोआगमओ नोआगमओ य सो तिविहो॥ नि. [520] जाणगसरीरभविए तव्वतिरित्ते य गिभिक्ख्माईसुण्। ____ आचरणे आचरणं भावाचरणं तु नायव्वं । / नि. [521] निक्खेवो उ विहीएं चउव्विहो दुविहो य होइ द्व्व्ण्मि। आगमनोआगमओ नोआगमओ य सो तिविहो । / नि. [522] जागणसरीरभविए tavvatiritte ya iNdiytthesuN| .. भावविही पुन दुविहा संजमजोगो तवो चेव । / वृ. गाथाचतुष्टयं स्पष्टमेव, नवरं 'तव्वैरित्त यत्ति तद्यतिरिक्तं च गतिभिक्षादिषु गति:गमनं भिक्षा-भक्षणं, पठ्यते च 'चर गतिभक्षणयोः' इति, आदिशब्दादासेवापरिग्रहः, उक्तं हि-"चरतिरासेवायामपि वर्त्तते" इति, तत एतेषु सत्सु प्रक्रमाद्रव्यमेव सुब्ब्यत्ययेन गत्यादयो वा भावचरणकार्याकरणत्वेन तद्व्यतिरिक्तद्रव्यचरणं, तथा 'आचरणे' प्रस्तावाज्ज्ञानाद्याचारे 'आचरणम्' अनुष्ठानं सिद्धान्ताभिहितं 'भावे' विचार्ये चरणं 'तुः' विशेषणे ज्ञातव्यमिति । / तथा 'इंदियत्थेसुन्ति इन्द्रियाणि-स्पर्शनादीनि तेपामर्थाः-स्पर्शादयस्तेषु प्रक्रमाद् यः 'विधिः' अनुष्ठानमासेवनमितियावत्, अस्यापि द्रव्यत्वं भावविधिफलासाधकत्वेन द्रव्यप्राधान्यविवक्षया वा, भावविधिः पुनः द्विविधः द्विप्रकार:, द्वैविध्यमाह-'संयमयोगः' संयमव्यापार: 'तपश्चैव' अनशनाद्यनुष्ठानरूपं, चरणासेवनं ह्यत्र भावविधिः, सचैवंविध एवेति गाथाचतुष्टयार्थः । / सम्प्रति येनेह प्रकृतं तदुपदर्शयत्रुपदेशमाहनि. [522] पगयं तु भावचरणे भावविहीए अ होइ नापव्वं । चइऊण अचरविहिं चरणविहीए उजइयव्वं । / वृ. निगदसिद्धा, नवरं, भावचरणेन' प्रस्तावाच्चारित्राचारानुष्ठानेन 'अचरणविधिम्' अनाचारानुष्ठानं त्यक्त्वा 'चरणविधौ' उक्तरूपे 'यतितव्यं' यत्नो निधय इति गाथार्थः । / मू. (1226) चइणविहिं पवक्खामि, जीवस्स उ सुहाव्ह्ण्। जं चरित्ता बहू जीवा, तिन्ना संसारसागरं । / Page #580 -------------------------------------------------------------------------- ________________ 189 अध्ययन-31,[नि.522} वृ. चरणस्य विधिः आगमोक्तन्याय; चरणविधिस्तं प्रवक्ष्यामि जीवस्य 'तुः' अवधारणे भिन्नक्रमस्ततः 'suhAvaha'ti सुखावहमेव शुभावहमेव वा, यथा चैतदेवं तथा फलोपदर्शनद्वारणाह-यं 'चरित्वा' आसेव्य बहवो जीवाः 'तीर्णाः' अतिक्रान्ताः 'संसारसागरं' भवसमुद्रं मुक्तिमवाप्ता इत्यभिप्राय इति सूत्रार्थः । / मू.(1227) एगओ विरई कुज्जा, एगओ अपवनणं । अस्संजमे नियत्तिं च, संजमे य पवत्तणं ॥ वृ.तत्र च 'एकतः' एकस्मात् स्थानाद् विरति विरमणमुपरममितियावत् 'कुर्यात्' विदध्यात् 'एकतश्च' एकस्मिश्च, आद्यादित्वात्सप्तम्यन्तात्तसिः, '' समुच्चये भिन्त्रक्रमः, प्रवर्तनं च कुर्यादिति सम्बन्धः । एतदेव विशेपत आह-'असंयमात्' हिंसादिरूपात् पञ्चम्यर्थे सप्तमी 'निवृत्ति च' परिहाररूपां 'संयमे' उक्तरूपे चस्य भिन्नक्रमत्वात्प्रवर्त्तनं च कुर्यादित्यनुवर्तते, 'चशब्दादुभयत्र परस्परापेक्षया स्मुच्च्ये। मू.(1228) रागद्दोसे य दो पावे. पावकम्मपवत्तणे । जे भिक्खू रंभई निच्च, से न अच्छइ मंडले । / वृ. तथा रागद्वेपौ' उक्तरूपौ 'च:' पूरणे 'हो' द्विसङ्घयौ, एतदभिधानं च प्राकृते द्वित्वबहुत्वयोः संदिग्धत्वाद् उक्तार्थानामप्यपूपौ द्रावानयेत्यादिवल्लोके प्रयोगदर्शनाच्च, 'पापौ' कोपादिपापप्रकृतिरूपत्वात पापकर्माणि-मिथ्यात्वादीनि प्रवर्तयतो-जनयत इति पापकर्मप्रवर्तकौ यः 'भिक्षुः' तपस्वी 'रुणद्धि' उदयस्य कथञ्चिदुदितयोर्वा प्रसरस्य निराकरणतस्तिरस्कुरुते ऽनित्यं सदा सः 'नास्ते' न तिष्ठति मण्डले, पठन्ति च-'से न गच्छइ मंडलेऽत्ति 'न' नैव गच्छति' याति भ्राम्यतीति योऽर्थः, उभयत्र च मण्डलशब्दस्य वृद्धव्याख्या-मण्डलग्रहणाच्चतुरन्तः संसार: परिगृह्यते, मुक्तिपदप्राप्तिश्चात्र हेतुः, एवमुत्तरत्र सूत्रेष्वपि नित्यमित्यादि मू.(1229) दंडाणं गारवाणं च, सल्लाणं च तियं तियं । जे भिक्खु जयई निच्चं, से न अच्छइ मंडले ॥ वृ.दण्यते-चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डा-दुष्प्राणिहितमानसादिरूपा मनोदण्डादयः, उक्तं हि "जह लोए दंडिज्जइ दव्वं हीरै य वज्झए यावि। इय daMDaMta'ppANaM मणमाई दुप्पणिहिएहि । / " तेषां 'त्रिकं' मनोदण्डवादण्डकायदण्डरूपं, तथा गुरु:--लाभाभिमानाध्मातचित्त आत्मैव तशावास्तस्य वैतान्यध्यवसानानि गौरवाणि तेषां त्रिकं' ऋद्धिगौरवरसगौरवसातगौरवात्मकं, तथा शल्यते-अनेकार्थत्वाद्वाध्यते जन्तुरेभिरिति शल्यानि तेषां च 'त्रिकं' मायाशल्यनिदानशल्यमिथ्यात्मकम्, उभयत्र 'च:' समुच्चये, त्रिकं त्रिकमिति च प्रत्येकं त्रैविध्याभिधानतो व्याख्यातमेव, यो भिक्षुः 'त्यजति' व्र्ज्य्ति। मू.(1230) दिव्वे य जे उवस्सग्गे, तहा तेरिच्छ्मानुसे। जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ वृ.दिव्यांश्चहास्यप्रद्वेषविमर्शपृथग्विमात्राभिर्देवविहितान् उप-सामीप्येन सृज्यन्तेदेवादि Page #581 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-31/1230 भिरुत्पाद्यन्त इत्युपसर्गास्तान्, तथा तेरिच्छमाणुसेऽत्ति तिरश्चामेते भयप्रद्वेपाहारहेत्वपत्यलयनसंरक्षणहेतोस्तैः क्रियमाणत्वात्तैरश्चाः तथा मानुषाणामेते हासप्रद्वेषविमर्शकुशीलप्रतिसेवनात्मकनिमित्ततस्तैविधीयमानत्वान्मानुषकाश्च तैरश्चमानुपकास्तान् उपलक्षणत्वात्पूर्वत्र चशब्दस्यानुक्तसमुच्चयार्थत्वाद्वाऽऽत्मसंवेदनीयांश्च घट्टनप्रपतनस्तम्भनश्लेषणोद्भवान् यो भिक्षुः 'सहते' स्म्य्ग्ध्यास्ते। मू.(1231) विगहाकसायसन्नाणं, झाणाणं च दुयं था। जे भिक्खु जयई निच्चं, से न अच्छइ मंडले । / वृ.विरुद्धा विरूपा वा कथा विकथा, सा च स्त्रीभक्तजनपदनपतिभेदतश्चतुर्धा, कषायाः-- क्रोधमानमायालोभाः सञ्जा-आहारभयमैथुनपरिग्रहाख्याः, एपां कृतद्वन्द्वानां प्रत्येकं चतुष्कमिति शेषः, 'झाणाणं ca'tti प्राकृतत्वाद् ध्यानयोश्च द्विकमातरौद्ररूपं तथा य भिक्षुः 'वर्जयति' परिहरति, चतुविधत्वाच्च ध्यानस्यात्र प्रस्तावेऽभिधानम्, / मू.( 1232) वएसु इंदियत्थेसु, समिईसु किरियासु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले । वृ.'व्रतेषु' हिंसाऽनृतस्तेयाब्रह्मपरिग्रहविरतिलक्षणेषु इन्द्रियार्थेषु' शब्दरूपरसगन्धस्पर्शेषु 'समितिषु' समित्यध्ययनाभिहितासु च क्रियासु-कायिक्याधिकरणिकीप्राद्वेषिकीपारितापनिकीप्राणातिपातरूपासु, पठन्ति च 'समीतीसु य तहेव ya'tti, अत्र च चशब्दाक्रियासु चेति यो भिक्षुः 'यतते' यत्नं कुरुते यथावत्परिपालनातो व्रतसमितिषु माध्यस्थ्यविधानतश्चेन्द्रियाथेषु परिहारतश्च क्रियासु। मू.(1233) लेसासु छसु काएसु, छक्के आहारकारणे । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ वृ.'लेश्यासु' वक्ष्यमाणरूपासु षट्सु कायेषु' पृथिव्यादिषु वक्ष्यमाणेष्वेव 'षट्के' पट्परिमाणे 'आहारकारणे' वेदनादावुक्तरूपे यो भिक्षुः 'यतते' यथायोगं निरोधोत्पादनरक्षानुरोधविधानेन यलं कुरुते । मू.(1234) पिंडुग्गहपडिमासु, भयट्ठाणेसु सत्तम् । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ वृ. 'पिण्डावग्रहप्रतिमासु' आहारग्रहणविषयाभिग्रहरूपासुसंसृष्टादिष्वनन्तराध्ययनोक्तासु सप्तस्विति संबध्यते, तथा भयस्थानेषु' भयस्य-भयमोहनीयसमुत्थात्मपरिणामस्योत्पत्तिनिमित्ततयाऽऽश्रयेपु इहलोकादिषु प्रागुक्तरूपेषु 'सप्तसु' सप्तसङ्खयेषु यो भिक्षुः 'यतते' एकत्र तु पालनातोऽन्यत्र तदशेन भयाकरणतः । मू.(1235) मएसु बंभगुत्तीसु, भिक्खुधम्ममि द्स्विहे। जे भिक्खू जयई निच्चं, se na acchai mNddle|| vR.मदा-जातिमदादयः प्रागभिहिता अष्टौ तेषु, प्रतीतत्वाच्चेहान्यत्र च सूत्रे सङ्ख्यानभिधानं, ब्रह्म-ब्रह्मचर्यं तस्य गोपनं गुप्तिर्यकाभिस्ता ब्रह्मगुप्तयो गमकत्वाद्वहुव्रीहिस्तासु वसत्यादिषु नवसु, उक्तं च Page #582 -------------------------------------------------------------------------- ________________ अध्ययनं - 31, [ नि. 522] "वसहिकहनिसिज्जिदिय कुड्डितरपुव्वकीलियपणीए । अतिमायाहारविभूसमा य नव बंभगुत्तीओ ॥ " भिक्षु धर्मे 'दशविधे' क्षान्त्यादिभेदतो दशप्रकारे प्रागुक्त एव यो भिक्षुर्यतते यथावत्परि हारासेवनपरिपालनादिभिः । मू. ( 1236 ) उवासगाणं पडिमासु, भिक्खूणं पडिमासु य । जे भिक्खू जयई निच्च, से न अच्छइ मंडले ॥ वृ. उपासते सेवन्ते यतीनित्युपासका:- श्रावकास्तेषां 'प्रतिमासु' अभिग्रहविशेषरूपास्वेकादशसु दर्शनादिपु उक्तं हि "दंसणवयसामाइय पोसहपडिमाअवंभसचित्ते । आरंभपेसउद्दिवज्जए समणभूए य ॥ " 'भिक्षूणां ' यतीनां 'प्रतिमासु च' मासिक्यादिषु द्वादशसु यत AgamaH"mAsAI ससंता पढमाबितततिय सत्तराइदिना । अहराइएगराई भिक्खुपडिमाण बारसगं ॥ " यो भिक्षुर्यतते यथावत्परिज्ञनोपदेशपालनादिभिः । मू. ( 1237 ) 191 किरियासु भूयगामेसु, परमाहम्मिएसु य । जे भिक्खू जयई निच्च, से न अच्छइ मंडले । वृ. क्रियन्ते मिथ्यात्वादिक्रोडीकृतैर्जन्तुभिरिति क्रिया:- कर्मबन्धनिबन्धनभूताश्चेष्टास्तास्वर्थानर्थादिभेदतस्त्रयोदशसु तथा चागमः - "अट्ठानट्टाहिंसाऽकम्हा दिट्टी य मोस' दिने य । अज्झत्थमाणमेत्ते मायालो भेरियावहिया । / " अभूवन् भवन्ति भविष्यन्ति चेति भूतानि प्राणिनस्तेषां ग्रामाः - सङ्घाता भृतग्रामास्तेष्वेकेन्द्रियसूक्ष्मेतरादिभेदतश्चतुर्दशसु उक्तं हि "एगिंदिय सुहुमियरा सन्नियरा पणिदिया सबितिचौ । पज्जत्तापज्जत्तगभेएणं चोद्दसग्गामा ॥" धर्मेण चरन्ति धार्मिका ये न तथा तेऽधार्मिकाः परमाश्च ते सकलाधार्मिकप्रधानतयाऽधार्मिकाश्च परमाधार्मिकाः- अत्यन्तसंक्लिष्टचेतसो ऽम्बादयस्तेषु, ते च पञ्चदश, यत uktam"aMbe 1 अंबरिसी 2 चेव, सामे 3 सबलेत्ति 4 आवरे । रुद्दो 5 वरुद्द 6 काले य 7, महाकालेत्ति आवरे 8 ॥ 1 ॥ असिपत्ते 9 धनु 10 कुंभे 11, वालू 12 वेयरणी इय 13 / खरस्सरे 14 महाघोसे 15, एए पन्नरसाहिया ॥ 2 ॥ " तेषु यो भिक्षुर्यतते यथाक्रमं परिहाररक्षापरिज्ञानादिभिः । मू. ( 1238 ) गाहासोलसएहिं, तहा अस्संजमंमि अ । जे भिक्खु जयई निच्चं, से न अच्छर्3a मंडले । वृ. गीयते - शब्द्यते स्वपरसमयस्वरूपमस्यामिति गाथा - सूत्रकृताङ्गस्य षोडशमध्ययनम्, Page #583 -------------------------------------------------------------------------- ________________ 192 उत्तराध्ययन-मूलसूत्रम्-2-31/1238 उक्तं हि 'गाहासोलसमं होइ अज्झयणं' ततश्च गाथाध्ययनं पोडशं येषु तानि गाथापोडशकानि 'शेषाद्विभापेऽति कप, सुळ्यत्ययातेषु समयादिपु सूत्रकृताध्ययनेषु, उक्तञ्च "समओ 1 वेलालीयं 2 उवसम्मपरित्र 3 थोपरित्रा य 4 / निरयविभत्ती 5 वीरत्थओ य 6 कुसीलाण परिभासा 7 ॥ 1 ॥ वीरिय 8 धम्म 9 समाहि 10 मग्ग 11 समोसरण 12 अहतहं 13 गंथो 14 / यमदीयं 15 तह गाहा 16 सोलसमं होइ अज्झयणं । / 2 / / " तथा संयमनं संयमो न संयमोऽसंयमः स च सप्तदशभेदः पृथिव्यादिविपयः, तथात्वं चास्य तत्प्रतिपक्षस्य संयमस्य सप्तदशभेदत्वात्, यदुक्तम् "पुद्ध्विद्गग्निमारुय्व्न्प्फ्तीबितिचूप्न्निदिअज्जीवे। पेहोपेहपमज्जणपरिट्रवणमणोवईकाए । / " तस्मिंश्च यो भिक्षुर्यतते एकत्र तदुक्तानुष्ठानतोऽन्यत्र तु परिहारतः । मू.( 1239) भंमि नायज्झयणेसु, ठाणेसु y'smaahie। जे भिक्खु जयई निच्चं, से न अच्छइ मंडले । / वृ. 'ब्रह्मणि' ब्रह्मचर्येऽष्टादशमेदभिन्ने, उक्तं हि "ओरालियं च दिव्वं मणवयकाएण करणजोएणं । anumoynnkaaraavnnkrnnaann'tttthaarsaabNbh||2||" ज्ञातानि-- उदाहरणानि तत्प्रतिपादकान्यध्ययनानि ज्ञाताध्ययनानि तानि चोरिक्षप्तज्ञातादीन्येकानविंशतिस्तेषु, यदुक्तम् - "उक्खित्तणाए 1 संघाडे 2. अंडे 3 कुम्मे 4 सेलए 5 / तुंबे य 6 रोहिणी 7 मल्ली 8, मायंदी 9 चंदिमा इय 10 ॥ 1 ॥ दावदए 11 उदगणाए 11, मंडुक्को 13 तेयली इय 14 / नंदीफले 15 अवरकंका 16, आइने 17 सुस 18 पुंडरिए 19 ॥ " 'स्थानेषु' आश्रयेषु कारणेष्वितियावत् कस्येत्याह-समाधिः-समाधानं ज्ञानादिषुचित्तैकाग्र्यं न समाधिरसमाधिस्तस्य, तानि च द्रुतं द्रुतं गमनादीनि विशंतिः, तथा च समवायाङ्गम् - "वीसं असमाहिट्ठाणा पन्नत्ता, तंजहा-दवदवचारी यावि भवति 1 अपमज्जचारी आवि भवति 2 दुप्पमज्जियचारी भावि भवति 3 अतिरित्तसेज्जासणिए 4 रायणियपरिभासी5 थेरोवघातिए 6 भूतोवघातिए 7 संजलणे 8 कोहणे 9 पिट्टिमंसिए 10 अभिक्खणं ओहारैत्ता भवति 11 नवाणं अहिगरनाणं अनुप्पन्नाणं उप्पाएत्ता भवति 12 पोराणाणं अहिगरणाणं खामियविओसवियाणं पुनोदीरिता भवति 13 ससरक्खपाणीपाए 14 अकालसज्झायकारए यावि भवति 15 सदकरे 16 कलहकरे 17 झंझकरे 18 सूरप्पमाणभोई 19 एसणाअसमिई यावि भवति 20 ॥ " य भिक्षुर्यतते रक्षापरिज्ञानपरिहारादिभिः । मू.(1240) इक्कवीसाए सवलेसुं, बावीसाए परीसहे । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले । / वृ. एकविंशतौ शबलयन्ति-कर्बुरीकुर्वन्त्यतीचारकलुषीकरणतश्चारित्रमिति शबलाः Page #584 -------------------------------------------------------------------------- ________________ 193 अध्ययन-31,[ नि. 522] क्रियाविशेषास्तेषु, तथा चाह "अवराहमि पयणुगे जेन य मूलं न वच्चए साहू सबर्लेति तं चरित्तं तम्हा सबलत्ति णं भणियं !] तानि च हस्तकर्मादीन्येकविंशतिः, तथा चागमः "तं जह उ हत्थकम्मं कुव्वंते 1 मेहुणं च सेवंते 2 / राइं च श्रुजमाणे 3 आहाकम्मं च भुंजए 4 ॥ 1 ॥ तत्तो य रायपिंडं 5 कीयं 6 पामिच्च 7 अभिहडं 8'च्छेज्ज 9 / भुजंतु सबले ऊ 9 paccakkhiya'bhikkhabhuMjate 10 // 2 // chammAsa'bhaMtarao गणा गणं संकमं करेंते य 11 / मासब्भंतर तिन्नि य दगलेवा ऊ करेमाणे । / 3 / / मासब्भंतरओ या माइट्ठाणाई तिन्नि कुणमाणे 12 / पाणातिवायआउट्टि कुव्वन्त 13 मुसं वयंते य 14 ॥ 4 ॥ गिण्हते य अदिन्नं 15 आउट्टियं तह अन्ण्त्र्हियाए। पुढवीए ठाणसेज्जाणिसीहियं वावि चेएति 16 ॥ 5 ॥ एवं ससिद्धिआए ससरक्खाए चित्म्न्त्सिल्लेलू। कोलावासपइट्टा कोल धुणा तेसि आवासे 17 ॥ 6 ॥ संडसपाणसबीए जाव उ सन्ताएण भवे तहियं । ठाणादिचेयमाणे सबले आउट्टियाए उ 18 / / 7 / / आउट्ठिमूलकन्दे पुप्फे य फले य बीय हरिए y। भुंजते सबले ऊ 19 तहेव संवच्छरस्संतो । / 8 / / दस दगलेवे कुव्वंत माइट्ठाणा दस य वरिसंतो 20 / आउट्ठियसीओ दगवग्धारियहत्थमत्ते य । / 9 / / दव्वीए भायनेण य दिज्जन्तं भत्तपाण धेत्तूणं । भुंजइ सबलो एसो, इगविसो होइ नाय्व्वो॥10॥ 'bAvIsaparIsaha'tti द्वाविंशतौ परीषहेषु' परीषहाध्ययनेनाभिहितस्वरूपेषु यो भिक्षुर्यतते प्रिहारादि(धि)shnaadibhiH। मू.(1241) तेवीसईसुयगडे, रूवाहिएसु सुरेसु y। जे भिक्खू जयई निच्चं, से न अच्छइ मंडले । / वृ.त्रिभिरधिका विंशतिस्त्रयोविंशतिः, 'त्रयस्थ्यश्चेति त्रयसादेशः, तत्सङ्घयाध्ययनयोगात्रयोविंशतिसूत्रकृत तस्मिन्, त्रयोविंशतिसूत्रकृताध्ययनानि च पुण्डरीकादीनि सप्त षोडश च समयादीनि, तथा चाह "पुंडरीय 1 किरियठाणं 2 आहारपरिन 3 पच्चखाणं 4 च । अनगार 5 अद्द 6 नालंद 7 सोलसाई च तेवीसं 8 ॥ " 29/13 Page #585 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-31/1241 तथा रूपम्-एकस्तेनाधिका: प्रक्रमात्सूत्रकृताध्ययनेभ्यो रूपाधिकाश्चतुर्विंशतिरित्यर्थस्तेषु, केषु? इत्याह-सुरेषु, पठन्ति च-देवेषु, तत्र च दीव्यन्ति-क्रीडन्तीति देवा-भवनपत्यादयस्तेषु, यदिवा दीव्यन्ते, स्तूयन्ते जगत्रयेणापीति देवाः- अर्हन्तस्तेषु ऋषभादितीर्थकरेषु, उक्तं हि "भवणवणजोइवेमाणिया य दस अट्ठ पंच एगविहा! इति चउवीसं देवा केई पुन वेंति अर्ह्ण्ता|" यो भिक्षुर्यतते य्थाव्त्प्र्रूप्न्नादिना। मू.(1242) पणवीसा भावनाहिं च, उद्देसेसु दसाइणं । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले । / वृ. paNavIsa'tti 'पञ्चविंशतौ" पञ्चविंशतिसङ्ख्यासु 'भावणाहिति भाव्यन्त इति भावनाः, ताश्चेह महाव्रतविषयाईर्यासमितियत्नादयः परिगृह्यन्ते, सुब्व्यत्ययात्तासु, उक्तं हि-"पणवीसं भावनाओ पन्नत्ताओ, taM0-इरियासमिति 1 मनगुत्ती 2 वयगुत्ती 3 आलोइऊण पानभोयणं 4 आयाणभंडनिक्खेवणासमिई 5, अनुवीइभासणया 1 कोहविवेगे 2 लोहविवेगे 3 भयविवेगे 4 हासविवेगे 5, उग्गहमणुनवणया 1 उग्गहसीम जाननया 2 सयमेव उग्गहं अनुन्नविय परिभुंजणया 4 साहारणभत्तपाणं अनुन्नविय परिभुंजणया 5, इत्थिपसुपंडयसंसत्तसयणासणवज्जणया 1 इत्थिकहविवज्जणया 2 इत्थीणं इंदियाणि आलोयणवज्जणया 3 पुव्वरयपुव्वकीलियाणं विसयाणं असरणया 4 पणीयाहारविवज्जणया 5, सोइंदियरागोवरई, एवं पंचवि इंदिया । / " "uddezeSvi'tyupalakSaNatvAduddezanakAleSu दशादीनांदशाश्रुतस्कन्धकल्पव्यवहाराणां ष्ड्विंशतिसङ्घयेष्विति शेषः, उक्तं हि "दस उद्देसणकाला दसाण कप्पस्स होंति छच्चेव । दस चेव य ववहारस्स हुंति सव्वेऽपि छव्वीसं ॥ " यो भिक्षुर्यततो सर्वदा प्रिभाव्ना-प्र्रूप्न्नाकाल्ग्र्ह्न्नादिभिः। मू.(1243) अनगारगुणेहिं च, पगप्पंमि तहेव y। जे भिक्खू जयई निच्चं, से न अच्छइ मंडले । / वृ.अनगारः प्राग्वत्तस्य गुणाः-व्रतष्ट्केन्द्रियनिग्रहादयः सप्तविंशति-सुब्ब्यत्ययात्तेषुच, "वयछक्क 6 मिंदियाणं च निग्गहो 11 भाव 12 करणसच्चं च 13 / खमया 14 विरागयाविय 15 मणमाईणं निरोहो य 18111 / / कायाण छक्क 24 जोगम्मि जुत्तया 25 वेयणाहियासणया 26 / तह मारणंतियहियासणया 27 एएऽनगारगुणा ॥ 2 ॥ " प्रकृष्टः कल्पो-यतिव्यवहारो यस्मिन्नसौ प्रकल्पः स चेहाचाराङ्गमेव शस्त्रपरिज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिन्, उक्तं च "सत्थपरिना 1 लोगविजओ 2 सीओसनिज्ज 3 सम्मत्तं 4 / आवंति 5 धुव 6 विमोहा 7 उवहाणसुयं 8 महपरिना 9 / / 1 / / पिंडसेण 10 सेज्जि 11 रिय 12 / भासा 13 वत्थेसणा य 14 पाएसा 15 / Page #586 -------------------------------------------------------------------------- ________________ अध्ययन-31,[ नि.522] उग्गहपडिमा 16 सत्तिक्कसत्तया 17 भावण 24 विमुत्ती 25 ॥ 1 ॥ " "उग्घाय 26 मनुग्घायं 27 आरोवण 28 तिविहमो निसीहं तु । ___ इह अट्ठावीसविहो आयारपकप्पनामो u॥1॥" मासिक्याद्यारोपणात्मके वा समवायाङ्गभिहितेऽष्टाविंशतिविधे प्रकल्पे तथैव' तेनैव यथावदासेवनाप्ररूपणादिना प्रकारेण 'तुः' समुच्चये भिक्षुर्यतते । / मू.(1244) पायसुयपसंगेसु(य), मोहट्ठाणेसु चेव y। जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ वृ. पापोपादानानि श्रुतानि पापश्रुतानि तेषु प्रसञ्जनानि प्रसङ्गाः-तथाविधासक्तिरूपाः पापश्रुतप्रसङ्गाः, ते चाष्टाङ्गनिमित्तसूत्रादिविषयभेदादेकोनत्रिंशत्तेषु, उक्तं हि "अदुनिमित्तंगाइं दिव्वुप्पायंतलिक्ख भोमं च । अंगं सरलक्खण वंजणं च तिविहं पुनोक्के क्कं । / 1 / / सुत्तं वित्ती तह वित्तियं च पावसुय औनतीसविहं । गंधव्वनट्टवत्थु आउं धणुवेयसंजुत्तं ॥ 2 ॥ " मोहो-मोहनीयं तिष्ठति-कोऽर्थः?-निमित्ततया वर्त्तते एतेष्विति मोहस्थानानिवारिमध्यावमग्नत्रसप्राणमारणादीनि त्रिंशत्तेषु, उक्तं हि "वारिमझेऽवगाहित्ता, तसे पाणे य हिंसति 1 / छाएण मुहं हत्थेणं, अंतोणाइंगलेवं 2 ॥ 1 ॥ सीसावेढेण वेढित्ता, संकिलेसेण मारए । सीसम्मि जे य आहंतु, दुहमारेण हिंसए 4 ॥ 2 ॥ बहुजणस्स नेयारं, दीवं ताणं च पाणियं5 / साहारणे गिलाणंमि पहूकिच्चं न कुव्वति 6 ॥ 3 ॥ साहुं अकम्पधम्मो u, जो भंसेज्ज उवडियं 71 नेयाज्यस्स मागस्स, अवगारंमि व्ति॥4॥ jinAna'netanANINaM, अवनं जो प्भासे। आयरियौवज्झाए, खिसए मंदबुद्धिए 9 ॥ 5 ॥ तेसिमेव य नाणीणं, सम्मं नो परितप्पई 10 / पुनो पुनो अहिगरणं, उप्पाए 11 तित्थभेयए 12 / / 6 / / जाणं आहम्मिए जोए, पौंजति पुनो पुनो 13 / कामे वमित्ता पत्थेइ, iha'nabhavie इ वा 14 ॥ 7 ॥ अभिक्खं बहुस्सएऽहंति, जे bhAsaMta'bahussae 15 / तहा य अतवस्सीवि, जे तवस्सित्तिहं वए 16 / / 8 / / जायतेएण बहुजनं, अन्तोधूमेण हिंसए 971 अकिच्चमप्पणा काउं, कयमेएण भासते 18 ॥ 9 ॥ नियडुवहिपणिहीए पलियंचे सायजोगजुत्ते य 19 / Page #587 -------------------------------------------------------------------------- ________________ 196 उत्तराध्ययन-मूलसूत्रम्-2-31/1244 वेइ सव्वं मुसं वयसि 20, अज्झीणं झंझए सया 21 ॥ 10 ॥ अद्धाणंमि पवेसित्ता, जो धणं हरै पाणिणं 22 / वीसंभेत्ता उवाएणं, दारे तस्सेव लुब्भति 23 ॥ 11 / / अभिखमकुमारे u, कुमारेऽहन्ति भासए 24 / एवमबंभयारि बंभयारित्ति भासए 25 ॥ 12 ॥ जेणेवेसरीयं नीए, वित्ते तस्सेव लुब्भए 26 / तप्पहावुट्ठिए वावि, अन्तरायं करेति से 27 / / 13 ॥ सेणावति पसत्थारं, भत्तारं वावि हिण्से। रट्ठस्स वावि निगमस्स, नायगं सेट्ठिमेव वा 28 / / 14 / / __ अपस्समानो पस्सामि, अहं देवत्ति वा वए 29 ! अवनेणं च देवाणं, महामोहं पकुव्वति 30 / / 15 / / यो भिक्षुर्यतते तत्परिहारद्वारतः । मू.(1245) सिद्धाइगुणजोगेसु, तित्तीसासायणासु जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ 20॥ वृ. सिद्धाः-सिद्धिपदप्राप्तास्तेषामादौप्रथमकाल एवातिशायिनो वा गुणाः सिद्धादिगुणाः सिद्धातिगुणा वा-संस्थानादिनिषेधरूपा एकत्रिंशत्, उक्तं हि "पडिसेहणसंठाणे वन्न गंधरसफासवेए y। पनपनदुपणट्ठतिहा igtiismkaay'sNg'ruhaa||1|| अहवा कम्मेनव दरिसणंमि चत्तारि आउए पंच Aime aNte। sese do do भेया खीणभिलावेण इगतीसं ॥ 2 ॥ " तथा 'joga'tti पदैकदेशेऽपि पदप्रयोगदर्शनाद् योगसंग्रहा यैर्योगा:-शुभमनोवाक्कायव्यापाराः सम्यग् गृह्यन्ते-स्वीक्रियन्ते ते आलोचनानिरपलापादयो द्वात्रिंशत्, उक्तं हि "आलोयणा 1 निरवलावे 2, आवईसु दढधम्मया 3 / अनस्सिओ वहाणे य 4, सिक्खा 5 निप्पडिकम्मया 6 ॥ 1 ॥ अन्नाणया 7 अलोभे य 8, तितिक्खा 9 अज्जवे 10 सुई 11 / सम्मदिट्टी 12 समाही य 13, आयारे 14 विनओवए 15 ॥ 2 ॥ धिईमई य 16 संवेगो 17, पनिही 18 सुविही 19 संवरे 20 / अत्तदोसोवसंहारे 21, सव्वकामविरत्तया 22 ॥ 3 ॥ पच्चक्खाणे 23 विउस्सग्गे 24, अप्पमाए 25 लवालवे 26 / झाणं 27 संवरजोगे 28 य, उदए मारणंतिए 29 ॥ 4 ॥ संगाणं च परित्राया 30, पायच्छित्तकरणे इय 31 / / आराहणा य मरणंते 32, बत्तीसं जोगसंगहा । / 5 / / " ततो द्वन्द्वे सिद्धादिगुणयोगाः सिद्धातिगुणयोगा वा तेषु, tittIsAsAyaNAsuya'tti त्रयस्त्रिंशत्सङ्ख्यास्वाशातनासु चोक्तशब्दार्थास्वहंदादिवषयासु प्रतिक्रमणसूत्रप्रतीतासु रत्नाधिकस्य Page #588 -------------------------------------------------------------------------- ________________ अध्ययनं-31,[ नि.522] 197 पुरतः शिक्षकगमनादिकासु वा समवायाङ्गाभिहितासु यो भिक्षुर्यतते यथायोगं सम्यक्श्रद्धानासेवनावर्जनादिनेत्येकोनविंशतिसूत्रार्थः । अध्ययनार्थं निगमयितुमाहमू. (1246) ई एएसु जे भिक्खू, ठाणेसु जयई स्या। खिप्पं से सव्वसंसारा, विप्पमुच्चै पंडिए । तिबेमि। वृ. 'इती' त्यनेन प्रकारेण 'एतेषु' अनन्तरोक्तरूपेसु 'स्थानेषु' असंयमादिषु यो भिक्षुः 'यतते' उक्तन्यायेन यत्नवान् भवति सदा क्षिप्रंस सर्वसंसाराद्विप्रमुच्यते पण्डित इति सूत्रार्थ्ः॥ 'इति' परिसमाप्तौ, ब्रवीमिति पूर्ववत् । अवसितश्चानुयोगे, नयाश्च प्राग्वत् ॥ अध्ययनं 31 समाप्तम् मुनि दीपरत्नसगारेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे __ एकत्रिंशत्तमध्ययनं सनियुक्तिः सटीकं समाप्तम् अध्ययनं-32-प्रमादस्थानं ) वृ.व्याख्यातं चरणविधिनामकमेकत्रिंशमध्ययनम्, इदानी द्वात्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने नैकधा चरणभिहितं, तच्च प्रमादस्थानपरिहारत एवासेवितुं शक्यं, तत्परिहारश्च तत्परिज्ञानपूर्वक इति तदर्थमिदमारभ्यते, इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चत्वार्यनुयोगद्वाराणि यावन्नामनिष्पन्ननिक्षेपस्तावत्पूर्ववदेवेति मनास्याधाय नामनिष्पन्ननिक्षेपाभिधानायाह नियुक्तिकृत् नि. [523] निक्खेवो अपमाए चुव्वि0॥ नि. [524] जाणगसरीरभविए तव्वैरिते अम्ज्ज्माईसु। निद्दाविकहकसाया विसएसु भावओ प्माओ। नि. [ 525] नामं ठवणादविए खित्तद्धा उड्ड उवरई vshii। संजमपग्गहजोहे अयलगणणसंधणा भावे । / वृ. निक्खेवेत्यादिगाथास्तिस्त्रः सुगमा एव, नवरं 'majjamAIsu'tti मकारोऽलाक्षणिको मदयतीति मद्यं-काष्ठपिष्टनिष्पन्नमादिशब्दादासवादिपरिग्रहः एतानि, सुब्व्यत्ययाच्च प्रथमार्थे सप्तमी, भावप्रमादहेतुत्वाद्रव्यप्रमादः, 'निद्राविकथाकषायाः' उक्तरूपाः 'visaesa'tti प्राग्वद्विषयाश्च भावतः' भावमाश्रित्य प्र्माद्ः। तथा स्थाननिक्षेपे प्रस्तावात्स्थानशब्दो नामादिभिः प्रत्येकं योज्यते, तत्र च द्रव्यस्थानंनोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं यत्सचित्तादिद्रव्याणामाश्रयः, क्षेत्रस्थानं-भरतादिक्षेत्रमूर्ध्वलोकादि वा यत्र क्षेत्रे स्थानं विचार्यते, अद्धाकाल: सैव तिष्ठत्यस्मिन्निति स्थानमद्धास्थानं तच्च पृथिव्यादीनां भवस्थित्यादि समयावलिकादि वा, ऊध्वस्थानं-कायोत्सर्गादि उपरति:-विरतिस्तत्स्थानं यत्रासौ गृह्यते, वसतिः-उपाश्रयस्तस्थानं ग्रामारामादि संयमःसामायिकदिस्तस्य स्थानं-प्रकर्षापकर्षवदध्यवसायरूपं, यत्र संयमस्यावस्थानं, तच्चासंङ्खयेयभेदभिन्नं, तथाहि समायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकानां प्रत्येकमसङ्ख्येयलोकाशप्रदेशपरिमाणानि संयमस्थानानि, सूक्ष्मसम्परायसंयमस्त्वान्तमौहूतिक इत्यन्तमुहूर्तसमयपरिमाणानि तत्स्थानानि, Page #589 -------------------------------------------------------------------------- ________________ 198 उत्तराध्ययन-मूलसूत्रम्-2-32/1246 यथाख्यातसंयमस्तु प्रकर्षापकर्षरहीत एकरूप एवेत्येकमेव तत्स्थानम्, एवं च सामायिकादीनामसङ्ख्येयभेदत्वात्समुदायात्मकस्य संयमस्थानस्याप्यसङ्ख्येयभेदता, केवलमिह बृहत्तरमसङ्ख्येयं गृह्यते, असङ्ख्यातानामसङ्ख्यातभेदत्वात्, 'प्रग्रहस्थान' तुप्रकर्षण गृह्यतेऽस्य वचनमिति प्रग्रहः-उपादेयवाक्योऽधिपतित्वेन स्थापितः, स च लौकिको लोकोत्तरतश्च तस्य स्थानं, तच्च लौकिकं पञ्चधा-राजयुवराजमहत्तरामात्यकुमारभेदात्, लोकोत्तरमपि पञ्चधैव-आचार्योपाध्यायप्रवृत्तिस्थविरगणावच्छेदकभेदात, 'योधस्थानम्' AlIDhAdi'acalasthAnaM' निश्चलस्थितिरूपं, तत्र सादिसपर्यवसितादि परमाण्वादीनां, गणनास्थानम्-एककादि सन्धानस्थानं द्रव्यतः कञ्चुकादिगतं भावस्थानम्-औदयिकादिको भावस्तिष्ठन्त्यत्र जन्तव इतिकृत्वेति गाथात्रयार्थः । / सम्प्रति येनात्र प्रकृतं तदुपदर्शयन्नुपदेशसर्वस्वमाहनि. [526] भावप्पमाय पगयं संखाजुत्ते अ भाव्त्थान्न्ण्मि। चइऊणं च (ण ई) पमायं जइयव्वं अप्प्माय्ण्मि॥ वृ. भावप्रमादेन उक्तरूपेण प्रकृतम्-अधिकारः, तथा 'saMkha'tti सङ्घयास्थानं तद्युक्तेन, चस्य भित्रक्रमत्वाद्भावस्थानेन च, कोऽथः?-सङ्ख्यास्थानेन च, सर्वत्र सुब्ब्यत्ययने सप्तमी, अत्र हि गुरुवृद्धसेवाद्यभिधानतः प्रकामभोजनादिनिषेधतश्च भावप्रमादा निद्रादयोऽर्थात्परिहर्त्तव्यत्वेनोच्यन्ते, ते चैकादिसङ्घयायोगिन औदयिकभावस्वरूपाश्चेति भावः, 'त्यक्त्वा' विहाय 'itI'tyevaMprakAraM प्रमाद, किमित्याह-'यतितव्यं' यलो विधेयः क्व ?-'अप्रमादे' प्रमाद- . प्रतियोगिनि धर्मं प्रत्युद्यम इति गाथार्थः ॥ अस्यैवार्थस्य दृढीकरणार्थमुत्तमनिदर्शनमाहनि. [527] वाससहस्सं उग्गं तवमाइगरस्स आय्र्ण्त्स्स्। जो किर पमायकालो अहोरत्तं tu sNkliaN। ni. [528] बारसवासे अहिए तवं चरंतस्स व्द्ध्मान्न्स्स्। जो किर पमायकालो अंतमुहुत्तं tu sNkliaN। vR. varSasahasra'miti कालात्यन्तसंयोगे द्वितीया, ततश्च वर्षसहस्रप्रमाणं कालं यावत् 'उग्रम्'. उत्कटं तपः' अनशनादि आदिकरस्य' ऋषभनाम्नो भगवत आचरतो यः किलेंति परोक्षाप्तवादसूचकः 'प्रमादकालः' यत्र प्रमादोऽभूत् यत्तदोरभिसम्बन्धातोऽहोरात्रं 'तुः' अवधारणे ततोऽहोरात्रमेव, किमयमेकावस्थाभाविनः प्रमादस्य काल उतान्यथेत्याशङ्कयाह-सङ्कलितः, किमुक्तं भवति?-अप्रमादगुणस्थानस्यान्तर्मोहूर्तिकत्वेनानेकशोऽपि प्रमादप्राप्तौ तदवस्थितिविषयभूतस्यान्तर्मुहूर्तस्याङ्खयेयभेदत्वात्तेषामतिसूक्ष्मतया स्र्व्काल्स्न्ग्क्ल्नायाम्प्य्होरात्र्मेवाभूत्। तथा द्वादश वर्षाण्यधिकानि तपश्चरतो वर्द्धमानस्य यः किल प्रमादकाल: प्राग्वत्सोऽन्तमुहूर्तस्य च बृहत्तरत्वमिति भावनीयम्, अन्ये त्वेतदनुपपत्तिभीत्या निद्राप्रमाद एवायं विवक्षित इति व्याचक्षत इति गाथाद्वयार्थः । / इत्थमुत्तमनिदर्शनाभ्यामप्रमादानुष्ठाने दाढर्यमापाद्य विपर्यये दोषदर्शनद्वारेण पुनस्तदेवापादयितुमिदमाहनि. [529] जेसिं तुपमाएणं गच्छइ कालो निरत्थओ ध्म्मे। . ते संसारमनंतं हिंडंति पमायदोसेणं । / Page #590 -------------------------------------------------------------------------- ________________ 199 अध्ययनं-32,[ नि.529] वृ.'येषां' प्राणिनां 'तुः' पूरणे प्रमादेनोपलक्षितानां 'गच्छति' व्रजति कालः 'निरर्थकः' निष्प्रयोजनः क्व?-'धर्मे' धर्मविषये धर्मप्रयोजनरहितः इत्यर्थः, प्रमादतो हि नश्यन्त्येव धर्मप्रयोजनानि, ते किमित्याह-संसारम् 'अनन्तम्' अपर्यवसितं 'हिण्डन्ते' भ्राम्यन्ति प्रमाददोषेण' हेतुनेति गाथार्थः । / यतश्चैवं ततः किं कर्त्तव्यमित्याहनि. [530] तम्हा खलुप्पमायं चइऊणं पंडिएण पुरिसेन्न्ण्। दंसणनाणचरिते कायव्यो अप्पमाओ u॥ वृ. तस्मात्, 'खलु' निश्चयेन प्रमादं त्यक्त्वा 'पण्डितेन बुद्धिमता पुरुषेण उपलक्षणात्वात्स्यादि च, दर्शनं च ज्ञानं च चारित्रं चेति समाहारस्तस्मिन् मुकितमार्गतया प्रागभिहिते 'कर्त्तव्यः' विधेयः 'अप्रमादः' उद्यमः 'तुः' अवधारणार्थ इत्यप्रमाद एव न तु कदाचित्प्रमाद:, तस्यैवं दोषदुष्टत्वादिति गाथार्थः । इत्यवसितो नामनिष्पन्न nikssepH। mU.(1247 )अच्चंतकालस्स समूलयस्स, सव्वस्स दुक्खस्स उ जो प्मोक्खो। तंभासओ मे पडिपुत्रचित्ता!, सुणेह एगग्गहियं hiytth। vR.अन्तमतिक्रान्तोऽत्यन्तो, वस्तुनश्च द्वावन्तौ-आरम्भक्षणः समाप्तिक्षणश्च, तथा चान्यैरप्युच्यते-"उभयान्तापरिच्छिना वस्तुसत्ता नित्यते" ति, तत्रेहारम्भक्षणा(0णलक्षणा')न्तः परिगृह्यते, तथा चात्यन्तः-अनादिः, कालो यस्य सोऽयमत्यन्तकालस्तस्य, सह मूलेनकषायाविरतिरूपेण वर्तत इति समूलकः (क:) प्राग्वत्तस्य, उक्तं हि-"मूलं संसारस्स उ हुति कसाया अविरती य" 'सर्वस्य' निरवशेस्य, दुःखयतीति दुःखं-संसारस्तस्य, असातं चेह दुःखं गृह्यते, अत्र च पक्षे मूलं रागद्वेषौ, यः प्रकर्षेण मोक्षयति-मोचयतीति प्रमोक्षआत्मनो दुःखापगमहेतुः, पूर्वत्र तुशब्दस्यावधारणार्थस्येह सम्बन्धात्प्रमोक्ष एव, तं 'भाषमाणस्य' प्रतिपादयतः, यदिवा प्रमोक्ष:-अपगमस्तं भाषमाणस्येति; कोऽर्थः ?-यथाऽसौ भवति तथा ब्रूवाणस्य 'मे' मम प्रतिपूर्ण-विषयान्तरागमनेनाखण्डितं चित्तं चिन्ता वा येषां ते प्रतिपूर्णचित्ताः प्रतिपूर्णचिन्ता वा 'शृणुत' आकर्णयत, एकाग्रस्य-एकालम्बनस्यार्थाच्चेतसो भाव एकाग्र्यं-ध्यानं तच्च प्रक्रमाद्धादि तस्मै हितमेकाय्यहितं, पाठान्तरत-एकान्तहितं वा हितः-तत्त्वतो मोक्ष एव तदर्थमिति सूत्रार्थः ॥ यथाप्रतिज्ञातमाहमू.(1248) नाणस्स सव्वस्स पगासणाए, अन्नाणमोहस्स विव्ज्ज्ञ्नाए। रागस्स दोसस्स य संखएणं, एगंतसुक्खं समुवेइ मोक्खं । / वृ.'ज्ञानस्य' आभिनिबोधिकादेः 'सर्वस्य' निरवशेषस्य पाठान्तरतः 'सत्यस्य वा' अवितथस्य 'प्रकाशनया' इति प्रभासनया निर्मलीकरणेनेत्यर्थः, अनेन ज्ञानात्मको मोक्षहेतुरुक्तः, तथा अज्ञानं-मत्यज्ञानादि मोहो-दर्शनमोहनीयमनयोः समाहारेऽज्ञानमोहं तस्व विवर्जनापरिहारो मिथ्याश्रुतश्रवणकुदृष्टिसङ्गपरित्यागादिना तया, अनेन स एव सम्यग्दर्शनात्मकोऽभिहितः, तथा 'रागस्य द्वेषस्य च' उक्तरूपस्य संक्षयेण' विनाशेन, एतेन तस्यैव चारित्रात्मकस्याभिधानं, रागद्वेषयोरेव कपायरूपत्वेन तदुपघातकत्वाभिधानात, ततश्चायमर्थ:-सम्यग्दर्शनज्ञानचारित्रैः 'एकान्तसौख्यं' दुःखलेशाकलङ्कितसुखं समुपैति 'मोक्षम्' अपवर्गम्, अयं च दुःखप्रमोक्षाविनाभावित्यतः स एवोपलक्षित इति सूत्रार्थः । / Page #591 -------------------------------------------------------------------------- ________________ 200 उत्तराध्ययन-मूलसूत्रम्-2-32/124. नन्वस्तु ज्ञानादिभिर्दुःखप्रमोक्षः, अमीषां तु कः प्राप्तिहेतुः ?, उच्यतेमू.(1249) तस्सेव मग्गो गुरुविद्धसेवा, विवज्जणा बालजनस्स दूरा। सज्झायएगंतनिसेवणा य, सुत्तत्थसंचिंतणयाधिई y॥ वृ. तस्येति योऽयमनन्तरं मोक्षोपाय उक्तः 'एषः' अनन्तरवक्ष्यमाणः 'मार्गः' पन्थाः प्राप्तिहेतुः, यदुत गुरवो-यथावच्छस्त्राभिधायका वृद्धाश्च- श्रुतपर्यायादिवृद्धास्तेषां सेवापर्युपासना गुरुवृद्धसेवा, इयं च गुरुकुलवासोपलक्षणं, तत्र च सुप्रापान्येव ज्ञानादीनि, यदुक्तम् __ "नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते y। धन्ना आवकहाए गुरुकुलवासं na muNcNti॥" tti, satyapi चगुरुकुलवासे कुसंसर्गतो न स्यादेव तत्प्रासिरित्याह-'विवर्जना' विशेषण परिहार: 'बालजनस्य' पार्श्वस्थादेः 'दूरात्' दूरेण, तत्सङ्गस्याल्पीयसोऽपि महादोषनिबन्धत्वेनाभिहितत्वात्, तत्परिहारेऽपि च न स्वाध्यायतत्परतां विना ज्ञानाद्यवाप्तिरित्याह-स्वाध्याये-उक्तरूपे एकान्तेन-इतरव्यासङ्गपरिहारात्मकेन निवेशना-स्थापना स्वाध्यायैकान्तनिवेशना सा च मनोवाक्कायानामिति गम्यते, पठन्ति च-'सज्झायएगंतणिसेवणाएऽत्ति, स्वाध्यायस्यैकान्तनिवेषणा-निश्चयेनानुष्ठानं स्वाध्यायैकान्तनिषेवणा, सा तत्रापि 'वृथा श्रुतचिन्तित' - मितिकृत्वाऽनुप्रेक्षैव प्रधानेत्यभिप्रायेणाह-सूत्रस्यार्थ:-अभिधेयः सूत्रार्थस्तस्य saMciMtaNaya'tti सूत्रत्वात्संचिन्तना सूत्रार्थसंचिन्तना, अस्यामपि न चित्तख्यास्थ्यं विना ज्ञनादिलाभ ityAha'dhRtizca' चित्तस्वास्थ्यमनुद्विग्नत्वमित्यर्थः इति सूत्रार्थः । / / यतश्चैवंविधो ज्ञानादिमार्गस्तत एतान्यभिलषता प्राक् किं विधेयमित्याहमू.(1250) आहारमिच्छे मियमेसनिजं, सहायमिच्छे निउन्न्त्थ्बुद्धि। निकेयमिच्छज्ज विवेगजोग, समाहिकामे समणे त्व्स्सी॥ वृ.'आहारम्' अशनादिकम् 'इच्छेत्' अभिलषेन्मितमेषणीयम्, अपेर्गम्यमानत्वादिच्छेदप्येवंविधमेव, दानभोजने तु दूरोत्सारिते एव अनेवंविधाहार (स) एव ह्यनन्तरोक्तं गुरुवृद्धसेवाज्ञानादिकारणमाराधयितुं क्षमः, तथा सहायं' सहचरमिच्छेद्गच्छान्तर्वर्ती सनिति गम्यते,a निपुणा-कुशला अर्थेषु-जीवादिषु बुद्धि:-मतिस्येति निपुणार्थबुद्धिस्तं, पठ्यते च-'निउणेहबुद्धि' तत्र निपुणा-सुनिरूपिता ईहा-चेष्टा बुद्धिश्च यस्य स तथा, अनीदृशो हि सहायः स्वाच्छन्योपदेशनादिना ज्ञानादिकारणगुरुवृद्धसेवादिभ्रंशमेव कुर्यादिति, तथा 'निकेतम्' आश्रयमिच्छेद् विवेकः-पृथाभावः स्त्र्यादिसंसर्गाभाव इतियावत्तस्मै योग्यम्- उचितं तदापाताद्यसम्भेव विवेकयोग्यम्, विविक्ताश्रये हि स्त्र्यादिसंसर्गाच्चित्तविप्लवोत्पत्तौ कुतो गुरुवृद्धसेवादिज्ञानादिकारणं संभवेत् ?, समाधि कामयते-अभिलषति समाधिकामः, अत्र च समाधिव्यभावभेदाद्विभेदः, तत्र द्रव्यसमाधिः क्षीरशर्करादिद्रव्याणां परस्परमविरोधेनावस्थानं भावसमाधिस्तु ज्ञानादीनां परस्परमबाधयाऽवस्थानंतदनन्यत्वाच्च ज्ञानादीनामयमेवेह गृह्यते, तथा च ज्ञानाद्यवासुकाम इत्युक्तं भवति, श्रमणस्तपस्वीति प्राग्वदिति सूत्रार्थः । / कालादिदोषत एवंविधसहायाप्राप्तौ यत्कृत्यं तदाहमू.(1251)न वा लभिज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा। Page #592 -------------------------------------------------------------------------- ________________ अध्ययनं-32,[ नि.530] 201 एगोवि पावाइ विवज्जयंतो, विहरेज्ज कामेस अस्ज्ज्मानो। वृ. 'न' निषेधे वाशब्दश्चेदर्थे ततश्च न चेत् 'लभेत्' प्राप्नुयात् 'निपुणम्' इति निपुणबुद्धि 'सहाय' गुणैः-ज्ञानादिभिरधिकम्--अर्गलं गुणाधिकं वा 'गुणतः' इति ज्ञानादिगुणानाश्रित्य 'समं वा' तुल्यमुभयत्रात्मन इति गम्यते, 'वेऽति विकल्पे, ततः किमित्याह- एकोऽपि' असहायोऽपि 'पापानि' पापहेतुभूतान्यनुष्ठानानि 'विवर्जयन्' विशेषेण परिहरन् 'पठ्यते ca'anAyaraMto'tti अनाचरन् 'विहरेत्' संयमाध्यवनि यायात् 'कामेषु' विषयेषु 'असजन्' प्रतिबन्धमकुर्वन्, तथाविधगीतर्थयतिविषयं चैतद्, अन्यथैकाकिविहारस्यागमे निपिद्धत्वात्, एतदविधाने च 'मध्यग्रहणे आद्यन्तयोरपि ग्रहणं भवतीति न्यायादाहारवसतिविषयोऽप्यपवाद उक्त एव भवतीति मन्तव्यम् । इत्थं सप्रसङ्गं ज्ञानादीनां दुःखप्रमोक्षोपायत्वमुक्तम्, इदानीं तेषामपि मोहादिक्षयनिबन्धनत्वात्तत्क्षयस्यैव प्राधान्येन दुःखप्रमोक्षहेतुत्वख्यापनार्थं यथा तेषां सम्भवो यथा दुःखहेतुत्वं यथा च दुःखस्य प्रसङ्गतस्तेषां चाभावस्तथा वि('भि)धातुमाहम.(1252) जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा y। एमेव मोहाययणं खं तण्ह, मोहं च तण्हाययणं वति । / व. 'यथा चेऽत्ति येनैव प्रकारेणाण्डं-प्रतीतं ततः प्रभव-उत्पत्तिर्यस्याः साऽण्डप्रभवा 'बलाका' पक्षिविशेषः, अण्डं बलाकातः प्रभवतीति बलाकाप्रभवं यथा च, किमुक्तं भवति?यथाऽनयोः परस्परमुत्पत्तिस्थानता एवमेव' अनेनैव प्रकारेण मोहयति-मूढतां नयत्यात्मानमिति मोहः-अज्ञानं तच्चेह मिथ्यात्वदोषदुष्टं ज्ञानमेव गृह्यते, उक्तं हि-"जह duvvayaNamavayaNa"mityAdi, आयतनम्-उत्पत्तिस्थानं यस्याः सा मोहायतना तो 'खुः' अवधारणे ततो मोहायतनामेव 'taNha'nti तृष्णां वदन्तीति सम्बन्धः, यथोक्तमोहाभावे ह्यवश्यम्भावी तृष्णाक्षय इति, मोहं च तृष्णाऽऽयतनं यस्यासौ तृष्णायतनस्तं वदन्ति, तृष्णा हि सति मूर्छा, म.(1253) रागो य दोसोविय कम्मबाईयं, कम्मं ca mohappabhava vyNti| kamma ca जाईमरणस्स मूलं, दुक्खं च जाईमरणं vyNti॥ vR.sA चात्यन्तदुस्त्यजेति रागप्रधाना ततस्तया रागौपलक्ष्यते सति च तत्र द्वेषोऽपि संभवतीति सोऽप्यनयैवाक्षिप्यते ततस्तृष्णाग्रहणेन रागद्वेषावुक्तौ, एतयोश्चानन्तानुबन्धिकषायरूपयो: सत्तायामवश्यम्भावी मिथ्यात्वोदयः, अत एवोपशान्तकपायवीतरागस्यापि मिथ्यात्वगमनं, तत्र च सिद्ध एवाज्ञानरूपो मोहः, एतेन च परस्परं हेतुहेतुमद्भावाभिधानेन यथा रागादीनां सम्भवस्तथोक्तं, सम्प्रति यथैतेषां दुःखहेतुत्वं तथा वक्तुमाह 'रागश्च' मायालोभात्मक: 'द्वेषोऽपि च' क्रोधमानात्मक: कर्मज्ञानावरणादि तस्य बीजंकारणं कर्मबीजं, कर्म चस्य भिन्नक्रमत्वान्मोहात्प्रभवतीति मोहप्रभवं च-मोहकारणं वदन्ति । 'च:' सर्वत्र समुच्चये 'कर्म च' इति कर्म पुनर्जातयश्च मरणानि च जातिमरणं तस्य 'मूलं' कारणं 'दु:खं' संसारमसातपक्षे तु दुःखयतीति दुःखं, कोऽर्थः?-दुःखहेतुं, चस्य् पुनरर्थस्य भित्रक्रमत्वात् जातिमरणं पुनर्वदन्ति, तीर्थकरादय इति गम्यते, जातिमरणस्यैवातिशयदुःखोत्पादकत्वात्, उक्तं हि "मरणास्स जं दुक्खं, जायमाणस्स jNtunno। Page #593 -------------------------------------------------------------------------- ________________ 202 उत्तराध्ययन-मूलसूत्रम्-2-32/1253 तेन दुक्खेण संतत्तो, न सरति जातिम्प्प्न्नो॥" मू. (1254 )दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ त्न्न्हा। तण्हा हया जस्सन होइ लोभो, लोभो हओ जस्स न किण्च्न्नाई॥ वृ.यतश्चैवमतः किं स्थितिमित्याह-'दुःखम्' उक्तरूपं हतमिव हतं, केनेत्याह-यस्य 'न भवति' न विद्यते, कोऽसौ ?-मोहः, अस्यैव तन्मूलकारणत्वात्, ततो हि कर्म कर्मणश्च दुःखमित्यनन्तरमेवोक्तं, हतमिव हतमिति च व्याख्यातं तत्क्षयेऽपि नारकादिगतौ स्वतत्त्वभावनापरस्यापि कियतोऽपि दुःखस्य सम्भवात्, यदिदुःखसहननं मोहाभावाद् असावपि कुत इत्याहमोहो हतो यस्य न भवति तृष्णा, कोऽर्थः?-तृष्णाया अभावान्मोहाभावः, तदायतनत्वेन तस्या अभिधानात्, तृष्णाया अपि कुतो हननमित्याह-तृष्णा हता यस्य न भवति लोभः, किमुक्तं भवति?-लोभाभावात्तृष्णाऽभावः, तृष्णाग्रहणेनोक्तनीत्या रागद्वेषयोरुक्तत्वात्तयोश्च लोभक्षये सर्वथैवाभावाद्, अत एव प्राधान्याल्लोभस्य रागान्तर्गतत्वेऽपि पृथगुपादानं, दृश्यते हि प्रधानस्य सामान्योक्तावपि विशेषोक्त्यभिधानं, यथा ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति, स तहि केन हत इत्याह-लोभो हतो यस्य न किञ्चिद्विद्यते द्रव्यादिकमिति गम्यत इति सूत्रार्थः । / सन्त्वेयं दुःखस्य मोहादयो, हेतवो, हननोपायस्तेषां किमयमेवोतान्योऽप्यस्ति? इत्याशङ्कय सविस्तरं तदुन्मूलनोपायं विवदिषुः प्रस्तावमारचयतिमू.(1255) रागं च दोसं च तहेव मोह, उद्धत्तुकामेप्प smuuljaalN। je je उवाया पडिवज्जियव्वा, ते कित्तैस्सामि अहाणुपुचि । / वृ. स्पष्टं, नवरं यदिह रागस्य प्रथममुपादानं पूर्वं तु मोहस्य तत् मोहस्य रागद्वेषयोश्च परस्परायत्तत्वेन पूर्वापरभावस्यानियमात्, तथा उद्धर्तुकामेन' इत्युन्मूलयितुमिच्छता सह मूलानामिव मुलानां-तिव्रकषायोदयादीनां मोहप्रकृतीनां जालेन-समहेन वर्त्तत इति समलजालस्तम्, एतच्च रागादीनां प्रत्येकं विशेषणम्, 'उपाया:' तदुद्धरणहेतवः 'प्रतिपत्तव्याः' अङ्गीकर्तव्याः कर्तुमिति गम्यते, पठ्यते च-'अपाया परिवज्जियव्वा' इति 'अपायाः' तदुद्धरणप्रवृत्तानां विबन्धकारिणोऽर्थाः 'परिवर्जयितव्याः' परिहर्तव्या इति सूत्रावयवार्थः । / यथाप्रतिज्ञातमेवाहमू. ( 1256) रसा पगामं न हु सेवियव्वा, पायं रसा दित्तिकरा न्रान्न्ण्। दितं च कामा समभिद्दवंति, दुमं जहा साउफलं व प्क्खी॥ मू. (1257) जहा दवग्गी पौरिंधणे वणे, समारुओ नोवसमं उवेइ । एविदियग्गीवि पगामभोइणो, न बंभयारिस्स हियाय क्स्सी। मू.(1258) विवत्तसिज्जासणजतियाणं, ओमासणाणं द्मीण्दियान्न्ण्। नरागसत्तू धरिसेइ चित्तं, पराइओ वाहिरिवोसेहेहिं । / मू. (1259) जहा बिरालावसहस्स मूले, न मुसगाणं वसही प्स्त्था। एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो॥ मू. (1260) नरूवलावनविलासहासं, न जंपियं इंगियं पेहियं वा। इत्थीण चित्तसि निवेसइत्ता, dar3ह ववस्से समणे त्व्स्सी॥ मू. (1261) अदंसणं चेव अपत्थणं च, अचिंतनं चेव अकित्तणं c। Page #594 -------------------------------------------------------------------------- ________________ / अध्ययनं-32, [ नि. 530] इत्थीजनस्सारियझाणजुग्गं, हियं सया बंभवए रयाणं ॥ मू.(1262) कामं तु देवीहिं विभूसियाई, न चाइया खोभिउण्तिगुत्ता। 'तहावि एगंतहियंति नच्चा, विवित्तवासो मुनिनं पसत्थो । / मू.(1263 )पुस्खाभिकखिस्सवि माणवस्स, संसारभीरुस्स ठियस्स ध्म्मे। नेयारिसंदुत्तमत्थि लोए, जहत्थिओ बाल्म्नोह्राओ। मू.(1264) एएय संगा समैक्कमित्ता, सुहत्तरा चेव हवंति सेसा। जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥ मू.(1265)कामाणुगिद्धिप्पभवं खु दुक्खं. savvassa logassa sdevgss| जंकाइयं माणसियं च किं चि, तस्संतयं गच्छइ वीय्रागो॥ मू.(1266 ) जहा य किंपागफला मनोरमा, रसेन वत्रेण य भुज्ज्मान्ना। ' ते खुद्दए जीविय पच्चमाणा, एओवमा कामगुणा विवागे। वृ.रसेत्यादि suutraikaadshkm| रसा:' क्षीरादिविकृतयः 'प्रकामम्' अत्यर्थ न निषेवितव्याः' नोपभोक्तव्याः, प्रकामग्रहणं तु वातादिक्षोभनिवारणाय रसा अपि निषेवितव्या एव, निष्कारणनिषेवणस्य तु निषेध इति ख्यापनार्थम्, उक्तं च "अच्चाहारो न सहे अतिनिद्रेण विसया उदिज्ज्ण्ति। . जायामायाहारो तंपि पगामं न भुण्जामि॥" . किमित्येवमुपदिश्यते इत्याह-'प्रायः' बाहुल्येन रसा निषेव्यमाणा इति गम्यते, दृप्ति:धातूद्रेकस्तत्करणशीला दृसिकरा दृप्तकरा वा पाठान्तरतः इह च भावे क्तप्रत्यय इति दृप्तं दर्प उच्यते, दृश्यन्त एव हि कुर्वन्तो दृप्तत्वममी प्राणिनामिति, यदिवा दीप्तं दीपनं मोहानलज्वलनमित्यर्थस्तत्करणशीला दीप्तकराः, केषां? -नराणामुपलक्षणत्वास्त्रयादीनां च, उदीरयन्ति हि ते उपभुक्तास्तेषां मोहानलमिति, उक्तं हि "विगई परिणईधम्मो मोहो जमुदिज्जए उदिन्ने y॥ सुट्ठवि चित्तजयपरो कहं अकज्जे न वट्टिहिई ? ॥ " एवं च को दोष इत्याह-दप्तं यदिवा दीसं नरमिति प्रक्रमः 'च:' पुनरर्थे जातिविवक्षया च बहुवचनप्रक्रमेऽप्येकवचनं, 'कामाः' विषयाः 'समभिद्रवन्ति' अभिभवन्ति, तथाविधस्य स्त्याधभिलषणीयत्वात्सुखाभिभवनीयत्वाच्चेति भावः, कमिव क इवेत्याह-'द्रुमं' वृक्षं 'यथे' त्यौपम्ये, 'स्वादुफलं' मधुरफालन्वितं 'च' इति भिन्नक्रमः, ततश्च 'pakkhi'tti पक्षिण इव, इह च द्रुमोपमः पुरुषादिः स्वादुफलतातुल्यं च दृप्तत्वं दीसत्वं वा पक्षिसदृशाश्च कामा इति । ___ अनेन रसप्रकामभोजने दोष उक्तः, सम्प्रति सामान्येनैव प्रक्रामभोजने दोषमाह-यथा 'दवाग्निः' दावानलः प्रचुरेन्धने 'वने' अरण्ये, एतदुपादानं च वसति (तिमिति) कश्चिद्विध्याकोऽपि स्यादिति, 'समारुतः' सवायुः 'nopasama'nti न 'उपशमं विध्यापनाम् 'उपैति' प्राप्नोति, एवम्' इति दवाग्निवन्नोपशमभाग् भवति iMdiyaggi'tti इन्द्रियशब्देनेन्द्रियजनितो राग एवोक्तः, तस्यैवानर्थहेतुत्वेनेह चिन्त्यमानत्वात्, सोऽग्निरिव धर्मवनदाहकत्वाद् इन्द्रियाग्निः, सोऽपि 'प्रकामभोजिनः' अतिमात्राहारस्य, प्रकामभोजनस्यैव पवनप्रायत्वेनातीव Page #595 -------------------------------------------------------------------------- ________________ 204 उत्तराध्ययन-मूलसूत्रम्-2-32/1266 तदुदीरकत्वाद् अतश्चायं न ब्रह्मचारिणः 'हिताय' हितनिमित्तं, ब्रह्मचर्यविघातकत्वेन कस्यचिद् अतिसुस्थिस्यापि, तदनेन प्रक्रमाभोजनस्य काक्वा प्रिहार्य्त्वुक्त्म्॥ इत्थं रागमुद्ध कामेन यत्परिहर्त्तव्यं तदभिधाय यदतियत्नेन कर्त्तव्यं तदाह-विविक्तास्त्र्यादिविकला शय्या-वसतिस्यस्यामासनम्-अवस्थानं तेन यन्त्रिता-नियन्त्रिता विविक्तशय्यासनयन्त्रितास्तेषाम् 'अवमाशनानाम्' न्यूनभोजनानां, पठन्ति च-'ओमासणाएऽत्ति अवमंन्यूनमशनम्-आहारो येषां तेऽमि अवमाशनास्तभावोऽवमाशनता-अवमौदर्यरूपा तथा दमितानि-वशीकृतानि इन्द्रियाणि यैस्ते तथा तेषां दमितेन्द्रियाणां, पठ्यते च-'omAsaNAIdamiiMdiyANaM'ti, अवममशनं यत्र तपसि तदवमशानं तदादिभिस्तपोभेदैर्दमितानीन्द्रियाणियैस्ते तथा तेषां, 'न' नैव रागः शत्रुरिवाभिमवहेतुतया रागशत्रुः 'धर्षयति' पराभवति, किं तत्? -चित्तं, किन्तु स एवेत्थं पराधष्यत इति भावः, क इव?-'पराजितः' पराभूत: 'व्याधिरिव' कुष्टादिः 'औषधैः' गडूच्यादिभिर्दीहमिति गम्यते, अनेनापि विविक्तशय्यासनादीनां काक्वा विधेयत्वमुक्तम्, इदानीं तु विवक्तशयनासने यत्नाधानाय विपर्यये दोपमाह-यथा बिडालामार्जारास्तेषामावसथ:-आश्रयो बिडालावसथस्तस्य 'मूले' समीपे न मूषकाणां वसति: 'प्रशस्ता' शोभना, अवश्यं तत्र तदपायसम्भवात्, एवमेव स्त्रीणां-युवतीनां पण्डकापलक्षणमेतत् निलयोनिवासः स्त्रीनिलयस्तस्य 'मध्ये' अन्तर्नब्रह्मचारिणः 'क्षमः' युक्तः, कोऽसौ ?निवास:वसतिः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः । विवक्तशय्यावस्थितावपि कदाचित्स्त्रीसंपाते यत्कर्त्तव्यं तदाह-'न' नैव रूपं-सुसंस्थानतालावण्यं-नयनमनसामाह्लादको गुणो विलासाविशिष्टनेपथ्यरचनादयो हास:-कपोलविकासादिरेषां समाहारे रूपलावण्यविलासहासं न जल्पितं-मन्मनोल्लापादि 'iMgiya'tti बिन्दुलोपाद् 'इङ्गितम्' अङ्गभङ्गादि 'वीक्षितं' कटाक्षवीक्षितादि 'वा' समुच्चये स्त्रीणां सम्बन्धि 'चित्तंसित्ति 'चित्ते' मनसि 'निवेश्य' अहो! सुन्दरमिदं चेति विकल्पतः स्थापयित्वा 'द्रष्टुं' इन्द्रियविषयतयां नेतुं 'व्यवस्येत्' अध्यवस्येत श्रमणस्तपस्वीति प्राग्वत, चित्ते निवेश्येत्यनेन च रागाद्यभिसन्धिं विनैतदर्शनमपि न दोषायेति ख्याप्यते, उक्तं हि-'न सक्कं रूवमटुं' इत्यादि, निवेश्येति च समानकालत्वेऽपि कत्वाप्रत्ययः अक्षिणी निमील्य ह्स्तीत्यादिव्त्। किमित्येवमुपदिश्यते इत्याह-'अदर्शनम्' इन्द्रियाविषयीकरणं 'चः' समुच्चये ऽएव:' अवधारणेऽदर्शनमेव च 'अप्रार्थनं च' अनभिलषणम् 'अचिन्तनं चैव' रूपाद्यपरिभावनम् 'अकीर्तनंच' असंशब्दनं, तच्च नामतो गुणतो वा स्त्रीजनस्यार्यध्यान-धाआदि तस्य योग्यंतद्धतत्वेनोचितमार्यध्यान योग्यं 'हितं' पथ्यं सदा' सर्वकालं ब्रह्मव्रते पाठान्तरतो ब्रह्मचर्ये 'रतानाम्' आसक्तानां, ततः स्थितमेतत्-स्त्रीणां रूपादि मनसि निवेश्य द्रष्टुं व्यवस्येत् । / ननु 'विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः' तत्किमिति रागमुद्धर्तुकामेना विविक्तशयनासनताविधेयेत्युच्यते? इत्याशङ्कयाह-'kAmaMtu'tti अनुमतमेवैतद् यदुत 'devIhivi'tti देवीभिरपि' अप्पसभिरप्यास्तां मानुषीभिरत्यपिशब्दार्थ: 'भूषिताभिः' अलंकृताभिः 'न' naiva'cAiya'tti शकिताः क्षोभयितुं' चालयितुं संयमादिति गम्यते 'तिसृभिः' मनोगुप्त्यादिगुप्तिभिर्गुप्ता: अर्थान्मुनयः 'तथाऽपि' यदप्येवंविधाश्चालयितुं न शक्यन्ते तदप्येकान्त Page #596 -------------------------------------------------------------------------- ________________ अध्ययनं-32,[ नि.530] 205 हितमेतदिति ज्ञात्वा, किमक्तं भवति?-संभवन्ति हि केचिदभ्यस्तयोगिनोऽपि ये तत्सङ्गतः क्षुभ्यन्ति, येऽपि न क्षुभ्यन्ति तेऽपि स्त्रीसंसक्तवसतिवासे "साहु तवो वणवासो" इत्याद्यवर्णादिदोपभाजो भवेयुरिति परिभाव्य 'विविक्तवासो' विविक्तशय्यासनात्मको मुनीनां प्रशस्त इत्यन्त वितण्यर्थतया 'प्रशंसितः' गणधरादिभिः श्लाधित इत्यर्थः, अतः स एवाश्रयणीय इति भावः । / एतत्समर्थनार्थमेव स्त्रीणां दुरतिक्रमत्वमाह_ 'मोक्षाभिकाङ्किणोऽपि' मुक्त्यभिलापिणोऽपि मानवस्य संसारात्-चतुर्गतिरूपाद्भयनशीलो भीरुः संसारभीरुः, अपेरिहापि सम्बन्धात्तस्यापितथास्थितस्यापि 'धर्मे' श्रुतधर्मादौ 'न' नैव एतादृशम्' ईदृशं दुस्तरं-दुरतिक्रमम् 'अस्ति' विद्यते 'लोके' जगति तथा 'स्त्रियः' युवतयः 'बालमनोहराः' निविवेकचित्ताक्षेपिण्यो दुस्तराः, दुस्तरत्वे च बालमनोहरत्वं हेतुः, अतश्चातिदुस्तरत्वादासां परिहार्यत्वेन विविक्तशय्यासनमेव श्रेय इति भावः । / नन्वेवं स्त्रीसङ्गातिकमार्थमयमुपाय उपदिष्टस्तथा शेषसङ्गातिक्रमणार्थमति किं न कश्चनोपाय उपदिश्यते? इत्याह-'यदिवा स्त्रीसाङ्गतिक्रमे गुणमाह-एतांश्च 'सङ्गान्' सम्बन्धान् प्रक्रमात्स्त्रीविषयान् 'समतिक्रम्य' उल्लङ्घय सुखोत्तरश्चैव' अकृच्छोल्लङ्घयाश्चैव भवन्ति शेषाः' द्रव्यादिसङ्गाः सर्वसङ्गानां रागरूपत्वे समानेऽपि स्त्रीसङ्गानामेवैतेषु प्रधानत्वादिति भावः, दृष्टान्तमाहयथा 'महासागरं' स्वयम्भूरमणमुत्तीर्य 'नदी' सरित् 'भवेत्' स्यात्सुखोत्तरैवेति प्रक्रमो वीर्यातिशययोगत इति भावः, अवि गंगासमाने ति गङ्गा किलमहानदी तत्समानाऽपि-तत्सदृशाऽपी, आस्तामितरा शुद्रनदीत्यपिशब्दार्थः !! यदुक्तं "विवित्तसेज्जासणजत्तियाण" -मित्यत्र विविक्तावसथमर्थतो व्याख्याय "ओमासणाणं दमींदियाण" मित्यत्रावमाशनत्वमनन्तरमेव प्रक्रामभोजननिषेधेन समर्थितं, दमितेन्द्रियत्वं तूत्तरत्र वक्ष्यत इत्युभयमुपेक्ष्य 'न रागसत्तू धरिसेइ चित्त" मित्यत्र किमिति रागपराजयं प्रत्येवमुपदिश्यते? इत्याशङ्कय रागस्य दुःखहेतुत्वं दर्शयितुमाह-कामाः-विषयास्तेष्वनुगूद्धिःसतताभिकाङ्क्षा अनुभावानुबन्ध इत्यादिष्वनोः सातत्येऽपि दर्शनात्, तस्याः प्रभवो यस्य तत्कामानुगृद्धिप्रभवं 'khu'tti खुशब्दस्यावधारणार्थत्वात्कामानुगृद्धिप्रभवमेव, कि तत्?-'दुःखम्' असातं सर्वस्य लोकस्य-प्राणिगणस्य, कदाचिद्देवानां विशिष्टानुभाववत्तयैवं न स्यादत आह-'सदेवकस्य' देवैः समन्वितस्य, कतरत्तद् दुःखमित्याह-यत् 'कायिक' रोगादि 'मानसिकं च' इष्टवियोगादिजन्यं किञ्चित्' स्वल्पमपि, कदाचिदेतदभावेऽप्येतत्स्याद् अत आहतस्य द्विविधस्यापि दुःखस्यान्तमेव अन्तकं- पर्यन्तं गच्छति वीतरागः' विगतकामानुगृद्धिरित्यर्थः । / ननु कामाः सुखरूपतयैवानुभूयन्ते तत्कथं कामानुगृद्धिप्रभवं दुःखम् ?, उच्यते, 'यथा च' इति यथैव किम्पाको-वृक्षविशेषस्तत्फलानि, अपेर्गम्यमानत्वात्, 'मनोरमाण्यपि' हृदयङ्गमान्यपि रसेन' आस्वादेन 'वर्णेन च' रुचिररक्तादिना चशब्दाद् गन्धादिना च भुज्यमानानि' उपभुज्यमानानि 'ते' इति 'तानि' लोकप्रतीतानि क्षोदयितुम्-अध्यवसनादिभिरुपक्रमकारणैर्विनाशयितुं शक्यत इति क्षुद्रं तदेवानुकम्प्यतया क्षुद्रकं सोपक्रमित्यर्थस्तस्मिन् जीविते-आयुषि पच्यमानानि-विपाकावस्थाप्राप्तानि मरणान्तदुःखदायीनीति शेषः, प्राग्वच्च लिङ्गव्यत्ययः, पठ्यते च-'ते जीवियं खुंदति पच्चमाणे ऽत्ति तानिकिम्पाकफलानि जीवितम् Page #597 -------------------------------------------------------------------------- ________________ 206 उत्तराध्ययन-मूलसूत्रम्-2-32/1266 आयुः 'qhudati' आपत्वात्, 'क्षोदयन्ति' विनाशयन्ति विपच्यमानानि, 'एतदुपमाः किम्पा-- कफलतुल्या: कामगुणाः 'विपाके' फलप्रदानकाले, किमुक्तं भवति?-यथा किम्पाकफलान्युपभुज्यमानानि मनोरमाणि विपाकावस्थायां तु सोपक्रमायुषां मरणहेतुतयाऽतिदारुणानि, एवं कामगुणा अपि उपभुज्यमाना मनोरमा विपाकावस्थायां तु नरकादिदुर्गतिदु:खदायितयाऽत्यन्तदारुणा एव, ततः सुखरूपतया प्रतिभासनं सुखहेतुत्वेऽनैकान्तिकमेव, किम्पाकफलानां मनोरमत्वेन सुखप्रतिभासेऽप्यन्यथाभावादिति सूत्रैकादशकार्थः । / ___ इत्थं बहुतरगुणस्थानानुयायित्वेन रागस्य प्राधान्यत्केवलस्यैवोद्धरणोपायमभिधाय सम्प्रति तस्यैव द्वेषसहितस्य तमभिधित्सुर्दमितेन्द्रि यत्वं च सिंहावलोकितन्यायाश्रयणेन व्याचिख्यासुरिदमाहमू.(1267) जे इंदियाणं विसया मणुना, न तेसु भावं निसिरे क्याई। नयामणुन्नेसु मनपि कुज्जा, समाहिकामे समणे त्व्स्सी। वृ.ये 'इन्द्रियाणां' चक्षुरादीनां विषयाः' रूपादयः 'मनोज्ञाः' मनोरमा: न तेषु' विषयेषु 'भावम्' अभिसन्धिम्, अपेर्गम्यमानत्वाद्भावमपि प्रस्तावादिन्द्रियाणि प्रवर्त्तयितुं, किं पुनस्तत्प्रवर्त्तनमित्यपिशब्दार्थः, 'निसृजेत्' कुर्यात् 'कदाचित्' कस्मिंश्चित्काले, 'न च' नैव 'अमनोज्ञेषु' अमनोरमेषु 'मनोऽपि' चित्तमपि, अत्रापीन्द्रियाणि प्रवर्तयितुम् अपिशब्दार्थश्च प्राग्वत् 'कुर्यात्' विदध्यात्, अनेन वाक्यद्वयेनापीन्द्रियदम उक्तः, समाधिः-चित्तेकाग्र्यं स च रागद्वेषाभाव एवेति स एवानेनोपलक्ष्यते, ततस्तत्कामो-रागद्वोषोद्धरणाभिलाषी श्रमणस्तपस्वीति च प्रागवत्, नन्वेवमुभयोद्धरणहेतुत्वेनेन्द्रियदमस्य किमिति रागोद्धरणहेतुष्वभिधानम्,?, उच्यते, हेतुप्रक्रमात्, न चोभयोद्धरणहेतुतयैकोद्धरणहेतुता विरुध्ये, यदिवा तत्रापि रागस्य द्वेषोपलक्षणत्वादुभयोद्धरणोपायतैव विवक्षिता, किन्तु एव दर्पतो द्वेषसम्भवादवमाशनत्वस्याप्यसौ भावनीयेत्यलं प्रसङ्गेनेति सूत्रार्थ्ः॥ इत्थं रागद्वेषोद्धरणैषिणो विषयेभ्यो निवर्त्तनमिन्द्रियाणामुपदिष्टम्, अधुना त्वेतेषु तत्प्रवर्तने रागद्वेषानुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि तत्प्रसङ्गतो मनश्चाश्रित्य दर्शयितुमाहमू.(1268) चक्खुस्स रूवं गहणं वयंति, तं रागहेउं तु म्न्नुत्र्माहु। तं दोसहेउं अमणुन्नमाहु, समो अ जो तसु स वीय्रागो। मू.(1269) रुवस्स चक्खं गहणं वयंति, चक्खुस्स रूवं गहणं vyNti। ___ रागस्स हेउं समणुन्नमाहु, दोसस्स हेउ अम्न्नुन्न्माहु॥ मू. (1270) रूवेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावै सो विनास्ण्। रागाउरे से जहवा पयंगे, आलोअलोले समुवेइ मच्चुं । मू.(1271)जे यावि दोसं समुवेइ तिब्वं, तंसि क्खणे se u uvei dukkhN| दुइंतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से। मू. (1272) एगंतरत्तो रुइरंसि रूवे, अतालिसे से कुणई posN। dukkhassa संपीलमुवेइ बाले, न लिप्पई तेन मुनी विरागे। मू. (1273) रूवानुगासानुगए य जीवे, चराचरेहि synnegruuve। Page #598 -------------------------------------------------------------------------- ________________ अध्ययनं - 32, [ नि. 530] चितेहि ते परियावेइ बाले, पीलेइ अत्तद्वगुरू किलिट्टे ॥ मू. ( 1274 ) स्वानुवाएण परिग्गहेण, उप्पायणे रक्खणसंनिओगे । वए विओगे य कहं सुहं से, संभोगकाले य अतित्तलाभे ? ॥ मू. (1275) रूवे अतित्ते अ परिग्गहंमि, सत्तोवसत्तो न उवेइ तुट्ठि । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ मू. (1276 ) तण्हाभिभूयस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहे य । मायामुखं वड्डूइ लोभदोसा, तत्थावि दुक्खा न विमुच्चै से ॥ मू. (1277) मोसस्स पच्छा य परत्थओ य, पओगकाले य दुही दुरंते । एवं अदत्तानि समायांतो, रूवे अतित्तो दुहिओ अनिस्सो ॥ मू. (1278 ) रूवाणुरत्तस्स नरस्स एवं, कत्तो सुहं हुज्ज कयाइ किंचि ? / / तत्थोव भोगेऽवि किलेसदुक्खं, निव्वत्तई जस्स कएण दुक्खं ॥ मू. ( 1279 ) एमेव रूवंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पदुदुचित्तो अ चिणाइ कम्मं, जं से पुनो होइ दुहं विवागे ॥ मू. ( 1280 ) रूवे विरतो मनुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेऽवि संतो, जलेण वा पुक्खरिणीपलासं ॥ मू. ( 1281 ) सोयस्स सद्द गहणं वयंति, तं रागहेउं तु मणुन्नमाहु । तं दोसौं अमणुत्रमाहु, समो अ जो तेसु स वीयरागो ॥ मू. (1282 ) सद्दस्स सोयं गहणं वयंति, तं रागहेउं तु म्न्नुत्र्माहु। तं दोसहेउं अमणुन्नमाहु, समो अ जो तेसु स वीयरागो ॥ पू. ( 1283 ) सद्देसु जो गेहिमुवेइ तिव्वं, अकालियं पावै सो विनासं । रागाउरे हरिणमिउव्व मद्धे, सद्दे अतित्ते समुवेइ मच्चुं ॥ मू. ( 1284 ) जे यावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुर्द्दतदोसेण सएण जंतू, न किंचि सद्दं अवरज्झई से ॥ एगंतरत्ते रुइरंसि सद्दे0 ॥ मू. (1285 ) मू. ( 1286 ) मू. ( 1287 ) मू. ( 1288 ) मू. ( 1289 ) मू. (1290 ) मू. ( 1291 ) मू. ( 1292 ) पू. ( 1293 ) मू. ( 1294 ) मू. (1295 ) सद्दाणुगासाणु0 ॥ सद्दाणुवाएण परिग्गहेण0 ॥ सद्दे अतित्ते0 ॥ तण्हाभिभूयस्स0 ॥ मोसस्स पच्छा य ॥ सद्दाणु0 ॥ एमेव सद्दमि0 ॥ सद्दे विरतो0 ॥ घाणस्स गंध गहणं वयंति0 ॥ गंधस्स घाणं ॥ 207 Page #599 -------------------------------------------------------------------------- ________________ 208 उत्तराध्ययन- मूलसूत्रम् - 2 - 32 / 1296 मू. (1296 ) गंधेसु जो गेहिं0 रागाउरे ओसहिगंधगिद्धे, सप्पे बिलाओ विव निक्खमंते । / भू. ( 1297 ) मू. (1298 ) जे यावि दोसं0 ॥ एगंतरत्तो रुइरंमि गंधे ॥ गंधानु0 ॥ मू. ( 1299 ) मू. ( 1300 ) गंधाणुवा0 ॥ गंधे अतित्ते0 ॥ मू. ( 1301 ) मू. ( 1302 ) तण्हा0 ॥ मू. ( 1303 ) मोसस्स0 ॥ मू. ( 1304 ) गंधानु0 ॥ पू. ( 1305 ) एमेव गंधमि0 ॥ मू. ( 1306 ) गंधे विरतो0 ॥ मू. ( 1307 ) जिब्भाए रसं गहणं0 ॥ मू. ( 1308 ) रसस्स जीहं गहणं वयंति0 ॥ पू. (1309 ) रसेसु जो गेहि0 रागाउरे बडिसविभिन्नकाए, मच्छे जहा आमिसंभोगगिद्धे ॥ मू. ( 1310-1319 ) जेयावि दोसं समुवेइ- यावत्- पोक्खरिणीपलां ( जहा 1284 - 1293) कायस्स फासं गहणं वयंति0 ॥ फासस्स कार्य गहणं0 ॥ फासेसु जो गेहिमु0 / रागाउरे सीयजलावसन्ने, गाहग्गहीए महिसे व रन्ने, 3 ॥ मू. ( 1323 - 1332 )एवं फासाभिलापे गाथा जे यावि0 यावत् पलासं ( जहा 1284 - 1293) मनस्स भावं गहणं0 ॥ भावस्स मणं ga0 ॥ भावेसु जो गेहिं0 / रागाउरे कामगुणेसु गिद्धे, करेणुमग्गावहिए व नागे ॥ मू. ( 1336 - 1345) एवं भावाभिलापे गाथा जे यावि दोसं मू. ( 1320 ) पू. ( 1321 ) मू. ( 1322 ) मू. (1333 ) मू. ( 1334 ) मू. (1335 ) यावत् पोक्खरिणीपलासं (जहा 1284 - 1293) वृ. 'चक्खुसे' त्यादि सूत्राण्यष्टसंप्ततिः । तत्रापि चक्षुराश्रित्य त्रयोदश । 'चक्षुषः ' चक्षुरिन्द्रियस्य रूप्यत इति रूपं -- वण: संस्थानं वा, गृह्यतेऽनेनेति ग्रहणं, कोऽथ ? - आक्षेपकं, विशिष्टेन हि रूपेण चक्षुराक्षिप्यते तद् 'वदन्ति' अभिदधति तीर्थकृदादय इति गम्यते, ततः kimityAha'tad' इति रूपं राग:- -अभिष्वङ्गस्तद्धेतुः-तदुत्पादकं 'तुः' पूरणे मनोज्ञमाहुः, तथा 'तद्' इति रूपमेव दोस्तद्धेतुममनोज्ञमाहुः, ततस्तयोश्चक्षुः प्रवर्त्तने रागद्वेषसम्भवात्तदुद्धरणाशक्तिलक्षणो दोप इति भावः, आह एवं न कश्चित् सति रूपे वीतरागः स्यादत आह Page #600 -------------------------------------------------------------------------- ________________ अध्ययन-32,[नि.530] 'समस्तु' अरक्तद्विष्टतया तुल्यः पुनर्यः 'तयोः' मनोज्ञेतररूपयोः स 'वीतराग' इति तथाविधाभावतो वीतरागस्तदविनाभावित्वाद् द्वेषस्य तथैव वीतद्वेषश्च, इदमाकृतम्-यस्यैव रागद्वपो स्तस्तस्यैव तदुदीरकत्वेनानयोस्तज्जनकत्वमुच्यते न तु यः सम एव, तथा च न तावच्च-- क्षुस्तयोः प्रवर्तयेत्, कथञ्चित्प्रवर्त्तने वा समतामेवालम्बेतेत्युक्तं भवति, ननु यद्येवं रूपमेव रागद्वेषजनकं ततस्तदुद्धरणाधिनस्तद्गतैव चिन्ताऽस्तु, रूपे चक्षुर्न प्रवर्तयेदित्येवं तु न युक्तैव चक्षुपश्चिन्ता इत्याशङ्कयाह-रूपस्य चक्षुः गृह्णातीति ग्रहणं, बहुलवचनात्कर्त्तरिल्युट्, तद्वदन्ति, तथा चक्षुषो रूपं गृह्यत इति प्राग्वल्लयुटिग्रहणं-ग्राह्यं तद्वहन्ति, अनने रूपचक्षुषोआह्यग्राहकभाव उक्तः, तथा च न ग्राहकं विना ग्राह्यत्वं नापि ग्राह्यं विना ग्राहकत्वमित्यनयोः परस्परमुपकार्योपकारकभाव उक्तो भवति, एतेन त्वनयो रागद्वेषजनने सहकारिभावः ख्याप्यते, तथा च यथा रूपं रागद्वेषकारणं तथा चक्षुरपि, अत एवाह रागस्य हेतु-कारणं प्रक्रमाचक्षुः सह मनोज्ञेन ग्राह्येण रूपेण वर्त्तते इति समनोज्ञं, मनोज्ञरूपविषयमित्युक्तं भवति, 'AhuH'bruvate, यत्र तु 'हेउंतमणुन्न मिति पाठस्तत्र 'taM'ti तच्चक्षुर्मनोज्ञं मनोज्ञरूपविषयत्वेन ततो दोषो-द्वेषः, उक्तं हि-"ईप्या रोपो द्वेषः" इत्यादि, तस्य हेतुममनोज्ञम्-अमनोज्ञरूपं, पाठान्तरतश्च हेतुं तदमनोज्ञमाहुः, उभयप्रक्रमेऽपि चक्षुष एव विशेष्वत्वेनोपदर्शनं, रूपस्य पूर्वसूत्रेणैव, एवं च रूपचक्षुषोः सहितयोरेव रागद्वेषजनकत्वाद्युक्तमुक्तं तावुद्धत्तुंकामो रूपे चक्षुर्न प्रवर्तयेत्, यदा तु पाश्चात्यपादत्रयं पूर्ववत्पठ्यते तदा पूर्वसूत्रे चक्षुषो रूपं ग्रहणं-ग्राह्यमिति व्याख्येयं, ततश्चेहापि ग्राह्यग्राहकभाव उक्तः, तत्र चोक्त एवाभिप्रायः, तथा यदि चक्षू रागद्वेषकारणं न कश्चिद्वीतरागः स्यादत आहसमश्चेत्यादि, शेपं सुगमम् । आह-अस्त्वयं रागद्वेषोद्धरणोपायः, एतदनुद्धरणे च को दोपः? येन तदुद्धरणार्थमित्थमुपदिश्यत इत्याह-'रूपेषु यो 'गृद्धि' gAr2या रागमित्यर्थः, उक्तं हि वाचकैः "इच्छा मूर्छा कामः स्नेहो गायं म्म्त्व्म्भिन्न्द्ः। अभिलाष इत्यनेकानि रागपर्यायवचनानि । / " 'उपैति' गच्छति तीव्राम्' उत्कटां गृद्धेर्विशेषणं, सकिमित्याह-अकाले भवम् आकालिंकयथास्थित्यायुरुपररमादागेव प्राप्नोति स 'विनाश' घातं, पाठान्तरतः 'क्लेशं वा' मरणान्तबाधात्मकं, रागेणातुरो-विह्रलो रागातुरः सन 'से' इति स लोकप्रतीत: 'यथा वा' इति वाशब्दस्यैवकारार्थत्वाद् 'यथैव' येनैव प्रकारेण पतङ्गः' शलभ: आलोक: अतिस्निग्धदीपशिखादिदर्शनं तस्मिन् लोलोलम्पट आलोकलोलः समुपैति 'मृत्युं' प्राणत्यागं, तस्यापि गृद्धाऽऽलोकलोलत्वं राग एवेति भावः । ___ 'यश्च' इति यस्तु, अपीति च तस्मिन्नित्यनेन योक्ष्यते ऽदोषं द्वेष समुतित्ति वचनव्यत्ययात् 'समुपैति' समुपगच्छति रूपेवितिप्रक्रमः 'नित्यं' सदा न तु कदाचित्, स किमित्याह-तस्मिन्नपि 'क्षणे' प्रस्तावे यस्मिन् द्वेष उत्पन्नः "स' इति सः 'तुः' पूरणे उपैति 'दुःखं' शारीरादि, द्विष्टो हि किमिदमनिष्टं मया दृष्टमितिमनसा व्याकुलीभवति परितप्यते च देहेन, नतु यथा रागमुपगच्छंस्तकाले मनोज्ञविषयावलोकनजनितं सुखमभिमन्यते उत्तरकालमेव तु दुःखमिति, पठन्ति च 29/14 Page #601 -------------------------------------------------------------------------- ________________ 210 उत्तराध्ययन-मूलसूत्रम्-2-32/1345 'समुवेंति सव्वं ति स्पष्टं, यदि रूपदर्शनाद् द्वेषमुपगच्छन् दुःखमुपैति ततस्तथाविध-रूपदोषेणैवास्य दुःखावाप्तिरिति प्राप्तमित्याशङ्कयाह-दुष्टं दमनं दुर्दान्त तच्च प्रक्रमाच्चक्षुपस्तदेव दोषो दुर्दान्तदोपस्तेन 'स्वकेन' आत्मीयेन जन्तुः' प्राणी, न 'किञ्चित्' स्वल्पमपि रूपं प्रक्रमादमनोज्ञम् 'अपराध्यति' दुष्यति 'से' तस्य, यदि हि रूपमेवापराध्येन कस्यचिद्देषाभावः स्यात्, तथा च मुक्त्यभावादयो दोषा इति भावः । इत्थं रागद्वेषयोर्द्वयोरप्यनर्थहेतुत्वमुक्तमिदानीं तु द्वेपस्यापि रागहेतुकत्वात्स एव महाऽनर्थमलमितिदर्शयंस्तस्य विशेषतः परिहर्तव्यतां ख्यापयितुमाह-'एकान्तरक्तो' यो न कथञ्चिद्विरागं याति 'रुचिरे' मनोरमे रूपे, किमित्याह "atAlisI'tti मागधदेशीभाषया 'अतादृशे' अन्यादशे, तथा च तल्लक्षणं-'रशयोर्लसौ मागधिकायाऽमिति, 'से' इति करोति 'प्रदोष' द्वेषं सुन्दरीनन्द इव सुरसुन्दरीरागतः, सून्दया~ चथा च दुःखस्य 'संपीडनं' सङ्घातं, यद्वा समिति-भृशं पीडा-दुःखकृताबाधा संपीडा तामुपैति 'बालः' अज्ञः उक्तमेवार्थंव्यतिरेकमुखेनाह-नलिप्यत इव लिप्यते, श्लिष्यत इत्यर्थः, 'तेन' द्वेषकृतदुःखेन मुनि: 'विरागः' रागविरहितः, तस्यैव तन्मूलत्वादिति भाव्ः॥ सम्प्रति रागस्यैव पापकर्मोपचयलक्षणमहाऽनर्थहेतुतां ख्यापयितुं हिंसाद्याश्रवनिमित्ततां पुनरीह च तद्धारेण दुःखजनकत्वं च सूत्रषटेकनाह-रूपं प्रस्तावान्मनोज्ञमनुगच्छति रूपानंगमा स चासावाशा च रूपानुगाशा, रूपविषयोऽभिलाष इति योऽथः, तदनुगतश्च जीवः, पठन्ति च-'रूवाणुवायाणुगए य जीवेऽत्ति तत्र रूपाणां-मनोज्ञानामुपायैः-उपार्जनहेतुभिरनुगतो-युक्त उपायानुगत: स च प्राणी जीवान् 'चराचरान्' त्रसस्थावरान् 'हिनस्ति' vinAzayati'anekarUpAn' जात्यादिभेदतोऽनेकविधान्, कांश्चित्तु 'चित्रैः' अनेकप्रकारैः स्वकायपरकायशस्त्रादिभिरुपायैरिति गम्यते सुब्ब्यत्ययाद् यथासम्वभं चित्तेषु वा तानिति-चराचरजीवान् परीतिसर्वतस्तापयति-दुःखयति परितापयति बाल इव बालः-विवेकविकलतयाऽपरांश्च पीडयति एकदेशदुःखोत्पादनेनात्मार्थं गुरु:-स्वप्रयोजननिष्ठः 'क्लिष्टः' राग्बाधित्ः॥ अन्यच्च-रूपानुपातो रूपविषयोऽनुपात: अनुगमनमनुराग इतियावत् तस्मिंश्च सति प्ररिग्रहणे' मूर्छात्मकेन हेतुना उत्पादने' उपार्जने रक्षणं च-अपायविनिवारणं सन्नियोगश्च-स्वपरप्रयोजनेषु सम्यग्व्यापारणं रक्षणसन्नियोगं तस्मिन् वयेऽत्ति 'व्यये' विनाशे 'वियोगे' विरहे सतोऽप्यनेककारणजनिते, सर्वत्र रूपस्येतिप्रक्रमः, क्व सुखं ?, न कवचित्, किन्तु सर्वत्र दुःखमेवेति भावः, 'से' इति तस्य जन्तोः, इयमत्र भावना-रूपमूर्छितो हि रूपवत्करितुङ्गमकलत्रादीनामुत्पादनरक्षणार्थं तेषु तेषु क्लेशहेतुषूपायेषु जन्तुः प्रवर्तते, तथा नियोज्यापितथाविधप्रयोजनोत्पत्तौ रूपवत्कलत्रादि तदपायशङ्कया पुनः पुनः परितप्यतएवेति सिद्धिमेवास्योत्पादनरक्षणसंनियोगेषु दुःखम्, एवं व्ययवियोगयोरपि भावनीयम्, अन्ये तु पठन्ति-'रूवानुरागेण pariggaheNaM'ti, तत्र रूपानुरागेण हेतुना यः परिग्रहस्तेन, शेषु प्राग्वत्, स्यादेतत्मा भूदुत्पादनादिषु रूपस्य सुखं, सम्भोगकाले तु भविष्यतीत्याशङ्कयाह-'सम्भोगकाले च' उपभोगप्रस्तावे च 'अतित्तलाभेऽत्ति तर्पणं तृप्तं तृप्तिरितियावत्तस्स लाभ:-प्राप्तिस्तृप्तलाभो न तथाऽतृप्तलाभः, किमुक्तं भवति? -बहुधाऽपि रूपदर्शने रागिणां न तृसिरस्ति, यतोऽन्यैरप्युक्तम् ___ "न जातु कामः कामानामुपभोगेन शाभ्यति । Page #602 -------------------------------------------------------------------------- ________________ अध्ययनं-32,[ नि. 530] हविपा कृष्णवर्मेव, भूय एवाभिवर्द्धते । / " तथा 'यथाऽभ्यासं विवर्द्धन्ते विषयाः कौशलानि चेन्द्रियाणा" मिति, तस्मिन् सति क्व सुखमिति सम्बन्धः, उत्तरोत्तरेच्छया हि परितघ्यात एव जन्तुरिति, पठन्ति च 'अतित्तिला 'त्ति तृप्तिप्राप्त्य्भावे। आह-एवं परिग्रहाद्दुःखमनुभवतस्तद्भीरुतया ततो निवृत्तिःपान्तरानारम्भणं वा किमस्य संभवतीत्याशङ्कयाह-रूपेऽतृप्तश्च परिग्रहे च-तद्धिपयमूर्छात्मके सक्तः-सामान्येनैवासक्तिमान् उपसक्तश्च-गाढमासक्तस्ततः सक्तश्च पूर्वमुपसक्तश्च पश्चात् सक्तोपसक्तः 'नोपैति' नोपगच्छति 'तुष्टि' परितोषं सन्तोषमितियावत्, तथा चातुष्टिरेव दोपोऽतुष्टिदोपस्तेन दुःखीयदि ममेदमिदं च रूपवद्वस्तु स्यादित्याकाङ्क्षातोऽतिशयदुःखवान्, स किं कुरुत इत्याह 'परस्य' अन्यस्य सम्बन्धि रूपवद्वस्त्विति गम्यते 'लोभाविलः' लोभकलुषः, यट्ठा परेप स्वं परस्वंप्रक्रमाद् यद्रूपवद्वस्तु तस्मिन् लोभो- गायं तेनाविलः परस्वलोभाविल: 'आदत्ते' गृह्णाति 'अदत्तम्' अनिसृष्ट परकीयमेव रूपवद्वस्त्विति गम्यते, अनेन रागस्यातिदुष्टतां ख्यापयितुं परिग्रहाद्दोप-दर्शने ऽपि विशेपतस्तत्रासक्तिर्दोषान्तरारम्भणं चाभिहितं । / / ___ तत्किमस्यैतावानेव दोष उतान्योऽपि ? इत्याशङ्कायोक्तदोपानुवादेन dopAntaramapyAha'tRSNAbhibhUtasya' लोभामिभूतस्य तत एवादत्तं हरति-गृह्णातीत्येवंशीलोऽदत्तहारी तस्य, तथा रूपे-रूपविषयो यः परिग्रहस्तस्मिनिति योगः, चस्य भिन्नक्रमत्वादतृप्तस्य च तत्रासन्तुष्टस्य मायाप्रधानं मोसंति-मृषाऽलीकभापणं मायामृषा 'वर्द्धते' वृद्धि याति, कुतः पुनरिदमित्थम् 'लोभदोषात्' लोभापराधात्, लुब्धो हि परस्वमादत्ते आदाय च तद्गोपनपरो मायामृषा वक्ति, तदनेन लोभ एव सर्वाश्रवाणामति मुख्यो हेतुरित्युक्तं, तथा रागप्रक्रमेऽपि सर्वत्र लोभाभिधानं रागेऽपि लोभांशस्यैवातिदुष्टतावेदनार्थं, तत्रापि को दोपः? इत्याह-'तत्रापि' मृषाभाषणेऽपि 'दुःखात्' असातात् 'न विमुच्यते' न विमुक्तिमाप्राप्नोति सः; किन्तुः?, दुःखभाजनमेव भवतीति भावार्थ्ः॥ दु:खाविमुक्तिमेव भावयति-'mosassa'tti मृषा, कोऽथ:? -अनृतभाषणस्य पश्चाच्च पुरस्ताच्च 'प्रयोगकाले च' तद्भाषणप्रस्तावे च दुःखी सन् तत्र पश्चादिदमिदं च न मया सुसंस्थापितमुक्तमिति पश्चात्तापतः पुरस्ताच्च कथमयं मया वञ्चनीय इति चिन्ताव्याकुलत्वेन प्रयोगकाले च नासौ ममालीकभाषितां लक्षयिष्यतीति क्षोभतः तथा दुष्टोऽन्तःपर्यवसानं तज्जन्मन्येकविडम्बनातो विनाशेन अन्यजन्मनि च नरकादिप्राप्त्या यस्यासौदरन्तो भवति जन्तुरिति गम्यते, तदेवं मृषाद्वारेणादत्तादानस्य् दुःखहेतुत्वमुक्तं, यदा च 'mosassa'tti 'मोषस्य' स्तेयस्येति व्याख्या तदा साक्षादेव तस्य दुःखहेतुत्वाभिधानम्, उपसंहारमाह- 'एवम्' अमुनोक्तप्रकारेणादत्तानि 'समाददानः' गृह्णन् रूपेऽतृप्तः सन् दुःखितो भवति, कीदृशः सन्? इत्याह-'अनिश्रः' दोषवत्तया सर्वजनोपेक्षणीय इति कस्य-चित्सम्बन्धिनाऽवष्टम्भेन रहितः, मैथुनरूपाश्रवोपलक्षणं चैतदिति, प्रसिद्धत्वाच्च रागिणां तस्य साक्षादनभिधानं, यद्वा रूपसम्भोगोऽपि मिथुनकर्मकत्वाद्देवानामिव मैथुनमेव, तथा च रागिवचनम् "आलोए च्चिय सा तेन पिययमा नेहनिब्भरमनेनं । आभासियव्व अवगूहियच रमियव्व पीयव्व । / " त्ति, सच प्रकान्तः, एवमुत्तरत्रापि स्त्रीगतशब्दादिसम्भोगानां मैथुनत्वं स्म्भाव्नीय्म्। उक्तमो Page #603 -------------------------------------------------------------------------- ________________ 212 उत्तराध्ययन-मूलसूत्रम्-2-32/1345 वार्थं निगमयितुमाह-रूपानुरक्तस्य नरस्य एवम्' अनन्तरसूत्रकदम्बकोक्तप्रकारेण कुतः सुखं भवेत् ? कदाचित्किञ्चित्, सर्वदा दुःखमेवेति भावः, किमित्येवं?, यतः 'तत्र' रूपानुरागे ऽउपभोगेऽपि' उपभोगावस्थायामपि 'क्लेशदुःखम्' अतृप्तलाभतालक्षणबाधाजनितमसातम् उपभोगमेव विशिष्टि-निवर्तयति' उत्पादयति यस्य-इत्युपभोगस्य कृते यदर्थं 'न' इति वाक्यालङ्कारे 'दुःखं' कृच्छ्रमात्मन इति गम्यते, उपोभगार्थं हि जन्तुः क्लिश्यति-तत्र सुखं स्यादिति यदा च तदाऽपि दुःखं तदा कुतोऽन्यदा सुखसम्भवः ? इति भाव्ः। इत्थं रागस्यानर्थहेतुतामभिधाय द्वेयस्यापि तामतिदेष्टमाह-'एवमेव' यथाऽनुरक्तस्थैव रूपे गतः प्रदोपं-द्वेपम् 'उपैति' प्राप्नोति इहैवेति शेष: 'दु:खौधपरम्पराः' उत्तरोत्तरदुःखसमूहरूपाः, तथा प्रदुष्ट-प्रकर्षेण द्विष्टं चित्तं यस्य तथाविधः, चस्य भिन्नक्रमत्वात् 'चिनोति वा' बन्धाति कर्म, तत् शुभमपि संभवत्यत आह-यत् 'से' तस्य पुनर्भवति 'दुःखं दुःखहेतुः 'विपाके' अनुभवकाले इह परत्र चेति भावः, पुनर्ग्रहणमैहिकदु:खापेक्षम्, अशुभकर्मोपचयश्च हिंसाद्याश्रवाविनाभावीति त्द्धेतुत्व्म्नेनाक्स्सिप्य्ते। ___ इत्थं रागद्वेपयोरुद्धरणार्हतां ख्यापयितुं तदनुद्धरणे दोषमभिधाय तदुद्धरणे गुणमाह-रूपे विरक्त उपलक्षणत्वादद्विष्टश्च 'मनुजः' मनुष्यः 'विशोकः' शोकरहितः संस्तनिबन्धनयो रागद्वेषयोरभावात् 'एतेन' अनन्तरमुपदशितेन 'dukkhoharapaMpareNaM'ti दुःखानाम्-असातानामोधाः-सङ्घातास्तेषां परम्परा-सन्ततिर्दुःखौधपरम्परा तया 'नलिप्यते' नस्पृश्यते भवमध्येऽपि 'सन्' भवन्, saMsAravaya'pItyarthaH / / दृष्टान्तमाह-जलेनेव वाशब्दस्योपमार्थत्वात् 'पुष्करिणीपलास' पद्मिनीपत्रं जलमध्येऽपि सदिति शेषः । इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि व्याख्यातानि, एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च स्वविषयप्रवृत्तौ रागद्वेषानुद्धरणदोपाभिधायकानि त्रयोदश सूत्राणि व्याख्येयानि, नवरं श्रोत्रस्येऽति श्रोत्रेन्द्रियस्य शब्द्यत इति शब्दो-ध्वनिस्तं 'मनोझं' काकलीगीतादि अमनोश्2a' खरकर्कशादि, तथा 'हरिणमियब्व मुद्धेऽत्ति, मृगः सर्वोऽपि पशुरुच्यते, यदुक्तम्-"मृगशीर्षु हस्तिजाती, मृगः पशुकुङ्गयोः" इति, हरिणस्तु कुरङ्ग एवेति तेन विशेष्यते, हरिणश्चासौ मृगश्च हरिणमृगः 'मुग्धः' अनभिज्ञः सन् 'शब्दे' गौरिगीतात्मके ऽतृप्तः-तदाकृष्टचित्ततया तत्रातृप्तिमान् । ___'घ्राणस्य' इति घ्राणेन्द्रियस्य गन्ध्यते-घ्रायत इति गन्धस्तं 'मनोज्ञं सूरभिम् 'अमनोज्ञम्' असुरभि, तथौषधयो-नागदमन्यादिकास्तासां गन्धस्तत्र गृद्धो-गृद्धिमानौषधिगन्धगृद्धः सन् 'सप्पबिलाओ viva'tti इवशब्दस्य भिन्नक्रमत्वात्सर्प इव बिलानिष्क्रमन्, स ह्यत्यन्तप्रि(तत्प्रि)यतया तद्गन्धं सोढुमशक्नुवन् बिलान्निष्कामति 3 / "जिह्वयाः' जिह्वेन्द्रियस्य रस्यते-आस्वाद्यत इति रसस्तं 'मनोज्ञ' मधुरादि 'अमनोज्ञं' कटुकादि तथा बडिशं-प्रान्तन्यस्तामिषो लोहकीलकस्तेन विभिन्नकायो-विदारितशरीरो बडिशविभिनकायः 'मत्स्यः' मीनो यथाऽऽमिषस्य-मांसादेर्भोग:-अभ्यवहारस्तत्र गृद्ध आमिषभोगगद्धः 4 / काय इहस्पर्शनेन्द्रियं सर्वशरीरगतत्वख्यापनार्थं चास्यैवमुक्तं, तस्य स्पृश्यत इति स्पर्शस्तं 'मनोज्ञं' मृदुप्रभृति 'अमनोज्ञं' कर्कशादि शीतं-शीतस्पर्शवज्जलं - पानीयं तत्रावसन्न:-अवमग्न: शीतजलासन्नो ग्राहै:-जलचरविशेषैर्गृहीत:-क्रोडीकृतो ग्राह Page #604 -------------------------------------------------------------------------- ________________ अध्ययनं - 32, [ नि. 530 ] गृहीतो महिष इवारण्ये, वसति हि कदाचित्केनचिदन्मोच्येत्तापीत्यरण्यग्रहणम् 5 / 'मनसः ' चेतसो भावः - अभिप्रायः स चेह स्मृतिगोचरस्तं 'ग्रहणं' ग्राह्यं वदन्तीन्द्रियाविषयत्वात्तस्य, 'मनोज्ञं' मनोज्ञरूपादिविपयम् 'अमनोज्ञं' तद्विपरीतविषयम्, एवमुत्तरग्रन्थोऽपि भावविपयरूपाद्यपेक्षया व्याख्येयः, यद्वा स्वप्नाकामदशादिषुभावोपस्थापितो रूपादिरपि भाव उक्तः, स मनसो ग्राह्यः, स्वप्नकामदशादिपु हि मनस एव केवलस्य व्यापार इति, 'कामगुणेषु' मनोज्ञरूपादिषु 'गृद्धः' आसक्तः 'करेणुमग्गावहिए व नागे' इति इवार्थस्य ग्यभिन्नवान्वात् करेण्वाकरिण्या मार्गेण निजपथेनापहृतः - आकृष्टः करेणुमार्गापहतः 'नाग इव' हस्तीव स हि मदान्धोऽप्यदूरवर्तिनीकरेणुमुपदर्श्य तद्रूपादिमोहितस्तन्मार्गानुगामितया च गृह्यते संग्रामादिषु च प्रवेश्यते तथा च विनाशमाप्नोतीति दृष्टान्तत्वेनोक्तः, आह 213 एव चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्यात्र दृष्टान्तत्वेनाभीधानम् ?, उच्यते, एवमेतत्, मनः प्राधान्यविवक्षया त्वेतत्रेयं, यदिवा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावे मनसः प्रवृत्तिरिति न दोष:, इह चानानुपूर्व्यापि निर्देशाङ्गमितीन्द्रियाणामित्थमुपन्यास इत्यष्टसप्ततिसूत्रावयवार्थः ॥ उक्तमेवार्थं सङ्क्षेपत उपसंहारव्याजेनाह मू. (1346 ) एवंदियत्था य मनस्स अत्था, दुक्खस्स हेडं मनुयस्स रागिणो । ते चेव थेवंपि कयाइ दुक्खं, न वीयरागस्स करिति किंचि ॥ वृ. 'एवम्' उक्तन्यायेन 'इन्द्रियार्थाः ' चक्षुरादिविषया रूपादयः चशब्दो भिन्नक्रमस्ततो मनसोऽर्थाश्च--उक्तरूपा उपलक्षणत्वादिन्द्रियमनांसि च दुःखस्य 'हेउं' त्ति हेतवो मनुजस्य रागिणः, उपलक्षणत्वाद् द्वेषिणश्च विपर्यये गुणमाह-'ते चेव' इन्द्रियमनोऽर्थाः 'स्तोकमपि ' स्वल्पमपि कदाचिद् दुःखं 'न' चैव वीतरागस्य उपलक्षणत्वाद्वीतद्वेषस्य कुर्वन्ति 'किञ्चिदि 'ति शारीरं मानसं चेति सूत्रार्थः ॥ ननु कश्चन कामभोगेषु सत्सु (न) वीतरागः संभवति, तत्कथमस्य दुःखाभाव ?, उच्यतेमू. (1347 ) न कामभोगा समयं उर्विति, न यावि भोगा विगई उर्विति । - जेतप्पओसी य परिग्गही य, सो तेसु मोहा विगई उवेइ ॥ वृ. 'न' नैव 'कामभोगाः' उक्तरूपाः 'समतां' रागद्वेषाभावरूपाम् 'उपयान्ति' उपगच्छन्ति हेतुत्वेनेति गम्यते, तद्धेतुत्वे हि तेषां न कश्चिद्रागद्वेषवान् भवेत्, न चापि 'भोगाः ' भुज्यमानतया सामान्येन शब्दादयः 'विकृति' क्रोधादिरूपाम्, इहापि हेतुत्वेनोपयन्तीत्यन्यथा न कश्चन रागद्वेषरहितः स्यात्, कोऽनयोस्तर्हि हेतुः ?, इत्याह-य: 'तत्प्रदोषी च' तेषु विषयेषु प्रद्वेषवान् 'परिग्रही च' परिग्रहबुद्धिमान्, तेष्वेव रागीत्युक्तं भवति, स 'तेषु' विषयेषु 'मोहात्' रागद्वेषात्मकात् मोहनीयात् विकृतिमुपैति, रागद्वेषरहितस्तु समतामित्यर्थादुक्तम्, उक्तं हि पूर्व - 'सतोरेव रागद्वेषयोरुदीरकत्वेन शब्दादयो हेतव' इति, आह- "समो य जो तेसु स वीयरागो" इत्यनेन गतार्थमेतत् सत्यं तस्यैव त्वयं प्रपञ्चः, उक्तं हि 'त एव विधयः सुसंगृहीता भवन्ती येषां लक्षणं प्रपञ्चश्चोच्यते' इति सूत्रार्थ: ॥ किंस्वरूपाः पुनरसौ विकृतिय रागद्वेषाशादुपैतीत्वाहमू. ( 1348 ) कोहं च मानं च तहेव मायं, लोभं दुर्गुछं अरई रई च । हासं भयं सोगपुमित्थिवेयं, नपुंसवेयं विविहे य भावे ॥ Page #605 -------------------------------------------------------------------------- ________________ 214 उत्तराध्ययन-मूलसूत्रम्-2-32/1349 मु.(1349) आवजई एवमणेगरूवे, एवंविहे कामगुणेसु स्त्तो। अन्ने य एयप्पभवे विसेसे, कारुनदीणे हिरिमे विस्सो॥ वृ. क्रोधं च मानं च तथैव मायां लोभं-चतुष्टमप्युक्तरूपं 'जुगुप्सां चिकित्साम् 'अति' अस्वास्थ्यं रतिं च' विषयासक्तिरूपां 'हासंच' वक्रविकाललक्षणं 'भयं' साध्वसं शोकपुंस्त्रीवेदमिति समाहारनिर्देशः ततः शोकं -प्रीयविप्रयोगजं मनोदुःखात्मकं पुंवेदस्त्रीविषयाभिलाषं स्त्रीवेदं-पुरुषाभिष्वङ्ग 'नपुंसकवेयंति नपुंसकवेदम्- उभयाभिलापं 'विविधांश्च' नानाविधान् 'भावान्' हर्षविषादादीनाभिप्रायान् आपद्यते' प्राप्नोति, 'एवम्' अमुना रागद्वेषवत्तालक्षणेन प्रकारेण 'अनेकरूपान्' बहुभेशननन्तानुबन्ध्यादिभेदेन तारतम्यभेदेन च 'एवंविधान्' उक्तप्रकारान् विकारानिति गम्यते, 'कामगुणेषु' शब्दादिषु 'सक्तः' अभिष्वङ्गवान् उपलक्षणत्वाद् द्विष्टश्च, अन्यांश्च 'एतदीनः कारुण्यदीनो मध्यमपदलोपी समासोऽत्यन्तदीन इत्यर्थः, 'हिरिमेऽत्ति 'होमान्' लज्जावान्, कोपाद्यापन्नो ही प्रीतिविनाशादिकमिहैवानुभवन् परत्र च तद्विपाकमतिकटुकं विभावयन् प्रायोऽतिदैन्यं लज्जां च भजते, तथा 'vaissa'tti आर्पत्वात् 'द्वेष्यः' तत्तद्दोषदुष्टत्वात्सर्वस्याप्रीतिभाजनमिति सूत्रद्वयार्थः । / यतश्चैवं रागद्वेषावेव दुःखमूलभतः प्रकारान्तरेणापि तयोरुद्धरणोपायाभिधानार्थं तद्विपर्यये दोषदर्शनार्थं चेदमाहम.(1350) कप्पं च इच्छिज्ज सहायलिच्छ, पच्छानुतावेण त्व्प्प्भाव्ण्। एवं विकारे अमियप्पयारे, आवज्जई इंदियचोरवस्से । / वृ. कल्पते-स्वाध्यायादिक्रियासु समर्थो भवतीति कल्पो-योग्यस्तम्, अपेर्गम्यमानत्वात्कल्पमपि, किं पुनरकल्पं?, शिष्यादीति गम्यते, 'नेच्छेत्' नाभिलपेत् 'सहायलिच्छृत्ति बिन्दोरलाक्षणिकत्वात्, 'सहाये(यं') लिप्सुः ममासौ शरीरसंबाधनादि साहाय्यं करिष्यतीत्यभिलाषुकः सन्, तथा पश्चादिति-प्रस्तावाद्यतस्य तपसो वाऽङ्गीकारादुत्तरकालमनुतापः-- किमेतावन्मया कष्टमङ्गीकृतमिति चित्तबाधात्मको यस्य स तथाविधः चशब्दादन्यादृशश्च सम्भूतयतिवद् भवान्तरे भोगस्पृहयालुः, तपःप्रभावं प्रक्रमानेच्छेद, यथा-न शक्यमङ्गीकृतं त्यक्तुं परं यद्यस्य व्रतस्य तपसो वा फलमस्ति तत एतस्मादिहैवामषौष्ध्यादिलब्धिरस्तु, . तदन्यादृशापेक्षया तु भवान्तरे शकचक्रिविभूत्यादि भूयादिति किमेव निषिध्यते ? ityAha'evam' अमुना प्रकारेण 'विकारान्' दोषान् 'अमितप्रकारान्' अपरिमितभेदान् 'आपद्यते' प्राप्नोति इन्द्रियाणि चौरा इव धर्मसर्वस्वापहरणाद् इन्द्रियचौरास्तद्वश्यः-तदायत्तः, उक्तविशेषणविशिष्टस्य हि कल्प्यतपःप्रभाववाञ्छारूपेण स्पर्शनादीन्द्रियवश्यतावश्यसंभाविनी ततश्चोत्तरोत्तरविशेषानभिलषतः संयम प्रति चित्तविप्लुत्यवधावनादिदोषा अपि संभवन्त्येवेति, एवं च ब्रुवतोऽयमाशयः-तदनुग्रहबुद्धा कल्प पुष्टालम्बने च तपःप्रभावं च वाञ्छतोऽपि न दोषः, अथवा कल्पमुक्तरूपं नेच्छेत्सहायलिप्सुं यदि कथञ्चनामी मम धर्मसहाया भवन्तीत्येवमभिलाषुकमप्यास्तामन्यमिति भावः, जिनकल्पिकापेक्षं चैतत्, एतेन च रागस्य हेतुद्वयपरिहरणमुद्धरणोपाय उक्तः, उपलक्षणं चैतदीदृशामन्येषामपि रागहेतूनां च परिहारस्य, ततः सिद्धंद्वयोरप्युद्धरणोपायानां तद्विपर्यये च दोषाणामभिसन्धानमिति सूत्रार्थ: / / अनन्तरंरागद्वेषोद्ध Page #606 -------------------------------------------------------------------------- ________________ 255 अध्ययनं-32,[ नि.530] रणोपाविपर्यये यो दोष उक्तस्तमेव दोपान्तरहेतुनाऽभिधानद्वारेण समर्थयितुमाह म.(1351) तओसि जायंति पओअणाई, निम्ज्जिउण्मोह्म्ह्न्व्मि। सुहेसिणो दुक्खविनोय (मुक्ख)नट्ठा, तप्पच्चयं उज्जमए अरागी॥ वृ.'ततः' इति विकारापत्तेरनन्तरं 'से' तस्य 'जायन्ते' उत्पद्यन्ते प्रयोजनानि' विषयसेवनप्राणिहिंसादीनि nimajjitu'mityanta वितण्यर्थत्वान्निमज्जयितुमिव निमज्जयितुं प्रक्रमात्तमेव जन्तुं मोहो महार्णव इवातिदुस्तरतया मोहमहार्णवस्तस्मिन्, किमुक्तं भवति ?-यैर्मोहमहार्णवनिमग्न इव जन्तुः क्रियते स ह्युत्पन्नविकारतया मूढ एवासीत् विषयासेवनादिभिश्च प्रयोजनैः, सुतरां मुह्यतीति, कीदृशस्य पुनरस्य किमर्थं चैवंविधप्रयोजनानि जायन्ते? ityAha'sukhaiSiNaH'sukhAbhilapaNazIlasya 'दुःखविनोदार्थ' दुःखपरिहारार्थं पाठान्तरतो दुःखविमोनाय वा, सुखैपितायां हि दुःखपरिहाराय विषयसेवनादिप्रयोजनसम्भव इति भावः, कदाचिदेवंविधप्रयोजनोत्पत्तावपि तत्रायमुद्दासीन एव स्याद् ?, अत्रोच्यते-'तत्प्रत्ययम्' उक्तरूपप्रयोजननिमित्तं पाठन्तरतस्तत्प्रत्ययादुद्यच्छति चशब्दस्यैवकारार्थ-त्यादुद्यच्छत्येव, कोऽर्थः?-तत्प्रवृत्तावुत्सहत एव, 'रागी' रागवानुपलक्षणत्वाद्वपी च सन्, रागद्वेषयोरेव सकलानर्थस्य परम्पराकारणत्वादिति सूत्रार्थः । किमिति रागद्वेषावतः सकलाऽप्यनर्थपरम्परोच्यते? इत्याशङ्कयाहमू. (1352) विरज्जमाणस्स य इंदियत्था, सद्दाइया ताविय्प्प्गारा। न तस्स सव्वेपि मणुन्नयं वा, निव्वत्तयंती अमणुनयं वा । / व.विरज्यमानस्येति उपलक्षणत्वादद्विषतश्च 'चः पुनरर्थे ततो विरज्यमानस्याद्विषतश्च पुनः 'इन्द्रियार्थाः' शब्दादिकाः पाठान्तरतो वर्णादिका वा तावन्त इति यावन्तो लोके प्रतीताः प्रकारा: खरमधुरादिभेदा येषां ते तावत्प्रकाराः,बहप्रभेदा इत्यर्थः, न तस्य' इति मनुजस्य 'सर्वेऽपि समस्ता अपि मनोज्ञतां वा 'निर्वर्त्तयन्ति' जनयन्त्यमनोज्ञतां वा(निर्वर्त्तयन्ति)किन्तु?, रागद्वेषक्त एव, स्वरूपेण हि रूपादयो न मनोज्ञताममनोज्ञतां वा कर्तुमात्मनः क्षमाः किन्तु रेक्ततरप्रतिपत्रध्यवसायवशाद्, उच्यते चान्यैरपि "परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्यमिति तिस्रो विकल्पनाः । / " ततो वीतरागस्य तन्निर्वर्तनहेत्वभावात्कथममी मनोज्ञतामनोज्ञतां वा निर्वतयेयुः?, तदभावे च कथं विषयसेवनाक्रोशदानादिप्रयोजनोत्पत्तिः ? इति, पूर्वं सति मनोज्ञत्वेऽमनोज्ञत्वे च समस्य रूपादीनामकिञ्चित्करत्वमुक्तम्, इह तु मनोज्ञत्वामनोज्ञत्वे अपि तादृशस्य न भवत एवेत्युच्यत इति पूर्वस्याद्विशेष इति सूत्रार्थः । / तदेवं "जे जे उपाया paDivajjiyavva"tti प्रतिज्ञातरागद्वेषयोर्मोहस्य च परस्परायतनत्वेऽपि रागद्वेषयोरतिदुष्टत्वात्साक्षात् मोहस्य च तदायतनत्वात्तद्वारेणोद्धरणोपायान् प्रतिपत्तव्यान्निरूपप्य यदा तु "जे जे अवाया parivajjiyavva"ti(पाठः) तदा रसनिषेवणादीनपायानुक्तन्यायतोऽभिधायोपसंहरन्नाहमू.(1353) एवं ससंकप्पविकप्पणासुं, संजायै स्म्य्मुव्त्त्त्तिय्स्स्। अत्थे च संकप्पयओ तओ से, पहीयए कामगुणेसु तण्हा । / वृ. 'एवम्' उक्तप्रकारेण स्वस्य-आत्मनः संकल्पा:-प्रक्रमाद्रागद्वेषमोहरूपाध्य Page #607 -------------------------------------------------------------------------- ________________ 216 उत्तराध्ययन-मूलसूत्रम्-2-32/1353 वसायास्तेषां विकल्पना:- सकलदोषमूलत्वादिपरिभावनाः स्वसङ्कल्पविकल्पनास्तासूपस्थितस्य-उद्यतस्येति सम्बन्धः, किमित्याह-'संजायते' समुत्पद्यते 'samaya'ti आर्षत्वात् 'समता' माध्यथ्यमर्थान्-इन्द्रियार्थान् रूपादींश्चस्य भिन्नक्रमत्वात्सङ्कल्पयतश्च-यथा नैवैतेऽपायहेतवः किन्तु ? रागादय एवेत्युक्तनीत्या चिन्तयतो यदिवा समता-परस्परमध्यवसायतुल्यता सा चानिवृत्तिबादरसम्परायगुणस्थान एव, एतत्प्रतिपत्तॄणां हि बहूनामप्येकरूप एवाध्यवसाय इत्यनयैतदुपलक्ष्यते, तथा अर्थान्' जीवादीन् 'संकल्पयतश्च' शुभध्यानविषयतयाऽध्यवस्यतः 'ततः' इति समतायाः 'से' तस्य जन्तोः (साधोः) प्रहीयते' प्रकर्षण हानि याति, काऽसौ ?'कामगुणेषु' रूपादिषु तृष्णा' अभिलाषो लोभ इतियावत्, समतायां हि द्विविधायामपि प्राप्तायामुत्तरोत्तरगुणस्थानावाप्त्या क्षीयत एव लोभ इति । अथवा 'एवम्' उक्तप्रकारेण 'समकम्' एककालम् 'उपस्थितस्य' उद्यतस्य रागाद्युद्धरणोपायेष्विति प्रक्रमः, यदिवा 'समयम्' एतदभिधायकं सिद्धान्तं प्रतीति शेष: 'उपस्थितस्य' तदुक्तार्थानुष्ठानोद्यतस्येत्यर्थः, किमित्याहस्वसङ्कल्पानाम्-आत्मसम्बन्धिनां रागाद्यध्यवसायानां विकल्पना-विशेपेण छेदनं स्वसङ्कल्पविकल्पना, दृश्यते हि छेदवाच्यपि कल्पशब्दः, यथोक्तम् "सामर्थ्य वर्णनायां च, छेदने करणे तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः । / " 'आसुति 'आशु' शीघ्रं 'संजायते' भवति, पठन्ति च-'ससंकप्पविकप्पणासोऽत्ति, तथा 'अत्थे असंकप्पयतोऽत्ति, तत्र, च स्वस्य-आत्मनः सङ्कल्पः-अध्यवसायस्तस्य विकल्पारागादयो भेदास्तेषां नाश:-अभावः स्वसङ्कल्पविकल्पनाशः, तथाको गुणः? इत्याह-'अर्थान' रूपादीन् 'असङ्कल्पयतः' रागादिविषयतयाऽनध्यवस्यतः 'ततः' इति स्वसङ्कल्पविकल्पनातः स्वसंकल्पविकल्पनाशाद्वा से' तस्य प्रहीयते कामगुणेषु तृष्णेवि सूत्रार्थः । / ततः स कीदृशः सन् कि विधत्ते ? इत्याहमू.(1354 ) सो वीयरागो कयसव्वकिच्चो, खवेइ नाणावरणं ख्न्नेन्न्ण्। तहेव जं दरिसणमावरेइ, जंचंतरायं पकरेइ क्म्म्। वृ. 'सः' इति होनतृष्णः 'वीतरागः' विगतरागद्वेषो भवति, तृष्णा हि लोभस्तत्क्षये च क्षीणकषायगुणस्थानावाप्तिरिति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः प्राप्तप्रायत्वादनने मुक्तः 'क्षपयति' क्षयं नयति 'ज्ञानावरणं' वक्ष्यमाणस्वरूपं 'क्षणेन' समयेन तथैव यद् 'दर्शनं' चक्षुर्दर्शनादि आवृणोति' स्थगयति दर्शनावरणमित्यर्थः, यच्च 'अन्तरायं' दानादिलब्धिविघ्नं प्रकरोति 'कर्म' अन्तरायनामकमित्युक्तं भवति, स हि क्षपितमोहनीयस्तीर्णमहासागर इव श्रमोपेतो विश्रम्यान्तर्मुहूर्तं तद्विचरसमये निद्राप्रचले देवगत्यादिनामप्रकृतीश्च क्षपयति, चरमसमये च ज्ञानावरणादित्रयमिति सूत्रार्थ्ः॥ तत्क्षयाच्च कं गुणमवाप्नोति? इत्याहमू.(1355) सव्वं तओ जाणई पासई य, अमोहणो होइ निर्ण्त्राए। अनासवे जाणसमाहिजुत्तो, आउक्खए मुक्खमुवेइ सुद्धे॥ वृ.'सर्व' निरवशेष 'ततः' ज्ञानावरणादिक्षयात् 'जानाति विशेषरूपतयाऽवगच्छति पश्यति च सामान्यरूपतया 'च:' समुच्चयार्थः, तत एतेन भेदविषयत्वात्समुच्चयस्य पृथगुपयोगत्व Page #608 -------------------------------------------------------------------------- ________________ अध्ययनं-32,[ नि.530] मनयोः सूच्यते, ततश्च यदुक्तं युगपदुपयोगवादिना ___ "मनपज्जवणाणतो नाणस्स य दंसणस्स य विसेसो । केवलनाणं पुन दंसणन्ति नाणंति य समाणं । / त्ति, तन्निराकृतं भवति, तथा प्रज्ञप्त्यामभिहितम्--"जं समयं जाणंति नो तं समयं पासंति, तथा केवली णं भंते ! इम रयणप्पमं पुढवि आगरेहिं हेऊहिं पमाणेहिं संठाणेहिं परिवारहिं जं समयं जाणइ नो तं समयं पासति?, हंता गोयमा! केवली न" मित्यादि, न चात्र केवलिशब्देन छद्मस्थ एव श्रुतकेवल्यादिविवक्षित इति वाच्यं, यत इहाद्यसूत्रे स्नातक एव प्रस्तुतः, स च धातिकर्मक्षयादेव भवतीति न तस्य छद्मस्थता संभवेत्, द्वितीयसूत्रे तु परमाणुदर्शनमेव प्रक्रान्तं, तस्य च केवलं विना परमावधेस्ततो वा किञ्चिन्न्यूनस्यैव सम्भवस्तत्र च तौ व्यवच्छेदिताविति केवलमेवावशिष्यते, उक्तं च पूज्यैः "ते दोऽवि विसेसेउं अन्नो छउमत्थकेवली को सो? / जो पासइ परमाणुं गहणमिहं जस्स होज्जाहि॥" न चैवमप्यस्मिन् विशेषवति सूत्रे परवक्तव्यतैवेयमित्युपगन्तुमुचितम्, उक्तं हि "एवं विसेसियंमिवि प्र्म्य्मेग्ण्त्रोवोगोत्ति। न पुन उभओवओगा परवत्तव्वत्ति का बुद्धी ? / / " इत्यादि कृतं प्रसङ्गेन प्रकृतमुच्यते-तथा चामोहन:-मोहरहितो भवति, तथा निष्क्रान्तोऽतरायो(यात्) निरन्तरायोऽनाश्रवः प्राग्वत् , ध्यान-शुक्लध्यानं तेन समाधिः-परमस्वाथ्यं तेन युक्तः-सहितो ध्यानसमाधियुक्तः आयुष उपलक्षणत्वान्नामगोत्रवेद्यानां च क्षय आयुःक्षयस्तस्मिन् सति मोक्षम् 'उपैति' प्राप्नोति 'शुद्धः' विगतकर्ममल इति सूत्रार्थः । / मू.(1356) सो तस्स सधस्स दुहस्स मुक्खो, जं बाहई सययं जंतुमेयं । दीहामयविप्पमुक्को पसत्थो, तो होइ अच्चंतसुही कयत्थो । / वृ. 'सः' इति मोक्षप्राप्तो जन्तुः 'तस्मात्' इति जातिजरामरणरूपत्वेन प्रतिपादितात् 'सर्वस्मात्' निरवशेषाद् दुःखात् सर्वत्र सुब्व्यत्ययेन षष्ठी 'मुक्तः पृथग्भूतः, यत् कीदृशगित्याह-'यद्' दुःखं 'बाधते' पीडयति सततम्' अनवरतं 'जन्तुं' प्राणिनम् 'एनं' प्रत्यक्षमनुभवोपदर्शनमेतत्, दीर्घाणि यानि स्थितित: प्रक्रमात्कर्माणि तान्यामया इव-रोगा इव विविधबाधाविधायितया दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः अत एव 'prazastaH'prazaMsAhaH, ततः किमित्याह-'तो' इति तत:' दीर्घामयविप्रमोक्षाद् भवति' जायतेऽत्यन्तम्-अतिक्रान्तपर्यन्तं सुखं-शर्मतदस्यास्तीत्यत्यन्तसुखी तत एव च कृतार्थः कृतसकलकृत्य इति सूत्रार्थः । / म.(1357)अनाइकालप्पभवस्स एसो, सबस्स दुक्खस्स प्मुक्ख्माण्गो। वियाहिओ जं समुविच्च सत्ता, कमेण अच्चंतसुही भवंति ॥ तिबेमि। वृ. 'अनादिकालप्रभवस्य' अनादिकालोत्पन्नस्य 'एषः' अनन्तरोक्तः सर्वस्य दुःखस्य 'प्रमोक्षमार्गः' प्रमोक्षोपायः, पाठान्तरतश्च संसारचक्रस्य विमोक्षामार्गो, व्याख्यातः, यः कीदृशः? इत्याह-'यं' दुःखप्रमोक्षमार्ग समुपेत्य' सम्यक्प्रतिपद्य 'सत्त्वाः' प्राणिनः 'क्रमेण' उत्तरोत्तरगुणप्रतिपत्तिरूपेणात्यन्तसुखिनो भवन्तीति सूत्रार्थः । / Page #609 -------------------------------------------------------------------------- ________________ 218 उत्तराध्ययन-मूलसूत्रम्-2-32/1357 इति परिसमाप्तौ, ब्रवीमिति पूर्ववत् । अवसितोऽनुगमो, नयाश्च प्राग्वत् । / अध्ययनं 32 समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे द्वात्रिंशमध्ययनं सनियुक्तिः सटीकं परिसमाप्तम् (अध्ययनं-33-कर्मप्रकृतिः) वृ. व्याख्यातं प्रमादस्थानाख्यं द्वात्रिंशमध्ययनमिदानीं त्रयस्त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने प्रमादस्थानान्युक्तानि, तैश्च 'मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः' इतिवचनात्कर्म बध्यते, तस्य च काः प्रकृतयः ? कियती वा स्थिति: ? इत्यादिसन्देहापनोदायेदमारभ्यते, अस्य च चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे कर्मप्रकृतिरिति नाम, अतः कर्मणः प्रकृतेश्च निक्षेपाभिधानायाह नियुक्तिकृत्नि. [531] कम्ममि अ निक्खेवो चउव्विहो0 ॥ नि. [532] जाणगभवियसरीरे तव्वैरित्ते च तं भवे दुविहं । कम्मे नोकम्मे या कम्मंमि अ अनुदओ भ्न्निओ। नि. [533] नोकम्मदव्वकम्मं नायव्वं लेप्प्क्म्म्माईअण्। भावे उदओ भणिओ कम्मट्ठविहस्स नाय्ब्वो॥ नि. [534] निक्खेवो पयडीए चउव्वि0 ॥ नि. [535] जाणगभवियसरीरे तव्वैरित्ते च तं भवे दुविहं । कम्मे नोकम्मे या कम्मंमि अ अनुदओ भ्न्निओ। नि. [536] नोकम्मे दब्वाइं गहणपाउग्गमुक्रगाइं c। भावे उदओ भणिओ मूलपयडि उत्तराणं च । / वृ. कम्मंमीत्यादि गाथाः षट् सुगमाः नवरं कर्मणि' ज्ञानावरणादिके उदयो-विपाकस्तदभावोऽनुदयो भणितः, किमुक्तं भवति?-अनुदयावस्थं कर्मैव कर्मकार्याकरणात् तद्व्यतिरिक्तं द्रव्यकर्म, नोकर्मद्रव्यकर्म ज्ञातव्यं लेप्यकर्मादिकम्, आदिशब्दात्काष्ठकर्मादिपरिग्रहः, नोकर्मता चास्यज्ञानावरणादिकर्माभावरूपत्वात, द्रव्यकर्मता च द्रव्यस्यप्रतिमादेः क्रियमाणत्वात्, 'भावे' विचार्ये प्रक्रमात्कर्म उदयः' विपाक: 'भणित:' उक्तः, अयं च कस्य सम्बन्धी ज्ञायताम् ? इत्याह-'kammaTThavihassa'tti प्राग्वदष्टविधकर्मणो ज्ञातव्यो, ज्ञानावरणाद्यष्टविधकर्मोदयावस्थं भावकर्म, तस्यैव कर्मकार्यकरणादिति भाव्ः॥ प्रकृतिनिक्षेपे कर्मणि-मूलप्रकृत्यादिरूपेऽनुदयस्तद्यतिरिक्ता द्रव्यप्रकृतिः, नोकर्माणि द्रव्याणि ग्रहणप्रायोग्यानि यान्यद्यापि तावत्र गृह्यन्ते ग्रहणयोग्यता चास्ति येषाम्, आर्षत्वात्सुपो लुक, तथा मुक्तान्येव मुक्तकानि-यानि कर्मतया परिणमय्य प्रोज्झितानि यथाक्रमं पुरस्कृतपश्चात्कृतपर्यायत्वाद्, 'भाव' इति भावे विचार्ये 'उदयः' विपाक: 'भणितः' उक्तः प्रकृतिरिति प्रक्रमः, कासामित्याह-'मूलपगडि उत्तराणं च' त्ति मूलप्रकृतीनामुत्तरप्रकृतीनां चेहैव वक्ष्यमाणानामिति । / इत्यवसितो नामनिप्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं । Page #610 -------------------------------------------------------------------------- ________________ 212 - - अध्ययनं-33,[नि.536 ] मू. ( 1358) अट्ठ कम्माई वुच्छामि, आनुपुब्धि झ्क्क्म्। जेहिं बद्धे अयं जीवे, संसारे परिवत्तए । वृ. 'अष्ट' इत्यष्टसङ्खयानि क्रियन्ते मिथ्यात्वादिहेतुभिर्जीवेनेति कर्माणि 'वक्ष्यामि' प्रतिपादयिष्ये 'Anupuvvi'ntI प्राग्वत्सुब्ब्यत्ययादानुपूआ, इयं च पश्चानुपूर्व्यादिरपि संभवत्यत आह-'यथाक्रम' क्रमानतिक्रमेण पूर्वानुपूर्येतियावत्, पठन्ति च 'सुणेह मे' इति प्राग्वत्, यानि कीदृशीत्याह-'यैः' कर्मभिः 'बद्धः' श्लिष्टः 'aya'miti प्रतिप्राणिस्वसंवेद्यो जीवः संसारे परिवर्त्ततेऽज्ञतादिविविधपर्यायानुभवनतोऽन्यथा च अन्यथा च भवति परिभ्रमति वा पाठान्तरत इति सूत्रार्थः । / यथाप्रतिज्ञातमाहमू.(1359) नाणस्सावरनिजं, दसणावरणं था। वेयनिज्जंतहा मोहं, आउकम्मं तहेव y॥ मू.(1360) नामकम्मं च गोयं च, अंतरायं तहेव y। एवमेयाइंकम्माई, अदेव य स्मासो॥ वृ. ज्ञायतेऽनेनेति ज्ञानम्-अवबोधस्तस्य आवियते-सदण्याच्छाद्यतेऽनेन पटेनेव विवस्व-- त्प्रकाश इत्यावरणीयं कृत्यल्युटो बहुल' मिति वचनात्करणेऽनीयः, दृश्यतेऽनेनेति दर्शनंसामान्यावबोधस्तदावियते वस्तुनि प्रतीहारेणेव नृपतिदर्शनमनेनेति दर्शनावरणं, तथा वेद्यतेसुखदुःखतयाऽनुभूयते लिह्यमानमधुलिप्तासिधारावदिति वेदनीयं, तथा मोहयति जानानमपि मद्यपानवद्विचित्तताजननेनेति मोहस्तम्, आयाति-आगच्छति स्वकृतकर्मावाप्तनरकादिकुगतेनिष्क्रमितुमनसोऽप्यात्मनो निगडवत्प्रतिबन्धकतामित्यायुः तदेव कर्म आयुःकर्म तथैव c। नमयतिगत्यादिविविधभावानुभवनं प्रत्यात्मानं प्रवणयति चित्रकर इव करितुरगादिभावं प्रति rekhAkRtimiti'nAmakarma, 'चः' समुच्चये, गीयते-शब्द्यते उच्चावचैः शब्दैः कुलालादिव मृद्रव्यमत आत्मेति गोत्रं तच्च अन्तरा-दातृप्रतिग्राहकयोरन्तर्भाण्डागारिकवद्विघ्नहेतुतयाऽयतेगच्छतीत्यन्तरायं तथैव च सर्वत्रासदपि कर्मेति संबध्यते, उपसंहारमाह-'एवम्' अमुना प्रकारेणैतानि कर्माण्यष्टैव 'तुः' पूरणे ऽसमासात:' सङ्केपेण, विस्तरतस्तु यावन्तो जन्तुभेदास्तान्यपि तावन्तीत्यनन्तान्येवेति भावः । / __ अत्र च ज्ञानदर्शनस्वतत्त्वोऽयमात्मेत्यन्तरङ्गत्वात्तयोरादितस्तदावरणोपादानं, समानेऽपि च तयोरन्तरङ्गत्वे ज्ञानोपयोग एव सर्वलब्धीनामवाप्तिः, यदुक्तम्- "सव्वाओ लद्धीओ sAgArovaogAuttassa"tti, अतो ज्ञानस्य प्राधान्यमिति तदावरणस्य प्रथमस्तदनु दर्शनावरणस्य ततः केवलिनोऽप्येकविधबन्धकस्य सातबन्धोऽस्तीति व्यापित्वाद्वेदनीयस्स ततोऽपि प्रायः संसारिणामिष्टानिष्टविषयसम्बन्धात्सुखदुःखे इष्टानिष्टता च रागद्वेषाभ्यां तद्रूपं च प्रायो मोहनीयमिति तस्य ततश्चैतत्प्रकर्षापकर्षभावित्वादायुर्निबन्धनानांबबारम्भपरिग्रहत्वाल्पारम्भ- . परिग्रहत्वादीनां तदुद्भवं चायुष्कमिति तस्य तदुदयश्च प्रायो गत्यादिनामोदयाविनाभावीति ततो नाम्नः ततोऽपि च नरकादिनामोदयसहभाव्येय गोत्रकर्मोदय इति गोत्रस्य ततश्चोच्चनीचभेदभिन्नात्प्रायो दानादिलब्धिभावाभावौ तयोश्चान्तरायक्षयोदयावन्तरङ्गहेतू इति तदनन्तरमन्तरायस्येति सूत्रद्वयार्थः । / इत्थं कर्मणो मूलप्रकृतीरभिधायोत्तरप्रकृतीराह Page #611 -------------------------------------------------------------------------- ________________ 220 उत्तराध्ययन-मूलसूत्रम्-2-33/1361 मू.(1361) नाणावरणं पंचविहं, सुअं आभिनिबोहियं । ओहिं नाणं तईयं, मननाणं च केव्ल्ण्॥ वृ.नाणावरणेत्यादि सूत्रादि द्वादश, ज्ञानावरणं 'पञ्चविधं' पञ्चप्रकार, तच्च कथं पञ्चविधमित्याशङ्कायामावर्यभेदादेवेहावरणस्य भेद इत्यभिप्रायेणावार्यस्य ज्ञानस्यैव भेदानाह-श्रुतमाभिनिबाभिकमवधिज्ञानं तृतीयं मनोज्ञानं च केवलम्, एतत्स्वररपं मोक्षमार्गाध्ययन एवोक्तम्मू. (1362) निद्दा तहेव पयला निद्दानिद्दा य पयलपयला y। . ततो य थीणगिद्धी पंचमा होइ नाय्ब्वा॥ वृ.निद्राणं निद्रा, सा चेह सुखप्रतिबोधोच्यते, यदुक्तम्-"suhapaDibohonidda"tti, तथैवेऽति तेनैव निद्रावत्किञ्चिच्छुभरूपतात्मकेन प्रकारेण प्रचलत्यस्यामासीनोऽपीति प्रचला, उक्तं hi"payalA होति ठियस्स u"tti, निद्रानिद्रा च' अतिशयनिद्रा दुःखप्रतिबोधात्मिकाऽतिशयख्यापनार्थत्वाद् द्विरुच्चारणस्य, यदुक्तम्-"दुहपडिबोहो yaniddanida"tti, एवं प्रचलाप्रचला' प्रचलाऽतिशायिनी, सा हि चंक्रम्यमाणस्यापि भवति, यथोक्तम्-"पयलापयला उ चंकम o"tti, चशब्दावुभयत्र तुल्यताख्यापकौ, द्वे अपि ह्यशुभतया तुल्ये एवैते, तत उपरीति शेषस्ततश्च प्रकृष्टतराशुभानुभावतया ताभ्य उपरिवर्तिनी स्त्याना संहतोपचितेत्यर्थः ऋद्धिगुद्धिर्वा यस्यां सा स्त्यानद्धिः स्त्यानगृद्धिर्वा, प्राच्यश्चः समुच्चयार्थ इह योज्यते, एतदुदये च वासुदेवबलार्द्धबल: प्रबलरागद्वेषोदयवांश्चजन्तुर्जायते, अत एव परिचिन्तितार्थसाधन्यसावुच्यते, yaduktam"thINaddhI पुन दिनचिंतियस्स अत्थस्स साहणी pAyaM"tti, 'तुः' पूरणे पञ्चमी भवति ज्ञ्यात्व्या। मू.(1363) चक्खुमचक्खुओहिस्स दंसणे केवले य आव्र्न्ने। एवं तु नवविगप्पं नायब्वंदसणावरणं । वृ. 'cakkhUmacakkhUohissa'tti मकारोऽलाक्षणिकः, ततश्चक्षुश्चाचक्षुश्चावधिश्च चक्षुर- . चक्षुरवधीति समाहारस्तस्य दर्शन इति च प्रत्येकं दर्शनशब्दो योज्यते ततश्चक्षुर्दर्शने-चक्षुषा रूपसामान्यग्रहणे अचखूषि-चक्षुःसदृशानि शेषेन्द्रियमनांसि तदर्शने-तेषां स्वस्वविषयसामान्यपरिच्छेदे अवधिदर्शने-अविधना रूपिद्रव्याणां सामान्यग्रहणे, तथा केवले ya'tti, प्रक्रमात्केवलदर्शने-सर्वद्रव्यपर्याणां सामान्यवबोधे, आवरणमेतच्चक्षुर्दर्शनादिविषयभेदाच्चतुर्विधमत आह-'एवम्' इत्यनेन निद्रापञ्चविधत्वचक्षुर्दर्शनावरणादिचतुर्विधत्वात्मकेन प्रकारेण 'तुः' पूरणे नव विकल्पा-भेदा यस्य तत्तथाविधं ज्ञातव्यं दर्शनावरणम् । मू. (1364) वेयणियपि हु(य) दुविहं सायमसायं च आहियं । सायस्स उ बहू भेया, एमेवासाय्स्स्वि॥ वृ. 'वेदनीयं' वेदनीयकर्म 'अपि च' इति पूरणे 'द्विविधं' द्विभेदं स्वाद्यते-आल्हादकत्वेनास्वाद्यत इति नैरुक्तविधिना 'सातं' सुखं शारीरं मानसं च इहोपचारात्तन्निबन्धनं कर्मैवमुक्तम्, असातं च तद्विपरीतम्, 'आख्यातं' कथितं तीर्थकृद्भिरिति गम्यते, 'सायस्स u'tti 'तुः' अपिशब्दार्थः ततः सातस्यापि बहवो भेदाः, न केवलं ज्ञानदर्शनावरणयोरित्यपिशब्दार्थः, ते च तद्धेतुभूतभूतानुकम्पादिबहुभेदत्वाद्, एवमेवेति बहव एव भेदा असातस्यापि दुःखशोकतापादितद्धेतुबहुविधत्वादेवेति गर्भार्थः ॥ Page #612 -------------------------------------------------------------------------- ________________ अध्ययनं-33,[नि.536] मू.(1365) मोहनियंपि य दुविहं, दंसणे चरणे था। दसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥ वृ.मोहनीयमपि द्विविधं, न केवलं वेदनीयं, विषयतश्चैतद्विधेति द्वैविध्यमाह-'दर्शने' तत्त्वरुचिरूपे 'चरणे' चारित्रे तथा, किमुक्तं भवति?-दर्शनमोहनीयं चारित्रमोहनीयं च, तत्र 'दर्शने' दर्शनविषयं प्रक्रमान्मोहनीयं त्रिविधमुक्तं भवति, 'चरणे' चरणविषयं मोहनीयं द्विविधं भवेत् । मू.(1366) संमत्तं चेवमिच्छत्तं, सम्मामिच्छत्तमेव y। एयाओ तित्रि पयडीओ, मोहनिज्जस्स द्ण्स्न्ने॥ वृ.यथा दर्शनमोहनीयत्रैविध्यं तथा' 'ह-सम्यग्भावः सम्यक्त्वं-शुद्धदलिकरूपं यदुदयेऽपि तत्त्वरुचि: स्यात् 'चैवेऽति पूरणे मिथ्याभावः मिथ्यात्वम्-अशुद्धदलिकरूपं यतस्तत्त्वेऽतत्त्वमतत्त्वेऽपि तत्त्वमिति बुद्धिरुत्पद्यते, सम्यग्मिथ्यात्वमेव च-शुद्धाशुद्धदलिकरूपं यत उभयस्वभावता जन्तोर्भवति, इह च सम्यक्त्वादयो जीवधर्मास्तद्धेतुत्वाच्च दलिकेष्वेतद्यप्रदेशः, एतास्तिस्रः प्रकृतयो मोहनीयस्स 'दर्शने' दर्शनविषयस्य 6 / मू.(1367) चरित्तमोहणं कम्म, दुविहं तु वियाहियं । कसायमोहनिजं च, नोकसायं तहेव y॥ वृ. चरित्रे मुह्यतेऽनेनेति मोहनं चरित्रमोहनं कर्म यतः श्रद्दधानोऽपि यदि कथञ्चनाहमेनं प्रतिपद्य इति जाननपि तत्फलादि न तत्प्रतिपद्यते, उत्तरत्रतुशब्दस्य भिन्नक्रमत्वात्तत्पुनर्द्विविधं व्याख्यातं श्रुतधरैरिति शेषः, पठन्ति च 'चरित्तमोहनिजं दुविहं वोच्छामि अनुपुव्वसोऽत्ति स्पष्टमेव, कथं तद् द्विविधमित्याह-कषाया:-क्रोधादयस्तद्रूपेण वेद्यते-अनुभूयते यत्तत्कषायवेदनीयं 'च:' समुच्चये 'नोकषायम्' इति प्रस्तावान्नोकषायवेदनीयं नोकषायाः-कषायसहवत्तिनो हास्यादयस्तद्रूपेण यद्वेद्यते ऽतथेऽति समुच्चये । / मू.(1368) सोलसविहभेएणं, कम्मं तु कसायज । सत्तविह नवविहं वा, कम्मं noksaayjN॥ vR.anayorapi भेदानाह-षोडशविधः-षोडशप्रकारो यो भेदो-नानात्वं तेन, लक्षणे तृतीया, यद्वा षोडशविधं भेदेन-भिद्यमानतया चिन्त्यमानं, प्राकृतत्वादनुस्वारलोपः, कर्म क्रियमाणत्वात्, 'तुः' पुनरर्थे भिन्नक्रमश्च, कषायेभ्यो जायत इति कषायजं "जं वेयति तं बंधति" इतिवचनात् कषायवेदनीयमित्यर्थः, षोडशविधत्वं चास्य क्रोधमानमायालोभानां चतुर्णामपि प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदतश्चतुर्विधत्वात् 'sattaviha'ti प्राग्वद्विन्दुलोपात्सप्तविधं वा कर्म नोकषायेभ्यो जायत इति 'नोकषायजं' नोकषायवेदनीयमित्यर्थः, तत्र सप्तविधं हास्यरत्यरतिभयशोकजुगुप्साः षड् वेदश्च सामान्यविवक्षयैक एवेति, यदा तु वेदः स्त्रीपुनपुंसकभेदेन त्रिधेति विवक्ष्यते तदा षड्विस्रयो मीलिता नव भवन्तीति नवविधमिति । मू.(1369) नेरइयतिरिक्खाऊ, मनुस्साउं तहेव u। देवाऊयं चउत्थं तु, आउकम्मं चुव्विह्ण्। वृ. 'neraiyatirikkhAu'tti आयुःशब्दः प्रत्येकं योज्यते, ततश्च निष्क्रान्ता अयातिष्टफलदैवात्तत्रोत्पन्नानां सद्वेदनाऽभावेनेति निरयास्तेषु भवा नैरयिकास्तेषामायुः नैरयिकायुर्येन Page #613 -------------------------------------------------------------------------- ________________ 222 उत्तराध्ययन-मूलसूत्रम्-2-33/1369 तेषु ध्रियन्ते, तथा तिरोऽञ्चन्तीति- गच्छन्तीति तिर्यञ्चः, व्युत्पत्तिनिमित्तं चैतत् प्रवृत्तिनिमित्तं तु तिर्यग्गतिनाम, एते चैकेन्द्रियादयः, तत एषामायुस्तिर्यगायुर्येनैतेषु स्थितिर्भवति, तथा मनोरपत्यानि मनुष्याः 'मनोर्जातावण्यतौ सुक्चे ति यत्प्रत्ययः सुगागमस्तेषामायुर्मनुष्यायुः 'तथैव' तद्भावावस्थितिहेतुतयैव देवा-उक्तनिरुक्तास्तेपामारयुर्देवायुर्येन तेष्ववस्थीयते चतुर्थं 'तुः' पूरणे, एवं चायुःकर्म चतुर्विधम् 9 / मू.(1370) नामकम्मं दुविहं, सुहमसुहं च आहियं । सुहस्स उ बहू भेया, एमेव य असुह्स्स्वि॥ वृ. नामकर्म द्विविधं, कथमित्याह-शोभते सर्वावस्थास्वनेनात्मेति शुभम् अशुभं च तद्विपरीतमाख्यातं suhassa'tti शुभस्यापि बहवो भेदा एवमेवाशुभस्यापि, तदपि बहुभेदमिति भावार्थः । तत्रोत्तरोत्तरभेदतः शुभनाम्नोऽनन्तभेदत्वेऽपि विमध्यमविवक्षात: सप्तत्रिंशभेदाः, तद्यथा-मनुष्यगति 1 देवगति 2 पञ्चेन्द्रियजाति 3 औदारिक 4 वैक्रिय 5 आहारक 6 तैजस7 कार्मण 8 शरीराणि पञ्च समुचतुरस्रसंस्थानं 9 वज्रर्षभनाराचसंहननम् 10 औदारिक 11 वैक्रिय 12 आहारक 13 अङ्गोपाङ्गानि त्रीणि प्रशस्तवर्ण 14 गन्ध 15 रशस 16 स्पर्शाश्चत्वार: 17 मनुष्यानुपूर्वी 18 देवानुपूर्वी 19 चेत्यानुपूर्वीद्वयमगुरुलघु 20 पराघातम् 21 उच्छ्वास 22 आतप 23 उद्द्योत 24 प्रशस्तविहायोगति 25 तथा त्रस 26 बादरं 27 पज्जत्तं 28 प्रत्येक 29 स्थिर 30 शुभं 31 सुभगं 32 सुस्वरम् 33 आदेयं 34 यश:कीर्तिश्चेति 35 निर्माणं 36 तीर्थकरनाम चेति 37 एताश्च सर्वा अपि शुभानुभावात् शुभं, तथाऽशुभनाम्नोऽपि विमध्यमविवक्षया चतुस्त्रिंशभेदाः, तद्यथा-नरकगति 1 तिर्यग्गति 2 एकेन्द्रियजाति 3 द्वीन्द्रियजाति 4 त्रीन्द्रियजाति 5 चतुरिन्द्रियजाति 6 ऋषभनाराचं 7 नाराचं 8 अर्धनाराचं 9 कीलिका 10 सेवार्तं 11 न्यग्रोधमण्डलं 12 साति 13 वामनं 14 कुब्ज 15 हुण्डम् 16 अप्रशस्तवर्ण 17 गन्ध 18 रस 19 स्पर्शचतुष्टयं 20 नरकानुपूर्वी 21 तिर्यगानुपूर्वी 22 उपघातम् 23 अप्रशस्तविहायोगति 24 स्थावरं 25 सूक्ष्मम् 26 साधारणम् 27 अपर्याप्तम् 28 अस्थिरम् 29 अशुभं 30 दुर्भगं 31 दुःस्वरम् 32 अनादेयं 33 अयश:कीर्तिश्चेति 34 एतानि चाशुभनारकत्वादिनिबन्धनत्वेनाशुभानि, अत्र च बन्धनसङ्घाते शरीरेभ्यो वर्णाद्यवान्तरभेदाश्च वर्णादिभ्यः पृथग्न विवक्ष्यन्त इति नोक्त्स्न्ग्ख्यातिक्र्म्ः। मू.(1371) गोयं कम्मं दुविहं, उच्चं नीयं च आहियं । उच्चं अट्ठविहं होइ, एवं नियंपि आहियं । / वृ.गोत्रं कर्म द्विविधमुच्चमिक्ष्वाकुजाताधुच्चैर्व्यपदेशनिबन्धनं, नीचंच तद्विपरीतमाख्यातं, तत्रोच्चमित्युच्चैर्गोत्रमष्टविधं भवति, 'एवम्' इत्यष्टविधतयैव 'नीचमपि' नीचैर्गोत्रमप्याख्यातम्, अष्टविधत्वं चानयोर्बन्धहेत्वष्टविधत्वात्, अष्टौ हि जात्यमदादय उच्चैर्गोत्रस्य बन्धहेतवः, तावन्त एव च जातिमदादयो नीचैर्गोत्रस्य तथा च प्रज्ञापना-"उच्चागोयकम्मसरीरपुच्छा, गोयमा! जाइअमएणं कुलामएणं क्लामएणं तवामएणं ईसरियामएणं सुयामएणं लाभामएणं उच्चागोयकम्मसररीपयोगव होति, नीयागोयकम्मसरीरपुच्छा, गोयमा! जाइमएणं कुलमएणं" इत्याद्यालापकविपर्ययणाष्टौ यावत् "नीयागोयकम्मसरीरयोगवं hvti"tti। Page #614 -------------------------------------------------------------------------- ________________ 223 adhyayana-33,[ ni.536 ] mU.(1372) दाने लाभे य भोगे य, उवभोगे वीरिए था। पंचविहमंतरायं, समासेन वियाहियं । / वृ. दीयत इति दानं तस्मिन्, तथा लभ्यत इति लाभस्तस्मिश्चं, भुज्यते-सकृदपयुज्यत इति भोगः-सकद्भोग्यः पुष्पाहारादिविषयस्तत्र च, तथा उपेतिअभ्यधिकं पुनः पुनरुपभुज्यमानतया भुज्यत इत्युपभोग:-पुनः पुनरुपभोग्यभवनाङ्ग-नादिविषयः, उक्तं हि "संति भुज्जइत्ति भोगो सो पुण आहार्पुप्फ्माईओ। उवभोगो उपुणो पुण उवभुज्जइ व भवणवणियाई । / " तस्मिन्, विशेषण ईर्य्यते-चेष्ट्यतेऽनेनेति वीर्यं तस्मिन्, 'तथा' समुच्चये सर्वत्रान्तरायमिति प्रक्रमः, ततश्च विषयभेदात्पञ्चविधमन्तरायं समासेन व्याख्यातं, तत्रदानान्तरायं यत्सति विशिष्टे ग्रहीतरि देये च वस्तुनि तत्फलमवगच्छतोऽपि दाने प्रवृत्तिमुपहन्ति, यत्पुनर्विशिष्टेऽपि दातरि यावनिपुणेऽपि याचितरि उपलब्धिउपघातकृत् तल्लाभान्तरायं, भोगान्तरायं तु सति विभवादौ सम्बद्यमाने च आहारमाल्यादौ यद्वशान्न बङ्क्ते, उपभोगान्तरायं तु यस्योदयात्सदपि वस्त्रालङ्कारादिनोपभुक्ते, वीर्यान्तरायं यद्वशादलवानीरुग्वयःस्थ:अथ च तृणकुब्झीकरणेऽप्यसमर्थ इति सूत्रद्वादशकार्थः 12 ॥ इत्थं प्रकृतयोऽभिहिताः, सम्प्रत्येतन्त्रिगमनायोत्तरग्रन्थसम्बन्धनाय चाहमू.(1373) एयाओ मूलपयडीओ, उत्तराओ अ आहिया। पएसागं खित्तकाले य, भावं चादुत्तरं सुन्न्॥ वृ. एताः' अनन्तरोक्ता ज्ञानावरणादिरूपा मूलप्रकृतयः, तथा 'उत्तराः' इत्युत्तरप्रकृतयश्च श्रुतावरणाद्याः, चशब्दः श्रुतादीनामप्यक्षरानक्षरादिभेदतो बहुविधत्वदनुक्तबहुभेदसूचक: 'आख्याता:' कथिताः प्रदेशाः: परमाणवस्तेषामग्रंपरिमाणं प्रदेशाग्रं 'खेत्तकाले ya'tti क्षेत्रकाली च तत्र क्षियन्ति-निवसन्ति तस्मिन्निति क्षेत्रम्-आकाशं कालश्चबद्धस्य कर्मणो जीवप्रदेशाविचटनात्मकः स्थितिकालः 'भावं च' अनुभागलक्षणं कर्मणः पर्यायं चतुःस्थानिकत्रिस्थानिकादिरसमितियावद् 'अतः उत्तर मिति अतः-प्रकृत्यभिधानादूर्ध्वं भृणु कथ्यमानमिति मू.(1374) सव्वेसिं चेव कम्माणं, pesggmnNtgN। गंठियसत्ताईयं, अंतो सिद्धाण आहियं । / वृ. 'सर्वेषां समस्तानां 'चः' पूरणे 'एवः' अपिशब्दार्थे सर्वेषामपि न तु केषाञ्चिदेव 'कर्मणां' ज्ञानावरणादीनां प्रदेशाग्रां' परमाणुपरिमाणम् अनन्तमेवानन्तकमनन्तपरमाणुनिष्पन्नत्वात्तद्वर्गणानां, तच्चानन्तकं ग्रन्थिरिव ग्रन्थिः-घनो रागद्वेषपरिणामस्तं गच्छन्ति ग्रन्थिगास्ते च ते सत्त्वाश्च ग्रन्थिगसत्त्वाः-ये ग्रन्थिप्रदेशं गत्वाऽपितभेदाविधानेन न कदाचिदुपरिष्टाद्गन्तार: ते चाभव्या एवात्र गृह्यन्ते तानतीतं-तेभ्योऽनन्तगुणत्वेनातिक्रान्तं ग्रन्थिगसत्त्वातीतं, तथा अन्तः' मध्ये 'सिद्दानां' सिद्धिपदप्राप्तानाम् आख्यातं' कथितं गणधरादिभिरिति गम्यते, सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभाग एव, तदपेक्षया सिद्धानामनन्तगुणत्वाद्, अत: सङ्ख्यामपेक्ष्य सिद्दान्तर्ति तदनन्तकमुच्यते, एकसमये ग्राह्यकर्मपरमाण्वपेक्षं चैतत्, उक्तं हि-"ते य कम्मपोग्गला भवसिद्धिएहिं अनंतगुणा सिद्दाणमणंतभागमित्ता एगेगमिसमए gahaNamiti"tti, Page #615 -------------------------------------------------------------------------- ________________ 224 उत्तराध्ययन-मूलसूत्रम्-2-33/1374 पठन्ति च-'गंठि(प)सत्ताऽणाईत्ति अत्र व्याख्यानिकव्याख्या-ग्रन्थिप्रसक्तानांधनरागद्वेषपरिणामग्रन्थि कर्कशघनरूढग्रन्थिसमंतथाविधपरिणामाभावतोऽभिन्दानानां सत्त्वानां यो बन्धः सोऽनाद्यनन्तः-आद्यन्तविकलो ज्ञेयः, सिद्धानां पुनः- भविप्य-सिद्धीनां बन्धोऽनादिरपि 'अन्त' इति सान्तस्तथाविधपरिणामतो व्याख्यातो भगवद्भिरिति सूत्रार्थ !! सम्प्रति क्षेत्रमाहम.(1375) सधजीवाण कमंतु, संगहे छ्दिसाग्य्ण्। सव्वेसुवि पएसेसु, सब्बं सव्वेण bddhgN। vR. sarve-एकेन्द्रियाद्यशेषभेदास्ते च ते जीवाश्च तेषां 'कर्म' ज्ञानावरणादि 'तुः' पूरणे सङ्ग्रह:-सङ्ग्रहणक्रिया तत्र योग्यं भवतीतिशेषः, यदिवा सर्वजीवा 'NaM'ti वाक्यभूषायां कर्मा संगहेऽत्ति संगृह्णन्ति, कीदृशं सदित्याह-'chaddisAgaya'nti षण्णां दिशानां समाहार: षड्दिर्श तत्र गतं-स्थितं षड्दिशागतम्, अत्र चतस्रो दिशः पूर्वादय ऊर्वाधोदिगूद्वयं चेतिषड्भवन्ति, इतं चात्मावष्टब्धाकाशप्रदेशापेक्षयोच्यते, यत्र ह्याकाशे जीवोऽवगाढस्तत्रैव ये कर्म पुद्गलास्ते रागादिस्नेहगुणयोगादात्मनि लगन्ति न क्षेत्रान्तरावगाढाः, भिन्न देशस्य तद्भावपरिणामाभावात्, यथा ह्यग्निः स्वदेशस्थितान् प्रायोग्यपुद्गलानात्मभावेन परिणमयति एवं जीवोऽपीति, अल्पत्वाच्चेह विदिशामविवक्षितत्वेनषदिशागतमित्यभिधानं, यतो विदिग्व्यवस्थितमपि कर्मात्मना गृह्यते, उक्तं हि गन्धहस्तिना-"सर्वासु दिक्ष्वात्मावधिकासु व्यवस्थितान् पुद्गलानादत्ते" इति, तथा क्षेत्रप्रस्तावे यद्विदिग्निरूपणं तच्चासामाकाशादभेदज्ञापनार्थं तद्भेदेन तासामप्रतीते:, तथा च यत्कैश्चिहिशां द्रव्यान्तरत्वमुक्तं तदपास्तं भवति, तथा षड्दिग्गतमपि द्वीन्द्रियादीनेवाधिकृत्त्य नियमेन व्याख्येयमेकेन्द्रियाणामन्यथाऽपि सम्भवात्, तथा चागम: "जीवे णं भंते ! तेयाकम्मापोग्गलाणं गहणं करेमाणे किं तिदिसिं करेति चउद्दिसिं करेइ पंचदिसिं करेइ छद्दिसिं करे i?, गोयमा ! सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसिं सिय छद्दिसिं करेति, एगिदिया णं भंते ! तेयाकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं जावछद्दिसिं करेति?, गोयमा! सिय तिदिसि सिय चउद्दिसिं सिय पंचदिसिंसिय छद्दिसि करेइ, बेंदियतेंदियचौरिदियपंचिंदिया नियमा chaddisiM"ti, तच्च षड्दिग्गतं सर्वेष्वपि न तु कतिपयेषु प्रदेशेष्वपि, अर्थादाकाशस्योक्तन्यायादात्मावष्टब्धेषु कर्म सर्वजीवानां सङ्ग्रहे योग्यं भवति, ते वा तत्संगृह्णान्ति, तत्स्थकर्मपुद्गलान् प्रत्यात्मनो ग्रहणहेत्वविशेषात्, तथा 'सर्व' समस्तं ज्ञानावरणादि न त्वन्यतरदेव, आत्मा हि सर्वप्रकृतिप्रायोग्यान् पुदगलान् सामान्येनादाय तानेवाध्यवसायविशेषात् पृथक् पृथग् ज्ञानावरणादिरूपत्वेन परिणमयति, तच्चैवंविधं कर्म संगृहीतं सत् किं कैश्चिदेवात्मप्रदेशैर्बद्धं भवति यद्वा सर्वेणात्मना? इत्याह___ 'सर्वेण' समस्तेना प्रक्रमादात्मना न तु कियद्भिरेव तत्प्रदेशै; बद्ध-क्षीरोदकवदात्मप्रदेशैः श्लिष्टं तदेव बद्धकम, अन्योऽन्यसम्बद्धतया हि शृङ्खलावयवानामिव परस्परोपकारित्वादात्मनः प्रदेशानां सहैव योगोपयोगी भवतो, न त्वेकैकशः, तन्निमित्तकश्च कर्मबन्ध इति सोऽपि सर्वेणैवत्मना, ग्रहणपूर्वकत्वाच्च बन्धस्य तदप्येवमेव, यद्वा तद् गृहीतं सत् केन सह कियत्कथं वा बद्धं भवति? इत्याह- "सव्वेसुवि पएसेसु" सुब्ब्यत्ययात्सर्वैरपि प्रदेशैः प्रक्रमादात्मनः 'सर्व' सर्वप्रकृतिरूपं 'सर्वेण' गम्यमानत्वात्प्रकृतिस्थित्यादिना प्रकारेण बद्धकमिति सूत्रार्थः । / Page #616 -------------------------------------------------------------------------- ________________ 225 अध्ययनं-33,[नि.536 ] मू.(1376) उदहीसरिनामाणं, तीसई कोद्दिकोद्दीओ। उक्कोसिया होइ ठिई, अंतमुहुत्तं जहत्रिया । / मू.(1377) आवरणिज्जाण दुण्हपि, वेयणिज्जे तहेव y। अंतराए य कम्ममि, ठिई एसा वियाहिया । / मू.(1378) जयहीसरिसनामाणं, सत्तर कोद्दिकोद्दिओ। मोहनिज्जस्स उक्कोसा, अंतमुहत्तं झ्न्निया। मू.(1379) तित्तीससागरोवमा, उक्कोसेमं वियाहिया। लिई उआउकम्मस्स, अंतमुहुत्तं जहनिया । / मू.(1380) उदहीसरिसनामाणं, वीसई कोद्दिकोद्दिओ। नामओगाण उक्कोसा, अंतमुहुतं झ्निया। वृ. उदधिः-समुद्रस्तेन सदृक्-सदृशं नाम-अभिधानमेषामुधिसदृग्नामानि-सागरोपमाणि तेषां त्रिंशत्कोटीकोट्य: 'ukkosiya'tti उत्कृष्टा भवति 'स्थितिः' अवस्थान, तहा मुहूर्तस्यान्तरं अन्तर्मुहूर्त, मुहूर्तमपि न्यूनमित्यर्थः, जधन्यैव जघन्यका प्र्क्र्मात्स्थितिः। केषामित्याह-'आवरणीययोः' अन्यत्रैतद्यपदेशाश्रवणाज्ज्ञानदर्शविषययोः, ततो ज्ञानावरणीयदर्शनावरणीयोर्द्वयोपरपि, वेदनीये तथैव च अन्तराये च कर्मणि स्थितिरेवं व्याख्याता, इह च षष्ठीप्रक्रमेऽपि वेदनीय इत्यादौ सप्तम्यभिधानमनयोरर्थस्य तत्त्वतोऽभिन्नत्वात्, ___ "राजा भर्ता मनुष्यस्य, तेन राज्ञः स उच्यते । वृक्षस्तिष्ठति शाखासु, ता वा तत्रेति तस्य ताः॥" तथा इति वेदनीयस्यापि जघन्यस्थितिरन्तर्मुहूर्तमानैव सूत्रकारेणोक्ता, अन्ये तु 'जघन्या(अपरा) द्वादशमूहूर्ता वेदनीयस्तेऽति द्वादशमूहूर्तमानामेवैतामिच्छन्ति, तदभिप्रायं न विद्यः । उदधिसदृशनाम्नां सप्ततिकोटीकोट्य मोहनीस्योयत्कृष्टा अन्तर्मुहूर्त जघन्यका । त्रयस्त्रिंशत्सागरोपमाणि आर्षत्वाच्च सुपो लुक्, उत्कृष्टेन व्याख्यात्ता स्थितिः 'तुः' पूरणे आयुःकर्मणोऽन्तर्मुहूर्तं जघन्यका । उदधिसदृशनाम्नां विंशतिकोटीकोट्य नामगोत्रयोरुत्कृष्टा अष्ट मुहूर्ता जघन्यका इति सूत्र्प्न्य्च्कार्थ्ः। इत्थमुत्कृष्टा जघन्या च स्थितिर्मूलप्रकृतिविषया सूत्रकारेणाभिहिता, विनेयानुग्रहार्थं तूत्तरप्रकृतिविषया प्रदर्श्यते-तत्रोत्कृष्टा स्त्रीवेदसातवेदनीयमनुजगत्यानुपूर्वीणां चतसृणामुत्तरप्रकृतीनां पञ्चदश सागरोपमकोटीकोट्यः, कषायषोडशकस्य चत्वारिंशन्नपुंसकारतिशोकभयजुगुप्सानां पञ्चानां विंशतिः, पुंवेदहास्यरतिदेवगत्यानुपूर्वीद्वयाद्यसंहननसंस्थानप्रशस्तविहायोगतिस्थिरशुभसुभगसुखदादेययश:कीयुच्चैर्गोत्राणां पञ्चदशानां दश न्यग्रोधसंस्थानद्वितीयसंहननयोआदश सातिसंस्थाननाराचसंहननयोश्चतुर्दश कुब्जार्द्धनाराचयोः षोडश वामनसंस्थानकोलिकासंहननद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तकसाधारणानामष्टानामष्टादश तिर्यग्मनुष्यायुषोः पल्योपमत्रयं, अवशिष्टानां तु मूलप्रकृतिवदुत्कृष्टा स्थितिः, जघन्या तु निद्रापञ्चकासातावेदनीयानां षण्णां सागरोपमसप्तभागास्त्रयः पल्योपमासङ्ख्येयभागन्यूना: सातस्य तु द्वादश मुहूर्ताः मिथ्यात्वस्य पल्योपमासङ्घयेयबागोनं सागरोपमं आद्य- . 29/15 Page #617 -------------------------------------------------------------------------- ________________ 226 उत्तराध्ययन-मूलसूत्रम्-2-33/1305 कपायद्वादशकस्य चत्वारः सागरोपमसप्तभागास्तावतैवन्यूनाः, क्रोधस्य संज्वलनस्य मासद्वयं मानस्य मासो मासार्द्ध मायायाः पुंवेदस्याष्टो वर्षाणि शेषनोकषायमनुष्यतिर्यग्गतिजाति पञ्चकौदारिकशरीरतदङ्गोपाङ्गतैजसकार्मणसंस्थानषट्कसंहननषट्कवर्णचतुष्क-तिर्यग्मनुष्यानुपूर्व्यगुरुलधूपघातपराघातोच्छ्वासातपोद्द्योतप्रशस्ताप्रशस्तविहायोगतियश: कीर्तिवर्जत्रसादिविंशतिनिर्माणनीचैर्गोत्राणां षट्षष्टयुत्तरप्रकृतीनां सागरोपमसप्तभागौ द्वौ पल्योपमासङ्घयेयभागन्यूनौ वैक्रियषट्कस्य सागरोपमसहस्रभागौ द्वौ पल्योपमासङ्ख्येय-भागन्यूनौ आहारकतदङ्गोपाङ्गतीर्थकरनाम्नमन्तःसागरोपमकोटीकोटी, ननूत्कृष्टाऽपि एतावत्ये-वासां तिसृणां स्थितिरभिहिता, सत्य, तथाऽपि ततः सङ्घयेयगुणहीनत्वेनास्या जघन्यत्वमिति सम्प्रदायः, कृतं प्रसङ्गेन प्रकृतं प्रस्तुम इति, तत्र यदुक्तं प्रदेशाधे क्षेत्रकालौ च भावं चो(चात u)त्तरं शृण्विति तत्र प्रदेशाग्रं क्षेत्रकालौ चाभिहितौ, सम्प्रति भावमभिधातुमाहमू.(1381) सिद्धाननंतभागो, अनुभागा हवंति u। सव्वेसुवि पएसाग, सव्वजीवेसु (स) इच्छियं । / वृ. 'सिद्धानाम्' मुक्तानामनन्तभागवर्तित्वादनन्तभागः 'अनुभागाः' रसविशेषा भवन्ति 'तु:' पूरणे' अयं चानन्तभागोऽनन्तसय एवेति, अनेनैषामानन्त्यमेवेत्थं विशिष्टमक्तं, सम्प्रति प्रदेशपरिमाणमाह-सर्वेष्वपि प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशा-बुद्धा विभज्यमानास्तदविभागैकदेशास्तेषामग्रं प्रेदशाग्रं 'सव्वजीवेसुनिज्झि(इच्छि)यंति 'सर्वजीवेभ्यः भव्याभव्येभ्योऽतिक्रान्तं ततोऽपि तेषाममन्तगुणत्वेनादिकत्वादिति सूत्रार्थः । ___ एवं प्रकृतिप्रदर्शनेन प्रकृतिबन्धप्रदेशाग्राभिधानेन च प्रदेशबन्धं कालोक्त्या च स्थितिबन्धं अनेन चानुभागमभिधाय यदर्थमेते प्ररूपितास्तदुपदर्शयन्नुपसंहारव्याजेनोपदेष्टुभाहमू.(1382) तम्हा एएसि कम्माणं, अनुभागे वियान्निया। - एएसिं संवरे चेव, खवणे य जए बुहे। तिबेमि॥ - वृ. tamha'tti यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मात् 'एतेषाम्' अनन्तरमुक्तानां कर्मणां' ज्ञानावरणादीनामनुभागानुपलक्षणत्वात्प्रकृतिबन्धादीश्च 'विज्ञाय' विशेषेण-कटुकविपाकत्वलक्षणेन भवहेतुत्वलक्षणेन वाऽवबुध्य, अनुभागानामेव च साक्षादुपादानमेषामेवाशुभानां प्रायो भवनिर्वेदहेतुत्वात्, 'एषाम्' इति कर्मणां 'संवरे' अनुपात्तानामुपादाननिरोधे ऽच:' समुच्चये 'एवे' त्यवधारणे भिन्नमस्ततः 'क्षपणे च' उपात्तानां निर्जरणे ऽजेएऽत्ति 'यतेतैव' यत्नं कुर्यादेव, कोऽसौ ? - "बुधः' तत्त्वावगमवानिति सूत्रार्थः ॥ अमुमेवार्थमनुवादद्वारेण व्यक्तीकर्तुमाह नियुक्तिकृत्नि. [537] पगइठिई अनुभागं पएसकम्मं च सुट्ट नाऊन्न्ण्। एएसि संवेर खलु खवणे उसयावि जइअव्वं ॥ वृ. स्पष्टैव । 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् । इत्यवसितोऽनुगमः, सम्प्रति नया:, तेऽपि प्राग्वत् । / अध्ययनं-33-समासम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे त्रयस्त्रिंशमध्ययनं सनियुक्तिः सटीकं समाप्तम् Page #618 -------------------------------------------------------------------------- ________________ अध्ययनं - 34, [ नि. 538 ] 227 अध्ययनं - 34- "लेश्या' नि. [ 539 ] नि. [ 540 ] नि. [ 541 ] वृ. व्याख्यातं कर्मप्रकृतिनामकं त्रयस्त्रिंशमध्ययनं सम्प्रति चतुस्त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने कर्मप्रकृतय उक्ताः, तत्स्थितिश्च लेश्यावशत इत्यतस्तदभिधानार्थमिदमारभ्यते, अस्य चैवमभिसम्बन्धागतस्योपक्रमादिद्वारप्ररूपणा प्राग्वत्सुकरैव यावन्नामनिष्पन्ननिक्षेपः, तत्र चास्य लेश्याऽध्ययनमिति नामातो लेश्याध्ययनशब्दयोर्निक्षेपमाह नि. [ 538 ] लेसाणं निक्खेवो चउक्कओ दुविह होइ नायव्वो । जानगभवियसरीरा तव्वैरित्ता य सा पुणो दुविहा । कम्मा नोकम्मे या नोकम्मे हुंति दुविहा उ ॥ जीवाणमजीवाण यदुविहा जीवाण होइ नायव्वा । भवमभवसिद्धिआणं दुविहाणवि होइ सत्तविहा ॥ अजीवकम्मनो दव्वलेसा सा दसविहा उ नायव्वा । चंदाण व सूराण य गहगणनक्खत्तताराणं ॥ आभरणच्छायणादंसगाण मणिकागिणीण जा लेसा । अजीवदव्वलेसा नायव्वा दसविहा एसा ॥ जा दव्वकम्मलेसा सा नियमा छव्विहा उ नायव्वा । किण्हा नीला काऊ तेऊ पम्हा य सुक्का य !! दुविहा उ भावलेसा विसुद्धलेसा तहेव अविसुद्धा । दुविहा विसुद्धलेसा. उवसमखइआ कसायाणं । / अविसुद्ध भावलेसा सा दुविहा नियमसो उ नायव्वा । पिज्जमि अ दोमि अ अहिगारो कम्मलेसाए ॥ नोकम्मदव्वलेसा पओगसा वीससा उ नायव्वा । भावे उदओ भणिओ छण्हं लेसाण जीवेसु ॥ अज्झयणे निक्खेवो चउक्कओ दुवुइह होइ नायव्वो जाणगर्भावयसरीरं तव्वैरित्तं च पोत्थगाईसुं । नि. [ 542 ] नि. [ 543 ] नि. [544] नि. [ 545 ] नि. [ 546 ] I नि. [ 547 ] नि. [ 548 ] अज्झप्पस्साणयणं नायव्वं भावमज्झयणं ॥ वृ. लेसाणमित्यादि गाथा एकादश, तत्र 'लेसाणं' ति सूत्रत्वाल्लेश्यायां, कोऽर्थः ? - लेश्या - शब्दस्य निक्षेपश्चतुर्विधो नामादि, 'दुविहो' इत्यादि प्राग्वद् यावत् 'सा पुणो duviha'tti, 'सा' व्यतिरिक्तलेश्या पुनर्द्विविधा, द्वैविध्यमेवाह - कर्मणि नोकर्मणि च तत्र कर्मण्यल्पवक्तव्यैवेति तामुपेक्ष्य नोकर्मविषयामाह - 'नोकर्मणि' कर्माभावरूपे भवति द्विविधा 'तुः' अवधारणार्थ इति द्विधैव । कथमित्याह - 'जीवानाम् ' उपयोगलक्षणानाम् 'अजीवानां च' तद्विपरीतानाम्, उभयत्र लेश्यति प्रक्रम:, अत्र च नोकर्मत्वमुभयोरपि कर्माभावरूपत्वात्सम्बन्धिभेदाच्च द्विभेदत्वं तत्रापि द्विविधा जीवानां भवति ज्ञातव्या, 'भवमभवसिद्धियाणं' ति मस्यालाक्षणिकत्वात् सिद्धिशब्दस्य च प्रत्येकमभिसम्बन्धाद् भविष्यतीति भवा- भाविनीत्यर्थः तादृशी सिद्धिर्येषां ते भवसिद्धिका भव्यास्तेषाम् अभवसिद्धिकानां' तद्विपरीतानां द्विविदानामप्युक्त Page #619 -------------------------------------------------------------------------- ________________ 228 उत्तराध्ययन-मूलसूत्रम्-2-34/1383 भेदेन प्रक्रमा-ज्जीवानां भवति 'सप्तविधा' सप्तप्रकारा इहापि लेश्येति प्रक्रमः, अत्रच जयसिंहसूरि: कृष्णादयः षट् ससमी संयोगजा इयं च शरीरच्छायात्मका परिगृह्यते, अन्ये त्वौदारिकौदारिकमिश्रमित्यादिभेदतः सप्तविधत्वेन जीवशरीरस्य तच्छायामेव कृष्णादिवर्णरूपां नोकर्मणि सप्तविधां जीवद्रव्यलेश्यां मन्यन्ते, तथा 'अजीवकम्मणो davvalesa'tti अजीवानां 'कम्मणोऽत्ति आर्षत्वानोकर्मणि द्रव्यलेश्या अजीवनोकर्मद्रव्यलेश्या, तुशब्दस्यह सम्बन्धात्सा पुनर्दशविधा ज्ञातव्या, चन्द्राणां सूर्याणां च ग्रहा-मङ्गलादयस्तद्गणश्च नक्षत्राणि च-कृत्तिकादीनि ताराश्च प्रकीर्णज्योतींषि ग्रहगणनक्षत्रतारास्तेषाम्, आभरणानि च-एकावलिप्रभृतीनि आच्छादनानि च-सुवर्णचरितादीनि आदर्शाएवादर्शका-दर्पणास्ते चाभरणाच्छादनादर्शकास्तेषां, तथा मणिश्च-मरकतादिः काकिणिः-चक्रवर्तिरत्नं मणिकाकिण्यौ तयोर्या लेशयति-श्लेषयतीवात्मनि जननयनानीतिलेश्या-अतीव चक्षुराक्षेपिका स्निग्धदीप्तरूपा छाया अजीवद्रव्यलेश्या प्रक्रमान्चोकर्मणि ज्ञातव्या दशविधैषा, अत्र च चन्द्राविशब्देस्तद्विमानानि 'तास्थ्यात्तद्यपदेश' इति न्यायेनोच्यन्ते, तेषां च पृथ्वीकायरूपत्वेऽपि स्वकायपरकायशस्त्रोपनिपातसम्भवात् तत्प्रदेशानां केषाञ्चिदचेतनत्वेनाजीवद्रव्यलेश्यात्वं द्रष्टव्यम, उपलक्षणं चात्र दशविधत्वमेवंविधद्रव्याणां रजतरूप्यताम्रादीनां बहुतरत्वेन तच्छायाया अपि बहुतरभेदसम्भवात्, इत्थं नोकर्मद्रव्यलेश्यामभिधाय कर्मद्रव्यलेश्यामाह-या कर्मद्रव्यलेश्याऽग्रेतनतुशब्दसम्बन्धात्सा पुनः 'नियमात्' अवश्यम्भावात् षड्विधा 'ज्ञातव्या' अवबोद्धव्या, कथमित्याह-कृष्णा नीला 'kAu'tti कापोता तेउ' तैजसी पद्मा च शुक्ला चेति, इहच कर्मद्रव्यलेश्येति सामान्याभिधानेऽपि शरीरनामकर्मद्रव्याण्येव कर्मद्रव्यलेश्या, यदुक्तं prajJApanAvRttikRtA"yogapariNAmo लेश्या, कथं पुनर्योगपरिणामो लेश्या?, यस्मात्सयोगिकेवली शुक्ललेश्यापरिणामेन विहत्यान्तर्मुहूर्ते शेषे योगनिरोधं करोति, ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति, अतोऽवगम्यते-योगपरिणामो लेश्यति, स पुनर्योग: शरीरनामकर्मपरिणतिविशेषः, yasmAduktaM"karma हि कार्मणस्य कार्यमन्येषां च zarIrANA"miti, तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापारहतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो यः स वाग्योगः, तथैवौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो यः स मनोयोग इति, ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव lezyA'pI"ti गुरवस्तुव्याचक्षते-कर्मनिस्यन्दोलेश्या, यतः कर्मस्थितिहेतवो लेश्याः, यथोक्तम् "ता: कृष्णनीलकापोततेजसीपद्मशुक्लनामानः । श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः ॥"इति, योगपरिणामत्वे तुलेश्यानां "योगा पयडिपएसं ठिईअनुभागं कसायओ kuNati"tti वचनात्प्रकृतिप्रदेशबन्धहेतुत्वमेव स्यात् न तु कर्मस्थितिहेतुत्वं, कर्मनिस्यन्दरूपत्वे तु यावत्कषायोदयस्तावत्तन्निस्यन्दस्यापि सद्भावात्कर्मस्थितिहेतुत्वमपि युज्यत एव, अत एवोपशान्तक्षीणमोहयोः कर्मबन्धसद्भावेऽपि न स्थितिसम्भवो, यदुक्तम् "तं पढमसमये बद्धं बीयसमये वेइयं ततियसमए निज्जिन" ति, आह-यदि कर्मनिस्यन्दो Page #620 -------------------------------------------------------------------------- ________________ अध्ययनं-34,[ नि.537] 229 लेश्या तदा समुच्चिनक्रियं शुक्लध्यानं ध्यायत: कर्मचतुष्टयसद्भावे तन्निस्यन्दसम्भवेन कथं नलेश्यासद्भावः?, उच्यते, नायं नियमो यदुत निस्यन्दवतो निस्यन्देन सदा भाव्यं, कदाचिनिस्यन्दवत्स्वपि वस्तुषुतथाविधावस्थायां तदबावदर्शनात्, यच्चोक्तम्-अयोगिनो योगपरिणामाभावे लेश्यापरिणामाभाव इति निश्चिनुमः-योगपरिणाम एव लेश्येति, तदप्यसाधकं, यतो रश्म्यादयः सूर्याद्यभावे न भवन्ति, न च ते तद्रूपा एव, यत उक्तम् "यच्च चन्द्रप्रभाद्यत्र, ज्ञातं तज्ज्ञातमात्रकम् । प्रभा पुद्गलरूपा यत्तद्धर्मो नोपपद्यते । / " अन्ये त्वाहु:-कार्मणशरीरवत्पृथगेव कर्माष्टकारकर्मवर्गणानिप्पन्नानि कर्मलेश्याद्रव्याणीति, तत्त्वं पुनः केवलिनो विदन्ति । इत्युक्ता द्रव्यलेश्या, भावलेश्यामाह-द्विविधा च भावलेश्या 'विशुद्धलेश्या' अकुलषद्रव्यसंपर्कजात्मपरिणामरूपा तथैव अविशुद्धा' इत्यविशुद्धलेश्या, तत्र द्विविधा विशुद्धलेश्या 'uvasamakhaiya'tti सूत्रत्वादुपशमक्षयदजा, केषां पुनरुपशमक्षयौ ? यतो जायत इयमित्याह-कषायाणाम, अयमर्थः-कषायोपशमजा कषायक्षयजा च, एकान्तविशुद्धि चाऽऽश्रित्यैवमभिधानम्, अन्यथा हि क्षायोपशमिक्यपि शुक्ला तेज: पद्मे च विशुद्धलेश्ये संभवत् एवेति। __अविशुद्धभावलेश्या सेति या प्रागुपक्षिप्ता 'द्विविधा' द्विभेदा 'नियमसा उत्ति, आर्षत्वात 'नियमेन' अवश्यम्भावेन ज्ञातव्या 'पेज्जमि यत्ति 'dosaMmiya'tti प्रेमणि च-रागे दोषे च द्वये, किमुक्तं भवति?-रागविषया द्वेषविषयाच, इयं चार्तात्कृष्णनीलकापोतरूपा, तदेवमस्या नामादिभेदतोऽनेकविधत्वे इह कयाऽधिकृतमित्याह-अधिकारः कर्मलेश्या, कोऽर्थः ?कर्मद्रव्यलेश्यया, प्रायस्तस्या एवात्र वर्णादिरूपेण विचार्न्नात्॥ __ इत्थं नामादिभेदेन लेश्योक्ता, तत्र च वैचित्र्यात्सूत्रकृतेर्नोकर्मद्रव्यलेश्यायां भावलेश्यायां च यत्प्राग नोक्तं सम्प्रति तदाह-'नोकर्मद्रव्यलेश्या' शरीरभरणादिच्छाया 'paogassa'tti प्रयोगः-जीवव्यापारः स च शरीरादिषु तैलाभ्यञ्जनमनःशिलाघर्षणादिस्तेन 'वीससा ya'tti वित्रसा-जीवव्यापारनिरपेक्षाऽभ्रेन्द्रधनुरादीनां तथावृत्तिस्तया च ज्ञातव्या, 'भाव' इति भावलेश्या 'उदयः' विपाकः, इह तूपचारादुदयजनितपरिणामो भणितः षण्णां लेश्यानां जीवेस्सु। 'अज्झयणे' त्यादिगाथाद्वयमध्ययननिक्षेपाभिधायि विनयश्रुत एव व्याख्यात्प्राय्मिति। नि. [ 549] एयासि लेसाणं नाऊण सुहासुहं तु प्रिन्नां। चइऊण अप्पसत्थं पसत्थलेसासु जइअव्वं ॥ वृ. 'एतासाम्' अनन्तरमुक्तस्वरूपाणां लेश्यानां 'ज्ञात्वा' एतदध्ययनानुसारतोऽवबुध्य शुभाशुभं तुः' पुनरर्थे ततः शुभाशुभं पुनः परिणाम, किमित्याह-'त्यक्त्वा' apahAya'appasatthaM ति 'अप्रशस्ता' अशुभपरिणामा कृष्णादिलेश्य इति योऽर्थः प्रशस्तलेश्यासु-शुभपरिणामरूपासु पीताद्यासु यतितव्यं, यथा ता भवन्ति तथा यत्नो विधेय इति गाथार्थ्ः॥ इत्यवसितो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू.(1383) लेसज्झयणं पवक्खामि, आनुपुब्बि झ्क्क्म्। छण्हपि कम्मलेसाणं, अनुभावे सुणेहि मे॥ Page #621 -------------------------------------------------------------------------- ________________ 230 उत्तराध्ययन-मूलसूत्रम्-2-34/1383 वृ. लेश्याभिधायकमध्ययनं लेश्याऽध्ययनं तत् 'प्रवक्ष्यामि' प्रकर्षेण-तासामेव नामवर्णादिनिरूपणात्मकेनाभिधास्ये, आनुपूर्व्या यथाक्रममिति च प्राग्वत्, तत्र च षण्णामपि' पट्सङ्घयानामपि वक्ष्यमाणभेदेन कर्मलेश्याना' कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणाम् 'अनुभवान्' रसविशेपान शृणुत मम कथयत इति शेष इति सूत्रार्थः । / एतदनुभावाश्च नामादिप्ररूपणातः कथिता एव भवन्तीति तत्प्ररूपणाय विनेयाभिमुखीकरणकारिद्वारसूत्रमाहमू. (1384) नामाई वारसगंधफासपरिणामलक्खणं त्थान्न्ण्। ठींगइंच आउं, लेसाणं तु सुनेह मे॥ दारगाहा । / वृ.'नामानि' अभिधानानि वर्णश्च-कृष्णादी रसश्च-तिक्तादिर्गन्धश्च-सुरभ्यादि: स्पर्शश्चकर्कशादि परिणामश्चजघन्यादिः लक्षणं च-पञ्चाश्रवासेवनादि, एषां समाहारे वर्णगन्धरसस्पर्शपरिणामलक्षणं तत्, 'स्थानम्' उत्कर्षापकर्षरूपं 'स्थितिम्' अवस्थानकालं 'गति च' नरकादिकां यतो याऽवाप्यते 'आयुः' जीवितं च यावति च तत्रावशिष्यमाणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां 'तुः' पूरणे 'सुणेह मे' त्ति प्राग्वदिति सूत्रार्थः । / अत्र च 'यथोद्देशं निर्देश' इति न्यायतो नामान्याहमू. ( 1385). किण्हा नीला य काऊ य, तेऊ पम्हा तहेव y। सुक्का लेसा य छट्ठा u, नामाइंतु झ्क्क्म्॥ वृ. किण्हासूत्र स्पष्टमेव । प्रत्येकमासां वर्णानाहमू. (1386) जीमूतनिद्धसंकासा, gvlriddhgsNnibhaa| खंजंजननयननिभा, किण्हलेसा उव्न्न्न्नो। वृ. 'jImUyaniddhasaMkAsa'tti प्राकृतत्वात् स्निग्धश्चासौ सजलत्वेन जीमूतश्च-मेघः स्निग्धजीमूतस्तद्वत्सम्यक् काशतेयर्णत: प्रकाशत इति स्निग्धजीमूतसङ्काशा तत्सदृशीतियावत्, तथा गवलं-महिषभृङ्ग रिष्ठो-द्रोणकाकः स एव रिष्ठक: यद्वा रिष्टको नाम फलविशेषस्तत्संनिभातच्छाया, 'khaMjaNa'tti खञ्जनं-स्नेहाभ्यक्तशकटाक्षघर्षणोद्भूतमञ्जनं च-कज्जलं नयनंलोचनम् इह चोपचारात्तेदकदेशस्तन्मध्यवर्ती कृष्णसारस्तन्निभा-तत्समा कृष्णलेश्या तुः' विशेषणे स च शेषलेश्याभ्यो वर्णकृतं विशेषं द्योतयति, यद्वा 'तुः' अवधारणे भिन्नक्रमश्च ततः 'वर्णत एव' वर्णमेवाश्रित्य न तु रसादीन्, एवमुत्तरत्रापि । मू.(1387) नीलासोगसंकासा, चास्पिच्छ्स्म्प्प्भा। वेरुलियनिद्धसंकासा, नीललेसा उक्नो॥ वृ. नीलश्चासावशोकश्च-वृक्षविशेपो नीलाशोकस्तत्सङ्काशा, रक्ताशोकव्यवच्छेदार्थं च नीलविशेषणं, चासः-पक्षिविशेषस्तस्य पिच्छं-पतत्र तत्समप्रभा-तत्तुल्यद्युतिः, स्निग्धोदीप्तो वैडूर्यो-मणिविशेषस्तत्सङ्काशा तत्सदृशी पदविपर्ययः प्राग्वत् नीललेश्या तु वर्णतो नीलेति तात्प्र्य्म्। मू.(1388) अयसीपुष्फसंकासा, कोइल्च्छ्द्स्ण्निभा। पारेवयगीवनिभा, काउलेसा उ व्नाओ। वृ, अतसी-धान्यविशेषस्तत्पुष्पसङ्काशा, कोकिलच्छदः-तैलकण्टकः, तथा च वृद्ध Page #622 -------------------------------------------------------------------------- ________________ अध्ययनं-34,[ नि. 549] 231 सम्प्रदायः- "वत्राहिगारे जो एत्थ कोइलच्छदो सो तेलकंटतो bhannai"ti, क्वचित्तु पठ्यते च-'koilacchavi'tti, तत्र कोकिल:-अन्यपुष्टस्तस्य छविस्तत्संनिभा, पासपतः पक्षिविशेषस्तस्य ग्रीवा-कन्धरा निभा कापोतलेश्या तु वर्णतः, किञ्चित्कृष्णा किञ्चिच्च लोहितेति भावः, तथा च प्रज्ञापना-"काऊलेसा काललोहितेन वनेणं sAhijjai"tti, मू. ( 1389) हिंगुलुयधाउसंकासा, त्रुन्नाइच्च्स्ण्निभा। सुयतुंडपईवनिभा, तेउलेसा उ वनओ । / वृ. हिङ्गलुक:-प्रतीतो धातुः-पाषाणधात्वादिस्तत्सङ्काशा, तरुण इहाभिनवोदितः आदित्यः- सूर्यस्तत्संनिभा, शुकः-प्रसिद्धस्तस्य तुण्डं-मुखं शुकतुण्डं तच्च प्रदीपश्च तन्निभा वा, पठन्ति च -'सुयतुंडालत्तदीवाभा' अन्ये तु 'सुयतुंडग्गसंकासा' द्वयमपि स्पष्टं, तेजोलेश्या तु वर्णतो रक्तेति भावार्थ्ः। मू.(1390) हरियालभेयसंकासा, ह्लिहाभेद्स्ण्निभा। सनासणकुसुमनिभा, पम्हलेसा उव्नो॥ मू. (1391) संखंककुंदसंकासा, खीर्धार्स्म्प्प्भा। रययहारसंकासा, सुक्कलेसा उवाओ॥ वृ. हरितालो-धातुविशेषस्तस्य भेदो-द्विधाभावस्तत्सङ्काशा, भिन्नस्य हि वर्णप्रकर्षों भवतीतिभेदग्रहणं, हरिद्रेह पिण्डहरिद्रा तस्या भेदस्तत्संनिभा, सणोधान्यविशेषोऽसनोबीयकस्तयोः कुसुमं तन्निभा पद्मलेश्या तु वर्णत:पीतेति गर्भार्थः । शङ्ख:-प्रतीतोऽङ्कोमणिविशेष: कुन्दः-कुन्दकुसुमं तत्सङ्काशा, क्षीरं-दुग्धं तूलकं-तूलं पाठान्तरतः पूरो वाक्षीरप्रवाहः, अन्ये तु 'dhAri'tti पठन्ति, तद्ग्रहणं तु भाजनस्थस्य हि तद्वशादन्यथात्वमपि संभवतीति तत्समप्रभा, रजतं-रूप्यं हारो-मुक्ताकलापस्तत्सङ्काशा शुक्ललेश्या तु वर्णतः शुक्लेति हृदयमिति सूत्रषट्कार्थः !! इत्युक्तो वर्णः सम्प्रति रसमाहमू.(1392) जह कडुयतुंबरसो निबारसो कडुयरोहिणिरसो वा। इत्तोवि अनंतगुणो रसो उ कण्हाइ नाय्व्वो॥ वृ. 'यथेऽति सादृश्ये ततश्च यादृक् कटुकतुम्बकस्य रस-आस्वादः कटुकतुम्बकरसः 'निम्बरसः' प्रतीतः कटुका चासौ रोहिणी च-त्वग्विशेषः कटुकरोहिणी कटुकत्वाव्यभिचारित्वेऽपि तद्विशेषणमतिशयख्यापकं तद्रसो वा, औषधीविशेपो वा कटुकेह गृह्यते, 'यथेऽति सर्वत्रापेक्षते, इतोऽपि कटुकतुम्बकरसादेरनन्तेन-अनन्तराशिना गुणनं गुणो यस्यासावनन्तगुणो 'रसस्तु' आस्वादः 'कृष्णायाः' कृष्णलेश्याया: 'ज्ञातव्यः' अवबोद्धव्योऽतिकटुक इति तात्प्र्य्म्। मू.(1393) जह तिकडुयस्स य रसो तिक्खो जह हथिपिप्पलीए वा। इत्तोवि अनंतगुणो रसो उनीलाइ नाय्व्यो। वृ. 'यथा' यादृशः 'त्रिकटुकस्य' प्रसिद्धस्य रसस्तीक्ष्णः-कटुर्यथा 'हस्तिपिप्पल्या वा' गजपिप्पल्या वाऽतोऽप्यनन्तगुणो रसस्तु नीलाया ज्ञातव्योऽतिशयतीक्ष्ण इति हृदयम् । मू.(1314) जह तरुणांबयरसो तुवरकवित्थस्स वावि जारिसो। इत्तोवि अनंतगुणो रसो उकाऊइ नाय्व्यो। Page #623 -------------------------------------------------------------------------- ________________ 232 उत्तराध्ययन-मूलसूत्रम्-2-34/1394 वृ. यथा तरुणम्-अपरिपक्वं तच्च तदाम्रकं च-आम्रफलं तद्रसः, तुवरं-सकषायं पाठान्तरतः, आर्द्रत्वाद्, उभयत्र चार्थादपक्वं तच्च तत्कपित्थं च-कपित्थफलं तस्य 'वा' विकल्पे 'अपि' पूरणे यादृशको रस इति प्रक्रमः अतोऽप्यनन्तगुणो रसस्तु 'काऊएऽत्ति कापोताया ज्ञातव्योऽतिशयकषाय ityaashyH। मू. (1395) जह परियणंबगरसो पक्षकवित्थस्स वावि जारिसो। इत्तोवि अनंतगुणो रसो उतेऊइ नाय्व्यो। वृ.यथा परिणतं-परिपक्वं यदाम्रकं तद्रस: पक्वकपित्थस्य वाऽपि यादृशको रसोऽतोऽप्यनन्तगुणो रसस्तु 'तेऊएऽत्ति तेजोलेश्याया ज्ञातव्यः आम्लः किञ्चिन्मधुरश्चेत्यैदम्पर्य । मू.(1396) वरवारुणीइ व रसो विविहाण व आसवाण जारिसो। महुमेरगस्स व रसो इत्तो पम्हाइ प्रेन्न्ण्॥ वृ.वरवारुणी-प्रधानसुरा तस्या वा रसो यादृशक इति योगः 'विविधानां वा' नानाप्रकाराणाम् 'आसवानां' पुष्पप्रसवमद्यानां वा यादृशको रस इति सम्बन्धः, 'महमेरयस्सव रसोऽत्ति मधुमद्यविशेषो मैरेयं-सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो यादृशकोऽतो वरवारुण्यादिरसात्पद्मायाः प्रक्रमाद्रसः 'परकेणं ति अनन्तानन्तगुणत्वात्तदतिक्रमेण वर्तक इति गम्यते, अयं च किञ्चिदम्लकषायो माधुर्यवांश्चेति भावनीयं, पाठान्तरतोऽप्यनन्तगुणो रसस्तु पद्माया ज्ञ्यात्व्य्ः। मू.(1397) खज्यूरमुदियरसो खीररसो खंडसक्कररसो वा। इत्तो उअनंतगुणो रसो उसुकाइ नाय्व्वो॥ वृ. खरं च-पिण्डखजूरादि मृद्वीका च-द्राक्षा एतद्रसः तथा 'क्षीरसः' प्रतीतः खण्ड 'च-इक्षुविकार: शर्करा च-काशादिप्रभवा तद्रसो वा यादृश इति शेषः, अतोऽप्यनन्तगुणो रसस्तु शुक्लाया ज्ञातव्योऽत्यन्तरमधुर इति गर्भ इति सूत्र्स्स्त्त्कार्थ्ः॥ उक्तो रसः, सम्प्रति गन्धमाहमू. (1398) जह गोमडस्स गंधो सुणगमडस्स व जहा अहिम्द्द्स्स्। इत्तो वि अनंतगुणो लेसाणं अप्प्स्त्थान्न्ण्॥ 7. यथा गवां मृतकं-मृतकशरीरं तस्य गन्धः श्वमतकस्य वा तथा यथाऽहि:-सर्पस्तमृतकस्य गन्ध इति सम्बन्धः, सूत्रत्वान्मृतकशब्दे कलोप: 'अतोऽपि एतत्प्रकारादपि गन्धादनन्तगुणोऽतिदुर्गन्धतया लेश्यानाम् 'अप्रशस्तानाम' अशुभानां कोऽर्थः ?-कृष्णनीलकापोतानां, गन्ध इति प्रक्रमः, इह चलेश्यानामप्रशस्तत्वं गन्धस्याशुभत्वे हेतुरिति तद्विशेषादनुक्तोऽप्यस्य विशेषोऽवगम्यत इति नोक्त्ः। मू.(1399) जह सुरहिकुसुमगंधो गंधवासाण पिस्स्मान्नान्न्ण्। इत्तोवि अनंतगुणो पसत्थलेसाण तिन्न्ह्ण्पि॥ वृ. यथा सुरभिकुसुमानां-जातिकेतक्यादिसम्बन्धिनां सुगन्धपुष्पाणां गन्धः-परिमल: सुरभिकुसुमगन्धः, तथा गन्धाश्च-कोष्टपुटपाकनिष्पन्ना वासाश्च-इतरेगन्धवासाः, इह चैतदङ्गान्येवोपचारादेवमुक्तानि, तेषां, पाठान्तरतश्च गन्धानां च, 'पिष्यमाणानां' संचूर्ण्यमानानां यथा गन्ध इति प्रक्रमः, तथा चातिप्रबलतरोऽसौ प्रादुर्भवतीत्येवमभिधानम्, 'अतोऽपि' एतत्प्रका ___ Page #624 -------------------------------------------------------------------------- ________________ अध्ययनं-34,[ नि.549] 233 रादपि गन्धाद् अनन्तगुणः अतिशयसुगन्धितया प्रशस्तलेश्यानां 'तिसृणामपि' तैजसीपद्मशुक्लानां गन्ध इति प्रक्रमः, इहापि प्रशस्तत्वविसेषाद्गन्धविशेषोऽनुमीयत इति नोक्त इति मू.(1400) जह करगयस्स फासो गोजिब्बाए व साग्प्त्तान्न्ण्। इत्तोवि अनंतगुणो लेसाणं अप्पसत्थाणं । / वृ. यथा 'karagayassa'tti क्रकचस्य करपत्रस्य स्पर्शो गोर्जिह्वा गोजिह्वा तस्या वा यथा वा शाको-वृक्षविशेषस्तत्पत्राणां स्पर्श इति प्रक्रमः, अतोऽपि' एतत्प्रकारादपि स्पर्शादनन्तगुणः अत्यतिशायितया यथाक्रमं लेश्यानामप्रशस्तानामाद्यानां तिसृणां प्रक्रमात्स्पर्शोऽतिकर्कशैति हृद्य्म्। मू.(1401) जह बूरस्सवि फासो नवनीयस्स व सिरीस्कुसुमान्न्ण्। __इत्तोवि अनंतगुणो पसत्थलेसाण तिन्न्ह्पि॥ वृ. यथा 'बूरस्य वा' प्रतीतस्य स्पर्श: 'नवनीतस्य' म्रक्षणस्य, यथा वा शिरीषो-वृक्षविशेषस्तत्कुसुमानामुभयत्र यथा स्पर्श इति प्रक्रमः, 'अतोऽपि' एतत्प्रकारादपि स्पर्शाद् 'अनन्तगुणः' अतिसुकुमारतया यथाक्रम प्रशस्तलेश्यानां 'तिसृणामपि' उक्तरूपाणां स्पर्श इति प्रक्रमः, इह च यदनेकदृष्टान्तोपादानं तन्नानादेशविनेयानुग्रहार्थं, क्वचिद्धि किञ्चित्प्रतीतमिति, यद्वा निगदितोदाहरणेषु वर्णादितारतम्यसम्भवाल्लेश्यानां स्वस्थानेऽपि वर्णादिवैचित्र्यज्ञापनार्थमिति सूत्र्द्व्यार्थ्ः॥ परिणामद्वारमाहमू. ( 1402) तिविहो व नवविहो वा सत्तावीसैविहिक्कसी वा। हुसओ तेयालो वालेसाणं होइ प्रिन्नामो॥ वृ. त्रिविधो नवविधो वा 'सत्तावीसइ विहेक्कसीओ वत्ति विधशब्दो वाशब्दश्चोभयत्र संबध्यते, ततश्च सप्तविंशतिविध एकाशीतिविधो वा 'दुसओ तेआलो वत्ति अत्रापि विधशब्दस्य सम्बन्धात् त्रिचत्वारिंशद्विशतविधो वा लेश्यानां भवति परिणामः-तत्तद्रूपगमनात्मकः, इह च 'त्रिविधः' जघन्यमध्यमोत्कृष्टभेदेन 'नवविधः' यदैषामपि जघन्यादीनां स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना एवं पुनस्त्रिकगुणनया सप्तविंशतिविधत्वमेकाशीतिविधत्वं त्रिचत्वारिंशद्विशतविधत्वं च भावनीयम् । आह-एवं तारतम्यचिन्तायां कः सङ्ख्यानियमः? उच्यते, एवमेतत्, उपलक्षणं चैतत्, तथा च प्रज्ञापना-"कण्हलेसा णं भंते ! कतिविधपरिणामं परिणमति?, गोयमा!तिविहंवा नवविहंवा सत्तावीसैविहंवा एक्कासीइविहं वावि तेयालदुसयविहं वा बहुं वा बहुविहं वा परिणामं परिणमति, एवं जाव सुक्कलेसा" इति सूत्रार्थः । उक्तः परिणामः, सम्प्रति लक्षणमाह, तत्र चमू.(1403) पंचासवप्पमत्तो तीहि अगुत्तो छसू अविरओ y। तिव्वारंभपरिणओ खुद्दो साहस्सिओ न्रो॥ वृ. पञ्चाश्रवा-हिंसादयस्तैः प्रमत्तः-प्रमादवान् पञ्चाश्रवप्रमत्तः पाठान्तरतः पञ्चाश्रवप्रवृत्तो वाऽतस्त्रिभिः प्रस्तावान्मनोवाक्कायैः 'अगुप्तः' अनियन्त्रितो मनोगुप्यादिरहित इत्यर्थः, तथा 'षट्सु' पृथ्वीकायादियु अविरतः' अनिवृत्तस्तदुपमर्दकत्वादेरिति गम्यते, अयं चातीवारम्भोऽपि स्यादत आह-तीव्रा-उत्कटाः स्वरूपतोऽध्ववसायतो वाऽऽरम्भाः-सावधव्या Page #625 -------------------------------------------------------------------------- ________________ 234 उत्तराध्ययन-मूलसूत्रम्-2-34/1403 पारास्तत्परिणतः तत्प्रवृत्त्या तदात्मतां गतः, तथा 'क्षुद्रः सर्वस्यैवाहितेपी कार्पण्ययुक्तो वा, सहसा-अपर्यालोच्य गुणदोषान् प्रवर्तत इति साहसिकः, चौर्यादिकृदिति योऽर्थः, 'नरः' पुरुप उप्ल्क्स्स्न्न्त्वात्स्त्र्यादि। मू.(1404) निद्धंघसपरिणामो, निस्ससो अजीण्दिओ। एयजोगसमाउत्तो, कण्हलेसंतु परिणमे । / वृ. 'niddhaMdhasa'tti अत्यन्तमैहिकामुष्मिकापायशङ्काविकलोऽत्यन्तं जन्तुबाधानपेक्षो वा परिणामोऽध्यवसायो वा यस्य स तथा 'निस्संसोऽत्ति 'नृशंसः' निस्तूंशो जीवान् विहिंसन् मनागपि न शङ्कते, निःशंसो वा-परप्रशंसारहितः । 'अजितेन्द्रिय:' अनिगृहीतेन्द्रियः, अनेय तु पूर्वसूत्रोत्तरार्द्धस्थान इदमधीयते तच्चेहेति, उपसंहारमाह-एते च तेऽनन्तरोक्ता योगाश्चमनोवाकायव्यापारा एतद्योगा:- पञ्चाश्रवप्रमत्तत्वादयस्तैः समिति-भृशमाडित्यभिव्याप्त्या युक्तः-अन्वितः एतद्योगसमायुक्तः कृष्णलेश्यां 'तुः' अवधारणे कृष्णलेश्यामेव परिणमेत्' तद्रव्यसाचिव्येन तथाविधद्रव्यसम्पत्स्फिटिकवत्तदुपरञ्जनात्तद्रूपतां भजेत्, उक्तं हि "कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते । / " एतेन पञ्चाश्रवप्रमत्तत्वादीनां भावकृष्णलेश्याया: सद्भावोपदर्शनादमीषां लक्षणत्वमुक्तं, यो हि यत्सद्भाव एव भवति स तस्य लक्षणं यथौष्प्यमग्नेः, एवमुत्तरत्रापि लक्षणत्वभावना कार्या। मू.(1405) इस्साअमरिसातवो, अविज्जमाया अहीरिया। गेही पओसे य सढे, रसलोलुए सायगवेसए y॥ वृ. नीललेश्यालक्षणमाह-ईर्ष्या च परगुणासहनममर्षश्च-अत्यन्ताभिनिवेशोऽतपश्चतपोविपर्ययोऽमीषां समाहारनिर्देशः, 'avijja'tti 'अविद्या' कुसास्त्ररूपा माया-वञ्चनात्मिका 'अहीकता च' असमाचारविषया निर्लज्जता 'गृद्धिः' अभिकाङ्क्षा विषयेष्विति गम्यते 'प्रदोषश्च' प्रद्वेषो मतुब्लोपादभेदोपचाराद्वा सर्वत्र तद्वान् जन्तुरुच्यतेऽत एव शठः अलीकभाषणात् प्रमत्तः प्रकर्षेण जात्यादिमदासेवनात्, पाठान्तरतः शठश्च मत्तः, तथा रसेषु लोलुपो-लम्पटो रसलोलुपः, सातं-सुखं तद्गवेषकश्च-कथं मम सुखं स्यादिति बुद्धिमान्, मू. (1406) आरंभा अविरओ, खुद्दो साहस्सिओ न्रो। एयजोगसमाउत्तो, नीललेसं तु प्रिन्न्मे। वृ.'आरम्भात्' प्राण्युपमर्दात् 'अविरतः' अनिवृत्तः क्षुद्रः साहसिको नरः, एतद्योगसमायुक्तो नीललेश्यां परिणमेत्, 'तुः' प्राग्वत्पुनरर्थो वा 4 / / मू.(1407) वंके वंकसमायारे, नियडिल्ले अनुज्जुए। पलिउंचग ओवहिए, मिच्छदिट्ठी अनारिए। वृ.'वक्र:' वचसा वक्रसमाचारः' क्रियया निकृतिमान्' मनसा अनृजुकः' कथंचिदृजूकर्तुमशक्यतया 'paliucaga'tti प्रतिकुञ्चक:-स्वदोषप्रच्छादकतया उपधिः-छा तेन चरत्यौपधिकः, सर्वत्र व्याजतः प्रवृत्तेः, एकार्थिकानि वैतानि नानादेशजविनेयानुग्रहायोपात्तानि, Page #626 -------------------------------------------------------------------------- ________________ अध्ययनं - 34, [ नि. 549 ] मिथ्यादृष्टिरनार्यश्च प्राग्वत्, मू. ( 1408 ) उप्फालगदुदुवाई य, तेने अविय मच्छरी । एयजोगसमाउतो, काउलेसं तु परिणमे । / वृ. ' उप्फालग' त्ति उत्प्रासकं यथा पर उत्प्रास्यते दुष्टं च रागादिदोपवद्यथा भवत्येवं वदनशील utprAsakaduSTavAdI'ca: 'समुच्चये ऽस्तेनः 'चौर: 'च' प्राग्वत्' अपिच' इति पूरणे 'मत्सरः' परसम्पदसहनं सति वा वित्ते त्यागाभाव:, तथा चाहुः शाब्दिकाः - "परसम्पदामसहनं वित्ता-त्यागश्च मत्सरो ज्ञेयः " इति, तद्वान् मत्सरी, एतद्योगसमायुक्तः कापोतलेश्यां 'तुः' इति पुनः परिणमेत् ॥ नीआवित्ती अचवले, अमाई अकुऊहले । मू. ( 1409 ) विनीयविनए दंते, जोगवं उवहाणवं ॥ 235 + वृ. 'nIyAvitti'tti नीचैर्वृत्ति:- कायमनोवाग्भिरनुत्सिक्तः 'अचपलः' चापलानुपेतः 'अमायी' शाठ्यनन्वितः 'अकुतूहल: ' कुहकादिष्वकौतुकवानत एव 'विनीतविनयः ' स्वभ्यस्तगुर्वाधुचितप्रतिपत्तिः, तथा 'दान्तः' इन्द्रियदमेन योगः - स्वाद्यायादिव्यापारस्तद्वान्, 'उपधानवान्' विहितशास्त्रोपचारः, / मू. ( 1410 ) पियधम्मे दढधम्मे, वज्जभीरू हिएसए । एयजोगसमाउत्तो, तेउलेसं तु परिणमे ॥ वृ. 'प्रियधर्मा' अभिरुचितधर्मानुष्ठान: 'दृढधर्मा' अङ्गीकृतव्रतादिनिर्वाहकः, , किमित्येवम् ?, यतः 'vajja'tti वर्ज्यं प्राकृतत्वादकारलोपे अवद्यं चोभयत्र पापं तद्भीरुः 'हितैषक: ' मुक्तिगवेषकः, पाठान्तरतो हिताशयो वा परोपकारचेताः, पठ्यते च- 'अनासवे ऽति तत्र च न विद्यन्ते आश्रवा - हिंसादयो यस्यासावना श्रवः, एतद्योगसमायुक्तस्तेजोलेश्यां तु परिणमेत् ॥ मू. (1411 ) पयणुक्कोमानो य, मायालोभे ya pynnue। पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥ वृ. प्रतनू - अतीवाल्पौ क्रोधमानौ यस्य स तथा, चः पूरणे, माया लोभश्च उक्तरूपः प्रतनुको यस्येति शेष:, अत एव प्रशान्तं -- प्रकर्, गोपशमवच्चित्तमस्येति प्रशान्तचितः, दान्त:-3 - अहितप्रवृत्तिनिवारणतो वशीकृत आत्मा येन स तथा, योगावानुपधानवानिति च प्राग्वत्, / .मू. (1412 ) तहा य पयणुवाई य, उवसंते जींदिए । एयजोगसमाउतो, पम्हलेसं त परिणमे ॥ वृ. तथा 'प्रतनुवादी' स्वल्पभापकश्चशब्दो भिन्नक्रमो योक्ष्यते, 'उपशान्तः' अनुद्भटतयोपशान्ताकृतिः 'जितेन्द्रियश्च' वशीकृताक्षः, एतद्योगसमायुक्तः पद्मलेश्यां तु परिणमेत् ॥ अवरुद्दाणि वज्जित्ता, धम्मसुक्काणि साहे। पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तेसु ॥ मू. ( 1413) वृ. 'आर्त्तरौद्रे' उक्तरूपे ध्याने 'वर्जयित्वा' परिहृत्य 'धर्मशुक्ले' प्रागुक्ते एव शुभध्याने 'साधयेत' सतताभ्यासतो निष्पादयेत्, यः कीदृशः सन् ? इत्याह- प्रशान्तचित्तो दान्तात्मेति च प्राग्वत्, पाठान्तरतश्च ध्यायति यो विनीतविनयो दान्तः 'समित: ' समितिमान् 'गुप्तश्च' निरुद्धसमस्तव्यापारः 'गुप्तिभि:' मनोगुप्त्यादिभिः, तृतीयार्थे सप्तमी, - Page #627 -------------------------------------------------------------------------- ________________ 236 उत्तराध्ययन-मूलसूत्रम्-2-34/1414 मू.(1414) सरागे वीयरागे वा, उवसंते जीण्दिए। एयजोगसमाउत्तो, सुक्कलेसं तु परिणमे । वृ.स च 'सरागः' अक्षीणानुपशान्तकपायतया वीतरागो वा ततोऽन्य उपशान्तः पाठान्तरतः 'शुद्धयोगो वा' निर्दोषव्यापारो जितेन्द्रियः प्राग्वत्, स एतद्योगसमायुक्तः शुक्ललेश्यां तु परिणमति, इह च शुभलेश्यासु केषाञ्चिद्विशेषणानां पुनरुपादानेऽपि लेश्यान्तरविषयत्वादपौनरुक्त्यं, पूर्वपूर्वापेक्षयोत्तरोत्तरेषां विशुद्धितः प्रकृष्टत्वं च भावनीयं, विशिष्टलेश्या वाऽपेक्ष्यैवं लक्षणाभिधानमिति न देवादिभिर्व्यभिचार आशङ्कनीय इति द्वादशसूत्रार्थः । / मू.(1415) अस्संखिज्जाणोसप्पिणीण उस्सप्पिणीण जे स्म्या। संखाईया लोगा लेसाण हवंति त्थान्नाई॥ वृ. 'असङ्घयेयानां' सङ्ख्यातीतानाम् अवसर्पन्ति-प्रतिसमयं कालप्रमाणं जन्तूनां वा शरीरायुःप्रमाणादिकमपेक्ष्यहासमनुभवन्त्यवश्यमित्यवपिण्यो-दशसागरोपमकोटीकोटिपरिमाणास्तासां तथा तत्परिमाणानामेव उत्सर्पन्ति-उक्तन्यायतो वृद्धिमनुभवन्त्यवश्यमित्युत्सपिण्यस्तासां ये ऽसमया:' परमनिरुद्धकाललक्षणाः, कियन्त इत्याह- सङ्ख्यातीताः पाठान्तरतोऽसङ्ख्येया वा लोका असङ्ख्येयलोकप्रमितत्वेन यथा दशप्रस्थप्रमितत्वेन व्रीहयो दशप्रस्थाः, ततोऽयमर्थ:-असङ्ख्येयलोकाकाशप्रदेशपरिमाणानिलेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि, अशुभानां संक्लेशरूपाणि शुभानां च विशुद्धिरूपाणि तत्परिमाणानीति शेषः, यद्वा असङ्ख्येयोत्सर्पिण्यवसर्पिणीनां ये समया गम्यमानत्वात्तावन्ति लेश्यानां भवन्ति स्थानानीति कालतोऽसङ्ख्याता लोका इति च क्षेत्रतः स्थानमानमेवोक्तमिति सूत्रार्थः । / मू. ( 1416) मुहत्तद्धं तु जहन्ना तित्तीसा सागरा मुह्त्ताहिया। उक्कोसा होइ ठिई नायव्वा किन्न्ह्लेसाए। मू.(1417) मुहुत्तद्धं तु जहन्ना द्सुहिप्लिय्म्स्ण्ख्भाग्म्भ्हिया। ___उक्कोसा होइ टिई नायव्वा नील्लेसाए। मू.(1418) मुहुत्तद्धं तु जहन्ना तिनुदही प्लिय्म्स्ण्ख्भाग्म्ब्भ्हिया। उक्कोसा होइ ठिई नायब्वा काउलेसाए॥ मू.(1419) मुहत्तद्धं तु जहन्ना दोण्हु प्लिय्म्स्ण्ख्भाग्म्ब्भ्हिया। उक्कोसा होइ ठिई नायव्वा तेउलेसाए । मू. (1420) मुहुत्तद्धं तु जहन्ना दसौदही होइ मुहुत्तब्भहिया । उक्कोसा होइ ठिई नायब्बा प्म्हेलेसाए। मू. (1421) मुहुत्तद्धं तु जहना तित्तीसं सागरा मुहुत्थिया। उक्कोसा होइ ठिई नायव्वा सुक्कलेसाए । वृ. मुहूर्तस्या? मुहूर्तार्द्धः, तत्कालात्यन्तसंयोगे द्वितीया, इह च समप्रविबागस्याविवक्षितत्वादन्तर्मुहूर्त्तमित्युक्तं भवति, 'तुः' अवधारणे ततो मुहूर्ताद्धमेव जघन्या 'tettIsa'tti त्रयस्त्रिंशत् 'सागराईति padaikadeza'pi पदप्रयोगदर्शनात्सागरोपमाणि 'muhutta'hiya'tti इहोत्तरत्र च मुहूर्तशब्देन मुहूर्तेकदेश एवोक्तः, समुदायेपु हि प्रवृत्ताः शब्दा अवयवेष्वपि वर्तन्ते यथा Page #628 -------------------------------------------------------------------------- ________________ 237 अध्ययन-34,[ नि.549] ग्रामो दग्धः पटो दग्ध इति, ततश्चान्तर्मुहूर्ताधिकान्युत्कृष्टा भवति स्थितितिव्या कृष्णलेश्यायाः, इह चान्तर्मुहूर्तस्यासङ्ख्येभेदत्वादन्तर्मुहर्तशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहर्त्तद्वयमुक्तं द्र्स्स्त्त्व्य्मेव्मुत्त्र्त्रापि। ___ मुहूर्तार्द्धस्तु जघन्या 'देशेऽति दशशङ्ख्यानि उदधय इत्युक्तन्यायेनोदध्युपमानि कोस्र्थ:?-सागरोपमाणि 'paliya'tti तथैव पल्योपमं तस्यासङ्ख्यभागस्तेनाधिकानि पल्योपमा सङ्ख्येयभागाधिकान्युत्कृष्टा भवति स्थितिर्जातव्या नीललेश्यायाः, नन्वस्या धूम्रप्रभोपरितनप्रस्तटएव सम्भवः तत्र च 'अंतोमुहुत्तमि गए" त्यादिवक्ष्यमाणन्यायत: पूर्वोत्तरभवान्तर्मुहूर्तद्वयपल्योपमासङ्ख्येयभागाभ्यधिकदशसागरोपमपरिमाणैवासौ किं नोक्ता?, उच्यते, उक्तैव, पल्योपमासङ्ख्येयभाग एव तस्याप्यन्तमुहूर्तद्वयस्यान्तर्भावात्, तदसङ्ख्येय-भागानां चासख्येयभेदत्वादिहैतावत्परिमाणस्यैवास्य विवक्षितत्वान्न विरोधः, एवमुत्तरत्रापि भाव्नीय्म्। अक्षरसंस्कारस्तूत्तरेषु कृत एव, नवरं त्रय उदधयः सागरोपमाणि द्वावुदधी-द्वे सागरोपमे, दशोदधयो-दश सागरोपमाणि, 'tettIsaM'ti त्रयस्त्रिंशत्सागरोपमाणि, पठन्ति च सर्वत्र 'मुहुतद्दा उत्ति, तत्र मुहूर्त(ध) शब्देन प्राग्वदन्तर्मुहूर्तस्योक्तत्वादन्तर्मुहूर्तकालमिति सूत्रषट्कार्थः । / सम्प्रति प्रकृतमुपसंहरनुत्तरग्रन्थसम्बन्धमाहमू.(1422) एसा खलु लेसाणं आहेण ठिई उ वनिया होइ। चउसुवि गईसु इत्तो लेसाण टिई उ वुच्छामि। वृ. स्पष्टमेव, नवरम् 'ओधेन' इति सामान्येन गतिभेदाविवक्षयेतियावत्, 'चतसृष्वपि गतिषु' नरकगत्यादिषु प्रत्येकमिति शेषः, अतः' इत्योधस्थितिवर्णनानन्तरमिति सूत्रार्थः । मू.(1423) दसवाससहस्साइं काउइ ठिई जहनिया होइ। तिनोदही पलिय असंखेज्जभागंच उक्कोसा॥ मू.(1424) तिनुदहीपलिओवममसंखभागो झ्न्न्नील्त्थीइ। दसौदहीपलिओवममसंखभागं च उक्कोसा॥ मू.(1425) दसौदहीपलिओवममसंखभागं जहन्निया होइ। तित्तीससागराइं उक्कोसा होइ किन्न्हाए। मू.(1426) एसा नेरईयाणं लेसाण ठिई उवनिया होइ। तेन परंवुच्छामि तिरियमनुस्साण देवान्न्ण्। मू.(1427) अंतोमुहुत्तमद्धं लेसाण ठिई तहि तहिं जा u। तिरियाण नराणं वा वज्जिता केवलं lesN। mU.(1428) मुहत्तद्धं तु जहन्ना उक्कोसा होइ पुव्वकोडी u। नवहिं वरिसेहिं UNA नायव्वा सुक्क्लेसाए। मू.(1429) एसा तिरियनराण लेसाण ठिई उ वन्निया होई। तेन परंवुच्छामि लेसाण ठिई उ देवान्न्ण्॥ मू.(1430) दसवाससहस्साइं किण्हाए ठिई जहनिया होइ। पलियमसंखिज्जैमो उक्कोसो होइ किन्न्हाए। Page #629 -------------------------------------------------------------------------- ________________ 238 उत्तराध्ययन- मूलसूत्रम्-2-34/1431 मू.(1431) जाकिण्हाई ठिई खलु उक्कोसा sA u smymbhhiyaa| जहन्नेणं नीलाए पलियमसंखं च उक्कोसा||| मू. (1432) जा नीलाइ ठिई खलु उक्कोसा sA usmymbhhiyaa| जहन्नेणं काऊएपलियमसंखं च उक्कोसा। मू.(1433) तेन परंवुच्छामी तेऊलेसा जहा सुर्ग्न्नान्न्ण्। भवणवैवाणमंतरजोइसवेमानियाणं च । / मू. (1434) पलिओवमं जहन्ना उक्कोसा सागरा उ dunnh'hiyaa। पलियमसंखिज्जेणं होई भागेण तेऊए। मू.(1435) दसवाससहस्साइं तेऊइ ठिई जहनिया होइ। दुन्नुदही पलिओवमासंखभागं च उक्कोसा॥ मू.(1436) जा तेऊइ ठिई खलु उक्कोसा उस्म्य्ब्भ्हिया। जहन्नेण पम्हाए दस muhatta'hiyAI उक्कोसा॥ मू.(1437) जा पम्हाइ ठिई खलु उक्कोसा उस्म्य्ब्भ्हिया। जहन्त्रेण सुक्काए तित्तीसमुहुत्तमब्भहिया । / वृ.दशवर्षसहस्राणि कापोतायाः स्थितिर्जघन्यका भवति, त्रय उदधयः 'पलियमसंखेज्जभागं ca'tti सूत्रत्वात् पल्योपमासङ्ख्येयभागं चोत्कृष्टा, पठन्ति च-'उक्कोसा तिन्नुदही paliyamasaMkhejjabhAga'hiya'tti स्पष्टम, इयं च जघन्या रत्नप्रभायां, तस्यां हि जघन्यतोऽपि दशवर्षसहस्राण्यायुरिति, उत्कृष्टा च वालुकाप्रभायां, तत्राप्युपरितनप्रस्तटनारकाणामेव, तेषामेतावत्स्थितिकानामसाविति भाव्नीय्म्॥ त्रय उदधयः पल्योपमाख्येयभागश्च मकारस्यालाक्षणिकत्वात् चस्य गम्यमानत्वाज्जवन्या नीलायाः स्थितिर्दशोदधय: पल्योपमासङ्ख्येयभागश्चोत्कृष्टा, इहापि जघन्या वालुकाप्रभायामेतावत्स्थितिकानामेव, उत्कृष्टा च धूमप्रभायामुपरितनप्रस्तटनारकाणां, तत्रापि येषामेतावती स्थितिरिति मन्तव्या, इहोत्तरत्र च पाठान्तरं दृश्यते, तत्र च जघन्यस्थितिः समयाधिकत्वमुक्तं तच्च न बुध्यत इति न तद्याख्या, दशोदधयः पल्योमासङ्ख्येयभागो जघन्यिका भवति प्रक्रमास्थितिः कृष्णाया इति सम्बन्धः, अस्याश्च धूमप्रभायामेतावत्स्थितिकेष्वेव नारकेषु सम्भवः, त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा भवति कृष्णायाः, स्थितिरितीहापि प्रक्रमः, इयं च महातमः-- प्रभायां, तत्रैवैतावत्प्रमाणस्यायुषः सम्भवात्, इहच नारकाणामुत्तरत्र चदेवानां द्रव्यलेश्यास्थितिरेवैवं चिन्त्यते, तद्भावलेश्यानां परिवर्त्तमानतयाऽन्यथाऽपि स्थितेः सम्भवात्, उक्तं हि "देवाण नारयाण य दव्वलेसा भवंति एयाओ। भावपरावत्तीए सुरणेरइयाण छल्लेसा । / " पूर्वोक्तं निगमयन्नुत्तरं च ग्रन्थं प्रस्तावयन्निदमाह-'एषा' अनन्तरोक्ता निरये भवा नैरयिकास्तेषां सम्बन्धिनीनां लेश्यानां स्थितिः' अवस्थितिः 'तुः' पूरणे वर्णिता' आख्याता बवति, 'tena'tti सूत्रत्वात्ततः 'परम्' इत्यग्रतो वक्ष्यामि प्रक्रमाल्लेश्यानां स्थिति तिर्यग्मनुष्याणां तथा देवानाम् । / यथाप्रतिज्ञातमेवाह-'aMtomuttamaddha'tti 'अन्तर्मुहुर्ताद्धाम्' अन्तर्मुहूर्त्तकालं Page #630 -------------------------------------------------------------------------- ________________ अध्ययनं - 34, [ नि. 549 ] 239 लेश्यानां स्थितिर्जघन्योत्कृष्टा चेति शेषः, कतराऽसौ ? इत्याह- 'यस्मिन् ' इति पृथिवीकायादौ संमूर्छिममनुष्यादौ च याः कृष्णाद्याः 'तुः' पूरणे तिरश्चां मनुष्याणां मध्ये संभवन्ति तासाम्, एता हि क्वचित्काश्चित्संभवन्ति, यत आगमः -- "पुढविकाइयाणं भंते! कैलेसातो पन्त्रत्ताओ ?, गोयमा ! चत्तारि लेसाओ, तंजहा - कण्हलेसा जाव तेउलेसा, आउवणप्फइखाइयाणवि एवं चेव, तेउवाउबेइंदियतेइंदियत्तौरिंदियाण जहा नेरइयाणं पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! छलेसाओ कण्हा जाव सुक्कलेसा, मानुस्साणं पुच्छा, गोयमा ! छ एयाओ चेव, संमुच्छिममणुस्साणं पुच्छा, गोयमा ! जहा नेरइयाणं ॥ नन्वेवं शुक्ललेश्याया अप्यन्तुर्मुहूर्तमेव स्थितिः प्रातेत्याशङ्क्याह-वर्जयित्वा केवलां शुद्धां लेश्यां शुक्ललेश्यामितियावत् । अस्याश्च यावती स्थितिस्तामाह- 'मुहुत्तद्धं तु 'त्ति प्राग्वदन्तर्मुहूर्तमेव जघन्या उत्कृष्टा भवति पूर्वकोटी 'तुः ' विशेषणे, स च जघन्यस्थित्यपेक्षयाऽस्या उक्तमेव विशेषं द्योतयति, नवभिवर्षैर्न्यूना ज्ञातव्या शुक्लेश्यायाः स्थितिरिति प्रक्रमः, इह च यद्यपि कश्चित्पूर्वकोट्ययुरष्टवार्षिक एव व्रतपरिणाममाप्नोति तथाऽपि नैतावद्वयःस्थस्य वर्षपर्यायादर्वाक् शुक्ललेश्याया: सम्भव इति नवभिर्वर्षैन्यूना पूर्वकोटिरुच्यते । 'एसा' सूत्रं स्पष्टमेव । प्रतिज्ञातानुरूपमाह--दशवर्षसहस्राणि कृष्णायाः स्थितिर्जघन्यका भवति, भवनपतिव्यन्तरेषु चास्याः सम्भवस्तेषामेव जघन्यतोऽप्येतावत्स्थितिकत्वात्, उक्तं च- "दस भवनवणयराणं वाससहस्सा लिई जहत्रेणं" ति, 'पलियमसंखेज्जैमो ऽत्ति पल्योपमासङ्ख्येयतमः प्रस्तावाद् भाग उत्कृष्टा भवति कृष्णायाः स्थितिरिति प्रक्रम, एवंविधविमध्यममायुषामेव भवनपतिव्यन्तराणामियं दृष्टव्या । सम्प्रति नीलायाः स्थितिमाह या कृष्णायाः स्थिति: 'खलुः' वाक्यालङ्कारे 'उत्कृष्टा' अनन्तरमुक्तरूपा 'सा u'tti सैव 'samayamabbhahiya'tti समयाभ्यधिका जघन्येन नीलायाः, 'paliyamasaMkhijja'tti प्राग्वत्पल्योपमासङ्ख्येयश्च भाग उत्कृष्टा स्थितिर्नवरमुक्तहेतोरेव वृहत्तरोऽयमसङ्ख्येय भागो गृह्यते । या नीलायाः स्थितिः खलूत्कृष्टा 'sAu'tti सैव समयाभ्याधिका जघन्येन कापोतायाः पल्योपमासङ्ख्येयश्च भाग उत्कृष्टा स्थितिः, एतावदायुषामेव भवनपतिव्यन्तराणामिमे मन्तव्ये, इहाप्युक्तहेतोरेव पूर्वस्माद्बृहत्तरोऽसङ्ख्यात भागः परिगृह्यते । इत्थं निकायद्वय भाविनीमाद्यलेश्यात्रयस्थितिमुपदर्श्य समस्तनिकायमाविनीं तेजोलेश्यास्थितिमभिधातुं प्रतिज्ञासूत्रमाह- 'तेन' त्ति ततः परं प्रवक्ष्यामि तेजोलेश्यां, 'यथे ऽति येनावस्थानप्रकारेण सुरगणानां भवति तथेत्युपस्कारः, किमन्यतरनिकायानामेवामीषामुतान्यथेत्याहभवनपतिवाणमंतरज्योतिर्वैमानिकानां चतुर्निकायानामिति योऽर्थ:, 'च: ' पूरणे, प्रतिज्ञातमेवाह-पल्योपमं जघन्या उत्कृष्टा 'सागर' त्ति सागरोपमे ऽतुः ' प्राग्वत् 'द्वे' द्विसङ्ख्ये अधिके-अर्गल, कियतेत्याह-पल्योपमासङ्ख्येयेनेति योगः, भवति तैजस्याः स्थितिरिति प्रक्रमः, इयं च सामान्योपक्रमेऽपि वैमानिकनिकायविषयतयैव नेया, तत्र च सौधर्मेशानदेवानां जघन्यत उत्कृष्टतश्चैतावदायुषः सम्भवात् उपलक्षणं चैतच्छेषनिकायते जो लेश्यास्थिते:, ततश्च भवनपतिव्यन्तराणां जघन्यतो दशवर्षसहस्राणि उत्कृष्टतस्तु भवनपतीनां सागरोपममधिकं, व्यन्तराणां च पल्योपमं ज्योतिष्काणां तु जघन्यतः पल्योपमाष्टभागः, उत्कृष्टस्तु वर्षलक्षाधिकं Page #631 -------------------------------------------------------------------------- ________________ 240 उत्तराध्ययन-मूलसूत्रम्-2-34/1437 पल्योपमम्, एतावन्मात्राया एवैपां जघन्यत उत्कृष्टतश्चायुःस्थितेः स्म्भ्वात्। 'दसवास सहस्साई' इत्यादि स्पष्टमेव, नवरमन निकायभेदमनङ्गोकृत्यैव लेश्यास्थितिरुक्ता, इह च दशवर्षसहस्राणि जघन्या तेजस्याः स्थितिरभिहिता, प्रक्रमानुरूप्येण तु योत्कृष्टा कापोताया: स्थितिरसावेवास्याः समयाधिका प्राप्नोति, अधीयेतच केचनानन्तरसूत्रत्रयस्थानेऽजा काऊइ ठिई खलु उक्कोसेऽत्यादि तदत्र तत्त्वं न विद्म्ः। पद्मायाः स्थितिमाह-पद्माया: स्थितिमाह-या तेजस्याः स्थितिः खलूत्कृष्टा 'सा उत्ति सैव समयाभ्यधिका जघन्येय पद्मायाः स्थितिरिति प्रक्रमः, 'दश तु' इति दशैव प्रस्तावात्सागरोपमाणि मुहूर्त्ताधिकान्युत्कृष्टा, इयं च जघन्या सनत्कुमारे उत्कृष्टा च ब्रह्मलोके, तयोरेवैतदायुष्कसम्भवात्, आह-यदीहान्तर्मुहूर्तमधिकमुच्यते ततः पूर्वत्रापि किं न तदधिकमुच्यते? देवभवलेश्याया एव तत्र विवक्षितत्वात्, प्रतिज्ञातं हि तेन परंवोच्छामिलेसाण ठिई तु devANaM'ti, एवं सतीहान्तर्मुहूर्ताधिकत्वं विरुध्यते, न अभिप्रायापरिज्ञानात्, अत्र हि प्रागुत्तरभवलेश्याऽपि "अंतोमुहुत्तंमि gae"tti वचनाद्देवभवसम्बन्धिन्येवेति प्रदर्शनार्थमित्थमुक्तमिति न विरोध इति भावनीयम् । शुक्ललेश्यास्थितिमाह-या पद्मायाः स्थितिः खलूत्कृष्टा 'सा उत्ति सैव समयाभ्यधिका जघन्येय शुक्लाया: स्थितिरिति प्रक्रमः, त्रयस्त्रिंशत् 'muhuttamabbhaya'tti प्राग्वमुहूर्त्ताभ्यधिकानि सागरोपमाण्युत्कृष्टेति गम्यते, अस्याश्च लान्तकाभिधानषष्ठदेवलोकात्प्रभृति यावत्सर्वार्थसिद्धस्तावत्सम्भवः, अत्रैवैतादायुषः सद्भाव इतिकृत्वेति pnycdshsuutraarthH|| उक्तं स्थितिद्वारं, साम्प्रतं गतिद्वारमाहमू.(1438) किण्हा नीला काऊ तित्रिवि एयाओ अह्म्म्लेसाओ। एयाहि तिहिवि जीवो दुग्गइं उव्व्ज्जी। वृ.कृष्णा नीला कापोतास्तिस्रोऽप्येता अधर्मलेश्याः, पापोपादानहेतुत्वात्, पाठान्तरतोऽधमलेश्या वा, तिसृणामप्यविशुद्धत्वेनाप्रशस्तत्वात्, यद्येवं ततः किमित्याह-'एताभिः' अनन्तरोक्ताभिः 'तिसृभिरपि' कृष्णादिलेश्याभिः 'जीवः' जन्तुः 'दुर्गति' नरकतिर्यग्गतिरूपाम् 'उपपद्यते' प्राप्नोति, सुब्व्यत्ययाद्वा दुर्गतौ 'उपपद्यते' जायते, संक्लिष्टत्वेन तत्प्रायोग्यायुष एव तद्वतां बन्धसम्भवादिति भाव्ः। मू.(1439) तेउ पम्हा सुक्का तिन्निवि एयाउ ध्म्म्लेसाउ। एयाहि तिहिवि जीवो सुग्गइं उव्व्ज्जी। वृ.तथा तैजसी पद्मा शुक्लास्तिस्रोऽप्येता: 'धर्मलेश्या:' प्रधानलेश्याः, विशुद्धत्वेनासा धर्महेतुत्वात्, तथा चागम:-"तओ लेसाओ अविसुद्धाओ तओ विसुद्धाओ ततो पसत्थाओ तओ अपसत्थाओ तओ संकिलिट्ठाओ तओ असंकिलिट्ठाओ तओ दुग्गतिगामियाओ तओ सुग्तिगामियाओ|" अत एव 'एताभिस्तिसृभिः' तैजस्यादिलेश्याभिर्जीवः 'सोगति ति 'सुगर्ति' देवमनुष्यगतिलक्षणां मुक्तिं वोपपद्यते, यद्वा प्राग्वत्सुगतौ 'उत्पद्यते' जायते, तथाविधायुबन्धतः सकलकर्मापगमतश्चेति सूत्रद्वयभावार्थः । उक्तं गतिद्वारं, साम्प्रतमायुरावसरः, तत्र च यस्या लेस्याया यदायुषो मानं तत्स्थितिद्वार एवार्थतोऽभिहितम्, इह त्विदमुच्यते-अवश्यं हि जन्तुर्यल्लेश्येषूत्पद्यते तल्लेश्य एव म्रियते, Page #632 -------------------------------------------------------------------------- ________________ अध्ययन-34,[ नि.549 ] 241 यत आगमः.. "जल्लसाइं दव्चाई परियाइत्ता कालं करेइ तल्लेसो uvavajjai"tti, तथेहेव वक्ष्यति "अंतोमुहुत्तंमि गए" इत्यादि तत्र जन्मान्तरभाविलेश्यायाः किं प्रथमसमये परभवायुप उदय आहोखिच्चरमसमयेऽन्यथा वेति संशयापनोदानायाहम.(1440) लेसाहि सचाहिं पढमे समयंमि प्रिन्न्याहित्। नहु कस्सइ उत्रवत्ति परे भवे अस्थि जीव्स्स्॥ म. (1441) लेसाहिंसवाहिं चरमे समयंमि परिणयाहिं तु । नहु कस्सइ उववत्तिपिरे भवे अस्थि जीव्स्स्। म.(1442) अंतमुहत्तंमि गए अंतमुहत्तमि सेसए चेव्। लेसाहिं परिणयाहिं जीवा गच्छति प्र्लोय्॥ व. 'लेश्याभिः' उक्तरूपाभिः' 'सर्वाभिः' इति पइइभरपि प्रथमे समये तत्प्रतिपत्तिकालापेक्षया परिणताभिः' प्रस्तावादात्मरूपतामापन्नाभिः, लक्षणे तृतीया, 'तुः' पूरणे 'न हु' नैव कस्यापि 'uvavatti'tti 'उत्पत्ति:' उत्पाद:, पठ्यते च 'नवि कस्सवि उववाओऽत्ति सुगम, 'परे' अन्यस्मिन् 'भवे' जन्मनि भवति' विद्यते 'जीवस्य' ज्ञ्तोः। तथा लेश्याभिः सर्वाभिः चरमे समये ' इथ्यन्तसमये परिणताभिस्तु नहु' नैव कस्याप्युत्पत्तिः परे भवे भवति जीव्स्य्। कदा तहीइं? इत्याह__ अन्तर्मुहूर्ते 'गत एव' अतिक्रान्त एव तथाऽन्तर्मुहूर्ते शेपके चैव-अवतिष्ठमान एव लेश्याभिः परिणताभिरुपलक्षिता जीवा गच्छन्ति 'परलोकं' भवान्तरम्, इत्थं चैतन्मतिकाले भाविभवलेश्याया उत्पत्तिकाले वाऽतीतभवलेश्याया अन्तर्मुहूर्तमवश्यम्भावात्, न त्विह विपरीतमवधार्यते-अन्तर्मुहूर्त एव गत इत्यन्तमुहूर्त, एव शेपक इति च, देवनारकाणां स्वस्वलेश्यायाः प्रागुत्तरभवान्तर्मुहूर्तद्वयसहितनिजायु:कालं यावदवस्थितत्वात्, उक्तं हि prajJApanAyAm"jallesAI दव्वाइं आयतित्तां कालं करेति तल्लेसेसु उववज्जइऽत्ति, तथा 'कण्हलेसे नेरतिए कण्हलेसेसु नेरइएसु उववज्जति कण्हलेसेसु उव्वट्टै, जल्लेसे उववज्जइ तल्लेसे उव्वदृति, एवं नीललेसेवि काउलेसेवि, एवं असुरकुमारा जाव vemANiya"tti, अनेनान्तर्मुहूर्तावशेष आयुषि परभवलेश्यापरिणाम इत्युक्तं भवतीति सूत्र्त्र्यार्थ्ः॥ इत्थं लेश्यानां नामांद्यभिधाय साम्प्रतमध्ययनार्थमुपसंजिहीर्षुरुपदेशमाहमू.(1443) तम्हा एयासि लेसाणं, अनुभावं वियान्निया। अप्पसत्थाउ वज्जित्ता, पसत्थाओ अहिट्ठए मुनि । तिबेमि । / वृ.'tamha'tti यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवस्तस्मात् 'एतासाम्' अनन्तरमुक्तानां लेश्यानाम् 'अनुभागम्' उक्तंरूपं 'विज्ञाय' विशेषेणावबुध्य अप्रशस्ता: कष्णाद्यास्तिस्रो वर्जयित्वा 'प्रशस्ताः' तेजस्याद्यास्तिस्रः 'अधितिष्ठेत' भावप्रतिपत्त्याऽऽश्रयेन्मुनिरिति शेष इति सूत्रार्थः । 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत्, नयाश्च प्राग्व्त्॥ अध्ययनं-34-समाप्तम् । मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे चतुस्त्रिंशत्तम् अध्ययनस्य भद्रबाहुसूरि विरचिता एवं शान्त्याचार्य विरचित्ता टीका प्रिस्माप्ता। | 29/16 Page #633 -------------------------------------------------------------------------- ________________ 242 उत्तराध्ययन-मूलसूत्रम्-2-35/1443 (अध्ययनं-35-अनगारमार्गगतिः । वृ. व्याख्यातं लेश्याध्ययननामकं चतुस्त्रिंशमध्ययनम, अधुना पञ्चत्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः- अनन्तराध्ययने लेश्या अभिहिताः, तदभिधाने चायमाशयः- अशुभानुभावलेश्यात्यागतः शुभानुभावा एव लेश्या अधिष्ठातव्याः, एतच्च भिक्षुगुणव्यवस्थितेन सम्यग्विधातुं शक्यं, तद्यवस्थानं च तत्परिज्ञानत इति तदर्थमिदमारभ्यते, एतत्सम्बन्धागतस्य चास्यानुयोगद्वारचतुष्टयं प्राग्ववर्णनीयं यावत्रामनिप्पन्ननिक्षेपे अनगारमार्गतिरिति नाम, अतोऽनगारमार्गगतीनां त्रयाणामपि पदानां निक्षेपायाह नियुक्तिकृत् नि. [549] अनगारे निक्खेवो चउव्विहो दुविहे होइ नाय्व्वो। नि. [550] जाणगभवियसरीरे तव्वैरिते अनिन्न्ह्गाईसु। भावे सम्मद्दिट्टी अगारवासा विनिम्मुक्को। नि. [551] मग्गगईणं दुण्हवि पुवुद्दिट्टो चुक्क्निक्खेवो। __ अहिगारो भावमग्गे सिद्धिगईए उ नायव्यो । वृ. गाथात्रयं स्पष्टमेव, नवरंतद्यतिरिक्तश्च निह्नवादिपु, आदिशब्दादन्येष्वपि चरित्रपरिणामं विना गृहाभाववत्सु, निर्धारणे सप्तमी, ततश्च यस्तेषु मध्ये ऽनगारत्वेन लोके रूढ इत्युपस्कारः, स तद्यतिरिक्तो द्रव्यानगारो, भावे 'सम्यग्दृष्टिः' सम्यग्दर्शनवान्निश्चयतो यत्सम्यक्त्वं तन्मौनमिति चरित्री अगारवासेनागारपाशेन वा प्राकृतत्त्वात्तृतीयार्थे पञ्चमी विशेपेण-तत्प्रतिबन्धपरित्यागरूपेण निर्मुक्तः-त्यक्तो विनिर्मुक्तोऽनगारैति प्रक्रमः, तथा मार्गगत्योर्द्वयोरपि, पूर्वत्रमोक्षमार्गगतिनामन्यध्ययने उद्दिष्ट:-कथित: पूर्वोद्दिष्टः, इत्थमेपां चतुर्विधत्वेन केनेह प्रकृतमित्याहाधिकार: 'bhAvamaggi'tti सुब्ब्यत्ययाद् 'भावमार्गेण' सम्यग्दर्शनज्ञानचारित्रलक्षणेन सिद्धिगत्या चार्थाद्भावगत्या उपलक्षणत्वाद्भावानगारेण च ज्ञातव्य इति गाथात्र्याव्य्वार्थ्ः। गतो नामनिष्पनो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्मू. (1444) सुणेह मे एगमना, मगं savvannu (buddhehi) desiyN| जमायरंतो भिक्खू, दुक्खानंतकरो भवे ॥ वृ. 'शृणुत' आकर्णयत 'मे' मम कथयत इति शेपः, एकाग्रमनसः, कोऽर्थ ? -अनन्यगतचित्ताः सन्तः शिष्या इति शेष, किं तत् ? इत्याह-'मार्गम्' उक्तरूपं प्रक्रमान्मुक्तेर्बुधैःअवगतयथास्थितवस्तुतत्त्वैरुत्पन्न केवलैरर्हद्भिः श्रुतकेवलिभिर्गणधरादिभिर्वेत्युक्तं भवति, देशितं-प्रतिपादितमर्थतः सूत्रतश्च, तमेव विशेषयितुमाह-'यम्' इति मार्गम् 'आचरन्' आसेवमानः 'भिक्षुः' अनगार: 'दुःखानां' शारीरमानसानामन्तः-पर्यन्तस्तत्करणशीलोऽन्तकर: 'भवेत्' स्यात्, सकलकर्मनिर्मूलनत इति भावः, तदनेनासेव्यासेवकसम्बन्धेनानगारसम्बन्धित्वं मार्गस्य तत्फलं च मुक्तिगतिरिति दर्शितं, ततश्चानगारमार्गं तद्गति च शृणुतेत्य(र्थत) उक्तं भवतीति सूत्रार्थः ॥ यथाप्रतिज्ञातमेवाहमू. (1445) गिहवासं परिखज्जा, पन्चज्जामस्सिए मुनी। इमे संगे वियाणिज्जा, जेहि सज्जंति मानवा । / Page #634 -------------------------------------------------------------------------- ________________ 243 अध्ययनं-35,[ नि. 551] मू. (1446) तहेव हिंसं अलियं, चोज्ज अब्बभसेवणं । इच्छकामं च लोभं च, संजओ प्रिव्ज्जे। म.(1447) मनोहरं चित्तधरं, मल्लधूवनवासियं । सकवाडं पंडरुल्लोयं, मनसावि न पत्थए । मू. (1448) इंदियाणि उभिक्खुस्स, तारिसंमि uvsse। दुकराई [तु धारेउं] निवारेउं, कामरागविवड्डणे । / मू.(1449) सुसाणे सुन्नगारे वा, रुक्खमूले व इक्को। पैरिके परकडे वा, वासं ttth'bhiroye। मू.(1450) फासुयंमि अनाबाहे, इत्थीहिं अन्भिद्दे। तत्थ संकप्पए वासं, भिक्खू प्र्म्स्ण्जे। मू.(1451) न सयं गिहाइंकुचिज्जा, नेव अन्नेहि कारे। गिहकम्मसमारंभे, भूयाणं दिस्सए व्हो॥ मू.(1452) तसाणं थावराणं च, सुहुमाणं बायराण य । तम्हा गिहसमारंभं, संजओ प्रिव्ज्जे। मू.(1453) तहेव भत्तपानेसु, पयणे पयावणेसु य । पाणभूयदयट्ठाए. न पए न पयावए । मू.(1454) जलधननिस्सिया जीवा, पुद्ध्वीक्त्त्त्थ्निस्सिया। हम्मति भत्तपानेसु, तम्हा भिक्खू न पयावए । मू. (1455) विसप्पे सव्वओ धारे, भुपान्न्विनास्न्ने। नत्थि जोइसमे सत्थे, तम्हा जोई न्दीवे॥ मू.(1456) हिरन्नं च जायरूवं च, मनसाविन प्त्थे। समलिङ्गकंचणं भिक्ख, विरए क्य्विक्के। मू.(1457) किणंतो कइओ होइ, विकिणंतो अवान्निओ। कयविक्कयमि वलुतो, भिक्खू हवै तारिसो॥ म.(1458) भिक्खियव्यं न केयव्वं, भिक्खुणा भिक्ख्वित्तिन्ना। कयविक्कओ महादोसो, भिक्खवित्ती सुहावहा । / मू. (1459) समुयाणं उंछमेसिज्जा, झासुत्त्म्न्निदिय्ण्। लाभालाभंमि संतुठे, पिंडवायं मुनी॥ मू.( 1460) अलोलो न रसे गिद्धो, जिन्भादतो अमुच्छिओ। न रसहाए भुजिज्जा, जवणट्ठाए म्हामुनी। मू.(1461) अच्चणं रयणं चेव, वंदनं पूअणं था। इड्डीसक्कारसम्माणं, मनसाविन प्त्थे। म.(1462) सुकं झाणं झियाइज्जा, अनियाणे अकिण्च्न्ने। वोसढकाए विहरिज्जा, जाव कालस्स प्ज्जो॥ Page #635 -------------------------------------------------------------------------- ________________ 244 उत्तराध्ययन-मूलसूत्रम्-2-35/1463 मू.(1463) निज्जूहिऊण आहारं, कालधम्मे उव्हिए। चइऊण मानुस बुदि, पहू दुक्खा विमुच्ची। म.(1464) निम्ममो निरहंकारी, वीयराओ अनास्वो। संपत्तो केवलं नाणं, सासयं प्रिनिब्बुद्दे। तिबेमि॥ वृ. 'गृहवासं गृहावस्थानं यदिवा गृहमेव वा पारवश्यहेतुतया पाशो गृहपाशस्तं 'परित्यज्य' परिहत्य प्रव्रज्यां' सर्वसङ्गपरित्यागलक्षणां भागवती दीक्षाम् 'आश्रितः' प्रतिपन्नो मुनिः 'इमान्' प्रतिप्राणि प्रतीततया प्रत्यक्षान् 'सङ्गान्' पुत्रकलत्रादीस्तत्प्रतिबन्धान् वा 'विजानीयात्' भवहेतवोऽमोति विशेषणावबुध्येत, निश्चयतो निष्लस्यासत्त्वाज्ज्ञानस्य च विरतिफलत्वात्प्रत्याचक्षीतेत्युक्तं भवति, सङ्गशब्दव्युत्पत्तिमाह-'jehiM'ti सुब्ब्यत्ययात् येषु 'सज्यन्ते प्रतिबध्यन्ते, अथवा यैः सङ्गैः 'सज्यन्ते' संबध्यन्ते ज्ञानावरणादिकर्मणेति गम्यते, के ते?'मानवाः' मनुष्या उपलक्षणत्वादन्येऽपि जन्तवः । 'तथा' इति समुच्चये ऽएवेऽति पूरणे हिंसां' प्राणव्यपरोपणम् 'अलीकम्' अनृतभाषणं 'चौर्यम्' अदत्तादानम् 'अब्रह्मसेवनं' मैथुनाचरणमिच्छारूप: काम इच्छाकामस्तं वा-अप्राप्तवस्तुकाङ्क्षारूपं 'लोहं च' लब्धवस्तुविषयगृद्धात्मकम्, अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च संयतः' यति: 'परिवर्जयेत्' प्रिह्रेत्। अनेन मूलगुणा उक्ताः , एतद्यवस्थितस्यापि च शरीरिणोऽवश्यमाश्रयाहाराभ्यां प्रयोजनं, तयोश्च तदतीचारहेतुत्वमपि कदाचित्स्यादिति मन्वानस्तत्परिहाराय सूत्रपट्केन तावदाश्रयचिन्तां प्रति यतते-'मनोहर' चित्ताक्षेपकं, किं तत् ?-चित्रप्रधानं गृहं चित्रगृहं, तदपि कीदृशं?- माल्यैः-ग्रन्थितपुष्पैधूपनैश्च-कालागुरुतुरुप्कादिसम्बन्धिभिर्वासितं-सुरभीकृतं माल्यधूपनवासितं, सह कपाटेन प्रतीतेन वर्तत इति सकपाटं तदपि 'पाण्डुरोल्लोचं' श्वेतवस्त्रविभूषितं मनसाऽप्यास्तां वचसा 'न प्रार्थयेत्' नाभिलपेत्, किं पुनस्तत्र तिष्ठेदिति भावः । ___ कि पुनरेवमुपदिश्यते ? इत्याह-'इन्द्रियाणि' चक्षुरादीनि 'तुः' इति यस्मात् 'भिक्षोः' अनगारस्य तादृशे' तथाभूते 'उपाश्रये' आश्रये दुःखेन क्रियन्तेकरोते: सर्वधात्वर्थत्वाच्छक्यन्ते दुष्कराणि-दुःशकानीत्यर्थः 'तुः एवकारार्थो दुष्कराण्येव धारयितुम्' उन्मार्गप्रवृत्तिनिषेधतो मार्ग एव व्यवस्थापयितुं, पठ्यते-दुष्कराणि 'nivAretu'ti, तत्रापि 'निवारयितुम्' इति नियन्त्रितुं स्वस्वविषयप्रवृत्तेरिति गम्यते, कीशि?- काम्यमानत्वात्कामा-मनोज्ञा इन्द्रियविषयास्तेषु राग:-अभिष्वङ्गस्तस्य विवर्द्धने विशेषेण वृद्धिहेतौ कामरागविवद्धने, तथा च तथाविधचित्तव्याक्षेपसम्भवात्कस्यचिन्मूलगुणस्य कथञ्चिदतीचारसम्भवो दोष इत्येवमुपदिश्यत इति भावः । एवं तहि क्व कीशि स्थातव्यमित्याह-'श्मशाने' प्रेतभूमौ 'शून्यागारे' उद्वसितगृहे 'वा' विकल्पे वृक्षमूले वा' पादपसमीपे 'एकदा' इत्येकस्मिंस्तथाविधाकाले, पठ्यतेच-'एक्कतोऽत्ति 'एककः' रागद्वेषवियुतोऽसहायो वा तथाविधयोग्यतया पराक्ये' परसम्बन्धिनि तथाविधप्रतिबन्धेनास्वीकृते पाठान्तरतः पतिरिक्के' देशीभाषया एकान्ते' स्याद्यसङ्कले 'परकृते' परैःअन्यैर्निष्पादिते स्वार्थमिति गम्यते 'वा' समुच्चये 'वासम्' अवस्थानं 'तत्र' श्मशानादौ 'अभिरोच्येत्' प्रतिभासवेदादात्मने भिक्षुरित्युत्तरेइण योगः । Page #636 -------------------------------------------------------------------------- ________________ अध्ययनं - 35 [ नि. 551] 'प्रासुके' अचित्तीभूतभूभागरूपं, तथाऽविद्यमाना वाधाऽऽत्मनः परेषां वाऽऽगन्तुकसत्त्वानां गृहस्थानां च यस्मिंस्तत्तथा 'स्त्रीभि:' अङ्गनाभिरुपलक्षणत्वात्पण्डकादिभिश्च 'अनभिदुते' अनुपद्रुतं तदुपद्रवविरहित इत्यर्थः, एतानि हि मुक्तिपथप्रतिपन्थित्वेन तत्प्रवृत्तानामुपद्रव हेतुभूतानीत्येवमभिधानं 'तत्रे ऽति प्रागक्तविशेषणे श्मशानादौ सम्यक्कल्पयेत् कुर्यात्सङ्कल्पयेत्, कं ? - वासं, भिक्षणशीलो भिक्षुः, स च शाक्यादिरपि स्यादत आह- परमः -प्रधानः स चेह मोक्षस्तदर्थं सम्यग् यतते परमसंयतः, जिनमार्गप्रपन्न इत्युक्तं भवति, तस्यैव मुक्तिमार्ग प्रति वस्तुतः सम्यग्यत्नसम्भवात् प्राग्वासं तत्राभिरोचयेदित्युक्ते रुचिमात्रेणैव कश्चितुष्येदिति तत्र सङ्कल्पयेद्वासमित्यभिधानम् । ननु किमिह परकृत इति विशेषणमुक्तमित्याशङ्कयाह न 'स्वयम्' आत्मना 'गृहाणि' उपाश्रयरूपाणि 'कुर्वीत' विदधीत नैव 'अन्यैः' गृहस्थादिभिः 'कारयेत्' विधापयेदुपलक्षणत्वान्नापि कुर्वन्तमनुमन्येत, किमिति ?, यतो गृहनिष्पत्त्यर्थं कर्मं गृहकर्म-इष्टकामृदानयनादि तदेव समारम्भः - प्राणिनां परितापकरत्वात् उक्तं हि-"परितावकरो भवे समारंभो "त्ति, यद्वा तस्य समारम्भः प्रवर्त्तनं गृहकर्मसमारम्भस्तस्मिन् 'भूतानाम्' एकेन्द्रियादिप्राणिनां 'दृश्यते' प्रत्यक्षत एवोपलभ्यते, कोऽसौ ? - 'वधः ' विनाशः । भूतानां वध इत्युक्तं तन्त्र मा भूत्केषाञ्चिदेवासाक्त्यिशङ्क्याह- 'त्रसानां' द्वीन्द्रियादीनां 'स्थावराणां' पृथिव्याद्येकेन्द्रियाणां 'च: ' समुच्चये तेषामपि 'सूक्ष्माणाम्' अतिश्लक्ष्णानां शरीरापेक्षया न जीवप्रदेशापेक्षया, तस्यामृर्त्ततयैवं प्रागव्यवहारायोगात्, 'बादराणां च' एवमेव स्थूलानां यद्वा सूक्ष्मनामकर्मोदयात्सूक्ष्माणां तेषामपि प्रमादतो भावहिंसासम्भवाद्वादस्नामकर्मोदयाच्च बादराणाम्, / उपसंहर्तुमाह-'तम्ह' त्ति यस्मादेवं भूतवधस्तस्माद्गृहसमारम्भ 'सयत:' सम्यहिंसादिभ्य उपरतो ऽनगार इत्यर्थः 'परिवर्जयेत्' परिहरेत्, इत्थमाश्रयचिन्तां विधायाहारचिन्तामाह-'तथैव' तेनैव प्रकारेण भक्तानि च - शाल्योदनादीनि पीयन्त इति पानानि - पयःप्रभृतीनि तानि च भक्तपानानि तेषु, पचनानि च - स्वयं विक्लेदापादनक्वथनानि पाचनानि च-तान्येवान्यैः पचनपाचनानि तेषु च भुतवधो दृश्यत इति प्रक्रमः, ततः किमित्याह-प्राणाद्वीन्द्रियादयो भूतानि पृथिव्यादीनि तेषां दया रक्षणं प्राणभूतदया तदर्थं तद्धेतोः, किमुक्तं भवति?-पचनपाचनप्रवृत्तानां यः संभवी जीवोपधातः स मा भूदिति न पचेत्खतो भक्तादीति प्रक्रमो नापि पाचयेत्तदेवान्यैः । अमुमेवार्थं स्पष्टतरमाह-जलं च-पानीयं धान्यं च - शाल्यादि तत्रिश्रिताः- तत्रान्यत्र चोत्पद्य ये तन्निया स्थिता दूतरकभुजगेलिकापिपीलिकाप्रभृतय उपलक्षणत्वात्तद्रूपाश्च 'जीवाः' प्राणिन:, एवं पृथ्वीकाष्ठनिश्रिता एकेन्द्रियादयो हन्यन्ते भक्तपानेषु प्रक्रमात्पच्यमानादिषु, यत एवं तस्माद्भिक्षुर्न पाचयेत्, अवेर्गस्यमानत्वात्पाचयेदपि न किं पुनः स्वयं पचेत्, अनुमतिनिषेधोपलक्षणं चैतत् । 245 अमरं च विसर्पतीति विसर्प- स्वल्पमपि बहु भवति, यत उक्तम्- " अण थोवं वन थोवं अग्गी थोव" मित्यादि, सर्वतः सर्वासु दिक्षु धारेव धारा - जीवविनाशिका शक्तिरस्येति सर्वतो धारं सर्वदिगवस्थितजन्तूपघातकत्वात्, उक्तं च- "पाईणं पडीणं वावी" त्यादि, अत एव 'बहुप्राणविनाशनम्' अनेकजीवजीवितव्यपरोपकं 'नास्ति' न विद्यते ऽज्योति: - Page #637 -------------------------------------------------------------------------- ________________ 246 उत्तराध्ययन-मूलसूत्रम्-2-35/1464 समम्' अग्नितुल्यं शस्यन्ते-हिंस्यन्तेऽनेन प्राणिन इति शस्त्र -प्रहरणमन्यदिति गम्यते तस्याविसर्पत्वादसर्वतोधारत्वादल्पजन्तृपघातकत्वाच्चेति भावः, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, यस्मादेवं तस्मात् 'ज्योतिः' वैश्वानरं 'न दीपयेत्' न ज्वालयेत्, अनेन च पचनस्याग्निज्वलनाविनावावित्वात्तत्परिहार एव समर्थितः, इत्थं च विशेषप्रक्रमे च सामान्याभिधानं प्रसङ्गतः शीतापनोदादिप्रयोजनेऽपि तदारम्भनिषेधार्थम्, आधाकर्मादिका वा विशुद्धकोटिरनेनैवार्थतः परिहार्योक्ता, तदपरिहारे आवश्यम्भावी पचनानुमत्यादिप्रसङ्ग इति। नन्वेवं जीववधनिमित्तत्वमेव पचनादेनिषेधनिबन्धनं, तच्च नास्ति क्रयविक्रययोरित युक्तमेवाभ्यां निर्वहण(मेव)मपिकस्यचिदाशङ्का स्यादतस्तदपनोदाय हिरण्यादिपरिग्रहपूर्वकत्वातयोस्तन्निषेधपूर्वकं सूत्रत्रयेण तत्परिहारमाह-'हिरण्यं' कनकं 'जातरूपं रूप्यं चकारो'-- नुक्ताशेषधनधान्यादिसमुच्चये ऽमनसाऽपि' चित्तेनाप्यास्तां वाचा 'न प्रार्थयेत्' ममामुकं स्यादिति, अपेर्गम्यमानत्वात्प्रार्थयेदपि न, किं पुनः परिगृह्णीयात्?, कीदृशः सन्? -समे-प्रतिबन्धाभावतस्तुल्ये लेष्टुकाञ्चने-मृत्पिण्डखण्डकनके अस्येति समलेष्टुकाञ्चनः,एवंविधश्च सन् भिक्षुः 'विरत: निवृत्तः स्यादिति शेषः, कुतः?-क्रयो-मूल्येनान्यसम्बन्धिनस्तथाविधवस्तुनः स्वीकारो विक्रयश्च-तस्यैवात्मीयस्य तथाविधवस्तुजातेनान्यस्यदानं, क्रयश्च विक्रयश्च क्रयविक्रयमिति समाहार स्तस्मात्, पञ्चम्यर्थे सप्तमी, विषयसप्तमी वा, तत्र च-क्रयविक्रयविषये, 'विरत:' इति विरतिमानित्यर्थः । किमित्येवम् ? अत आह- . कोणानः-परकीयं वस्तु मूल्येनाददान: क्रयोऽस्यास्तीति क्रयिको भवति-तथाविधेतरलोकसदृश एव भवति, विक्रीणानश्च-स्वकीयं वस्तु तथैव परस्य ददद्वणिगू भवति, वाणिज्यप्रवृत्तत्वादिति भावः, अत एव च 'क्रयविक्रये' उक्तरूपे 'वर्तमानः' प्रवर्त्तमानो भिक्षुर्भवति न तादृशो, गम्यमानत्वाद्यादशः सूत्राभिहितो भावभिक्षरिति भाव्ः। ततः किमित्याह-'भिक्षितव्यं' याचितव्यं तथाविधं वस्त्विति गम्यते, 'न' naiva'kretavyaM' मूल्येन ग्रहीतव्यं, केन?-भिक्षुणा, कीदृशा?-भिक्षयैव वृत्तिः-वर्तनं निर्वहणं यस्यासौ भिक्षावृत्तिस्तेन, उक्तं हि-"सव्वं से जाइयं होइनस्थि किंचि ajAiyaM"ti, क्रयविक्रयवद्भिक्षाऽपि सदोषैव भविष्यतीति मन्तधीर्मन्यते, तत आह-क्रयश्च विक्रयश्च क्रयविक्रयं व्यवच्छेदफलत्वादस्य तदेव महादोषमुक्तन्यायतः, लिङ्गव्यत्ययश्च प्राग्वत्, भिक्षयावृत्तिभिक्षावृत्तिः शुभं-इहलोकपरलोकयो: कल्याणं सुखं वा तदावहति-समन्तात्प्रापयतीति शुभावहा सुखावहा वा, अनेन क्रीतदोषपरिहार उक्तः, स caashessvishuddhkottigtdossprihaaroplkssnnm| मिक्षितव्यमित्युक्तं, तच्च दानश्राद्धादिवेश्मनि क्वचिदेकत्रैव स्यादत आह-'समुदान' मैक्षं न त्वेकभिक्षामेव तच्चोञ्छमिव उञ्छम्-अन्यान्यवेश्मतः स्वल्पं स्वल्पमामीलनात्, मधुकरवृत्त्या हि भ्रमत ईदगेव भवतीत्येवमुक्तम्, 'एषयेत्' गवेषवेत्, एतच्चोत्सूत्रमषि . स्यादित्याह-सूत्रम्-आगमस्तदनतिक्रमेण यथासूत्रम्-आगमाभिहितोद्गमैषणाद्यबाधात इत्युक्तं भवति, तत एव 'अनिन्दितं' शिष्टनिन्द्येन स्वपरप्रशंसादिहेतुनाऽनुत्पादित जात्यादिजुगुप्सितजनसम्बन्धि वा न भवति, तथा लाभश्चालाभश्च लाभालाभं तस्मिन् संतुष्टःओदनादेः प्राप्तावप्राप्तौ च सन्तोषवान् न तु वाञ्छाविधुरितचित्त इति भावः, इह च लाभेऽपि Page #638 -------------------------------------------------------------------------- ________________ अध्ययनं-35,[ नि. 551] 247 वालोनरोत्तरवस्तुविषयत्वेन भावनीया, पिण्ड्यत इति पिण्डो शिक्षा तस्य पातः पतनं प्रक्रमा... त्यात्रेऽस्मिन्निति पिण्डपातं भिक्षाऽटनं तत् 'चरेत्' आसेवेत 'मुनिः' इति तपस्वी, पाठान्तरतश्च पिण्डस्त पात: पिण्डपातस्तं गवपयेत्, उभयत्र च वाक्यान्तविपयत्वादपोनरुक्त्यम् । इत्थं च पिण्डगवाप्य यथा भुञ्जीत तथाऽऽह-'अलोलः' न सरसान्ने प्राप्ते लाम्पट्यवान्, न 'रसे' स्निग्धमधुरादौ 'गृद्धः' प्राप्ताभिकाङ्क्षावान्, कथं चैवंविधः?, यतः 'जिब्भादंतेऽत्ति प्राकृतत्वादान्ता-वशीकृता जिह्वा रसना येनासौदाग्तजिह्वोऽत एव 'अमूछितः' संनिधेरकरणेन तत्काले वाऽभिष्वङ्गाभावेन, उक्तं हि "नो वामाओ हणुयातो दाहिणं, दाहिणाओ वा वामं चालेइ" एवंविदश्च सन् 'न' नैव 'रसठ्ठाएऽत्ति रसाई सरसमिदमहमास्वादयामीति धातुविशेपो वा रसः स चाशेषधातूपलक्षणं ततस्तुदुपचय: स्यादित्येतदर्थं 'न मुंजीत' नाभ्यवहरेत्, किमर्थ ta_त्याह-यापना-निर्वाहः स चार्थात्संयमस्य तदर्थं 'महामुनिः' प्रधानतपस्वी, अनेन पिण्डविशुद्धिरुक्ता । तदेवमादौ मूलगुणान् विधेयतयाऽभिधाय तत्परिपालनार्थमाश्रयाहारचिन्ताद्वारेणोत्तरगुणांश्च सम्प्रति तदवस्थित एवात्मन्युत्पन्नबहुमानः कश्चिदर्चनादि प्रार्थयेदिति तनिषेधार्थमाह-'अर्चना' पुष्पादिभिः पूजां 'रचना' निपद्यादिविषयां स्वस्तिकादिन्यासात्मिकां वाऽचः' समुच्चये 'एवः' अवधारणे नेत्यनैन संभन्स्यते 'वन्दनं' नमस्तुभ्यमित्यादि वाचा:भिष्टवनं 'पूजनं' विशिष्टवस्त्रादिभिः प्रतिलाभनं 'तथे ति समुच्चये, ऋद्धिश्च-श्रावकोपकरणादिसम्पदामपौपध्यादिरूपा वा सत्कारश्च-अर्धप्रदानादिः सन्मानश्च-अभ्युत्थानादिः ऋद्धिसत्कारसन्मानं तन्मनसाऽप्यास्तां वाचा नैव 'प्रार्थयेत्' ममेदं स्यादित्य्भिल्स्सेत्। किं पुनः कुर्याद्रित्याह-'शुक्लध्यानम्' उक्तरूपं यथा भवत्येवं 'ध्यायेत्' चिन्तयेत् 'अनिदानः' अविद्यमाननिदानोऽकिञ्चनः प्राग्वत्, व्युत्सृष्ट इव व्युत्सृष्टः कायः-शरीरं येन स तथा विदरेदप्रतिबद्धविहारितयेति गम्यते ऽयावदिति मर्यादायां 'कालस्य' इति मृत्योः 'पज्जयत्ति' 'पर्यायः' परिपाटी प्रस्ताव इतियावत्, यावन्मरणसमय: क्रमप्राप्तो भवतीति । __ एवंविधानगारगुणस्थश्च यावदायुधिहत्य मृत्युसमये यत्कृत्वायत्फलमवाप्नोति tadAha'nijjUhiUNa'tti परित्वज्य 'आहारम्' अशनादि, तत्परित्यागश्च संलेखनाक्रमेणैव, झगिति तत्करणे बहुतरदोषसम्भवात्, तथा चागमः "देहम्मि असंलिहिए सहसा झाऊहि खिज्जमाणाहि । जायै अट्टज्झाणं सरीरिणो चरमकालंमि । / कदा ? -'कालधर्मे' आयुःक्षयलक्षणे मृत्युस्वभावे 'उपस्थिते' प्रत्यासन्नीभूते, तथा 'त्यक्त्वा' अपहाय 'mAnusaM'ti मानुपी-मनुष्यसम्बन्धिनी बुन्दि' zarIraM'prabhuH' वीर्यान्तरायक्षयतो विशिष्टसामर्थ्यवान् 'दुक्खेऽत्ति 'दुःखैः' शारीरमानसैः "विमुच्यते' विशेषेण त्यज्यते, तन्निबन्धनकर्मापगमत इति भावः । कीदृशः सन् ? इत्याह-निर्ममः' अपगतममीकारः 'निरहङ्कारः' अहममुकजातीय इत्याग्रहङ्काररहितः, ईदृशः कुतः?, यतो वीतरागः प्राग्वद् विगतरागद्वेषः, तथा 'अनाश्रवः' का श्रवरहितो मिथ्यात्वादितद्धत्वभावात् संप्राप्तः 'केवलज्ञानम्' उक्तरूपं 'शाश्वतं' कदाचिदव्यवच्छेदात परिनिर्वृतः' अस्वास्थ्यहेतुकर्माभावतः सर्वथा स्वस्थीभूत इति विंशतिसूत्र Page #639 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-मूलसूत्रम्-2-35/1464 भावार्थ: / 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । गतोऽनुगमो, नयाश्च प्राग्वत् । / अध्ययनं-35-समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे पञ्चत्रिंशत्तमध्ययनं सनियुक्तिः सटीकं समाप्तम् अध्ययन-36-जीवाजीवविभक्तिः - वृ. व्याख्यातमनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनम्, अधुना पट्त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः- अनन्तराध्ययने हिंसापरिवर्जनादयो भिक्षुगुणा उक्ताः, ते च जीवाजीवस्वरूपपरिज्ञानत एवासेवितुं शक्यन्त इति तज्ज्ञापनार्थमिदमारभ्यते, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि, तत्र च भाष्यगाथा:... भा. [1] "तस्स अनुओगदारा चत्तारि उवक्कमे य निक्खेवे। अनुगम नए य तहा उवक्कमा छविहीं तत्थ । / भा. [2] avaha'nupubbINAmappamANavattavvayA य बोद्रव्वा । अत्थहिगारे तत्तो छटे य तहा समायारो । / भा. [3] सव्वे जहक्कमेणं वन्नेऊणं इमो स्मोयारो। अनुपुबीए उ तहिं उक्तित्तणपुव्वी ओतरए । / भा. [4] सा इह पुत्वानुपुव्वी यच्छनुपुव्वी तहा अनानुपुवी। छत्तीसइयं इमं पच्छ पुन पढमे ॥ . भा. [5] __ अननुपुव्वीएऊ एगाएगुत्तराय सेद्धीए। छत्तीसगच्छगाए गुणिया अन्नोन्नदुरुवृणा । भा. [6] नामे छव्विहनामे तत्थवि भावे खोव्स्मिय्म्मि। जम्हा वट्टै भावे सव्वसयं खोव्स्मिय्ण्मि॥ भा. [7] ओरयति पमाने पुन भावपमाणं मि तंपि तिविहं तु । गुणणयसंखपमाणं ओयरति गुन्न्प्मान्न्मि॥ भा. [8] तत्थवि नाणे तहियंपि आगम लउत्तरे अनंगे y। कालियसुए य तत्तो अहवावी आगमतियंमि । / भा. [9] अत्तानंतरपारंपरे य उभयंमि तं समोयरई । न नएसु समोयरई समोयरै उसंखपरिमाने । / भा. [10] तत्थवि य कालियसुए अक्खरपायाइएसु ओयरई । वत्तव्वय ओसन्नं ससमयवत्तव्व ओयरति । / भा. [11] अत्थहिगारो इत्थं जीवाजीवेहिं होइ नाय्व्यो। एमेव समोयरई जं जत्थ समोयरै दारे॥ भा. [12] निक्खेवावसरो पुन अह अनुपत्तो य तत्थ निक्खेवे। निक्खेवो नासोत्ति य ठवणत्ति व होंति एगट्टा । / Page #640 -------------------------------------------------------------------------- ________________ अध्ययनं.36,इनि.552] 249 भा. [13] सो तिह आहे नाम सोत्तालावे य होइ बोद्ध्चो। तत्थोहो अविससा अज्झन्यणस्सवि य सा चुहा॥ भा. [14] वन्नौ तहा बिहिणा तयणंतरमित्थ नामणिप्फन्नो । तत्थ य नाम अरस उ जीवाजीवाण य विभत्ती!" अत्र च जीवाजीवविभक्तिरिति पदत्रयं वर्तत इत्येतन्निक्षेपायाह नियुक्तिकृत् - नि. [552] निक्खेवो जीवंमि अ चउव्विहीं दुविह होइ नाय्व्यो। नि. [553] जाणगभवियसरीरे तब्बैरित्ते अ जीवदव्वं तु। भावंमि दसविहो खल परिणामो jiivdvvss॥ ni. [ 554] nikkhevo a(5) जीवंमि चउबिहो दुविह होइ नाय्व्वो। नि. [555] जाणगभवियसरीरे तव्वैरित्ते अजीवदव्वं t। भावमि दसविहो खलु परिणामो a(5)जीवदव्वस्स ॥ नि. [556] निक्खेवो विभत्तीएऽचउब्विहो दुविह होइ दव्वमि । नि. [ 557] जाणगभवियसरीरे तव्वैरित्ते य से भवे दुविहा! जीवाणमजीवाण य जीवविभत्ती तहिं दुविहा । / नि. [558] सिद्धाणमसिद्धाण य अज्जीवाणं तु होइ दुविहा u। रूवीणमरूवीण य विभासियव्वा जहा सुत्ते । / नि. [559] भावंमि विभत्तीखलु नायव्वा छव्विहिमि भावंमि । अहिगारो इत्थं पुण दबविभत्तीइ अज्झयणे । / व.निक्खेवेत्यादि गाथा अष्ट व्याख्यातप्राया एव, navaraMtadyatiriktazca'jIvadravyaM द्रव्यजीव उच्यत इति प्रक्रमः 'तुः' विशेषद्योतकः, स चायं विशेषः-यथा न कदाचित्तत्पर्याययियुक्तं द्रव्यं तथाऽपि च यदा तद्वियुक्ततया विवक्ष्यते तदा तद्रव्यप्राधान्यतो द्रव्यजीवः, भावेतु दशविधः 'खलुः' अवधारणे दशविध एव परिणाम: कर्मक्षयोपशमोदयापेक्षपरिणतिरूपो जीवद्रव्यस्य सम्बन्धी जीवादनन्यत्वेन जीवतया विवक्षितो जीव इति प्रक्रमः, तत्र च क्षायोपशमिका: षट् पञ्चेन्द्रियाणि षष्ठं मनः औदयिकाः क्रोधादयश्चत्वारो मौलिता दश भवन्ति । ___ एवमजीवनिक्षेपेऽपि यदा पुद्गलद्रव्यमजीवरूपं सकलगुणपर्यायविकलतया कल्प्यते तदा तद्यतिरिक्तो द्रव्याजीवः, भावे चाजीवद्रव्यस्यपुद्गलस्य दशविधः परिणामोऽजीव इति प्रक्रमः, स च शब्दादयः पञ्च शुभाशुभतया भेदेन विवक्षिताः, तथा च सम्प्रदायः-शब्दस्पशरसरूपगन्धाः शुभाश्चाशुभाश्चेति । तथा विभक्तिनिक्षेपे सति विभक्तिर्भवेत् 'द्विविधा' द्विप्रकारा, द्वैविध्यं चास्याः सम्बन्धिभेदादेवेति तमाह-जीवानामजीवानां च, कोऽर्थः ?जीवविभक्तिः-जीवानां विभागेनावस्थापनम्, एवमजीवविभक्तिश्च, उत्तरत्राप्येवमेव सम्बन्धिभेदाभेदो व्याख्येयः, 'तहि ति वचनव्यत्ययात् 'तयोः' जीवाजीवविभक्त्योर्मध्ये द्विविधा सिद्दानामसिद्धानांच, 'अज्जीवाणं tuM'tti 'तुः' अपिशब्दार्थस्ततोऽजीवानामपि भवति 'दुविहा उत्ति, 'तुः' अवधारणे ततो द्विविधैव रूपिणामरूपिणां च 'विभापितव्या' विशेषेण व्यक्तं वक्तव्या यथा 'सूत्रे' प्रक्रान्ताध्ययनरूपे, इह तु प्रक्रमायाताऽपि पौनरुक्त्यप्राप्तेरंसौ न Page #641 -------------------------------------------------------------------------- ________________ 250 उत्तराध्ययन-मूलसूत्रम्-2-35/1465 प्रतिपाद्यत इति भावः, 'भावे' भावनिक्षेपे विभक्तिः 'खलु' निश्चितं ज्ञाचव्या पड्विधे भावे' पटप्रकारौदयिकादिभावविपया, आह-एवमनेकविधायां विभक्ताविह कयाऽधिकार:?, उच्यते, अधिकारः' अधिकृतम् 'अत्रेऽति प्रस्तुते पुनःशब्दो वाक्यान्तरोपन्यासे 'द्रव्यविभक्त्या' जीवाजीवद्रव्यविभागावस्थापनरूपया, तस्या एवात्र प्रदर्श्यमानत्वादिति भाव इति नियुक्तिगाथाऽष्टकावयवार्थः । इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, मू.(1465) जीवाजीवविभक्ति मे, सुणेहेगमणा इओ। जंजाणिऊण भिक्खू, सम्मं जयै स्ण्ज्मे॥ वृ. जीवाश्च-उपयोगलक्षणा अजीवाश्च-तद्विपरीता जीवाजीवास्तेषां विभजनं विभक्तिःतत्तद्भेदादिदर्शनतोऽपि विभागेनावस्थापनं जीवाजीवविभक्तिस्तां 'मे' मम कथयत इति गम्यते 'शृणुत' आकर्णयत शिष्या इति शेषः, पठन्ति च 'सुनेह mi'tti, कथम्भूताः सन्त?एकं-दर्शनान्तरोक्तजीवाजीवविभक्तावगतत्चेन मन:-चित्तं येषां ते एकमनसः, इहैव श्रद्धानवन्त इत्युक्तं भवति, 'इतः' इत्यस्मादनन्तराध्ययनादेतद्विपयात् श्रवणाद्वाऽनन्तरं यां जीवाजीवविभक्तिं ज्ञात्वा 'भिक्षुः' अनगारः पाठान्तरत: श्रमणो वा सम्यगिति-प्रशंसार्थो निपातः, ततश्च सम्यकप्रशस्तं यथा भवत्येवं 'यतते' यत्नवान् भवति, क्व?-संयमे-उक्तरूपसंयमविषय इति सूत्रार्थ: / आह-जीवाजीवविभक्तिज्ञानमिव लोकालोकविभक्तिज्ञानमपि संयमयतनायां विषयतयोपयुज्यत एवेत्याहमू.(1466) जीवा चेव अजीवा य, एस लोएवियाहिए। अजीवदेसमागासे अलोए से वियाहिया॥ व. 'जीवाश्चैवाजीवाश्च' वक्ष्यमाणाः, कोऽर्थः ?-जीवाजीवरूप: 'eSa'iti प्रतिप्राणि प्रत्यक्षः प्रतीतो लोको विशेषेणाख्यातः-कथितो व्याख्यातस्तीर्थकृदादिभिरिति गम्यते, जीवाजीवानामेव यथायोगमाधाराधेयतया व्यवस्थितानां लोकत्वाद्, 'ajIva'tti, अनेनाजीवसमुदाय उपलक्ष्यते, सच धर्माधर्माकाशपुद्गलात्मकस्तस्य देश इत्यंशोऽजीवदेश आकाशमलोकः स व्याख्यातो, "धर्मादीनां वृत्तिद्रव्याणां भवति यत्र तत्क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं hylokaakhym॥" iti भावार्थः । / इह च जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैवेति तां विधित्सुर्यथाऽसौ भवति तथाऽऽहमू.(1467) दचओ खित्तओ चेव, कालओ भावओ था। परूवणा तेसि भवे, जीवाणमजीवाण y॥ वृ. 'द्रव्यतः' द्रव्यमाश्रित्य इदमियभेदं द्रव्यमिति, 'क्षेत्रतश्चैव' इदमियति क्षेत्र इति, 'कालतः' इदमेवंविधकाल स्थितीति, 'भावतः' इमेऽस्य पर्याया इति 'तथे ति समुच्चये 'प्ररूपणा' यथास्वं भेदाद्यभिधानद्वारेण स्वरूपपोदर्शनं तेषाम्' इति विभजनीयत्वेन प्रक्रान्तानां 'भवेत्' स्याज्जीवानामजीवानां चेति सूत्रार्थः ॥ Page #642 -------------------------------------------------------------------------- ________________ अध्ययन-36,[नि.559] तत्र स्वल्पवक्तव्यत्वाद्रव्यतोऽजीवनरूपणामाह.. मू.(1468) रूविणो चेवावी य, अजीवा दुविहा भवे । अरूवी दसहा वृत्ता, रूवीणोऽविचउब्विहा । / मू. (1469) धम्मत्थिकाए तद्देसे, तप्पएसे य आहिए। अधम्मे तस्स देसे य, तप्पएसे य आहिए। मू. (1470) आगासे तस्स देसे य, तप्पएसे य आहिए। अद्धासमए चेव, अरूवी दसहा भवे । / वृ.रूपस्पर्शाद्याश्रया मूर्तिस्तदेपामेषु वाऽस्तीति रूपिणः 'चः' समुच्चये ऽएवेति पूरणे ऽरूवी ya'tti अकारप्रश्लेषात्प्राग्वद्वचनव्यवत्ययाद्वाऽरूपिणश्च, नैपामुक्तरूपं रूपमस्तीतिकृत्वा, अजीवाः 'द्विविधाः उक्तभेदतो द्विविधाः 'भवेऽत्ति भवेयुः, तत्रापि 'अरूविपत्ति अरूपिणः 'दशधा' दशप्रकाराः 'उक्ताः' प्रतिपादितास्तीर्थकृदादिभिरिति शेषः, पश्चानिर्दिष्टत्वेऽपि चोक्तन्यातयोऽनन्तरत्वाद्वाऽमीपां प्रथमत उपादानं, रूपिणः 'अपि:' पुनरर्थस्ततश्च रूपिणः पुनः 'चतुर्विधाः' चतुष्प्रकारा उभयत्राजीवा इति प्र्क्र्म्ः। ___ तत्रारूपिणो दशविधानाह-धारयति गतिपरिणतजीवपुद्गलांस्तत्स्वभाव इति धर्मः अस्तयश्वेह प्रदेशास्तेषां चीयत इति काय:-सङ्घातोऽस्तिकायस्ततो धर्मश्चासावस्तिकायश्च धर्मास्तिकायः-सकलदेशप्रदेशानुगतसमानपरिणतिमद्विशिष्टं द्रव्यं, तस्य-धर्मास्तिकायस्य दिश्यतेप्रदेशा पेक्षया समानपरिणतरूपत्वेऽपि देशापेक्षायां असमानपरिणतिमाश्रित्य विशिष्टरूपतया विवक्ष्यते--उपदिश्यत इति देश:-त्रिभागचतुर्भागादिस्तद्देशः, तथा तस्येति-धर्मास्तिकायस्यैव प्रकर्पणान्त्यत्वात्प्रदेशान्तराभावतः क्वचिदप्यनुगतरूपाभावलक्षणेन दिश्यते-प्राग्वदुपदिश्यत इति प्रदेशो-निरंशो भागस्तत्प्रदेश: 'आख्यातः' कथितः, न धारयति-गतिपरिणतावपि जीवपुद्गलांस्तत्स्वभावतया नावस्थापयति स्तित्युपष्टम्भकत्वात्तस्येत्यधर्मः पदेऽपि पदैकदेशदर्शनादधर्मास्तिकायः 'तस्य' इत्यधर्मास्तिकायस्य देशश्च' उक्तरूप: 'तत्प्रदेशश्च' तथाविध एवाख्यातः, तथा आडिति मर्यादया-स्वस्वभावपरित्यागरूपया काशन्ते-स्वरूपेणैव प्रतिभासन्ते तस्मिन् पदार्था इत्याकाशं, / ___ यदा त्वभिविधावाङ्तदा आडिति-सर्वभावाभिव्याप्त्या काशत इत्याकाशं तदेवास्तिकाय आकाशास्तिकायस्तस्य देशस्तत्प्रदेशश्च प्राग्वत् 'आख्यातः' कथितः, तथाऽद्धा-कालस्तद्रूपः समयोऽद्धासमयो निर्विभागत्वाच्चास्य न देशप्रदेशसम्भवः, आवलिकादयस्तु पूर्वसमयनिरोधेनैवोत्तरसमयसद्भाव इति तत्त्वतः समुदयसमित्याद्यसम्भवेन व्यवहारार्थमेव कल्पिता इतीह नोक्ताः, उपसंहारमाह-अरूपिणः 'दशविधा' इति दशप्रकारा भवेयुः पूर्वत्रिकत्रये एकस्यास्य प्रक्षेपात्, एषां च यथाक्रमं गतिस्थित्यवगाहोपष्टम्भकत्वं वर्त्तना चलक्षणमवगन्तव्यं, तथा चाऽऽससेनः "जीवानां पुद्गलानां च, ग्तिस्थित्युप्कारिन्नौ। धर्माधर्मों स्थितौ व्योम, त्ववगाहनलक्षणम् । / कालस्तु वर्तनालिङ्गः" इत्यादीति सूत्रत्रयार्थः । / सम्प्रत्येतानेव क्षेत्रत आह Page #643 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- मूलसूत्रम् - 2-36 / 1471 धम्माधम्मे य दोस्वेए, लांगमित्ता वियाहिया । लोगालोगे य आगासे, समए समयखित्तिए । 'वृ. 'धर्माधर्मौ' धर्मास्तिकायाधर्मास्तिकायौ 'चः ' पूरणे द्रावप्येतौ 'लोकमात्रौ' लोकपरिमाण व्याख्यातौ, ननु धर्माधर्मावित्युक्ते द्वाविति गतार्थमेव द्वित्वसङ्ख्याया द्विवचनेनैवाभिधानात् सत्यं, किन्तु गतार्थानामपि दृश्यते एव लोके प्रयोग:, तथा चाह जिनेन्द्रबुद्धि: - "यदि गतार्थानामप्रयोग एव स्यात् पचति देवदत्त इत्यत्र पचतीत्येतद्गततिडैवैकत्वस्योक्तत्वाद् देवदत्त इति सुप एकवचनस्याप्राप्तिरेव स्यादिति, लोकमात्रत्वं चानयोरेतदवष्टव्याकाशस्यैव लोकत्वात्, अलोकव्यापित्वे त्वनयो जीवपुद्गलयोरपि तत्र प्रचारप्रसङ्गेन तस्यापि लोकत्वावाप्तेः उक्तं च 252 मू. ( 1471 ) z "धर्माधर्मविभुत्वात्सर्वत्र जीवपुद्गलविचारात् । नो लोकः कश्चित्स्यान्न च संमतमेतदार्याणाम् ॥ " तथा चैतौ लोक एव नालोक इत्यर्थादुक्तं भवति, तथा 'लोगालोगे य आगासे 'त्ति लोके' लोके चाऽऽकाशं सर्वगतत्त्वात्तस्य, 'समय:' इत्यद्धासमयः समयोपलक्षितं क्षेत्रं समय क्षेत्रमर्द्धतृतीयद्वीपसमुद्रास्तद्विषयभूतमस्यास्तीति समयक्षेत्रिकः, तत्परतस्तस्यासम्भवात्, समयमूलत्वादावलिकादिकल्पनायाः तेऽप्येतावत्क्षेत्रवर्त्तिनं एव, तथा चोक्तम् "समयावलिकापक्षमासर्त्वयनसञ्ज्ञित्ताः । नृलोक एव कालस्य, वृत्तिर्नान्यत्र कुत्रचित् ॥ " इति सूत्रार्थः ॥ एतानेव कालत आहमू. ( 1472 ) - धम्माधम्मागासा, तिनिवि एए अनाइया । अपज्जवसिया चेव, सव्वद्धं तु वियाहिया ॥ समएवि संतई पप्प, एवमेव वियाहिए । आएसं पप्प साईए, सपज्जवसिएविय ॥ मू. ( 1473 ) 7 वृ. धर्मश्चाधर्मश्चाकाशं च धर्माधर्माकाशानि त्रीण्यप्येतानि न विद्यते आदिरेषामित्यनादिकानि, इत्यतः कालात्प्रभृत्यमूनि प्रवृत्तानीत्यसम्भवात्, न पर्यवसितान्यपर्यवसितान्यनन्तानीतियावत्, न हि कुतश्चित्कालात्परत एतानि न भविष्यन्तीति सम्भवः, चैवौ प्राग्वत्, तथा च 'सर्वाद्धा' सर्वकालं कालात्यन्तसंयोगे द्वितीया, 'तुः' अवधारणेऽतः सर्वदा स्वस्वरूपापरित्यागतो नित्यानीतियावद् 'व्याख्यातानि ' कथितानि, सर्वत्र लिङ्गव्यत्ययः प्राग्वत, समयोऽपि 'सन्ततिम्' अपरापरोत्पत्तिरूपप्रवाहात्मिकां 'प्राप्य' आश्रित्य 'एवमेव' अनाद्यपर्यवसितत्वलक्षणेनैव प्रकारेण 'व्याख्यातः ' प्ररूपितः, पठन्ति च- 'एमेव संतई पप्प समएवि 'त्ति स्पष्टम्, 'आदेश' विशेषं प्रतिनियतव्यक्त्यात्मकं 'प्राप्य' अङ्गीकृत्य सादिकः सपर्यवसितः, 'अपि : ' समुच्चये ऽच: ' पुनरर्थे भिन्नक्रमश्च देशं पुनः प्राप्येति योज्यः, विशेषापेक्षया ह्युभूत्वाऽयं भवति भूत्वा च न भवतीति सादिनिधन उच्यत इति सूत्रद्वयार्थः ॥ इत्थमजीवानामरूपिणां द्रव्यक्षेत्रकालैः प्ररूपणा कृता, सम्प्रति भावप्ररूपणावसरः, तत्र चामूर्त्तत्वेन नामीषां पर्याया रूपिपर्याया इव वर्णादयः प्ररूप्यमाणा अपि संवित्तिमानेतुं शक्याः Page #644 -------------------------------------------------------------------------- ________________ अध्ययनं - 36, [ नि. 559] 253 अनुमानतस्त्वितरथाऽपि द्रव्यस्य पर्यायविकलस्यासम्भवाद्गम्यन्त एवेति तत्प्ररूपणामनादृत्य द्रव्यतो रूपिणः प्ररूपयितुमाहमू. ( 1474 ) खंधा य खंधदेसाय, तप्पएसा तहेव य । परमाणुणो अबोद्धव्वा, रूविनो अ चउव्विहा ॥ बृ. स्कन्दन्ति- शुप्यन्ति धीयन्ते च-पोष्यन्ते च पुद्गलानां विचटनेन चटनेन चेति स्कन्धाः 'च: ' समुच्चये स्कन्धानां देशा-भागाः स्कन्धदेशाः चः प्राग्वत्, तेषां स्कन्धानां प्रदेशानिरंशा भागास्तत्प्रदेशाः 'तथैव चे ऽति समुच्चये परमाश्च तेऽणवश्च परमाणवः - निर्विभागद्रव्यरूपा: 'च:' समुच्चये ऽबोद्धव्या: ' अवगन्तव्या रूपिण: 'च: ' पुनरर्थे ततो रूपिण: पुन: 'चतुर्विधाः ' चतुष्प्रकाराः ॥ इह च देशप्रदेशानां स्कन्धेष्वेवान्तर्भावात् स्कन्धाः परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदौ, तयोश्च किं लक्षणमित्याह- 'एकत्वेन' समानपरिमतिरूपेण 'पृथक्त्वेन' परमाण्वन्तरैरसङ्घातरूपेण लक्ष्यन्त इति शेष:, के एवम् ? इत्याह-स्कन्धः चस्य भिन्नक्रमत्वात्परमाणवश्च, स्कन्धा हि संहतानेकपरमानुरूपाः, परमाणवश्च परमाण्वन्तरैरसंहतिभाजः ॥ अथवा उक्तन्यायतो द्वैविध्ये कथममी स्कन्धाः परमाणवश्च जायन्ते ? इत्याह- 'एगत्तेण' सूत्रार्द्धम्, एकत्वेन द्वयोश्च त्रयाणां यावदनन्तानामनन्तानन्तानां च पृथग्भूतपरमाणूनामन्योऽन्यसङ्गाततो द्विप्रदेशिकत्वाद्यात्मकसमानपरिणतिरूपैकभावेन, तथा 'पृथक्त्वेन च तत्रैकत्वेन कैश्चिदणुभिः संहन्यमानतयैकपरिणतिरूपेण पृथक्त्वेन च तत्समय एव केषाञ्चिदणूनां विचटनाद्भेदात्मकेन 'स्कन्धाः ' द्विप्रदेशादय उत्पद्यन्त इति शेषः चशब्दस्य प्राग्वत्सम्बन्धात्परमाणवश्च, एकत्वेनेति तृतीया, तत एकत्वेन - असहायत्वेन लक्षितं यत्पृथक्त्वंस्कन्धेभ्यो विचटनात्मकं तोनोत्पद्यन्ते, एकत्वविशेषणं च यत्ससहायानां द्व्यणुकादीनां वास्तवं यच्चैकत्वपरिणतावपि देशादीनां बुद्धिपरिकल्पितं स्कन्धेभ्यः पृथक्त्वं न ततः परमाणव उत्पद्यन्त इत्याचष्टे, तथा चाह वाचकः - "संघाताद् भेदात् सङ्घातभेदादिति, एभ्यस्त्रिभ्यः कारणेभ्यः स्कन्धा उत्पद्यन्ते, तथा भेदादेव परमाणु" रिति ॥ एतानेव क्षेत्रत आहएगत्तेण पुहुत्तेणं, खंधा य परमाणु । मू. ( 1475 ) लोएगदेसे लोए a, भइअव्वा ते उ खित्तओ ॥ (एत्तो कालविभागं तु, तेसि वुच्छं चउव्विहं) वृ. लोकस्य चतुर्दशरज्ज्वात्मकस्यैकदेश: - एकद्यादिसङ्ख्याता सङ्ख्यातप्रदेशात्मकः प्रतिनियतो भागो लोकैकदेशस्तस्मिन् लोके च 'भक्तव्या: ' भजनया दर्शनीया: 'ते' इति स्कन्धाः परमाणवश्च 'तुः' पूरणे ऽक्षेत्रमाश्रित्य, अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेश एवावस्थानात्स्कन्धविषयैव भजना दृष्टव्या, ते हि विचित्रत्वात्परिणतेर्बहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशे तिष्ठन्ति यदुक्तम्- "एगेणवि से पुत्रे दोहिवि पुण्णे सर्वपि माइज्जे "त्यादि, अन्ये तु सङ्ख्येयेषु च प्रदेशेषु यावत्सकललोकेऽपि तथाविधाचित्तमहास्कन्धवद्भवेयुरिति भजनीया उच्यन्ते, 'अतः ' इति क्षेत्रप्ररूपणातोऽनन्तरमिति गम्यते 'कालविभागं तु' कालभेदं पुनः 'तेषां' स्कन्दादीनां वक्ष्ये 'चतुर्विधं' साधनादिसपर्यवसितापर्यवसितभेदेनानन्तरमेव - Page #645 -------------------------------------------------------------------------- ________________ 254 उत्तराध्ययन- मूलसूत्रम् - 2-36/ 1475 वक्ष्यमाणेनेति सूत्रार्थः । इदं च सूत्रं षट्पादं गाथेत्युच्यते, तथा च तल्लक्षणं" विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । तन्त्रेऽस्मिन् यदसिद्धं गाथेति तत्पण्डितैज्ञेयम् ॥ " इति, अत्र च दश धर्मवदित्यनेन, "दश धर्म न जानन्ति, धृतराष्ट्र ! निबोधत ॥ मत्त: प्रमत्त उन्मत्त:, श्रान्तः क्रुद्धो बुभुक्षितः ॥ त्वरमाणश्च भीरुश्च, लुब्धः कामी च ते दश । / " इति गृह्यत इति, प्रत्यन्तरेषु त्वन्तपादद्वयं न दृश्यत एव । / यथाप्रतिज्ञातमाहसंतई पप्प तेऽनाई, अप्पज्जवसिआवि अ । ठिई पडुच्च साईआ, सप्पज्जवसिआवि अ ॥ मू. (1476 ) मू. ( 1477 ) मू. ( 1478 ) वृ. 'सन्ततिम्' उक्तरूपां 'प्राप्य' आश्रित्य 'ते' इति स्कन्धाः परमाणवश्च 'अणाई 'त्ति अनादयोऽपर्यवसिता अपि च, न हि ते कदाचित्प्रवाहतो न भूता न वा न भविष्यन्तीति, 'स्थिति' प्रतिनियत क्षेत्रावस्थानरूपां 'प्रतीत्य' अङ्गीकृत्य सादिकाः सपर्यवसिता अपि च, तदपेक्षया हि प्रथमतस्तथाऽस्थित्वैवावतिष्ठन्ते अवस्थाय च न पुनर्न तिष्ठन्तीत्यभिप्रायः ॥ असंखकालमुक्कोसं, इक्कं समयं जहशयं । अजीवाण य रूवीणं, ठिई एसा विआहिआ ॥ अनंतकालमुक्कोस, इक्कं समयं जहन्नयं । अजीवाण य रूवीणं, अंतरेयं विआहिअं ॥ सादिसपर्यवसितत्वेऽपि कियत्कालमेषामवस्थिति: ? इत्याह- 'असङ्ख्यकालम्' आगमप्रतीतमुत्कृष्टा, समयमेकं जघन्यका, अजीवानां रूपिणां पुद्गलानामिति योऽर्थः स्थितिरेषा व्याख्याता, जघन्यत एकसमया उत्कृष्टतस्त्वसङ्ख्येयकालम्, असङ्ख्येयकालात्परतो '. वश्यमेव विचटनात् । इत्थं कालद्वारमाश्रित्य स्थितिरुक्ता, सम्प्रत्येतदन्तर्गतमेवान्तरमाह-'अनन्तकालं' समयप्रसिद्धमुत्कृष्टमेकं समयं जघन्यकमजीवानां रूपिणाम् ' aMtareya'nti अन्तरं विवक्षितक्षेत्रावस्थितेः प्रच्युतानां पुनस्तत्प्राप्तेर्व्यवधानमेतद् उक्तरूपं व्याख्यातं, तेषा हि विवक्षितक्षेत्रावस्थितिप्रच्युतानां कदाचित्समयावलिकादिसङ्ख्यातकालतोऽसंख्यातकालद्वा, पल्योपमादेर्यावदनन्तकालादपि सम्भवतीति सूत्रत्रयार्थः । एतानेव भावतो विधातुमाह मू. ( 1479 ) वण्णओ गंधओ चेव, रसओ फासओ था। संठाणओ य विन्नेओ, परिणामो तेसि पंचहा ॥ मू. ( 1480 ) मू. ( 1481 ) वण्णओ परिणया जे u, पंचहा ते पकित्तिया । किण्हा नीला य लोहिया, हालिद्दा सुकिला तहा ॥ गंधओ परिणया जे य, दुविहा ते वियाहिया । सुब्भिगंधपरिणामा, दुब्भिगंधा तहेव य ॥ रसओ परिणया जे u, पंचहा ते पकित्तिया । मू. ( 1482 ) " Page #646 -------------------------------------------------------------------------- ________________ अध्ययनं 36, [ नि.559] तित्त कडुपकसाया, अंबिला महुरा था॥ मू. (1483) फासओ परिणया जे u, अट्ठहा ते प्कित्तिया। कक्खडा मौया चेव, गुरुया लहुया था॥ म.(1484) सीया उण्हा य निद्धा य, तहा लुक्खा य आहिया। इति फासपरिणया एए, पुग्गला स्मुदाहिया। मू.(1485) संठाणपरिणया जे u, पंचहा ते प्कित्तिया। परिमंडला य वट्टा य, तंसा चुर्ण्स्माय्या। मू.(1486) वण्णओ जे भवे नीले, भवै से उ ग्ण्धो। रसओ फासओ चेव, भइए स्ण्त्थान्नोविय्॥ मू. ( 1487) वनओ जे भवे नीले, भवए से उग्ण्धो। रसओ फासओ चेव, भइए संठाणओवि य । / मू.(1488) वाओ लोहिए जे u, भइए से उग्ण्धो। रसओ फासओ चेव, भइए संठाणओवि y॥ मू.(1489) वनओ पीअए जे u, भइए से उग्ण्धो। रसओ फासओ वेव, भइए संठाणओवि y॥ मू.(1410) वण्णओ sukile je u, bhaie se उग्ण्धो। रसओ फासओ चेव, भइए संठाणओवि य । / मू. (1491) गंधओ जे भवे सुब्भी, भइए से उवाओ। रसओ फासओ चेव, भइए संठाणओवि y॥ मू.(1492) गंधओ जे भवे दुब्भी, bhaie se u vnno| rasao फासओ चेव, भइए संठाणओवि y॥ मू. ( 1493) रसओ तित्तओ जे u, भइए से उ व्त्रो। गंधओ फासओ चेव, भइए संठाणओवि a॥ मू. ( 1494 ) रसओ कडुए je u, bhaie se u vno| गंधओ फासओ चेव, भइए संठाणओवि a॥ मू. (1495) रसओ कसाए जे u, भइए से उ ब्नाओ। गंधओ फासओ चेव, भइए संगणओवि a॥ मू.(1496) रसओ अंबिले je u, bhaie se u vnno| गंधओ फासओ चेव, भइए संठाणओवि ॥ mU.( 1497) rasao mahurae je u, bhaie se u vno| गंधओ फासओ चेव, भइए संठाणओवि a॥ मू.(1498) फासओ कक्खडे जे u, भइए से उवाओ। गंधओ रसओ चेव, भइए संठाणओवि अ । / मू. ( 1499) फासओ maue je u, bhaie se u vnno| Page #647 -------------------------------------------------------------------------- ________________ उत्तराध्ययन मूलसूत्रम् - 2-36/1499 गंधओ रसओ चेव. भइए संठाणओवि । / मू.(1500) फासओ gurue je u, bhaie se uvnaao| गंधओ रसओ चेव, भइए संठाणओवि ॥ मू.(1501) फासओ lahae je u. bhaie se u vnno| गंधओ रसओ चेव. भइए संठाणओवि a॥ मू.(1502) फासओ सीआए जे u, भइए से उव्नाओ। गंधओ रसओ चेव, भइए संठाणओवि a॥ मू.(1503) फासओ उण्हए जे u. भइए से उ व्नाओ। गंधओ रसओ चेव, भइए संठाणओवि a॥ मू.(1504) फासओ निद्धए जे u, भइए से उ व्त्रो। गंधओ रसओ चेव, भइए संठाणओवि ॥ मू.(1505) फासओ लुक्खए जे u, भइए से उव्नाओ। गंधओ रसओ चेव, भइए संठाणओवि ॥ मू.(1506) परिमंडलसंठाणे, भइए से उ व्नाओ। गंधओ रसओ चेव, भइए फासओवि a॥ मू.(1507) संठाणओ भवेवटे, भइए से उव्न्न्न्नो। गंधओ रसओ चेव, भइए फासओवि a॥ मू.(1508) संठाणओ भवे तंसे, भइए से उव्न्न्न्नो। गंधओ रसओ चेव, भइए फासओवि a॥ मू.(1509) संठाणओ य चौरंसे, भइए से उव्न्न्याओ। गंधओ रसओ चेव, भइए फासओवि a॥ मू.(1510) जे आययसंठाणे, भइए से उव्न्न्न्नो। गंधओ रसओ चेव, भइए फासओवि y॥ ख. वर्णतो गन्धतश्चैव रसतः स्पर्शतस्तथा संस्थानतश्च, अयमर्थ:-वर्णादन्यपञ्चाश्रित्य "विज्ञेयः' ज्ञातव्य: 'परिणाम;' स्वरूपावस्थितानामेव वर्णाद्यन्यथाऽन्यथाभवनरूप: 'तेषाम्' इति परमाणूनां स्कन्धानां च पञ्चधा' पञ्चप्रकाराः, मेदहेतोर्वर्णाद्युपधेः पञ्चविधत्वदिति भावः । प्रत्येकमेषामेवोत्तरभेदानाह-'वर्णतः परिणताः' वर्णपरिणामभाज इत्यर्थः 'ये' अण्वादय: 'तुः' पूरणे पञ्चधा ते 'प्रकीर्तिताः' प्रकर्पण सन्देहापनेतृत्वलक्षणेन संशब्दिताः, तानेवाहकृष्णा: कज्जलादिवत्, नीला: नील्यादिवत् लोहिता हिङ्गुलुकादिवत् हारिद्राः हरिद्रादिवत् शुक्लाः शङ्खादिवत् 'तथे ति स्मुच्च्ये। _ 'गन्धतो' इत्यादीनि स्पष्टान्येव नवरं 'सुब्भि' (गन्ध)त्ति सुरभिगन्धो यस्मिन् स तथाविधः परिणामो येषां तेऽमी सुरभिगन्धपरिणामाः श्रीखण्डादिवत्, 'dubbhI'tti दुरभिर्गन्धो येषां ते दुरभिगन्धा स्त्रशुनादिवत्, तिक्ताश्च कोसातक्यादिवत् कटुकाश्च सुण्ट्यादिवत् कपायाश्च अपक्वकपित्थादिवत्तिक्तकटुकषायाः आम्लाः आम्लवेतसादिवत् मधुराः शर्कादिवत् कर्कशाः Page #648 -------------------------------------------------------------------------- ________________ अध्ययन-36,[ नि.559] 257 पाषाणादिवत् मृदवः हंसरूतादिवत् गुरवः हीरकादिवत् लघवः अर्कतूलादिवत् शीता: मृणालादिवत् उष्णाः वल्यादिवत् स्निग्धाः घृतादिवत् रूक्षाः भूत्यादिवत्, उपसंहारमाह-'इती' त्यमुना प्रकारेण स्पर्शपरिणताः एते' स्कन्धादयः पूरणगलनधर्माण: पुदगलाः 'समुदाहृताः' सम्यक्प्रतिपादितास्तीकृदादिभिः । संतिष्ठन्त एभिः स्कन्धादय इति संस्थानानि तद्रूपेण परिणताः परिमण्डलादयः प्राग्वव्यावर्णितस्वरूपा एव 7 / सम्प्रत्येपामेव परस्परसंवेधमाह-वर्णतः 'यः' स्कन्धादिर्भवेत्कृष्णः 'भइएऽत्ति भाज्य: 'से उत्ति स पुनः 'गन्धतः' गन्धमाश्रित्य सुरभिगन्धी दुर्गन्धो वा स्यात् न तु नियतगन्ध एवेति भावः, एवं रसतः स्पर्शतश्चैव भाज्य: संस्थानतोऽपि च, अन्यतररसादियोग्य एवासौ भवेदिति हृदयम्, अत्र च गन्धौ द्वौ रसाः पञ्च स्पर्शा अष्टौ संस्थानानि पञ्च, एते च मीलिता विंशतिरित्येक एव कृष्णवर्ण एतावतो भङ्गान् लभते 20, एवं नीलोऽपि 20, लोहितोऽपि 20, पीतक इतिहारिद्रः सोऽपि 20, sukkila'tti शुक्लोऽप्येतावत एव भङ्गान् लभत इति 20, एवं पञ्चभिरपि वर्णैर्लब्दं शतम् 100 / गन्धतो यः स्कन्धादिर्भवेत् 'subbhi'tti सुरभिर्भाज्यः स तु वर्णतोऽन्यतरकृष्णादिवर्णवान् स्यादितिभावः, एवं रसतः स्पर्शतश्चैव भाज्य: संस्थानतोऽपि च, इह च रसादयोऽष्टादश ते च पञ्चभिर्वर्णैर्मीलितैस्त्रयोविंशतिर्भवन्ति 23, एवं च दुर्गन्धविषय अप्येतावन्त एव 23, ततश्च गन्धद्वयेन लब्धा भङ्गानां षट्चत्वारिंशत् 46 / 14 / सतस्तिक्तको यस्तु स्कन्धादिर्भाज्य: स तुवर्णतो गन्धतः स्पर्शतश्चैव भाज्यः संस्थानतोऽपि च, इह चोक्तन्यायतो विंशतिर्भङ्गास्तिक्तेनावाप्यन्ते 20, एवं कटुकेन 20 कषायेण 20 आम्लेन 20 मधुरेण 20 चैतावन्त एवावाप्यन्ते, एवं च रसपञ्चकसंयोगे लब्धं शतम् 100 / स्पर्शतः कर्कशो यस्तु स्कन्धादिर्भाज्यः स तु वर्णतो गन्धतो रसतश्चैव भाज्य: संस्थानतोऽपि च, इह चोक्तन्यायतो वर्णादयः सप्तदशेति तद्योगतस्तावत एव भङ्गानवाप्नोति 17 / एवं मृदुः 17 गुरु: 17 लघुः 17 स्निग्धः 17 रूक्षः 17 शीत 17 उष्णश्च 17 एतावत एव भङ्गानवाप्नोति, एवन्मीलने च जातं षत्रिशं शतम 136 / 17 / . परिमण्डलसंस्थाने यो वर्तत इति शेषः, भाज्य: स तु सामान्यप्रक्रमेऽपिस्कन्धः, परमाणना संस्थानासम्भवात्, वर्णतो गन्धतो रसतश्चैव भाज्यः स्पर्शतोऽपि च, अत्र च वर्णादय उक्तनीत्या विंशतिस्ततस्तद्योगात्परिमण्डलेन विशतिरेव भङ्गा लभ्यन्ते 20, एवं वृत्तेन 20 त्र्यस्त्रेण 20 चतुरस्त्रेण 20 आयतेनच 20 प्रत्येकमेतावन्त एव भङ्गा प्राप्यन्त इति संस्थानपञ्चककभङ्गसंयोगे लब्धं शत्म् 100, एवं वर्णरसगन्धस्पर्शसंस्थानानां सकलभङ्गसङ्कलनातो जातानि द्यशीत्यधिकानि चत्वारि शतानि, अङ्कतोऽपि 482, sarvatra ca jaatovekvcnN| 32 / __ परिस्थूरन्यायतश्चैतदुच्यते, अन्यथा प्रत्येकमप्येषां तारतम्यतोऽनन्तत्वादनन्ता एव भङ्गा संभवन्ति, इत्थं चैतत्परिणामवैचित्र्यं केवलागमप्रमाणावसेयमेवेति न स्वमतिकल्पितहेतुभिश्चित्तमाकुलकर्त्तव्यमिति dvaatriNshtsuutraavyvaarthH|| मू.(1511) एसा अजीवविभत्ती, समासेन वियाहिया। 129/17 Page #649 -------------------------------------------------------------------------- ________________ अन्- - - 258 उत्तराध्ययन-मूलसूत्रम्-2-36/1511 इत्तो जीववित्ति, वुच्छामि अनुपुव्व्सो॥ / वृ. 'एषा' अनन्तरोक्ताऽजीवविभक्तिर्व्याख्याताऽनन्तरं जीवविभक्ति वक्ष्यामि 'अनुपुचसोऽत्ति आनुपूव्यति सूत्रार्थः । / यथाप्रतिज्ञातमाहमू.(.1512) संसारत्था य सिद्धा य. दुविहा जीवा वियाहिया। सिद्धा नेगविहा वुत्ता, तं मे कित्तयओ सुन्न्। वृ. संसरन्त्युपलक्षणत्वादवतिष्ठन्ते च जन्तवोऽस्मिन्निति संसारो... गतिचतुष्टयात्मकस्तत्र तिष्ठन्तीति संसारस्था:-नरकादिगतिवत्तिनस्ते च सिद्धाश्च प्रागुक्तव्युत्पत्तयः, 'द्विविधाः' उपदर्शितभेदत्तो द्विभेदा जीवा व्याख्याताः, तत्र सिद्धा: अनेकविधाः' अनेकप्रकारा उक्तास्तमिति सूत्रत्वात्तान्, पठन्ति च-'दुविहा जीवा भवन्ति तत्थाणेगविहा सिद्धि तेत्ति, 'मे' मम कीर्तयत: 'suNa'tti शृणुत, अल्पवक्तव्यत्वाच्च पश्चानिर्देशेऽपि प्रथमतः सिद्धभेदाभिधानप्रतिज्ञानमदुष्टमिति सूत्रार्थः ॥ अनेकविधत्वमेवैषामुपाधिभेदत आहमू. (1513) इत्थीपुरिससिद्धा य, तहेव य न्पुण्स्गा। सलिंगो अन्नलिंगो य, गिहिलिंगो तहेव y॥ मू.(1514) उक्कोसोगाहणाए य, जहन्नमज्झिमाइ y। ur3a अहे य तिरियं च, समुदंमि जलंमि y॥ वृ. 'itthIpurisasiddha'tti सिद्धशब्द: प्रत्येकमभिसम्बध्यते ततः स्त्रियश्च ते पूर्वपर्यायापेक्षया सिद्धाश्च स्त्रीसिद्धा एवं पुरुपसिद्धाश्च, तथैव च 'napuMsaga'tti, इहोत्तरत्र च प्रक्रमेण सिद्धशब्दयोगानपुसंकसिद्धाः स्वलिङ्गसिद्धाः स्वलिङ्गं च मुक्तिपथप्रस्थितानां भावतोऽनगारत्वादनगारलिङ्गमेव रजोहरणमुखवस्त्रिकादिरूपम्, अन्यद्-एतदपेक्षया भिन्नं तच्च तल्लिङ्ग चान्यलिङ्ग तस्मिश्च शाक्यादिसम्बन्धिनि सिद्धाः, 'गृहिलिङ्गे गृहस्थवेधे सिद्धा मरुदेवीस्वामिनीवत्, 'तथैवे' त्युक्तसमुच्चये चकारस्तु तीर्थातीर्थसिद्धाद्यनुक्तभेदसंसूचकः, इह च ये स्त्रीनिर्वाणं प्रति विप्रतिपद्यन्ते त एवं वाच्या:___ इह खलु यस्य यत्रासम्भवो न तस्य तत्र कारणावैकल्यं, यथा सिद्धशिलायां शाल्यङ्करस्य, अस्ति च तथाविधस्त्रीषु मुक्तेः कारणावैकल्यं, न चायमसिद्धो हेतुर्यतोऽस्यासिद्धत्वं किं स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वेनाहोस्विनिर्वाणस्थानाद्यप्रसिद्धत्वेन निर्वाणसाधकप्रमाणाभावेन वा?, तत्र यदि तावत् पुरुषेभ्योऽपकृष्यमाणत्वेन तदा तत् किं सम्यग्दर्शनादिरत्नत्रयाभावेन विशिष्टसामर्थ्यासत्त्वेन पुरुषानभिवन्द्यत्वेन स्मारणाद्यकर्तृत्वेनामहर्द्धिकत्वेन मायादिप्रकर्षवत्त्वेन वेति विकल्पाः, तत्र न तावत्सम्यग्दर्शनादिरत्नत्रयस्याभावेन यतस्तस्यासौ किमिविशिष्टस्य प्रकर्षपर्यन्तप्राप्तस्य वा?, यद्यविशिष्टस्य तदा किमियं चारित्रस्यासम्भवेनोत ज्ञानदर्शननयोस्त्रयाणां वा?, यदि चारित्रस्यासम्भवेन तदा सोऽपिकि सचेलत्वेन स्त्रीत्वस्य चारित्रविरोधित्वेन मन्दत्वेन मन्दसत्त्वतय वा ?, यदि सचेलत्वेन तदा चेलस्यापि चारित्राभावहेतत्वं परिभोगमात्रेण परिग्रहरूपत्वेन वा?, यदि परिभोगमात्रेण तदा तत्परिभोगोऽपि तासां तत्परित्यागाशक्तत्वेन गुरूपदिष्टत्वेन वा?, न तावत्तत्परित्यागाशक्तत्वेन यतः-"प्राणेभ्यो नापरं प्रियम्" अथ च तानपि त्यजन्त्य एता दृश्यन्ते, अथ गुरूपदिष्टत्वेन तथा सति गुरूणामपि चारित्रोपकारित्वेन Page #650 -------------------------------------------------------------------------- ________________ अध्ययनं-36, [ नि. 559] 259 तासां तदुपदेशः अन्यथा वा?, यदि चारित्रोपकारित्वेन किं न पुरुषाणामपि ?. अथाबला एवता बलादपि पुरुषः परिभुजन्यन्त इति तद्विना तासां चारित्रवाधासम्भवो न पुरुषाणामिति न तंषां तदुपदेशः, उक्तं च- "वस्त्रं विना न चरणं तासामित्यर्हतौच्यत । विनाऽपि पुंसामिति nyavAryate"ti, एवं सति न चेलाच्चारित्राभावस्तदुपकारित्वात्तस्य, तथाहि-यद्यस्योपकारि न तत्तस्याभावहेतुः, यथा घटस्य मृत्पिण्डादि, उपकारि चोक्तनीत्या चारित्रस्य चेलम्, अथान्यथेति प्रक्षः, अयमपि न क्षमो, यतोऽसौ चेलस्य चारित्रं प्रत्यौदासीन्येन बाधकतया वा?, न चेदमस्मिन्नुभयमप्यस्ति, पुरुषाभिभवरक्षकत्वेन तस्य तासु तदुपकारितया अनन्तरमेवोक्तत्वात्, नापि चेलस्य परिग्रहरूपत्वेन चारित्राभावहेतुत्वं, यतो मूव परिग्रह इतीहैव परीपहाध्ययने निर्णीतं, यदी च चेलस्य परिग्रहरूपता तदा तथाविधरोगोपसर्गादिषु पुरुषाणामपि चेलसम्भवे चारित्राभावेन मुक्त्यभावः स्यात्, उक्तं च "अर्शी भगन्दरादिषु गृहीतचीरो यतिन मुच्येत्। उपसर्गे वा चीरे" इत्यादि, किञ्च-चेलस्य परिग्रहरूपत्वे-"आमे तालपलंबे भिन्ने अभिन्ने वा नो कप्पइ निग्गंथीणं परिगहित्तए वा" इत्यादि निर्ग्रन्थ्या व्यपदेशश्चागमे न श्रूयते, अतो न सचेलत्वेन चारित्रासम्भवः, नापि स्त्रीत्वस्य चारित्रविरोधित्वेन यतो यदि स्त्रीत्वस्य चारित्रविरोध: स्यात्तदाऽविशेषेणैव तासां प्रव्राजनं निषेध्येत, न तु विशेषेण, यथोच्यते-"गब्भिणी बालवच्छा य, पव्वावेउं न kappai"tti, नापि मन्दत्त्वतया, यतः सत्त्वमिह व्रततपोधारणविषयमेषितव्यम्, अन्यस्यानुपयोगित्वात्, तच्च तास्वप्यनल्पं सुदुर्धरशीलवतीषु संभवति, उक्तं च "ब्राह्मीसुन्दराजीमतीचन्दनागणधराद्याः । / अपि देवमनुजमहिता विख्याताः shiilsttvaabhyaam||" अतो न चारित्रासम्भवेन विशिष्टरत्नत्रयस्याभावः, इत्थं च चारित्रसम्भवे सिद्ध एव ज्ञानदर्शनसम्भवः, तत्पूर्वकत्वात्तस्य, उक्तं हि-"पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः" इति, तदभावपक्षोऽपिनाश्रयणीय:, त्रयाभावपक्षस्त्वेवं त्रितयसिद्धावनवसर एव, दृश्यन्ते च सम्प्रत्यपि त्रितयमभ्यस्यन्त्यस्ताः, उक्तं च-"जानीते जिनवचनं श्रद्धत्ते चरिति चार्यिकास्शबलम्" इति, अथ प्रकर्षपर्यन्तप्राप्तस्याभावः, एवं तर्हि तस्याप्यभावः किं कारणाभावेन विरोधिसम्भवेनवा?, न तावत्कारणाभावेन, अविशिष्टरत्नत्रयाभ्यासस्यैव तन्निबन्धत्वेनागमेऽभिधानात, तस्य च स्त्रीष्वनन्तरमेव समर्थितत्वात, नापि विरोधिसम्भवेन, तस्यास्मादृशामत्यन्तपरोक्षत्वेन केनचिद्धिरोधानिर्णयादिति न रत्नत्रयाभावेन स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वम्, अथ विशिष्टसामर्थ्यासत्त्वेन, इदमपि कथमिति वाच्यं ?, किं तावद् असप्तमनरकपृथ्वीगमनत्वेनाहोस्विद्वादादिलब्धिरहितत्वेनाल्पश्रुतत्वेनानुपस्थाप्यतापाराञ्चितकशून्यत्वेन वा?, तत्र न तावदसप्तमनरकपृथ्वीगमनत्वेन, यतोऽत्र किं सप्तमनरकपृथ्वीगमनाभावो यत्रैव जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्येत सामान्येन वा?, तत्र तद्याद्यो विकल्पस्तदा पुरुषाणामपि यत्र जन्मनि मुक्तिगामिता न तत्रैव सप्तमपृथ्वीगमनमिति तेषामपि मुक्त्यभावप्रसङ्गः, अथ सामान्येन, अत्र चायमाशयो-यथा "छट्टि च इत्थियाओ मच्चा मनुया य सत्तमी पुढवीं" इत्यागमनवचनात्पुरुषाणामेव सप्तमनरकपृथ्वीगमनयोग्य-कर्मोपार्जनसामर्थ्य न स्त्रीणामित्यधोगतौ Page #651 -------------------------------------------------------------------------- ________________ 260 उत्तराध्ययन-मूलसूत्रम्-2-36/1514 पुरुषतुल्यसामर्थ्याभादादूर्ध्वगतावपि तासां तदभावोऽनुमीयते ततस्तासां पुरुपेभ्यो'-- पकृष्माणतेति, तदप्ययुक्तं, यतो येषामधोगतौ तुल्यसामर्थ्याभावस्तेषामूर्ध्वगतावप्यनेन भाव्यमिति न नियमोऽस्ति, तथाहि "smucchimbhuygkhgcuppysppitthijlcrehito| sanarehito sattasu कमोववजंति न्रेसु॥" इति वचनाद्भुजगचतुष्पत्सर्पखगजलचरनराणामदोगतावतुल्यं सामर्थ्यमूर्द्धगतौ तु "सन्नितिरिक्खेहितो सहस्सारंतिएसु देवेसु । उप्पज्जंति परेसुवि सव्वेसुवि मान्नुसेहितो॥" इति वचनादेषामासह स्रारान्तोपपातात्तुल्यमेव सामर्थ्यम्, उक्तं च "vissmgtyo'pydhstaaduprissttaattulymaashsraarm| गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ॥ " / अतो नासप्तमनरकपृथ्वीगमनत्वेन विशिष्ट सामर्थ्यासत्त्वम्, अथवावादिलब्धिरहितत्वेन, तदप्यचारु, यतो यदि वादादिलब्धिमत्त्वेन विशिष्टसामर्थ्य व्याप्तमुपलब्धं भवेत्ततस्तन्निवृत्ती तस्य निवृत्तिः स्यात्, न चैवम्, अनयोआप्यव्यापकभावस्य क्वचिनिश्चयात्, अल्पश्रुतत्वं तु मुक्त्यवाप्त्याऽनुमितविशिष्टसामर्थ्यौषतुषादिभिरनैकान्तिकमित्युद्धोष्यमेव, यदप्यनुपस्थाप्यतापाराञ्चितकशून्यत्वेनेत्युच्यते, तदप्ययुक्तं, यतो न तनिषेधाद्विशिष्टसामर्थ्याभावः प्रतीयते, योग्यतापेक्षो हि चित्र: शास्त्रे विशुद्ध्यपदेशः, यदुक्तम्- ... - "संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे । रोगचिकित्साविदिरिव कस्यापि क्थ्न्य्चिदुप्कारी|" यच्च पुरुषानभिवन्द्यत्वं हेतुरुक्तः तदपि सामान्येन गुणाधिकपुरुषापेक्षवा?, यदि सामान्येन तदाऽसिद्धतादोपः, तीर्थकरजनन्यादयो हि शक्रादिभिरपि प्रणताः किमङ्ग शेषपुरुषैः ?, गुणादिकपुरुषापेक्षं चेद्गणधरा अपि तीर्थकृद्भिर्नाभिवन्द्यत इति तेषामप्यपकृष्यमाणत्वम्, अथ तीर्थशब्दस्याद्यगणधराभिधायित्वात्तीर्थप्रणामपूर्वकत्वाच्चाहद्देशनाया असिद्धमेव तदनभिवन्धत्वं गणधराणाम्, एवं तहि चातुर्वर्णसङ्घस्यापि तदभिधेयत्वात्तदन्तर्भावाच्च स्त्रीणामहभिरपि वन्द्यत्वे कथं पुरुषानभिवन्द्यत्वेन तासां तेभ्योऽपकृष्यमाणत्वम् ?, अथ स्मारणाद्यकर्तृत्वेन, एवं सति समानेऽपि रत्नत्रये शिष्याचार्ययोराचार्यस्यैव मुक्तिः स्यात्र शिष्यस्य, स्मारणाद्यकर्तृत्वेन तस्य ततोऽपकृष्यमाणत्वात्, न चैतदागमिकं, चण्डरुद्राधाचार्यशिष्याणामागमे निःश्रेयसश्रवणात्, अथामहद्धिकत्वेन स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वं, तथा सति प्रष्टव्योऽसि-किमाध्यात्मिकीमृद्धिमाश्रित्य बाह्यांवा?, तत्र न तावदाध्यात्मिकीमुक्तन्यायतो रत्नत्रयस्य तासां समर्थितत्वात्, नापि बाह्यम्, एवं हि महत्या तीर्थकरादिलक्ष्म्याश्चेतरक्ष(रेऽक्ष)त्रियादयो न भाजनमिति तेषामप्यमहद्धिकत्वेनापकृष्यमाणत्वान्मुक्तिकारणवैकल्यप्रसङ्गः, यदपि मायादिप्रकर्षवत्वेनेत्युच्यते, तदप्यसत्, तस्योभयोरपितुल्यत्त्वेन दर्शनादागमे च श्रवणात्, श्रूयते हि चरमशरीरिणामपि नारदादीनां मायादिप्रकर्षवत्त्वम्, अतो न तासां पुरुषेभ्योऽपकृष्यमाणत्वेन कारणावैकल्यस्य हेतोरसिद्धता, यदपि निर्वाण Page #652 -------------------------------------------------------------------------- ________________ 261 अध्ययनं-36,[ नि. 559] स्थानाद्यप्रसिद्धत्वेनेत्युक्तं, तदप्यसाधकं, यतो न निर्वाणस्थानादिप्रसिद्धि: कारणावैकल्यस्य कारणं व्यापकं वा येन तन्निवृत्तौ तस्य निवृत्ति, अथाऽऽत्थ यदि स्त्रीणां मुक्तिकारणावैकल्यमभविष्यत् मुक्तिरप्युदपस्यत्, तथा च तत्स्थानादिप्रसिद्धिरपीति, नैवं, तत्स्थानादिप्रसिद्धि प्रति मुक्तेख्यभिचारित्वाभावात्, अन्यथा हि पुरुषाणामपि येषां मुक्तिस्थानाद्यप्रसिद्धितेषां तदभाप्रसङ्गः, अथैतत्साधकप्रमाणाभावेन प्रकृतहेतोरसिद्धता, तत्रापि तत्साधकप्रमाणस्य कि प्रत्यक्षस्यानुमानस्यागमस्य वा?, तत्र यदि प्रत्यक्षस्य तदा किं स्वसम्बन्धिनः सर्वसम्बन्धिनो वा?, स्वसम्बन्धिनोऽपि किं बाह्यं यद्यथोदितप्रत्युपेक्षणादिरूपं कारणावैकल्यं तद्विषयस्य यदिवाऽऽन्तरं यच्चारित्रादिपरिणामात्मकं तद्गोचरस्य?, न तावदाद्यस्य, स्त्रीष्वपि यथोदितप्रत्युपेक्षणादेरक्षणविधानस्येक्षणात्, अथ द्वितीयस्य तदा तदभावस्याग्दृशां पुरुषेष्वपि समानत्वात्तेपामपि कारणावैकल्यस्यासिद्धिप्रसङ्गः, सर्वसम्बन्धिनस्तु प्रत्यक्षस्यासर्वविदा सत्त्वेनासत्त्वेन (वा) क्वचिन्निश्चेतुमशक्यत्वात्, तदभावेन प्रकृतहेतोरसिद्धतेत्यनुद्घोष्यमेव, अथानुमानस्य, तदप्यसत्, तदभावस्य पुरुषेष्वपि समानत्वात्, न ह्यग्दृशां स्त्रीषु पुरुषेषुवा तत्त्वतस्तदव्यभिचारि लिङ्गमस्ति येनानुमानं स्यात्, अथास्त्येव पुरुषेष्वनुमानं, तथाहि यदुत्कर्षापकर्षाभ्यां यस्यापकर्षोत्कर्षों तस्यात्वन्तापकर्वेतदत्यन्तोत्कर्षवदृष्टं, यथाऽभ्रपटलापगमे सवितृप्रकाशः, रागाद्युत्कर्षापकर्षाभ्यामपकर्षोत्कर्षवच्च चारित्रादि, नचरागाद्यपचयप्रकर्षस्यासम्भवो यतो यत्प्रकृष्यमाणहानिकं तत्क्वचित्सम्भविहानिप्रकर्षनिष्ठमपि दृष्टं, यथा हेमनि कालिकाकिट्टादि, प्रकृष्यमाणहानयश्च रागादयः, तथैव तेषां प्राणिषुप्रतीतत्वात्, नन्वेतस्त्रीष्वपि समानमिति, नाप्यागमस्य, तस्य प्रस्तुतस्यापि साक्षात्स्त्रीनिर्वाणाभिधायित्वेनार्थतस्तत्कारणावैकल्यसाधकत्वात्, न च स्त्रीशब्दस्यान्यार्थत्वं परिकल्पनीयं, तद्धि लोकरूढितः आगमपरिभाषातो वा भवेत?, न तावल्लोकरूढितः,लोके हियस्मिन्नर्थे यः शब्दोऽन्वयव्यतिरेकाभ्यां वाचकत्वेन दृश्यते स तस्यार्थो, यथा गवादिशब्दानां सास्नादिमदादयो, न च स्त्रीशब्दस्य स्तनादिमदाकारमर्थमन्तरेणान्यस्यान्वयव्यतिरेकाभ्यां वाच्यत्वेन प्रतीतिरस्ति, उक्तं च "स्तनजघनादिव्यङ्ग्ये स्त्रीशब्दोऽर्थे न तं विहायैस्स्ः। दृष्टः क्वचिदन्यत्र त्वग्निर्माणवकवद्गौणः । / " इति, नाप्यागमपरिभाषातो यतो नागमे क्वचित्स्त्रीशब्दस्य परिभाषितोऽर्थो यथा व्याकरणे ऽवृद्धिरादैजिति वृद्धिशब्दस्यादैचौ, दृश्यते चागमेऽपि लोकरूढ एवार्थे स्त्रीशब्द: "इत्थीओ जंति छट्टि" इत्यादौ, न च तत्राप्यर्थान्तरपरिकल्पना, बाधकं विना तदनुपपत्तेः, उक्तं च __ "परिभाषितो न शास्त्रे मनुजीवशब्दोऽथ लौकिकोऽधिगतः । ____ अस्ति च न तत्र बाधा स्त्रीनिर्वाणं ततो नं कुतः? ॥ " अथ दृष्ट एवागमे पुरुषाभिलाषात्मनि वेदाख्ये भावे स्त्रीशब्दः, इदमपि कुतो निश्चितं ?, किं तावत्स्त्रीशब्द इतिशब्दश्रवणमात्रात्स्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानाभिधानतो वा?, न तावत्स्त्रीवेद इति श्रवणमात्रत इति युक्तं, यदीह स्त्री साचौ वेदश्च स्त्रीवेद इति समानाधिकरणसमासो भवेत्तदा स्त्रीशब्दस्यार्थान्तरे वृत्तिर्भवेत्, तत्सद्भावश्च बाधकाभावेन वा कल्प्येत समासान्तराभावेन वा?, न तावद् बाधकाभावेन, तत्र हि स्त्रीशब्दस्य पुरुषाभिलाषात्मको Page #653 -------------------------------------------------------------------------- ________________ 262 उत्तराध्ययन- मूलसूत्रम् - 2-36 / 1514 भाव एवार्थो भवेत्, तथा च स्त्रीनिर्वाणसूत्रे किं स एव साक्षादर्थस्तदुपलक्षितं वा शरीरं ?, यदि स एव तदा किं तदैव तद् भावो विवक्ष्यते भूतपूर्वगत्या वा?, तत्र यदि तदैव तदा निर्वाणावस्थायामपि वेदसम्भवो न चैतदागमिकम्, अथ भूतपूर्वगत्या तदा देवादी नामपि निर्वाण प्राप्ति: तथा च "सुरणासुरएसु चतारि होंति" इत्याद्यागम विरोध:, तेष्वपि भूतपूर्व गत्या चतुर्दशगुणस्थानसम्भवात्, अथ तदुपलक्षितं [वा ] पुरुषशरीरं तदाऽसौ तदुपलक्षणं तत्र नियतवृत्तिरनियतवृत्तिर्वा ?, यदि नियतवृत्तिस्तदाऽऽगमविरोधः, परिवर्तमानतयैव पुरुषशरीरे वेदोदयस्य तत्राभिधानात् न चानुभवोऽप्येवमस्ति, अथानियतवृत्तिः कथमसौ तदुपलक्षणम् ?. अथैवंरूपमपि गृहादिषु काकाद्युपलक्षणमीक्ष्यत इत्यत्रापि तथोच्यते, एवं सति स्त्रीशरीरेऽपि कदाचित्पुरुषवेदस्योदयसम्भवात् स्त्रीणामपि निर्वाणापत्तिः, यथा हि पुरुषाणां भावत: स्त्रीत्वमेवं स्त्रीणामपि भावतः पुरुषत्वसम्भवोऽस्ति, भाव एव च मुख्यं मुक्तिकारणं, तथा च यद्यपकृष्टेनापि स्त्रीत्वेन पुरुषाणां निर्वाममेवभुत्कृष्टेन भावपुरषत्वेन स्त्रीणामपि किं न निर्वाणम् ? इति न च समासान्तरासम्भवेन स्त्रीवेद इत्यत्र समानाधिकरणसमासकल्पनं, स्त्रिया वेदः स्त्रीवेद इति षष्ठीसमासस्यापि सम्भवात् न चास्य स्त्रीशरीरपुरुषाभिलाषात्मकवेदयोः सम्बन्धाभावेनायुक्तत्वमिति वाच्यं यतस्तयो: सम्बन्धाभावः किं भिन्नकर्मोदयरूपत्वेन पुरुषवत्स्त्रिया अपि स्त्रियां प्रवृत्तिदर्शनेन वा ?, न तावद्भिन्नकर्मोदयरूपत्वेन, भिन्नकर्मोदयरूपाणामपि पञ्चेन्द्रियजात्यादीनां देवगत्यादीनां च सदा सम्बन्धदर्शनात्, नापि पुरुषवत्स्त्रिया अपि स्त्रियां प्रवृत्तिदर्शनेन, इयं हि पुरुषाप्राप्तौ स्ववेदोदयादपि संभवत्येव, उक्तश्च -"सा खकवेदात्तिर्यग्वदलाभे मत्तकामिन्याः" इति, अथ स्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानाभिधानादेवमुच्यते, इदमपि न सुन्दरं तत्र स्त्रीत्वानुबन्धस्य विवक्षितत्वात् संभवति हि stryAkaraviccheda'pi तत्कारण कर्मोदया विच्छेदः तदविच्छेदाच्च पुंस्त्वाद्यव्यवधानेन पुनः स्त्रीशरीरग्रहणमिति, किञ्च - " मणुयगईए चौदस गुणठाणाणि होति' तथा 'पंचिदिएसु गुणठाणाणि हुंति चौदस' तथा 'चौदस तसेसु गुणठाणाणि हुति' तथा 'भवसिद्धिगा व सव्वट्ठाणेसु होंति" इत्यादि स्त्रीशब्दरहितमपि प्रवचनं स्त्रीनिर्वाणे प्रमाणमस्ति, स्त्रीणामपि पुंवन्मनुष्यगत्यादिधर्मयोगात्, अथ सामान्यविषयत्वान्नेदं स्त्रीविशेषे प्रमाणम्, एवं सति पुरुषाणामपि विशेषरूपताऽस्ति न वा ?, न तावन्नास्ति, मनुष्यगतिविशेषरूपत्वात्तेषाम्, अथास्ति विशेषरूपता, तथा सति तेष्वपि कथमेतत्प्रमाणं ?, यथा च तेषु प्रमाणं तथा किं न स्त्रीष्वपीति ?, अथ पुरुषेष्वेव तदर्थवदिति स्त्रीषु तस्याप्रवृत्तिः, एवं सति किं न विपर्ययकल्पनापि ?, न चैवमपर्याप्तकमनुष्यादीनां देवनारकतिरश्चां च निर्वाणप्रसङ्गः, तेषामेतद्वाक्याविषयत्वात्, एतदविषयत्वं चापवादविषयत्वात्, उक्तं हि - "अपवादविषयं परिहत्य उत्सर्ग: प्रवर्त्तते" इति, अपवादश्च - "मिच्छादिट्ठी अपज्जत्तगे' तथा 'सुरनारएसु होंति चत्तारि तिरिएसु जाण पंचेव" इत्यादिरागम:, आह च "मनुजगतौ सन्ति गुणाश्चतुर्दशेत्याद्यपि प्रमाणं स्यात् । पुंवत्स्त्रीणां सिद्धो नापर्यासादि वद्वाधा ॥" इति कृतं विस्तरेण । सम्प्रति सिद्धानेवावगाहनातः क्षेत्रतश्चाह - उत्कृष्टा - सर्वमहती चासौ Page #654 -------------------------------------------------------------------------- ________________ यापादस्या अध्ययनं-36,[ नि. 559] 263 अवगाहन्तेऽस्यां जन्तव इत्यवगाहनाच-शरीरमुत्कृष्टावगाहना पञ्चधनुःशतप्रमाणा तस्यां सिद्धाः 'चः' समुच्चये ऽजहन्न मज्झिमाइ ya'tti अवगाहनायामिति प्रक्रमात्प्रत्येकं योज्यते ततः 'जघन्यावगाहनायो' द्विहस्तमानशरीररूपायां सिद्धाः 'मध्यमावगाहनायां च' उक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः 'उर्ध्वलोके मेरुचूलिकादौ सिद्धाः, संभवति हि तत्रापि केपाञ्चित्सिद्धप्रतिमावन्दनाद्यर्थमुपगतानां चारणश्रमणादीनां मुक्त्यवाप्तिः, 'अधश्च' अधोलोकेऽर्थादधोलौकिकग्रामरूपेऽपि सिद्धाः, 'तिरियं ca'tti तिर्यग्लोके च' अर्द्धतृतीयद्वीपसमुद्ररूपे तत्रापि केचित् 'समुद्रे' जलधौ सिद्धाः 'जले च' नद्यादिसम्वन्धिनि सिद्धाः, भूभूधराद्यशेपास्पदोपलक्षणमेतत्, अर्द्धतृतीयद्वीपसमुद्रेपुहिन क्वचिन्मुक्त्यवाप्तिनिषेध इति सूत्रार्थः । / इत्थं स्त्रीसिद्धादीनभिदधता स्त्रीत्वादिषु सिद्धसम्भव उक्तः, सम्प्रति तत्रापि क्व कियन्तः सिध्धन्ति? इत्याशक्याहमू.(1515) दस य नपुंसएसुं, वीसं इत्थियासु y। पुरिसेसु य अट्ठसयं, समएणेगेन सिज्झी। मू. ( 1516) चत्तारिय गिहिलिंगे, अन्नलिंगे, दसेव y। सलिंगेण य अट्ठसयं, समएनेगेण सिज्झी। उक्कोसोगाहनाए u, सिझंते जुगवं दुवे । चत्तारि जहन्नाए, जहमज्झत्तरं syN। mU. (1518) चौरुडलोए य दुवे समुद्दे, तओ जले वीसमहे थेव्। सयं च अठुत्तर तिरियलोए, समएणेगेन उसिण्झई धुवं । वृ.'दश' दशसङ्ख्याश्चशब्द उत्तरापेक्षया समुच्चये 'नपुंसकेषु' वद्धितचिर्पितादिषु विंशतिः 'इत्थीयासु ya'tti स्त्रीषु च पुरुषेषु चाष्टभिरधिकं शतमष्टशतं 'समयेन' अविभागकालरूपेण 'एकेन' एकसङ्ख्येन, प्रकृत्यादित्वात्तृतीया, 'सिद्धति' निष्ठितार्थं भवति, चत्वारो गृहिलिङ्गेऽन्यलिङ्गे दशैवच, स्वलिङ्गेन चाष्टशतं समयेनैकेन सिध्य्ति। उत्कृष्टावगाहनायां तु' उक्तरूपायां सिध्यतः 'युगपत्' एककालं 'द्वौ' द्विसङ्ख्यौ 'चत्वारः' चतुःसङ्ख्याः 'जहत्राएऽत्ति जघन्यावगाहनायां 'javamajjha'tti यवमध्यमिव यवमध्या-मध्यमावगाहना तस्याम् 'अष्टोत्तरं शतम्' अष्टोत्तरशतसङ्ख्याः , यवमध्यत्वं चैषां मध्यमावगाहनायामुत्कृष्टजघन्यावगाहनयोर्मध्यवत्तित्वात्, तदपेक्षया च बहुतरसङ्ख्यात्वेन स्थूलतयैव भासमानत्वादिति भाव्नीय्मिति। चत्वार ऊर्वलोके च द्वो समुद्रे त्रयो जले विंशतिः 'अधः' इत्यधोलोके 'तथैव' तेनैव प्रकारेण शतं च 'अष्टोत्तरम्' अष्टाधिकं तिर्यग्लोके समयेनैकेन तु सिद्धति, तुशब्दश्चशब्दश्च क्वचित्पूरणे क्वचिच्च पुनर्थे व्याख्येयः । एतत्सूत्रस्थाने चान्ये सूत्रद्वयमित्थं पठन्ति "चौरो उड्डलोगंमि, वीसपहुत्तं अहे भवे । सयं अट्ठोत्तरं तिरिए, एगसमएण सिज्झई । / दुवे समुद्दे सिझंती, सेसजलेसु ततो ज्ञा। एसा उसिज्झणा भणिया, पुव्वभावं पडुच्च u॥" एतच्च व्याख्यातप्रायमेवेति सूत्रचतुष्टयार्थः । इत्थं पूर्वभावप्रज्ञापनीयनयापेक्षयाऽनेकधा Page #655 -------------------------------------------------------------------------- ________________ 264 उत्तराध्ययन-मूलसूत्रम्-2-36/1518 सिद्धानभिधाय सम्प्रति प्रत्युत्पन्नभावप्रज्ञापनीयनयापेक्षया तेषामेव प्रतिधातादिप्रतिपादनायाहमू.(1519) कहिं पडिहया सिद्धा?, कर्हि सिद्धा पैडिया?/ कहि बुदि चैत्ता णं, कत्थ गंतूण सिज्झई? ॥ मू. ( 1520) अलोए पडिहया सिद्धा, लोयगे य पित्त्त्थिया। इहं बुदि चैत्ता णं, तत्थ गंतण सिज्झी। व. 'क्वेति कस्मिन् 'प्रतिहताः' स्खलिताः, कोऽर्थः? -निरुद्धगतयः, सिद्धाः, तथा 'क्व' कस्मिन् सिद्धाः 'प्रतिष्ठिताः' साद्यपर्यवसितं कालं स्थिताः, अन्यच्च-क्व बंदि' शरीरं त्यक्त्वा कुत्र गत्वा 'सिज्झइऽत्ति वचनव्यत्ययात् 'सिद्धन्ति' निष्ठितार्था भवन्ति । एतत्प्रतिवचनमाह-'अलोके केवलाकाशलक्षणे 'प्रतिहताः' स्खलितास्तत्र धर्मास्तिकायस्याभावेन तेषां गतेरसम्भवात्, उक्तं च- "ततोऽप्यूर्ध्वं गतिस्तेषां, कस्मानीस्तीति चेन्मतिः । धर्मास्तिकायस्याभावात्, स हि हेतुर्गतेः परः ॥ " तथा 'लोकाग्रे च' लोकस्योपरि विभागे 'प्रतिष्ठिताः' सदाऽवस्थिताः, आह-ऊर्वंगमनाभावेऽप्यधस्तिर्यग्वा गमनसम्भवेन कथं तेषां तत्र प्रतिस्थानम्?, उच्यते, क्षीणकर्मत्वात्तेषां, कर्माधीनत्वाच्चाधस्तिर्यग्गमनयोः, तदुक्तम् "अवस्तिर्यगथोर्वं च, जीवानां क्र्म्जाग्तिः। ऊर्वमेव तु ताद्धाद्, भवति क्स्सीन्न्क्र्म्न्नाम्॥" . 'इहे' त्यनन्तरप्ररूपिते तिर्गगूलोकादौ 'बुन्दि' शरीरं त्यक्त्वा तत्र' इति लोकाग्रे गत्वा 'sijjhati'tti सिध्यति, गत्वेति च मुखं व्यादाय स्वपितीत्यादिवत्क्त्वाप्रत्ययः, पूर्वापरकालविभागस्येहासम्भवात्, यत्रैव हि समये भवक्षयस्तस्मिन्नेव मोक्षस्तत्र गतिश्चेति, आहच वाचक: "द्रव्यस्य कर्मणो यद्वदुत्पत्त्यारम्भवीतयः । समं तथैव सिद्धस्य, ग्तिमोक्स्स्भ्व्क्स्स्याः॥" इति सूत्रद्वयार्थः । लोकाग्रे गत्वा सिद्धन्तीत्युक्तं, लोकाग्रं चेषत्प्राग्भाराया उपरीति यावति प्रेदेशेऽसौ यत्संस्थाना यत्प्रमाणा यद्वर्णा च तदभिधानायाहमू.(1521) बारसहि जोयणेहि, सव्वट्ठस्सुवरि भवे । ईसीपब्भारनामा 3, पुढवी छत्तसंठिया । / मू.(1522) पणयाल सयसहस्सा, जोअनाणं तु आय्या। तावैयं चेव विच्छिन्ना, तिगुणो साहिय (तस्सेव) प्रिरो। मू.(1523) अट्ठजोयणबाहला, सा मज्झमि वियाहिया। परिहायंती चरिमते, मच्छीपत्ताउ त्नुय्य्री॥ मू.(1524) . अज्जुनसुवामगई, सा पुढवी निम्मला shaavennN। उत्ताणयछत्तयसंठिया य भणिया जिन्व्रेहि। मू.(1525/1) संखंककुंदसंकासा, पंडरा निम्मला सुभा। वृ. द्वादशभिर्योजनैः प्रकृत्यादित्वात्तृतीया 'सर्वार्थस्य' सर्वार्थनाम्नो विमानस्य 'उपरि' Page #656 -------------------------------------------------------------------------- ________________ अध्ययनं-36,[ नि, 559] . ऊर्ध्व 'भवेत्' स्यात् ईषत्प्रारभारेति नाम यस्याः सा ईपत्प्राग्भारनामा, 'अनो बहुव्रीहे' रिति निषेधानान्तत्वेऽपि डाप् न भवति, ईषदादिनामोपलक्षणं चैतत्, अनेकनामधेयाभिधेयत्वातस्याः, उक्तं हि-"ईसोति वाईसीपब्भारा इ वा तनुइ वा तनुतगुतीति वा सिद्धीति वा सिद्धालएति वा मुती ति वा मुत्तालएति वा लोयग्गेइ वा लोयग्गथूभियाईइ वा लोयपरिवुज्झणाति वा सव्वपाणभूयजीवसत्तसुहावहाति ve"tyAdi, 'पृथ्वी' भूमिश्छत्रम्-आतपत्रं तत्संस्थितमिव संस्थितं-संस्थानमस्या इति छत्रसंस्थिता, इह च विशेषानभिधानेऽप्युत्तानमेवेदं गृह्यते, आह यतो भगवान् भद्रबाहुः-"उत्तानयछत्तयसंठियाउ भणियाउ जिनवरेहिति" / पञ्चत्तत्वारिंशच्छतसहस्रान् योजनानां 'तुः' पूरणे 'आयता' दीर्घा तावैयं ceva'tti तावतश्चैव प्रक्रमाच्छतसहस्रान् 'विस्तीर्णा' विस्तरतोऽपि, पञ्चचत्वारिंशच्छतसहस्रप्रमाणेति भाव: त्रिगण: 'tasseva'tti प्राग्वत् 'तस्माद्' उक्तरूपादायामात् 'परिरयः' परिधिः, इह च त्रिगुण इत्यभिधानेऽपि विशेषाधिक्यं दृष्टव्यं "सव्वं वटुंतिगुणं savisesa'miti वचनात्, अन्यथा हि पञ्चत्रिशल्लक्षाधिकयोजनकोटिरेवैतत्परिमानं स्यात्, तथा च सूत्रान्तरविरोधो, यतस्तत्रोक्तम् "एगा जोयणकोडी बायालीसं भवे syshssN। तीसं चेव सहस्सा दो चेव सया औन्न्प्न्ना|" इति, पठन्ति c-'tiunnsaahiypddiryN'ti| अष्टौ-अष्टङ्ख्यानि योजनानि बाहल्यं-स्थौल्यमस्या इत्यष्टयोजनबाहल्या 'से' तीषत्प्रारभारा, किं सर्वत्राप्येवम् ? इत्याह-'मध्ये' मध्यप्रदेशे व्याख्याता, किमित्येवम् ? अत आह-परि-समन्ताद्धीयमाना परिहीयमाना 'चरमंतेऽत्ति चरमान्तेषु' सकलदिग्भावर्तिषु पर्यन्तप्रदेशेषुमक्षिकाया: पत्रं-पक्षो मक्षिकापत्रम्, अपिशब्दस्य गम्यमानत्वात्तस्मादपि तनुतरी अतिपरिकृशेतियावत्, हानिश्चात्र विशेपानभिधानेऽपिप्रतियोजनमङ्गलपृथक्त्वं दृष्टव्या, तथा चान्यत्रावाचि "गतूण जोयणं तु परिहायै aMgulapahuttaM"ti / (केचित्पठन्ति-) "अज्जुनसुक्नगमई सा पुढवी निम्मला सहावेनं । उत्ताणगछत्तगसंठिया य भनिया जिनवरेहिं । " तत्र चार्जुनं-शुक्लं तच्च तत्सुवर्णकं चार्जुनसुवर्णकं तेन निर्वृत्ताऽर्जुनसुवर्णकमयी 'सा' इतीषत्प्रारभारा 'निर्मला' स्वच्छा, किमुपाधिवशतः? इत्याह-'स्वभावेन' स्वरूपेण उत्तानकम्-उद्धर्वमुखं यच्छत्रमेव छत्रकं तत्संस्थिता च भणिता' उक्ता जिनवरैः, प्राक् सामान्यतश्छत्रसंस्थितेत्युक्तमिह तूत्तानत्वं तद्विशेष उच्यत इति न पौन्रुक्त्य्म्। शङ्खाङ्ककुन्दानि-प्रतीतानि तत्सङ्काशा-वर्णतस्तादृशी अत एव 'पंडुरेऽति 'पाण्डुरा' श्वेता 'निर्मला' निष्कलङ्का 'शुभा' अत्यन्तकल्याणावहा 'सुखा वा' सुखहेतुत्वेनेति सार्द्धसूत्रत्रयार्थः । / म.(1525/2) सीआए जोअने तत्तो, लोयंतो उवियाहिओ। वृ. 'सीतायाः' सीताभिधानायाः पृथिव्या उपरीति शेषः, योजने 'ततः' इति तस्या उक्तरूपायाः 'लोकान्तः' लोकषर्यन्तः 'तुः' पूरणे व्याख्यात इति सूत्रार्द्धार्थः ॥ ननु यदि योजने लोकान्तस्तत्कि तत्र सर्वत्र सिद्धास्तिष्ठन्त्युतान्यथा? इत्याहमू.(1526) जोअणस्स उ जो तत्थ, कोसो उवरिमो भ्वे। तस्स कोसस्स छब्भाए, सिद्धानोगाहणा भ्वे॥ Page #657 -------------------------------------------------------------------------- ________________ 266 उत्तराध्ययन-मूलसूत्रम्-2-36/1526 वृ. योजनस्य 'तुः' वाक्यालङ्कारोपन्यासे यः "तंत्र' त्येवं व्यवस्थिते सुव्यत्ययेन वा 'tattha'tti 'तस्य' इषत्प्राग्भारोपरिवर्तिनः पठन्ति च-'tassa'tti, क्रोश:' गव्यूतम् 'uvarima'tti उपरिवर्ती भवेत् 'तस्येऽति प्रक्रान्तस्य क्रोशस्य 'पङ्भागे' सत्रिभागत्रयस्त्रिंशदधिकधनु:शतत्रितयरूपे सिद्धानाम् 'अवगाहना' अवस्थितिर्भवेदिति सूत्रार्थः । अवगाहना च ततश्चलनसम्भवेऽपि परमाण्वादीनामिवैकादिप्रदेशेषु भवेदत आह-तत्थ सूत्र्म्। केचिदनन्तरसूत्रोत्तराद्धमधीयते-'कोसस्सवि य जो तत्थ, छब्भागो उवरिमो भवेति स्पष्टं । तत्र च किम्? इत्याहमू.(1527) तत्थ सिद्धा महाभागा, लोगार्गमि पिद्दिया। भवप्पवंचउम्मुक्का, सिद्धि व्र्गिण्ग्या। वृ. 'तो' त्यनन्तरमुपदर्शितरूपे 'सिद्धाः' उक्तरूपाः 'महाभागाः' अतिशयाचिन्त्यशक्तयो लोकाग्रे 'प्रतिष्ठिताः' सदावस्थिताः, एतच्च कुतः? इत्याह-भवा-नरकादयस्तेषां प्रपञ्चोविस्तरस्तेनोन्मुक्ताः-त्यक्ताः सन्तः 'सिद्धि सिद्धिनाम्नी वरा चेतरगत्यपेक्षया गतिश्च गम्यमानतया वरगतिस्तां गताः-- प्राप्ताः, अयमाशयः-भवप्रपञ्च एव-चलने हेतुः स च सिद्धानां नास्तीति कुतस्तेषां तत्सम्भवः ? इति सूत्रार्थः । / तत्र गतीनो कस्य कियत्यवगाहना? इत्याहमू.(1528) उस्सेहो जस्स जो होइ, भवंमि चरमंमि u। तिभागहीना तत्तो य, सिद्धानोगाहणा भ्वे॥ वृ. उत्सेध:' उच्छ्रयः प्रक्रमाच्छरीरस्य jassa'tti 'येषां' सिद्धानां यः' इति यत्परिमानो भवति भवे' जन्मनि चरमे' पर्यन्तवत्तिनि 'tu'vizeSaNe इदमपि प्राम्भावप्रज्ञापनीयनयापेक्षयेति विशेषयति, 'त्रिभागहीना' विभागोना ततश्चेति ततः पुनश्चरमभवोत्सेधात्सिद्धानां यत्तदोनित्याभिसम्बन्धात्तेषामवगाहन्तेऽस्यामिति अवगाहना-स्वप्रदेशसन्निचितः, निश्चयाभिप्रायेण सर्वस्य स्वनिष्ठत्वात्, इयं च शरीरविवरापूरणत एतावतीत्यवगन्तव्यम्, उक्तं हि-"देहतिभागो झुसिरं तत्पूरणतो tibhAgahINa"tti, इति सूत्रार्थः । / एतानेव कालतः प्ररूपयितुमाहमू. (1529) एगत्तेण साइया, अपज्जवसियावि थे। पुहुत्तेन अनाइया, अप्ज्ज्व्सियाविय्॥ वृ. 'एकत्वेन' असहायत्वेन विवक्षिताः सादिका अपर्यवसिता अपि च, यत्र हि काले ते सिद्धन्ति स तेषामादिरस्ति न तु कदाचिन्मुक्तेर्धस्यन्तीति न पर्यवसानसम्भवः 'पृथक्त्वेन' महत्त्वेन बहुत्त्वेन सामस्त्यापेक्षयेतियावत्, किमित्याह- अनादिका अपर्यवसिता अपि च, न हि कदाचिते नाभूवन् न भविष्यन्ति चेति सूत्रार्थः । / सम्प्रत्येषामेवोपाधिनिरपेक्षं स्वरूपमाहमू.(1530) अरूविणो जीवघना, नान्न्द्स्न्न्स्निया। औलं सुहसंपत्ता, उवमा जस्स नत्थि u॥ वृ.रूपिणः-उक्तन्यायेन रूपरसगधस्पर्शवन्तः तद्विपरीता अरूपिणस्तेषां रूपाद्यभावात्, उक्तं ह्यागमे-"से न किण्हे न नीले" इत्यादि, जीवाश्च ते सततोप्युक्ततया घनाश्च-शुषिरपूरणतो निरन्तरनिचितप्रदेशतया जीवघना गमक त्वादिशेपणस्य परनिपातः ज्ञानदर्शने उक्तरूपे ते एव सञ्जा-सम्यग्बोधरूपा सञ्जातैषामिति तारकादेराकृतिगणत्वादितचि ज्ञानदर्शनसज्ञिता:ज्ञानदर्शनोपयोगवन्तो न विद्यते तुलेव तुला-इयत्ता परिच्छेदहेतुरस्येति अतुलम्, अपरिमितत्वात्, Page #658 -------------------------------------------------------------------------- ________________ अध्ययन-36,[नि.559] 267 "सिद्धस्स सुहा रासी सव्वापिंडितो जै ह्वेज्जा। सोऽनंतवग्गभइतो सव्वागासे न भाइज्जा । / " इति, मुख -शर्म समित्येकीभावेन दुःखले साकलङ्कितत्वलक्षणेन प्राप्ताः, सुखमेव पुनर्विशिनष्टि- उयमा यस्य 'नास्ति तु' न विद्यत एव, यदुक्तम् "लोके तत्सदृशो ह्यर्थः, कृत्स्रेऽप्यन्यो न विद्य्ते। उपमीयेत तयेन, तस्मानिरुपमं स्मृतम् ॥ " न च विपयाभावतस्तत्र सुखशब्दाभिधेयाभाव एवेत्याशङ्कनीयं, चतुरर्थत्वात्तस्य, लोके चतुविहार्थेषु, सुखशब्दः प्रयुज्यते । विपये वेदनाऽभावे, विपाके मोक्ष एव च । / 1 / / सुखो वह्निः सुखो वायुर्विषयेष्विह क्थ्य्ते। .दुःखोभावे च पुरुषः, सुखितोऽस्मीति मन्यते । / 2 / / पुण्यकर्मविपाकाच्च, सुख्मिस्स्त्तेन्द्रियार्थ्ज्म्। कर्मक्लेशविमोक्षाच्च, मोक्षे सुखमनुत्तमम् ॥ 3 ॥ " ततश्च मोक्षस्यैव तत्र सुखशब्दाभिधेयत्वादसम्भव एवाशङ्कायाः, इह च जीवधना इत्यनेन सौमताभिमतमभावरूपत्वं मुक्तेः उत्तरविशेषणद्वयेन च 'सुखदुःखबुद्धीच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा navAtmaguNAsteSAmatyantocchittiniHzreyasa'miti वचनादचेतनत्वासुखिचत्वे च सिद्धस्य नैयायिकाधभिमते निराकुरुते, अभावरूपत्वे हि मुक्तेरर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनोऽन्त्यक्षणस्य क्षणान्तराजननादवस्तुत्वं, तदवस्तुत्वे चावस्तुनो जन्यत्वायोगात्तत्पूर्वस्यापि क्षणस्य एवं पूर्वपूर्वक्षणानामपि सौगतस्याभावरूपतैव प्राप्तेति पूर्वसन्तानमिच्छतो मुक्तेरपि भावरूपता बलादायाति, तथा सर्वथाऽऽत्मगुणोच्छित्तिरूपतायां निःश्रेयसस्यात्मनोऽप्यभावप्रसक्तिः, सर्वथा गुणाभावे हिगुणिनोऽप्यभाव एव, अशेषरूपाद्यभाव इवघटादेरिति सूक्ष्मधिया भाव्नीय्मिति। उक्तग्रन्थेनावगतमपि विप्रतिपत्तिनिराकरणार्थं पुनः क्षेत्रं स्वरूपं च तेषामाहमू.(1531) लोएगदेसे ते सव्वे, नान्न्द्ण्स्न्न्स्न्निया। संसारपारनिच्छिना, सिद्धिं व्र्गिण्ग्या॥ वृ.लोकैकदेशे पाठान्तरतो लोकाग्रदेशे वोक्तरूपे 'ते' इति सिद्धाः, अनेन 'मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापर्जिताः' इत्यपास्तं भवति, सर्वगतत्वे ह्यात्मनामेतद् भवेत्, तथात्वे च सर्वत्र सर्वदा वेदनादिप्रसङ्गः, तथा सर्वेनिरवशेषा ज्ञानदर्शनसञ्जिताः संसारस्य पार:-पर्यन्तस्तं निस्तीर्णाः-पुनरागमनाभावलक्षणेनाधिक्येनातिकान्ता: सिद्धि वरगतिं गताः इति प्राग्वतैह चाद्येन विशेषणेन मा भूत्केपाञ्चिज्ज्ञानसञ्ज्ञा परेषां दर्शनस व केवला, किन्तूभे अपि सर्वेषामिति, द्वितीयेन "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं प्द्म्॥ गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः । / " इति मते तेषामनिष्ठितार्थदोषप्रसङ्गेन पुनरावृत्तिरिति, तृतीयेन तु क्षीणकर्मत्वेन स्ववशत्वादिविशेषणवत्त्वेऽप्येषा स्ववशस्यानभिसन्धिः कृतकृत्यस्य च यथास्वभावेनास्योपयोग इष्टः, Page #659 -------------------------------------------------------------------------- ________________ 268 उत्तराध्ययन- मूलसूत्रम् - 2-36 / 1531 'तथागतिः स्यात्स्वभावेने' ति वचनादुत्पत्तिसमये सत्क्रियत्वमप्यस्तीति ख्याप्यते, इदं च सूत्रं यत्र दृश्यते तत्रेत्थं नेयं, प्रत्यन्तरेषु च न दृश्यत एवेत्ति सूत्रार्थः । इत्थं यदुक्तं "संसारत्था स सिद्धा य, दुविहा जीवा viyAhiya"tti तत्र सिद्धा उक्ताः, साम्प्रतं संसारिण आहसंसारत्था उ जे जीवा, दुविहा ते वियाहिया । तसां य थावरा चेव, थावरा तिविहा तहिं ॥ पू. (1532 ) वृ. संसारस्था इति प्राग्वत्तुशब्दः सिद्धेभ्यः सङ्ख्याकृतविशेषद्योतको ये जीवा द्विविधास्ते व्याख्याताः, द्वेविध्यमेवाह - त्रसाश्च स्थावराश्चैव, स्थावराः 'त्रिविधा: ' त्रिप्रिकारा: 'तस्मिन् ' इति द्वैविध्ये सति, अल्पवक्तव्यत्वाच्च पञ्चानिर्देशेऽपि प्रथमतः स्थावराभिधानमिति सूत्रार्थः ॥ मू. ( 1533 ) पुढवी आउजीवा य, तहेव य वणस्सई । इच्चेए थावरा तिविहा, तेर्सि भए सुनेह मे ॥ वृ. 'पुढवीआउजीवा ya'tti जीवशब्दः प्रत्येकमभिसंबध्यते ततः पृथिव्येव जीवाः पृथिवोजीवाः आपो-जलं ता एव जीवा अब्जीवाश्च तथैव च 'वणस्सइऽत्ति प्रक्रमाद्वनस्पतिजीवाः ननु पृथिव्यादीनि जीवशरीराणि न त्वेतान्येव जीवाः, काठिन्यादिलक्षणानि ह्यमूनि जीवाः पुनरुपयोगलक्षणास्तत्कथं पृथिव्यादीन्येव जीवा इत्युक्तम् ?, उच्यते, जीवशरीरयोरन्योऽन्यानुगत्वेन विभागाभावादेवमुक्तं, न चैतदनार्षं, यत उक्तम्- "अन्नोऽन्नानुगयाणं इमं च तं चत्ति विभयणमजुत्तं" इत्यादि 'इति' इत्युक्तप्रकारेण 'एते' पृथिव्यादयः स्थावरास्त्रिविधाः । उत्तरग्रन्थसम्बन्धनार्थमाह- 'तेषाम्' इति पृथिव्यादीनां 'भेदान्' विकल्पान् 'श्रृणुत' आकर्णयत 'मे' मम कथयत इति शेष इति सूत्रार्थः ॥ मू. ( 1534 ) दुविहा पुढविजीवा u, सुहुमा बायरा था। मू. (1535 ) पज्जत्तमाप्पज्जत्ता, एवमेव दुहा पुनो ॥ बायरा जे उपज्जत्ता, दुविहा ते वियाहिया । सहा स्वरा य बोद्धव्वा, सण्हा सत्तविहा तहिं ॥ किण्हा नीला य रुहिरा य, हालिद्दा सुक्किला था। पंडुपणगमट्टिया, खला छत्तीसईविहा ॥ मू. ( 1536 ) मू. (1537) पुढवी य सक्करा वालुया य उवले सला य लोणूसे । अयतौयतबंसीसगरुप्पसुवन्ने य वैरे य ॥ मू. (1538 ) हरियाले हिंगुलुए मणोसिलासासगंजनपवाले । abbhapaDala'bbhavAlaya बायरकाए मनिविहाणा ॥ मू. (1539) गोमिज्जए य रुथगे अंके फलिहे य लोहियक्खे y। मरयमसारगल्ले भुयमोयग इंदनीले य ॥ मू. ( 1540 ) चंदनगेरुयहंसगब्धं पुलए सोगंधिए य बोद्धव्वे । चंदप्पभवेरुलिए जलकंते सूरकंते य ॥ वृ. 'द्विविधाः ' द्विभेदाः पृथिवीजीवा: 'तुः ' प्राग्वत् 'सूक्ष्मा: ' सूक्ष्मनामकर्मोदयाद् 'बादरा: ' बादरनामकर्मोदयात्, तथा 'पज्जत्तमपज्जत्त 'त्ति तत्र 'पर्याप्ताः ' आहारशरीरेन्द्रियोच्छा Page #660 -------------------------------------------------------------------------- ________________ 269 अध्ययनं-36,[ नि. 559] सवाङ्मनोऽभिनिर्वृत्तिहेतुस्तथाविधदलिकं पर्याप्तिः, यत उक्तम् "आहार्स्रीरेण्दियुस्सास्वोम्नोऽभिनिव्त्ती। होइ जओ दलियाओ करणं पैसा उ पज्जत्ती । / " साऽस्त्येषामित्यर्शआदेराकृतिगणत्वादचि पर्याप्तास्तद्विपरीताश्चापर्याप्ताः, एवं' इत्यनेन पर्याप्तापर्याप्तभेदेन 'एते' सूक्ष्मा बादराश्च, पठन्ति च-'एगमेगेऽत्ति एकैके द्विविधाः पुनः प्रत्येकमिति भावः । पुनरेषामेवोत्तरभेदानेवाह..'बायरा जेऽत्ति बादरा ये पुनः पर्याप्ता द्विविधास्ते व्याख्याताः, कथम्? इत्याह-'श्लक्षणा' इह चूर्णितलोष्टकल्या मृदुः पृथिवी तदात्मका जीवा अप्युपचारतः श्लक्ष्णा एवमुत्तरत्रापि, 'खरा:' कठिना: 'च' समुच्चये 'बोद्धव्याः' अवगन्तव्याः, श्लक्ष्णाः सप्तविधाः 'तस्मिन् इत्युक्त्रूप्भेद्द्व्ये। यथा चामी सप्तविधास्तथाऽऽह-कृष्णा नीलाश्च 'रुधिराश्च' इति लोहिता रक्ता इतियावत् 'हारिद्राः' पीताः शक्लाः 'तथे ति समुच्चये 'paMDu'tti पाण्डव:--आपाण्डु: A-ईषच्छुभ्रत्वभाज इतियावत्, इत्थं वर्णभेदेन षड्विधत्वम्, इहच पाण्डुरग्रहणं कृष्णादिवर्णानामपि स्वस्थानभेदेन भेदाभेदान्तरसम्भवसूचकं, पनक:अत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्तमानस्य लोके पृथिवीत्वेनारूढत्वात्पूर्वभेदसगृहेऽपि भेदेनोपादानं, तत एव च मृत्तिकेति पृथ्वीपर्यायाभिधानमपि, अन्ये त्वाहुः-पनकमृत्तिका मरुषु पर्पटिकेति रूढा, यस्याश्चरणाभिधाते झगित्युज्जृम्भणं, kharapRthivIbhedadarzanopakramamAha'kharAH' प्रक्रमाद्वादरपृथिवीजीवाः षट्त्रिंशद्विधाः' षट्त्रिंशभेदाः । तानेवाह-'pRthivI'tibhAmA सत्य भामावच्छुद्धपृथिवी शर्करादिरूपा या न भवति, चशब्द उत्तरभेदापेक्षया समुच्चये, 'शर्करा' लघूपलसकलरूपा, वालुका च' प्रतीता, 'उपलः' गण्डशैलादिः, शिला च' दृषत् 'लोणूसे अयतंबतौयसीसयरूप्पसुवन्ने यत्ति लवणं च-समुद्रलवणादि ऊपश्च-क्षारमृत्तिका लवणोषौ अयस्तानत्रपुकसीसकरूप्यसुवर्णानि च प्रतीतानि, नवरमेषा सम्बन्धनो धातव एवैवमुक्ताः, सदा तेषु तत्सत्तादर्शनार्थं चैवमभिधानं, तेषु आमूनि प्रागपि सन्त्येव, केवलं मलविगमादाविर्भवन्ति, 'वज्रश्च' हीर्क्ः। हरितालो हिङ्गलको मनःशिलेति च प्रतीता एव, 'सासगंजणपवालेऽत्ति, सासकश्चधातुविशेषोऽञ्जनं-समीरकं प्रवालकं च-विद्रुमः सासकाञ्जनप्रवालानि, 'abbhapaDala'bhavAluya'tti अभ्रपटलंप्रसिद्धम् अभ्रवालुका-अभ्रपटलमिश्रा वालुका 'बादरकाये' इति बादरपृथ्वीकायेऽमी भेदा इति शेषः 'मणिविहानेऽत्ति चस्य गम्यमानत्वात् 'मनिविधानानि च' मनिभेदाः कानि पुनस्तानि? इत्याह-गोमेज्जकश्च रुचकोऽङ्कः स्फटिकश्च लोहिताक्षश्च 'maragaya'tti मरकतो मसारगल्ल: 'bhuyamoyaga'tti भुजमोचक इन्द्रीनीलच 6 / caMdanageruyahaMsagabbha'tti चन्दनो गेरुगो हंसगर्भः पुलक: सौगन्धिकश्च बोद्धव्यः 'caMdappaha'tti चन्द्रप्रभो वैडूर्यो जलकान्तः सूरकान्तश्च । इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेज्जकादयश्च क्वचित्कस्यचित्कथञ्चिदन्तर्भावाच्चतुर्दशेत्यमी मीलिता: षट्त्रिंदश् भवन्तीति सूत्रसप्तकार्थः । सम्प्रति प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथिवीकायप्ररूपणामाह मू. (1541) एए खरपुढवीए, भेया छ्त्तीस्माहिया। Page #661 -------------------------------------------------------------------------- ________________ 270 उत्तराध्ययन-मूलसूत्रम्-2-36 / 1541 एगविहमनाणत्ता, सुहुमा तत्थ वियाहिया । / वृ. एते स्वरपृथिव्यास्तदविभागाच्च तत्स्थजीवानां भेदाः पट्त्रिंशदाख्याताः, 'egavihamanANatta'tti आर्पत्वादेकविधाः, किमित्येवंविधाः?-यतोऽविद्यमानं नानात्वं-- नानामावो भेदो येषां तेऽमी अनानात्वाः सूक्ष्माः 'तत्रेऽत्ति तेषु सूक्ष्मबादरपृथिवीजीवेषु मध्ये व्याख्याता इति सूत्रार्थः । / एतानेव क्षेत्रत आह मू.(1542/1) सुहमा य सव्वलोगमि, लोगदसे य बाय्रा। वृ.सूक्ष्मा: 'सर्वलोके' चतुर्दशरज्ज्वात्मके तत्र सर्वदा तेषां भावात्, लोकस्य देशो-विभागो लोकदेशस्तस्मिन् 'च:' पुनरर्थे बादरास्तेषां क्वचित्कदाचिदसत्त्वेन सकलव्याप्त्यसम्भवात् । / अधुनैतत्कालतोऽभिधित्सुः प्रस्तावनामाहमू. (1542/2) एत्तो कालविभागं तु, तेसि वुच्छ चुव्विह्ण्॥ वृ. प्राग्वदिति सूत्रार्थः । यथाप्रतिज्ञातमाहमू.(1543) संतैं pappa'NAIyA, अपज्जवसिया विय्। ठिई पडुच्च साईया, सपज्जवसियावि y॥ मू.(1544) बावीससहस्साई, वासानुक्कोसिया भ्वे। आउठिई पुढवीणं, अंतोमुहुतं झ्त्रिया। मू.(1545) असंखकालमुक्कोसा, अंतोमुहुत्तं झ्न्न्य्ण्। कायठिई पुढवीणं, तं कायं तु अमुंचओ । / मू.(1546) अनंतकालमुक्कोस, अंतोमुहुत्त झ्न्न्य्ण्। विजढमि सए काए, पुढविजीवाण अंतरं । / . 'सन्तति' प्रवाहं प्राप्यानादिका अपर्यवसिता अपि च, तेषां प्रवाहतः कदाचिदप्यभावासम्भवात् 'स्थिति' bhavasthitirUpAM'zratItya' आश्रित्य सादिकिआः सपर्यवसिता अपि च, द्विविधाया अपि तस्या नियतकालत्वात् । यथा चैततथाऽऽह-द्वाविंशतिसहस्राणि वर्षाणाम् 'ukkosiya'tti उत्कृष्टा भवेत, काऽसौ? इत्याह-आयु:-जीवितं तस्य स्थितिः-अवस्थानमायुःस्थितिः 'पृथिवीनाऽमिति पृथिवीजीवानामन्तर्मुहूर्तं जघन्यिका, असङ्ख्यकालमुत्कृष्टा अन्तर्महरू~ जघन्यिका, काऽसौ?-काय इति-पृथिवीकायस्तस्मिन् स्थिति:- ततोऽनुद्वर्त्तनेनावस्थानं कायस्थिति: 'पृथिवीनां' पृथ्वीजीवानां 'तम्' इति पृथ्वीरूपं कायं निकायं 'तुः' अवधारणे भिन्नक्रमश्च ततः 'अमुंचतोऽत्ति 'अमुञ्चतामेव' अत्यजताम, इत्थं द्विविधाया अपि स्थिने यत्यदर्शनेन सादिसपर्यवसितत्वमेषां, सामर्थ्यकालस्य प्रक्रान्तत्वादन्तरकालमाहानंतकालमुत्कृष्टमन्तर्मुहूर्त जघन्यक 'vijadaMmi'tti त्येक्ते स्वके' स्वकीये 'काये' निकाये पृथ्वीजीवानामन्तरं, किमुक्तं भवति ?-यत्पृथिवीकायादुद्वर्त्तनं या च पुनस्तत्रैवोत्पत्तिरनयोर्व्यवधानमिति सूत्र्च्तुस्स्त्त्यार्थ्ः॥ एतानेव भावत आहमू.(1547) एएसिवण्णओ चेव, गंधओ र्स्फासो। संठाणादेसओ वावि, विहाणाई shssso॥ वृ. नवरं वर्णादीनां भावरूपत्वात्तेषां च संङ्ख्याभेदेनाभिधीयमानत्वादस्य भावाभिधायिता, Page #662 -------------------------------------------------------------------------- ________________ अध्ययनं - 36, [ नि. 559] 271 उपलक्षणं चेह सहस्र इति, वर्णादितारतम्यस्य बहुतरभेदत्वेनासङ्ख्य भेदताया अपि सम्भवादिति सूत्रार्थः ॥ इत्थं पृथ्वी जीवानभिधायाब्जीवानाह मू. ( 1548 ) मू. ( 1549 ) मू. (1550 ) मू. ( 1551 ) मू. ( 1552 ) मू. (1553 ) मू. (1554). मू. (1555 ) बृ. सूत्राष्टकं व्याख्यातप्रायमेव नवरं 'सुद्धोदकं' मेघमुक्तं समुद्रादिसम्बन्धि च जलम् 'ओसेऽत्ति अवश्याय: शरदादिषु प्राभातिकसूक्ष्मवर्ष: 'हरतनु' प्रात: सस्नेहपृथिव्युद्भवस्तृणाग्रजलबिन्दुः 'मिहिका गर्भामासेषु गर्भसूक्ष्मवर्षा 'हिमं' प्रतीतमेव, सप्तैव सहस्राणि वर्षानामुत्कृष्टका भवेत् काऽसौ ? - आयुःस्थितिः 'अपाम्' इत्यस्जीवानामिति सूत्राष्टकार्थः ॥ मू. ( 1556 ) दुविहा वणस्सईजीवा, सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेव दुहा पुनो ॥ बायरा जे उपज्जत्ता, दुविहा ते वियाहिया । साहारणसरीरा य, पत्तेगा य तहेव य ॥ मू. ( 1557 ) मू. ( 1558 ) पत्तेयसरीरा u, नेगहा ते पकित्तिया । मू. ( 1559 ) मू. (1560 ) मू. ( 1561 ) दुविहा आउजीवा u. सुहुमा बायरा था। पज्जत्तमपज्जता, एवमेव दुहा पुनो ॥ बायरा जे उपज्जत्ता, पंचहा ते पकित्तिया । सुद्धोदए य उस्से, हरयनु महिया हिमे ॥ एगविहमनाणत्ता, सुहुमा तत्थ वियाहिया । सुहुमा सव्वलोगंमि, लोगदेसे य बायरा ॥ संतई पप्पणाईया, अपज्जवसियावि य । ठिई पडुच्च साईया, सपज्जवसियाविय ॥ सत्तेव सहस्साई, वासानुक्कोसिया भवे । आउठिई आऊणं, अंतोमुहुत्त जहन्नयं ॥ असंखकालमुक्कोसा, अंतोमुहुतं जहत्रयं । कार्यठिई आऊणं, तं कार्यं तु अमुंचओ ॥ अनंतकालमुक्कोइ, अंतोमुहुत्तं जहन्त्रयं । विजमि सए काए आउजीवाण अंतरं । एएसिं वन्नओ चेव, गंधओ र्स्फासो। संठाणादेसओ वावि, विहाणाई सहस्सओ ॥ रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा ॥ वलय पव्वया कुहणा, जलरूहा ओसही तिणा । हरियकाया उ बोद्धव्वा, पत्तेया इति आहिया ॥ साहारणसरीरा u, नेगहा ते पकित्तिया । आलुए मूलए चेव, सिंगबेरे तहेव य ॥ हिरिली सिरिली सिस्सिरीली, जावई केयकंदली । पलंडुलसणकंदे य, कंदली य कुहव्वये । / Page #663 -------------------------------------------------------------------------- ________________ 272 उत्तराध्ययन-मूलसूत्रम्-2-36/1562 मू.(1562) . लोहिणीहूयथीहू य, तुहगा य तहेव y। कण्हे य वज्जकंदे य. कंदे सूरणए तह । / मू. (1563) अस्सकन्नी य बोद्धव्वा, सीहकन्नी तहेव y। मुसुंढी य हलिद्दा य, नेगहा एवमायओ । / मू.(1564) एग्विह्म्नान्न्त्ता0॥ मू.(1565) संतई प्प्प्द्द्नाईआ0॥ मू.(1566) दस चेव सहस्साई, वासानुक्कोसिया भ्वे। वणस्सईण आउंतु, अंतोमुहुत्त जहनयं । / मू.(1567) अनंतकालमुक्कोसा, अंतोमुहुत्तं जहत्रयं । कायठिई पनगाणं, तं कायं तु अमुण्चो। मू.(1568) अनंतकालमुक्कोसा, अंतोमुहुत्त झ्न्न्य्ण्। विजमि सए काए, पनगजीवाण aNtrN॥ mU. (1569) eersi वनाओ चेव, गंधओ र्स्फासो। संठाणादेसओ वावि, विहाणाई shssso॥ वृ.सूत्राणि चतुर्दश, प्रायो व्याख्यातान्येव, नवरंसाधारणम्-अनन्तजीवानामपि समानमेकं शरीरं येषां तेऽमी साधारणशरीराः, उपलक्षणं चैतदाहारानपानग्रहणयोरपितेषां साधारणत्वात्, "साहारणमाहारो साहारणमाणपाणगहणं c। साहारणजीवाणं साहरणलक्खणं eyN॥" 'pattegA ya'tti 'प्रत्येकशरीराश्च एकमेकं प्रति प्रत्येकम्-एकैकशो विभिन्न शरीरमेषामिति प्रत्येकशरीराः, तेषा हि यदेकस्य शरीरं न तदन्यस्येति, यदुक्तम् "जह सगलसरिसवाणं सिलेसमिस्साण वट्ठिया व्त्ती। पत्तेयसरीराणं तह होंति स्रीर्स्ण्घाया॥1॥ जह वा तिलसकुलिया बहुएहि तिलेहि मेलिया संतिई । पत्तेयसरीराणं तह होंति स्रीर्स्ण्घाया॥2॥" प्रक्रमाज्जीवा ये इति शेष: अनेकधा ते प्रकीर्तिताः, पठन्ति च-'बारसविहभेएणं पत्तेया उ viyAhiya'tti, 'वृक्षाः' चूतादयः 'गुच्छाः' वृन्ताकीप्रभृतयः 'गुल्माश्च' नवमालिकादयः 'लताः' चम्पकलतादयः 'वल्लय: वपुष्यादयः 'तृणानि' जुञ्जकार्जुनादीनि लतावलयानि' नालिकेरीकदल्यादीनि भण्यन्ते, तेषां च शाखान्तराभावेन लतारूपता त्वचो वलयाकारत्वेन च वलयता, पर्वाणि-सन्धयस्तेभ्यो जाता: पर्वजाः पाठान्तरतः पर्वगा वा इक्ष्वादयः 'कुहणा:' भूमिस्फोटकविशेषाः सर्पच्छत्रकादयो, जले रुहन्तीति जलरुहा:- पद्मादयः औषधयःफलपाकान्तास्तद्रुपाणि तृणानि औषधितृणानि-शाल्यादीनि हरितानि-तन्दुलेयकादीनि तान्येव कायाः-शरीराण्येषामिति हरितकायाः, चशब्द एषामेव स्व्ग्तानेक्भेद्स्ण्सूच्क्ः। ___ 'sAdhAraNazarIrAstvi'ti तुशब्दस्यापिशब्दार्थत्वात् साधारणशरीरा अपि न केवलं प्रत्येकशरीरा इत्यपिशब्दार्थः, आलूकमूलकादयः हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देश Page #664 -------------------------------------------------------------------------- ________________ अध्ययनं - 36, [ नि. 559] प्रसिद्धा: 'एवमादयः' इत्येवंप्रकारा येषामिदं साधारणशरीरलक्षणमस्ति, तद्यथा "चक्कागं भज्जमाणरस, गंठी चुन्नघनो भवे । पुढवीसरिसेण भेएण, अनंतजीवं वियाणाहि ॥ 1 ॥ गूढच्छिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जंपि य पणट्ठसंधि, अनंतजीवं वियाणाहि ॥ 2 ॥ " इत्यादि पनका - उल्लिजीवाः, इह च तदुपलक्षिताः सामान्येन वनस्पतयो गृह्यन्ते, तथा चान्ये paThanti'vaNapphaINa आउंतु 'त्ति, प्रत्येकशरीरापेक्षया चोत्कृष्टं दशवर्षसहस्रमानमायुरुक्तं, साधारणानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्त्तायुष्कमानं, उक्तं च- "निओयस्स णं भंते! केवैयं कालं ठीपन्नत्ता ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं" कायस्थितः पनकानाम्, इहापि सामान्येन वनस्पतिजीवानाम, अत एवासौ सामान्येन वनस्पतिजीवान्निगोदान् वाऽपेक्ष्योत्कृष्टतोऽनन्तकालमुच्यते, विशेषापेक्षायां हि प्रत्येकवनस्पतीनां तथा निगोदानां बादराणां सूक्ष्माणां चासङ्ख्येयकालोऽवस्थितिः, यदुक्तम्- "पत्तेयसरीरबादरवनप्फईकाइयाणं भंते! केवैयं कालं कायठिई पन्नत्ता ?, जहन्त्रेणं अंतोमुहुत्तं उक्कोसेण सत्तरि सागरोवमकोडाकोडीओ निओए णं भंते! निओदेत्ति कालओ केच्चिरं होइ ?, जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं अनंतकालं अनंताओ ओसप्पिणीओ खेत्तओ अड्डाइज्जा मोग्गलपरियद्वा वा । बायरनि ओयपुच्छा, जहत्रेणं अंतोमुहुत्तं उक्कोसेणं सत्तरिसागरोवमको डाकोडीओ । 273 सुहुमनिगोयपुच्छा, जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं असंखेज्जं कालं "ति । तथाऽसङ्ख्यकालमुत्कृष्टं पनकजीवानामन्तरं, तत उद्धृत्य हि पृथिव्यादिषूत्पत्तव्यं, तेषु चासङ्ख्येयकालै कार्यस्थितिरिहापि तथाऽभिधानादिति चतुर्दशसूत्रार्थः ॥ प्रकृतमुपसंहरनुत्तरग्रन्थं च सम्बन्धयितुमिदमाह--- मू. ( 1570 ) इच्चेए थावरा तिविहा, समासेन वियाहिया । इत्तो उतसे तिविहे, वृच्छामि अनुपुव्वसो ॥ वृ. 'इति' इत्येवंप्रकारा: 'एते' पृथिव्यादयः स्थानशीला: स्थावरा: 'त्रिविधा: ' त्रिप्रकाराः, त्रयाणामप्यमीषां स्वयमवस्थितिस्वभावत्वात्, 'समासेन' सङ्क्षेपेण व्याख्याताः, विस्तरतो ह्यमीषां बहुतरा भेदा: / 'अतः ' स्थावरविभक्तेरनन्तरं 'तुः ' पुनरर्थः त्रसांस्त्रिविदान् वक्ष्यामि 'अनुपुव्वसोऽत्ति आनुपर्येति सूत्रार्थः ॥ मू. ( 1571 ) तेऊ वाऊ य बोद्धव्वा, ओराला य तसा तहा । तच्चेए तसा तिविहा, तेसिं भेए सुणेह मे ॥ वृ. 'तेउ' त्ति तेजोयोगात्तेजांसि - अ [त्रा ] ग्नयस्तद्वर्त्तिनो जीवा अपि तथोक्ताः, एवं 'vAU'tti वान्तीति वायवो वातास्ते च बोद्धव्याः, 'ओराल 'त्ति 'उदारा: ' एकेन्द्रियापेक्षया प्रायः स्थूला द्वीन्द्रियादय इतियावत् 'च: ' समुच्चये त्रसाः 'तथे ऽति तेनागमोक्तेन प्रकारेण, upasaMhAramAha'itI' त्यनन्तरोक्तास्त्रस्यन्ति - चलन्ति देशाद्देशान्तरं संक्रामन्तीति त्रसा: 'त्रिविधा: ' त्रिप्रकाराः, तेजोवाय्वोश्च स्थावरनामकर्मोदयेऽप्युक्तरूपं त्रसनमस्तीति त्रसत्वं द्विधा हि तत्-गतितो 29/18 Page #665 -------------------------------------------------------------------------- ________________ 274 उत्तराध्ययन-मूलसूत्रम्-2-36/1571 लब्धितश्च, यत उक्तम्- "दुविहा खलु तसजीवा--लद्धितसा चेव गतितसा ceva"tti, ततश्च तेजोवाय्वोर्गतित उदाराणां च लब्धितोऽपि त्रसत्वमिति, उत्तरग्रन्थसम्बन्धनायाह-'तेषाऽमिति तेजःप्रभृतीनां भेदान् श्रृणुत 'मे' मम कथयत इति सूत्रार्थः । तत्र तावत्तेजोजोवानाहमू.(1572) दुविहा तेउजीवा u, सुहमा बायरा था। पज्जत्तमपज्जत्ता, एवमेव दुहा पुनो। मू.(1573) बायरा जे उ पज्जत्ता, नेगहा ते वियाहिया। इंगाले मुम्मुरे अगनी, अच्चि जाला तहेव y॥ मू.(1574) उक्का विज्जू य बोद्धव्वा, नेगहा एव्मायो। एगविहमनाणत्ता, सुहमा ते वियाहिया॥ मू.(1575) सुहुमा सव्वलोगमि, लोगदेसे य बाय्रा। इत्तो कालविभागं तु, तेसिं वुच्छं चउब्विहं । / मू. (1576) संतई pappa'NAIyA, अपज्जवसियावि y। ठीं पडुच्च साईया, सपज्जवसियावि य । / मू.(1577) तित्रेव अहोरत्ता, उक्कोसेन वियाहिया। आउ ठिई तेऊणं, अंतोमुहत्तं जहन्नयं । / मू.(1578) असंखकालमुक्कोसा, अंतोमुहुत्त जहत्रयं । कायठिई तेऊणं, तं कायं तु अमुण्चो॥ मू.(1579) अनंतकालमुक्कोसं, अंतोमुहुत्तं झ्न्न्य्ण्। विजमि सए काए, तेउजीवाण aNtrN॥ mU: (1580) eesi vannao ceva, गंधओ र्स्फासो। सठाणादेसओ वावि, vihaannaaiNshssso|| वृ. दुविहेत्यादिसूत्राणि नव प्रायः प्राग्वत्, नवरम् 'अङ्गारः' विगतधूमज्वालो दह्यमानेन्धनात्मकः 'मुर्मुरः' भस्ममिश्राग्निकनरूपः 'अग्निः' इहोक्तभेदातिरिक्तो वह्निः अचिः' मूलप्रतिबद्धा ज्वलनशिखा, दीपशिखेत्यन्ये, 'ज्वाला' छिन्नमूला ज्वलनशिखैवेति सूत्रनवकार्थः । / उक्तास्तेजोजीवाः, वायुजीवानाहमू.(1581) दुविहा वाउजीवा य, सुहुमा बायरा था। पज्जत्तमपज्जता, एवमेव दुहा पुनो। मू.(1582) बायरा जे उपज्जत्ता, पंचहा ते प्कितिया। उक्कलियामंडलियाघनगुंजासुद्धवाया y॥ मू.(1583) संवट्टगवाए य, नेगहा एव्माअओ॥ एगविहमनाणत्ता, सुहमा तत्थ वियाहिया। मू.(1584) सुहमा सव्वलोगंमि, लोगदेसे य बाय्रा। इत्तो कालविभागं तु, तेसि वुच्छं चुब्धिह्ण्॥ मू.(1585) संतई pappa'NAIyA, अपज्जवसियावि y। - Page #666 -------------------------------------------------------------------------- ________________ अध्ययन-36,[नि.559 ] टिई पडुच्च साईया, सपज्जवसियावि y॥ मू.(1586) तिन्नेव सहस्साई, वासानुक्कोसिया भ्वे। आउठिई वाऊणं, अंतोमुत्तं जहन्नयं । / मू.(1587) असंखकालमुक्कोसा, अंतोमुहुतं झ्न्न्य्ण्। कायठिई वाऊणं, तं कायंत अम्ण्चो॥ मू.(1588) अनंतकालमुक्कोस, अंतोमुहुत्तं जहत्रयं । विजमि सए काए. वाउजीवाण aNtrN॥ mU.(1589) eesi vannao ceva, गंधओ र्स्फासो। संठाणादेसओ वावि, विहाणाइं shssso॥ वृ.दुविहेत्यादि सूत्रनवकं प्राग्व्त्। पञ्चधे' त्युपलक्षणम्, अत्रैवास्यानेकधेत्यभिदानात्, 'उक्कलियामंडलियाघणगुंजासुद्धवाया य' वातशब्दस्य प्रत्येकमभिसम्बन्धादुत्कलिकावाता ये स्थित्वा स्थित्वा पुनर्वान्ति मण्डलिकावाता-वातोलीरूपाः घनवाता-रत्नप्रभाद्यधोवर्तिनां धनोदधीनां विमानानां वाऽऽधारा हिमपटलकल्पा वायवो गुञ्जावाता-ये गुञ्जन्तो वान्ति शुद्धवाता-उत्कलिकायुक्तविशेषविकला मन्दानिलादयः, संवट्टगवाए यत्ति संवतकवाताश्चये बहि:स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्तीति सूत्रनवकार्थः । / .. इत्थं तेजोवायुरूपांस्त्रसानभिधायोदारत्रसाभिधित्सयाऽऽहम.(1590) ओराला तसा जे u, चौहा ते प्कित्तिया। बेइंदिय तेइंदिय, चौरो पंचिंदिया चेव । / वृ. उदारास्त्रसाः 'ये तु' इति ये पुनः 'चतुर्धा' चतुष्प्रकारास्ते प्रकीर्तिताः, यथा चैषां चतुर्द्धात्वं तथाऽऽह-'beiMdiya'tti द्वे इन्द्रिये-स्पर्शनरसनाख्ये येषां तेऽमी द्वीन्द्रियाः, एतश्च निर्वृत्त्युपकरणाख्यं द्रव्येन्द्रियमभिप्रेत्योच्यते, भावेन्द्रियापेक्षयैकेन्द्रियाणामपीन्द्रियपञ्चकस्यापि सम्भवात्, तथा च प्रज्ञापना-"दव्विदियं पडुच्च एगिदिया जीवा एगेंदिया भावेंगियं पडुच्च एगेन्दियावि जीवा बेंदिया तेइंदिया चौरिदिया paMciMdiya"tti, एवं शेषेष्वपि, तथैव 'teiMdiya'tti त्रीन्द्रिया:-येषां द्वे ते एव तृतीयां घ्राणं, 'caurI'tti प्रक्रमाच्चतुरिन्द्रिया:-येषां त्रीपयुक्तरूपाणि चतुर्थं चक्षुः, पञ्चेन्द्रियाश्चैव-येषामेतान्येव चत्वारि पञ्चमं श्रोत्रमिति सूत्रार्थः । / तत्र तावद् द्वीन्द्रियवक्तव्यतां प्रतिपिपादयिषुरिदमाहमू.(1591) बेइंदिया उजे जीवा, दुविहा ते प्कित्तिया। पज्जत्तमपज्जत्ता, तेसि भए सुणेह मे॥ मू.(1592) किमिनो सोमंगला चेव, अलसा माइवाह्या। वासीमुहा य सिप्पीया, संखा संखणगा था। मू.(1593) पल्लोयानुल्लया चेव, तहेव य व्राद्द्गा। जलूगा जालगा चेव, चंदना य तहेव y॥ मू.(1514) इति बेइंदिया एए, नेगहा एव्मायो। लोएगदेसे ते सव्चे, न सव्वत्थ वियाहिया । / Page #667 -------------------------------------------------------------------------- ________________ 276 उत्तराध्ययन-मूलसूत्रम्-2-36/1595 मू.(1515) संतई पप्पानाईया, अपज्जवसियावि y। ठीं पडुच्च साईया, सपज्जवसियावि y॥ मू.(1596) वासाइं बारसेव u, उक्कोसेन वियाहिया। बेइंदियआउठिई, अंतोमुहुतं जहन्नयं । / मू.(1597) संखिज्जकालमुक्कोसा, अंतोमुहत्तं जहायं । बेइंदियकायठिई, तं कायं तु अमुण्चो। मू.(1598) अनंतकालमुक्कोसं. अंतोमुहुत्त जहत्रयं । बेदियजीवाणं, अंतरेयं वियाहियं । / मू.(1599) एएसि वनाओ चेव, गंधओ र्स्फासो। संठाणादेसओ वावि, विहाणाई shssso॥ वृ. बेइंदिया इत्यादि सूत्रनवकम्, इदमपि प्रायस्तथैव, नवरं द्वीन्द्रियाभिलापः कर्त्तव्यः, तथा 'कृमयः' अशुच्यादिसम्भवाः 'अलसा:' प्रतीताः 'मातृवाहका:' ये काष्ठशकलानि समोभयाग्रतया संबध्नन्ति, वास्याकारमुखा वासीभुखाः, 'sippiya'tti प्राकृतत्वात् शुक्तयः 'शङ्खाः' प्रतीता: 'शङ्खनका:' तदाकृतय एवात्यन्तलघवो जीवाः 'वराटकाः' कपर्दकाः 'जलौकसः' दुष्टरक्ताकर्षिण्यः चन्दनका-अक्षाः, शेषास्तु यथासम्प्रदायं वाच्याः, वर्षाणि द्वादशैवत्विति सूत्र्न्व्कार्थ्ः॥ त्रीन्द्रियवक्तव्यतामाहमू.(1600) तेइंदिया य जे जीवा, दुविहा ते प्कित्तिया। पज्जत्तमपज्जत्ता, तेसि भए सुणेह मे॥ मू.(1601) कुंथुपिवीलिउद्दसा, उक्कलुदेहिया था। तणहारा कद्वहारा य, मालूगा प्त्थार्गा॥ मू.(1602) कप्पासिट्रिमिंजा य, तिदुगा तुस्र्मिज्गा। सदावरी य गुम्मी य, बोद्धव्वा इंदगाइ y॥ मू. (1603) ___ इंदगोवसमाइया, नेगहा एव्मायो। लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया । / मू.(1604) संतई pappa'NAIyA, अपज्जवसियावि y। ठीं पडुच्च साईया, सपज्जवसियावि y॥ मू. (1605) एगूनवन्न होरता, उक्कोसेन वियाहिया। तेइंदिय आउठिई, अंतोमुहत्तं जहन्नयं । / मू. (1606) संखिज्जकालमुक्कोसा, अंतोमुहतं जहत्रयं । तेइंदियकायठिई, तं कायं तु अमुण्चो। मू.(1607) अनंतकालमुक्कोस, अंतोमुहत्तं झ्न्न्य्ण्। तेइंदियजीवाणं, अंतरेयं वियाहियं । / मू.(1608) एएसिं वत्रओ चेव, गंधओ र्स्फासो। संगणादेसओ वावि, विहाणाई shssso॥ Page #668 -------------------------------------------------------------------------- ________________ 277 अध्ययनं-36, [ नि. 559] वृ.तेंदिएत्यादि सूत्रनवकम्, एतदपि पूर्ववत्, नवरंत्रीन्द्रियोच्चारणं vishessH। तथा कुन्थवःअनुद्धरिप्रभृतयः पिपीलिका:-कीटिका: गुंमी-शतपदी, एवमन्येऽपि यथासम्प्रदायं वाच्याः, एकोनपञ्चाशदहोरात्राण्यायु:-स्थितिरिति सूत्रनवकार्थः । / चतुरिन्द्रियवक्तव्यतामाहमू. (1609) चरिदिया उजे जीवा, दुविहा ते प्कित्तिया। पज्जत्तमपज्जत्ता, तेसिं भेए सुनेह मे ॥ मू.(1610) अंधिया पुत्तिया चेव, मच्छियिआ मगसा था। भमरे कीडपयंगे य, डिंकणे कुंकने था। मू.(1611) कुक्कडे सिंगिरीडी य, नंदावते य विच्छिए। डोले भिंगगिरिडिओ, विरिली अच्छिवेहे। मू. (1612) अच्छिरे माहले अच्छि[रोडए], विचित्ते चित्त्प्त्ते। ओहिंजलिया जलकारी, य नीया तंबगाइ या॥ मू. (1613) ई चौरिदिया एए, नेगहा एव्मायो। लोगस्स एगदेसंमि, ते सव्वे परिकित्तिया । / मू.(1614) संतई पप्पडणाईया, अपज्जवसियावि y। ठिई पडुच्च साईया, सपज्जवसियावि y॥ मू.(1615) छच्चेव य मासाऊ, उक्कोसेण वियाहिया। चौरिदिय आउठिई, अंतोमुत्त जहन्नयं । / मू.(1616) संखिज्जकालमुक्कोसं, अंतोमुत्त झ्न्न्य्ण्। चौरिदियकायठिई, तं कायं तु अमुचो। मू.(1617) अनंतकालमुक्कोसं, अंतोमुहत्तं झ्न्न्य्ण्। विजमि सए काए, अंतरेयं वियाहियं । / मू.( 1618) एएसि वत्रओ चेव, गंधओ र्स्फासो। संठाणादेसओ वावि, विहाणाइं shssso॥ वृ. चौरिदिएत्यादि सूत्रदशकम्, इदमपि तथैव, चतुरिन्द्रियाभिलाप एव विशेषः । एतद्देदाश्च केचिदप्रतीता एवान्ये तु तत्तद्देशप्रसिद्धितो विशिष्टसम्प्रदायाच्चाभिधेयाः, तथा पडेव मासानुत्कृष्टैषां स्थितिरिति सूत्रदशकार्थः । पञ्चेन्द्रियवक्तव्यतामाहमू. (1619) पंचिंदिया उजे जीवा, चउब्विहा ते वियाहिया। ___ नेरइय तिरिक्खा य, मनुया देवा य आहिया॥ वृ. पञ्चेन्द्रियास्तु ये जीवाश्चतुर्विधास्ते व्याख्याताः, तद्यथा-'नेरइय तिरिक्खा यत्ति नैरयिकास्तिर्यश्चश्च मनुजा देवाश्च आख्याताः' कथितास्तीर्थकरादिभिरिति सूत्रार्थः । / तत्र तावनैरयिकानाहमू.(1620) नेरइया सत्तविहा, पुढवीसू सत्तसू भ्वे। रयणाभ सक्कराभा, वालुयाभा य आहिया । / मू.(1621) पंकाभा धूमाभा, तमा तमतमा था। Page #669 -------------------------------------------------------------------------- ________________ 278 उत्तराध्ययन-मूलसूत्रम्-2-36/1521 ई नेरइया एए, सत्तहा परिकितिया । / मू. (1622) लोगस्स एगदेसंमि, ते सव्चे उ वियाहिया। इतो कालविभागंतु, तेसिं वुच्छं चुब्विह्ण्॥ मू.(1623) संतई pappa'NAIyA, अपज्जवसियावि या ठिई पडुच्च साईया, सपज्जवसियावि y॥ मू.(1624) सागरोवममेगंतु, उक्कोसेन वियाहिया। पढमाइ जहन्नेणं, दसवाससहस्सिया । / मू.(1625) तित्रेव सागराऊ, उक्कोसेन वियाहिया। दुच्चाए जहन्त्रेणं, एगं तू साग्रोव्म्ण्॥ मू.(1626) दससागरोवमाऊ, उक्कोसेन वियाहिया। चउत्थीइ जहन्नेणं, सत्तेव उसाग्रोव्मा॥ मू.(1627) दससागरोवमाऊ, उक्कोसण वियाहिया। पंचमाए जहानेणं, दस चेव उ सागरा । / मू.(1628) सत्तरससारगाऊ, उक्कोसेन वियाहिया। पंचमाए जहन्नेणं, दस चेव उसाग्रा॥ मू.(1629) यावीससागराऊ, उक्कोसेन वियाहिया। छट्ठीइ जहन्नेणं, सत्तरस सागरोवमा । / मूः(1630) तित्तीससागराऊ, उक्कोसेन वियाहिया। सत्तमाए जहन्त्रेणं, बावीसं साग्रोव्मा॥ मू.(1631) जा चेव उ आउठिई, नेरझ्याणं वियाहिया' सा तेसिं कायठिई, जहनुक्कोसिया भ्वे। मू.(1632) अनंतकालमुक्कोसं, अंतोमुहत्तं जहन्नयं । विजमि सए काए, नेरइयाणं tu aNtrN॥ mU.(1633) eesi vannao ceva, गंधओ र्स्फासो। संठाणादेसओ वावि, vihaannaaiNshssso|| वृ.नेरइएत्यादि चतुर्दश सूत्रान्नि। नैरयिकाः 'सप्तविधाः' सप्तप्रकाराः, किमिति?, पृथ्वीषु saptasu'bhave'tti भवेयुः, ततस्तद्भेदात्तेषां सप्तविधत्वमिति भावः, का: पुनस्ताः सप्त? ityAha'rayaNAbha'tti रत्नानां-वैडूर्यादीनामाभानमाभास्वरूपतः प्रतिभासनमस्यामिति रत्नाभा, इत्थं चैतत्, तत्र रत्नकाण्डस्य भवनपतिभवनानां च विविधरत्नवतां सम्भवात्, एवं सर्वत्र, नवरं शर्करा-श्लक्ष्णपाषाणशकलरूपा तदाभा, 'धूमा "ति यद्यपि तत्र धूमासम्भवस्तथाऽपि तदाकारपरिणतानां पुद्गलानां सम्भवात्, तमोरूपत्वाच्च तमः, प्रकृष्टतरतमस्त्वाच्च तमस्तमः, 'इति' इत्यमुना प्रथिवीसप्तविधत्वलक्षणेन प्रकारेण नैरयिका एते सप्तधा प्र्कीर्तिताः। "लोगस्सेऽत्यादिसूत्रद्वयं क्षेत्रकालाभिधायि प्राग्व्त्। सादिसपर्यवसितत्वं द्विविधस्थित्यभिधानद्वारतो भावयितुमाह-सागरोपममेकं तूत्कृष्टेन व्याख्याता 'प्रथमायां' प्रक्रमान्नरकपृथिव्यां m Page #670 -------------------------------------------------------------------------- ________________ अध्ययन-36, [ नि.559 ] 279 जघन्यन दश वर्षसहस्राणि यस्यां सा दशवर्पसहस्रिका, प्रस्तावादायुःस्थिति रयिकाणा-- मितीहोत्तरसूत्रेषु च द्र्स्स्त्त्व्य्म्। त्रीण्येव सागरेऽति सागरोपमाणि 'तुः' पूरणे उत्कृष्टेन व्याख्याता द्वितीयायां, jahaneNaM'ti उत्तरत्र तुशब्दस्य पुन:शब्दार्थस्य भिन्नक्रमत्वेनेह सम्बन्धाज्जघन्येन पुनरेकं saagropmm। saptava सागरोपमाणि तत्कृष्टेन व्याख्याता तृतीयायां, जघन्येन पुनस्त्रीण्येव सागरोपमाणि, दश सागरोपमाणि तूत्कृष्टेन व्याख्याता चतुर्थ्यां, जघन्येयन सप्तैव तु सागरोपमाणि । सप्तदश सागरोपमाणि तूष्कृष्टैन व्याख्याता पञ्चम्यां, जघन्येन देश चैव तु सागरोपमाणि द्वाविंशतिः सागरोपमाणि तूत्कृष्टैन व्याख्याता षष्ठ्यां, जघन्येन सप्तदश साग्रोप्मान्नि। त्रयस्त्रिंशत्सागरोपमाणि तत्कृष्टेन वय्ख्याता सप्तम्यां नरकपृथिव्यां, जघन्येन द्वाविसतिः सागरोपमाणि । / ___ आयुःस्थितिरुक्ता, कायस्थितिमाह-'या चेऽति चशब्दो वक्तव्यतान्तरोपन्यासे ऽएवेऽति भिन्नक्रमः 'चः' पुनरर्थः, ततो यैव च पुराऽऽयुःस्थिति रयिकाणां व्याख्याता 'si'tti एवकारस्य गम्यमानत्वात्सैवतेषां कायस्थीइतर्जधन्योत्कृष्टा भवेत्, इत्थं चैतत्, तत उद्वृत्तानां पुनस्तत्रैवानुपपत्तेः, ते हि तत उद्धृत्य कश्चिज्जीवो गर्भजपर्याप्सकसोययवर्षायुष्वेवोपजायन्ते, यत उक्तम्-"नरगाओ उव्वट्टा गन्भे पज्जत्तसंखजीवीसु । नियनेण होइ वासो" इत्यादि। अन्तरविधानाभिधायि सूत्रद्वयं प्राग्वत्, नवरमन्तर्मुहूर्त जघन्यमन्तरं, यदाऽन्यतरनरकादुहृत्य कञ्चिज्जीवो गर्भजपर्याप्तकमत्स्यादिषूत्पद्यते, तत्र चातिसंक्लिष्टाध्यवसायोऽन्तर्मुहूर्तमानायुः प्रतिपाल्य मृत्वाऽन्यतमनरक एवोपजायते तदा लभ्यत इति भावनीयमिति चतुर्दशसूत्रार्थः । / इत्थं तैरयिकानभिधाय तिरश्च आह.... मू.(1634) पंचिंदियतिरिक्खा u, दुविहा ते वियाहिया। समुच्छिमतिरिक्खा u, गब्भवतिया था॥ मू. (1635) दुविहावि ते भवे तिविहा, जलयरा थलयरा था। खहयरा य बोद्धव्वा, तेर्सि भेए सुणेह मे॥ मू.(1636) मच्छा य कच्छभा य, गाहा य मगरा था। सुसमारा य बोद्धव्वा, पंचहा जलयराहिया । / मू. (1637) लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया। इत्तो कालविभागंतु, तेसिं वुच्छं चुब्विह्ण्। मू.(1638) संतई pappa'NAIyA, अप्ज्ज्व्सियाविय्। ठिई पडुच्च साईया, सपज्जवसियावि y॥ मू.(1639) इक्का य पुचकोडीओ, उक्को सेन वियाहिया। आउठिई जलयराणं, अंतोमुत्तं जहन्नायं । / मू.(1640) पुव्वकोडीपुत्तं तु, उक्को सेन वियाहिया। कायठिई जलयराणं, अंतोमुहुतं जहायं । / मू.(1641) अनंतकालमुक्कोसं, अंतोमुहत्तं झ्न्न्य्ण्। विजढमि सए काए, जलयराणं तु अंतरं । / Page #671 -------------------------------------------------------------------------- ________________ 280 उत्तराध्ययन- मूलसूत्रम् - 2-36 / 1642 मू. ( 1642 ) मू. ( 1643 ) मू. ( 1644 ) मू. (1645 ) मू. ( 1646 ) मू. (1647 ) मू. (1648 ) मू. (1649 ) मू. ( 1650 ) मू. (1651 ) मू. ( 1652 ) .मू. (1653 ) मू. ( 1654 ) मू. ( 1655 ) मू. ( 1656 ) मू. ( 1657 ) वृ. पञ्चेन्द्रियेत्यादि सूत्राणि पञ्चविं (चतुर्विंशतिर्व्याख्यातप्रायाण्येव, नवरमाद्यसूत्रद्वयमुद्देशतो भेदाननन्तरग्रन्थसम्बन्धं चाभिदधाति, अत्र संमूर्च्छनं संमूर्च्छा-अतिशयमूढता तया निर्वृत्ताः एएस काओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाइं सहस्ससो । चउप्पया य परिसप्पा, दुविहा थलयरा भवे । चउप्पया चडविहा u, ते मे कित्तयओ सुण ॥ एगखुरा दुखुरा चेव, गंडीपयसनप्फया । हयमाइ गोणमाई, यमाई सीहमाइणो ॥ भुओरगपरिसप्पा, परिसप्पा दुविहा भवे । गोहाई अहिमाईया, इक्किका नेगहा भवे ॥ लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया । इतो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥ संत pappa'NAIyA, अपज्जवसियावि य । ठिई पडुच्च साईया, सपज्जवसियाविय ॥ पलिओवमा उ तिनि u, उक्कोसेन वियहिया । आउठिई थलयराणं, अंतोमुहुतं जहन्स्रयं ॥ पलिओवमा उ तिन्नि u, उक्को सेनं वियाहिया । पुव्वकोडीपुहुत्तं तु, अंतोमुहुत्तं जहन्त्रयं ॥ कार्याठई थलयराणं, अंतरं तेसिमं भवे । कालं अनंतमुक्कसं, अंतोमुहुत्तं जहन्नयं ॥ विजढंमि सए काए, थलयराणं तु अंतरं । चम्मे उ लोमपक्खी या, तैया समुग्गपक्खिया ॥ farrurat य बोद्धव्वा, पक्खिणो य चउव्विहा । लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया । / संत pappa'nAIyA, अपज्जवसियावि य । ठिई पडुच्च साईया, सपज्जवसियावि य ॥ पलिओवमस्स भागो, असंखिज्जैमो भवे । आउठिई खहयराणं, अंतोमुहुत्तं जहन्नयं ॥ असंखभागो पलियस्स, उक्वोसेन उ साहिओ । पुव्वकोडीपुहुत्तेणं, अंतोमुहुत्तं जहन्नयं ॥ कायठिई खहयराणं, अंतरं ते (रेयं) वियाहियं । कालं अनंतमुक्कसं, अंतोमुहुतं जहन्नयं ॥ एएस वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ T Page #672 -------------------------------------------------------------------------- ________________ 281 अध्ययनं-36,[ नि. 559] संमृच्छिमाः, यदिवा समित्युत्पत्तिस्थानपुद्गलैः सहकीभावेन मृन्ति तत्पुद्गलोपचयात्समुच्छ्रिता भवन्तीत्यौणादिक इम्प्रत्यये संमूच्छिमास्ते च ते तिर्यञ्चः संमूच्छिमतिर्यञ्चो ये मनःपर्याप्तयभावतः सदा संमृच्छिता इवावतिष्ठन्ते, तथा गर्भे व्युत्क्रान्तिर्येषां तेऽमी गर्भव्युत्क्रान्तिकाः । जले चरन्ति-गच्छन्ति चरेर्भक्षणमित्यर्थ इति भक्षयन्ति चेति जलचराः, एवं स्थलंनिर्जलो भूभागस्तस्मिश्चरन्तीति स्थलचराः, तथा 'khahayara'tti सूत्रत्वात्खम्-आकाशं तस्मिश्चरन्तीति खचराः । 'यथोद्देशं निर्देश, इति जलचरभेदानाह-'भत्स्याः ' मीनाः 'कच्छपा:' कूर्माः गृह्णन्तीति ग्राहा:- जलचरविशेषा मकराः सुंसुमारा अपि तद्विशेषा एव्॥ 'लोएगदेसेऽत्यादिसूत्राणि षट् क्षेत्रकालभावाभिधायीनि, तथेह पृथक्त्वं द्विप्रभृत्यानवान्तम् । स्थलचरभेदानाह-परि-समन्तात्सर्पन्ति-गच्छन्तीति परिसाः, एकसुखरादयश्च हयादिप्रभृतिभिर्यथाक्रम योज्यन्ते, तत एकः खुरः-चरणे येषामधोवर्त्यस्थिविशेषो येषां ते एकखुराः - हयादयः एवं 'द्विखुराः' गवादयो गण्डी-पद्यकर्णिका तद्ववृत्ततया पदानि येषां ते गण्डीपादाः--गजादयः 'सणप्फत्ति सूत्रत्वात्सह नई-नखरात्मकैर्वर्त्तन्त इति सनखानि तथाविधानि पदानि येषां ते सनखपदा:-सिंहादयः । 'भुओरगपरिसप्पा यत्ति परिसर्पशब्दः प्रत्येकमभिसम्बध्यते, ततो भुजा इव भुजा:-शरीरावयवविशेषास्तैः परिसर्पन्तीति भुजपरिसर्पाः, उरो-वक्षस्तेन परिसर्पन्तीत्युरःपरिसर्पाः, तस्यैव तत्र प्राधान्यात्, गोधादयः अहिः-सर्पस्तदादय इति यथाक्रमं योगः, एते च 'एकैके' इति प्रत्येकम् 'अनेकधा' अनेकभेदाः, गोधेरकनकुलादिभेदतो gonnshaacprlaapaadibhedetH| पल्योपमानितुत्रीण्युत्कृष्टेन तु साधिकानि पूर्वकोटीपृथक्त्वेन-उक्तरूपेण, पल्योपमायुषो हितेन पुनस्तत्रैवोत्पद्यन्ते, ये तु पूर्वकोट्ययुषो मृत्वा तत्रैवोपजायन्ते तेऽपि सप्ताष्ट वा भवग्रहणानि यावत्, पञ्चेन्द्रियनरतिरश्चामधिकनिरन्तरभवान्तरासम्भवात्, उक्तं हि-"सत्तठ्ठ भवा उ tirimaguNa'tti, अत एतावत एवाधिकस्य सम्भव इति भाव्ना। खचरानाह-'चम्मे u'tti प्रक्रमात् 'चर्मपक्षिणिः' चर्मचटकाप्रभृतयः, चर्मरूपा एव हि तेषा पक्षा इति, तथा रोमप्रधानाः पक्षा रोमपक्षास्तद्वन्तः रोमपक्षिणः-राजहंसादयः 'समुद्गपक्षिणः' समुद्गकाकारपक्षवन्तः, ते च मानुषोत्तराबहिईपवर्तिनः, विततपक्षिणः' ये सर्वदा विस्तारिताभ्यामेव पक्षाभ्यामासते । इह च यत्क्षेत्रस्थित्यन्तरादि प्रत्येकं प्रोक्तनेन सदृशमपि पुनः पुनरुच्यते न पुनरतिदिश्यते तत्प्रपञ्चितज्ञविनेयानुग्रहार्थमेवंविधा अपि प्रज्ञापनीयाएवेति ख्यापनार्थं चेत्यदुष्टमेवेति भावनीयमिति पञ्चवि(चतुर्वि)शतिसूत्रार्थः । / इत्थं तिरश्चोऽभिधाय मनुजानभिधातुमाहमू. (1658) मनुया, दुविहभेया u, ते मे कित्तयओ सुन । संमुच्छिमाइ मनुया, गब्भवक्कतिया था॥ मू. (1659) गम्भवक्कंतिया जे u, तिविहा ते वियाहिया। अकम्मकम्मभूमा य, अंतरद्दीवगा था। मू.(1660) पनरस तीसैविहा, भेआ अत्थ्त्थ्वीसी। संखा उ कमसो तेसिं, इह एसा वियाहिया । / Page #673 -------------------------------------------------------------------------- ________________ 282 उत्तराध्ययन-मूलसूत्रम्-2-36/1661 मू.(1661) समुच्छिमाण. एसेव, भेओ होइ आहिओ। लोगस्स एगदेसंमि, ते सव्वेवि वियाहिया। मू.(1662) संतई पप्पडणाईया, अप्ज्ज्व्सियाविय्। ठीं पडुच्च्च साईया, सपज्जवसियावि y॥ मू.(1663) पलिओवमाइं तिन्नि य, उक्कोसेन वियाहिया। आउठिई मनुयाणं, अंतोमुहुत्तं झ्न्न्य्ण्। मू.(1664) पलिओवमाइ तिनि u, उक्कोसेन वियाहिया। पुवकोडिपुत्तेणं, अंतोमहत्तं जहन्नयं । / मू. (1665) कायठिई मनुयाणं, अंतरं तेसिमं भवे । अनंतकालमुक्कोस, अंतोमहतं झ्न्न्य्ण्॥ मू.(1666) एएसिं वन्नाओ चेव, गंधओ र्स्फासो। संठाणादेसओ वावि, विहाणाई shssso॥ वृ. मनुएत्यादि सूत्रनवकं प्राग्वत्, नवरम् 'अकम्मकम्मभूमा यत्ति भूमेत्यस्य प्रत्येकमभिसम्बन्धात्सूत्रत्वाच्चाकर्मभूमौ भवा अकर्मभूमा एवं कार्मभूमाश्च, अन्तरम्-इह समुद्रमध्यं तस्मिन् द्वीपा अन्तरद्वीपास्तेषु जाता अन्तरद्वीपजाः । 'panarasatIsaiviha'tti विधशब्दस्य प्रत्येकमभिसम्बन्धात्पञ्चदशविधाः कार्मभूमाः, कर्मभूमीनां पञ्चदशसङ्ख्यत्वात्, तद्भेदे चामीपामिह भेदस्याभिधित्सितत्वात्, पञ्चदशसङ्ख्यात्वं च भरतैरावतविदेहानां त्रयाणां प्रत्येक पञ्चसंख्यत्वात्, त्रिंशद्विधा अकर्मभूमाः, अत्राप्यकर्मभूमीनामेतावत्सङ्ख्यत्वं हेतुः, ता हि हैमवतहरिवर्परम्यकहैरण्यवतदेवकुरूत्तरकुरुरूपा: पटप्रत्येकं पञ्चसङ्ख्यत्वेन त्रिंशद्भवन्ति, इह च क्रमत इत्युक्तावपि पश्चानिर्दिष्टानामपि कार्मभूमानां मुक्तिसाधकत्वेन प्राधान्यतः प्रथम भेदाभिधानं, पठन्ति च-'तीसंपन्नरसविहे ति, तत्र च यथोद्देशं सम्बन्धो, भेदाश्चाष्टाविंशतिरन्तरद्वीपजानामिति विभक्तिपरिणामेन सम्बन्धनीयम्, इत्थं चैतत्तत्सडख्यत्वादन्तरद्वीपानां, ते हि हिमवतः पूर्वापरप्रान्तविदिक्प्रसृतकोटिषु त्रीणि त्रीणि योजनशतान्यवगाह्य तावन्त्येव योजनशतान्यायामविस्तराभ्यां प्रथमेऽन्तरद्वीपाः, ततोऽप्येकैकयोजनशतवृद्धावगाहनया योजनशतचतुष्टयाद्यायामविस्तरा द्वितीयादयः स्स्त्त्। तेषां च पूर्वोत्तरादिक्रमात्प्रादक्षिण्यतः प्रथमस्य चतुष्कस्य एकोरुक 1 आभाषिको 2 लाङ्गलिको 3 वैषाणिक 4 इति नाम, द्वितीयस्य हयकर्णो 1 गजकर्णो 2 गोकर्णः 3 शष्कुलीकर्णः 4, तृतीयस्य आदर्शमुखो 1 मेषमुखो 2 हयमुखो 3 गजमुखः 4, चतुर्थस्याश्वमुखो 1 हस्तिमुखः 2 सिंहमुखो 3 व्याघ्रमुखः 4, पञ्चमस्याश्वकर्ण: 1 सिंहकर्णः 2 गजकर्णः 3 कर्णप्रावरणः 4, पष्ठस्योल्कामुखो 1 विद्युन्मुखो 2 जिह्वामुखो 3 मेघमुखः 4, सप्तमस्य घनदन्तो 1 गूढदन्तः 2 श्रेष्ठदन्तः 3 शुद्धदन्त 4 इति, एतन्नामान एव चैतेषु युगलधार्मिकाः प्रतिवसन्ति, तच्छरीरमानाद्यभिधायि चेदं गाथायुगलम् - "अंतरदीवेसु नरा घनुसय अट्ठसिया सया मुइया। पालंति मिहुनभावं पल्लस्स असंखभागाऊ ॥ 1 ॥ Page #674 -------------------------------------------------------------------------- ________________ 283 अध्ययनं-3:,[नि.559] चउसट्ठी पिट्ठकरंडयाण मनुयाण सिमाहारो। __ भत्तस्स चउत्थस्स औनसीइदिनाण पालनया ॥ 2 ॥ " एतेऽपि शिखरिणोऽपि पूर्वापरप्रान्तविदिप्रसृतकोटिपूक्तन्यायतोऽष्टाविंशतिः सन्ति, पूर्वस्माच्चैषां भेदेनाविविक्षितत्वान्न सूत्रेऽष्टाविंशतिसङ्ख्यविरोध इति भावनीयम् । संमूर्छिमानाम् 'एष एव' इत्यकर्मभूमादिगर्भजानां य उक्तः 'भेदः' नानात्वं भवत्याख्यातः, ते हि तेषामेव वान्तपित्तादिषु संभवन्ति, तथा चागम:-"गब्भवतियमनुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंधाणेसु वा वंतेसु वा पित्तेसु वा पूएसु वा सोणिएसु वा सुक्के सु वा सुक्कपुग्गलपरिसाडेसु वा विगयकडेवरेसु वा थीपुरिससंजोएसु वा गामनिद्धमणेसु वा नगरणिद्धमणेसु वा सव्वेसु चेव असुइठाणेसु इत्थ णं संमुच्छिममनुस्सा संमुच्छंति अंगुलस्स असंखेज्जइ भागमेत्ताए ओगाहणाए" इत्यादि, पल्योपमानि त्रीण्यायुःस्थितिरिति युग्ल्धार्मिकापेक्स्स्या। __कायस्थितिश्च पल्योपमानि त्रीणि पूर्वकोटिपृथक्त्वेनाधिकानीति गम्यते, एतच्च तिर्यक्कायस्थित्यभिहिताभिप्रायेण विज्ञेयम्, अन्तरस्य चानन्तकालत्वं साधारणवनस्पतिकायस्थित्यपेक्षयेतिसूत्रनवकार्थः । / इत्थं मनुष्यानभिधाय देवानाहमू.(1667) देवा चउव्विहा वुत्ता, ते मे कित्तयओ सुन्न्। भोमिज्जवानमंतर जोइस वेमाणिया था॥ वृ.'देवाः' उक्तनिरुक्ताः 'चतुर्विधाः' चतुष्प्रकारा उक्तास्तीर्थकरादिभिरिति गम्यते, 'ते' इति तान्दवान् 'मे' मम कीर्तयतः प्रतिपादयतः 'शृणु' आकर्णय, शिष्यं प्रतीदमाह, तत्कीर्तनं चन भेदाभिधानं विनेति तद्भेदानाह-'bhomijja'tti भूमौ-पृथिव्यां भवा: भौमेयका:- भवनवासिनो, रत्नप्रभापृथिव्यन्तर्भूतत्यात्तद्भवनानाम्, उक्तं हि-"इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिंएगं जोयणसंहस्सं ओगाहित्ता हेट्ठाचेगं' जोयणसहस्सं वज्जेत्तामझे अट्ठहत्तरजोयणसयसहस्से, एत्थणं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरिंच भवणावाससयसहस्सा हवंतीति मक्खायं" 'vANamaMtara'tti आर्षत्वाद् विविधान्यन्तराणि-उत्कर्षापकर्षात्मकविशेपरूपाणि निवासभतानिवागिरिकन्दरविवरादीनि येषां तेऽमी व्यन्तराः, उक्तं हि "ते ह्यधस्तिर्यगर्ध्वं च त्रीनपि लोकान् स्पृशन्तः स्वातन्त्र्यात्पराभियोगाश्च प्रायेण प्रतिपतन्त्यनियतगतिप्रचारान्मनुष्यानपि kvaciddhRityavadupacaranti, तथा विविधेषु च शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्त्यतो व्यन्तरा इत्युच्यन्ते," 'joisa'tti, द्योतयन्तीति ज्योतीषि-विमानानि तन्निवासित्वाद्देवा अपि ज्योतीपि, ग्रामः समागत इत्यादौ तत्रिवासिजनग्रामवत्, विशेषेण मानयन्ति-उपभुञ्जन्ति सुकृतिन एतानीति विमानानि तेषु भवा वैमानिकाः, 'तथेऽति समुच्चये इति सूत्रार्थः । / एषामेवोत्तरभेदानाहमू.(1668) दसहा उ भवनवासी, अट्ठहा व्न्चारिन्नो। पंचविहा जोइसिया, दुविहा वेमानिया था। वृ. 'दशधा त्वि' दशधैव 'bhavanavAsi'tti भवनेपु वस्तुं शीलोपामिति भवनवासिनः 'अष्टधा' अष्टप्रकारा वनेषु-विचित्रोपवनादिपूपलक्षणत्वादन्येषु च विविधास्पदेपुक्रीडैकर Page #675 -------------------------------------------------------------------------- ________________ 284 उत्तराध्ययन-मूलसूत्रम्-2.36/1668 सतया चरितुं शीलमे पामिति वनचारिणः-- व्यन्तराः 'पञ्चधा' पञ्चप्रकाराः 'joisiya'tti ज्योतिप्षु-विमानेषु वा ज्योतिप्का ज्योतीष्येव वा ज्योतिष्काः, द्विविधा वैमानिकास्तथेति सृत्रार्थः । एतानेव च नामग्राहमाहमू.(1669) असुरा नागसुवन्ना, विज्जू अग्गी अ आहिया। दीवोदही दिसा वाया, थणिया भ्व्न्वासिन्नो। मू.(1670) पिसाय भूया जक्खा य रक्खसा किन्नरा य किण्पुरिसा। महोरगा य गंधव्वा अडविहा वाणमंतरा । / मू.(1671) चंदा सूरा य नक्खत्ता, गहा तारागणा था। दिसाविचारिणो चेव, पंचहा जोइसाल्या। मू.(1672) वेमानिया उजे देवा, दुविहा ते प्कित्तिया। कप्पोवगा य बोद्धव्वा, कप्पाईया तहेव य । / मू.(1673) कप्पोवगा बारसहा, सोहम्मीसानगा था। सणंकुमारमाहिंदा, बंभलोगा य लंतगा । / मू. (1674) महासुक्का सहस्सारा, आणया पाणया था। आरणा अच्चुया चेव, ई कप्पोवगा सुरा॥ मू.(1675) कप्पाइया उजे देवा, दुविहा ते वियाहिया। गेविज्जगानुत्तरा चेव, गेविज्जा नवविहा थिण्॥ मू. (1676) हिद्विमा हिडिमा चेव, हिडिमा मज्झिमा था। हिडिमा उवरिमा चेव, मज्झिमा हिडिमा था॥ मू.(1677) मज्झिमा मज्झिमा चेव, मज्झिमा उवरिमा था। उवरिमाहिटिमा चेव, उवरिमा मज्झिमा था॥ मू.(1678) उवरिमा उवरिमा चेव, ई गोविज्जगा सुरा। विजया वेजयंता य, जयंता अप्प्राजिया। मू.(1679) सबसिद्धगा चेव, पंचहानुत्तरा सुरा। ईवेमानिया एए, नेहगा एव्मायो॥ वृ.असुरेत्यादिसूत्राण्येकादश प्रायः प्रतीतान्येच, नवरम् 'असुराः' इत्यसुरकुमाराः, एवं नागादिष्वपि कुमारशब्दः सम्बन्धनीयः, सर्वेऽपि हमी कुमाराकारधारिण एव, yathoktaM"kumAravadeva कान्तदर्शनाः सुकुमारा: मृदुमधुरललितगतयः शृङ्गाराभिजातरूपविक्रिया: कुमारवच्चोद्धतरूपवेषभाषाभरणप्रहरणावरणयानवाहनाः कुमारवच्चोल्वनरागाः क्रीडनपराश्चेत्यतः कुमारा इत्युच्य्न्ते"| __ 'तारागणाः' इति प्रकीर्णकतारकसमूहाः, दिशासु विशेषणमेरुपादक्षिण्यनित्यचारितालक्षणेन चरन्ति-परिभ्रमन्तीत्येवंशीला दिशाविचारिणः, तद्विमानानि ओकादशभिरेकविंशैर्योजनशतैर्मे रोश्चतसृष्वपि दिवबाधया सततमेव प्रदक्षिणं चरन्तीति तेऽप्येवमुक्ताः, ज्योतीषिउक्तन्यायतो विमानान्यालया-आश्रया येषां ते ज्योतिरालयाः । Page #676 -------------------------------------------------------------------------- ________________ * अध्ययन-36,[ नि. 559 ] 285 कल्प्यन्ते इन्द्रसामानिकत्रायस्त्रिंशादिदशप्रकारत्वेन देवा एतेष्विति कल्पा देवलोकास्ता - नुपगच्छन्ति-उत्पत्तिविषयतया प्राप्नुवन्तीति कल्पोषगाः, कल्पान्-उक्तरूपानतीता:तदुपरिवत्तिस्थानोत्पन्नतया निष्क्रान्ताः कल्पातीताः । sohammIsANaga'tti सुधर्मा नाम शक्रस्य सभा(सा)'स्मिन्नस्तीति सौधर्म: कल्पः स एपामवस्थितिविषयोऽस्तीति सौधर्मिणः, तथेशानो नाम द्वितीयदेवलोकस्तन्निवासिनो देवा अपि ईशानास्त एवेशानका: एवमुत्तरत्रापि व्युत्पत्तिः कार्याः । ग्रीवेव ग्रीवा लोकपुरुषस्य त्रयोदशरज्जूपरिवर्ती प्रदेशस्तस्मिन्निविष्टतयाऽतिभ्राजिष्णुतया च तदाभरणभूता ग्रैवेया-देवावासास्तन्निवासिनो देवा अपि ग्रैवेयाः, न विद्यन्ते उत्तराः-प्रधानाः स्थितिप्रभावसुखद्युतिलेश्यादिभिरेभ्योऽन्ये देवा इत्यनुत्तराः, 'heTThima'tti अधस्तना उपरितनपक्टापेक्षया प्रथमास्त्रयस्तेष्वपि 'heTThima'tti अधस्तनाः अधस्तनाधस्तनाः-प्रथमत्रिकाधोवर्तिनः, 'हेट्ठिमा मज्झिमा taha'tti अधस्तनमध्यमाः' प्रथमत्रिकमध्यवर्तिनः, "हिट्टिमा उवरिमा ceva'tti अधस्तनोपरितना:' प्रथमत्रिकोपरिवर्तिनः, मध्ये भवा मध्यमा-मध्यमत्रिकवत्तिनस्तेष्वप्यधस्तना मध्यमाधस्तनाः, एवं मध्यममध्यमामध्यमोपरितनाः, उपरितनाउपरिवत्तिनस्तेष्वप्यधस्तना उपरितनाधस्तनाः, एवमुपरितनमध्यमाउपरितनोपरितनाः, इति' भेदसमाप्तौ, तत एतावद्भेदा एव ग्रैवेयकाः सुराः, अभ्युदयविघ्नहेतून् विजयन्त इति विजयास्तथैव वैजयन्ताः, 'उणादयो bahula'miti बहुलवचनात् घञ्प्रत्यये उपसर्गेकारस्यैकारः, एवं जयन्ताः परैः-अन्यैरभ्युदयविघ्नहेभिरजिता-अनभिभूताः अपराजिताः, सर्वेऽर्थाः सिद्धा इव सिद्धा येषां ते सर्वार्थसिद्धाः, ते हि विजितप्रायकर्माणः, उपस्थितभद्रा एव तत्रोत्पत्तिभाजः, इतीत्यादि निगमनम्, अत्र च वैमानिका इति वैमानिकभेदाः, सामान्यविशेषयोः कथञ्चिदनन्यत्वाद्, एवमादय इत्यादिशब्दस्य प्रकारवचनत्वादेवंप्रकारा ityekaadshsuutraarthH|| मू.(1680) लोगस्स एगदेसंमि, ते सव्वे प्रिकित्त्या। इत्तो कालविभागं तु, तेसि वुच्छ चुब्विह्ण्॥ मू.(1681) संतई पप्पाणाईया, अपज्जवसियावि y। ठीं पडुच्च साईया, spjjvsiyaaviy॥ mU.(1682) साहीयं सागरं इक्कं, उक्कोसेन ठिई भ्वे। भोमिज्जाण जहनेणं, dsvaasshssiyaa| मू.(1683) पलिओवममेगंत, उक्कोसेन वियाहियं । वंतराणं जहनेणं, dsvaasshssiyaa|| मू. (1684) पलिओवममेगं तु, वासलक्खेण साहियं । पलिओवमट्ठभागो, जोइसेस झ्निया। मू.(1685) दो चेव सागराई, उक्कोसेनं वियाहिया। सोहम्मंमि जहन्त्रेणं, एगं च पलिओवमं । मू.(1686) सागरा साहिया दुन्नि, उक्कोसेन वियाहिया। ईसानंमि जहन्नेणं, साहियं प्लिओव्म्ण्॥ Page #677 -------------------------------------------------------------------------- ________________ 286 मू. ( 1687 ) मू. (1688 ) मू. ( 1689 ) मू. ( 1690 ) मू. ( 1691 ) मू. (1692 ) मू. ( 1693 ) मू. ( 1694 ) मू. (1695 ) मू. (1696 ) मू. (1697 ) मू. (1698 ) पू. ( 1699 ) मू. ( 1700 ) मू. ( 1701 ) मू. ( 1702 ) मू. ( 1703) उत्तराध्ययन- मूलसूत्रम् - 2-36/ 1687 सागराणि य सत्तेव, उक्कोसेन ठिई भवे । सकुमारे जहत्रेणं, दुन्नि ऊ सागरोवमा ॥ सागरा साहिया सत्त, उक्कोसेन वियाहिया । मोहिंदमि जहत्रेणं, साहिया दुन्नि सागरा ॥ दस चेव सागराई, उक्को सेन वियाहिया । बंभलोए जहत्रेणं, सत्त उ सागरोवमा ॥ चउद्दस उ सागराई, उक्को सेन वियाहिया । लंतगंमि जहत्रेणं, दस उ सागरोवमा ॥ सत्तरस सागराई, उक्को सेन वियाहिया । महासुक्के जहनेणं, चउद्दस सागरोवमा ॥ अट्टारससागराई, उक्को सेन वियाहिया । सहस्सारे जहन्त्रेणं, सत्तरससागरोवमा ॥ सागरा औणवीसं तु, उक्को सेन ठिई भवे । आनयंमि जहत्रेणं, अट्ठारस सागरोवमा ॥ वीसं तु सागराई तुं, उक्को सेन ठिई भवे । पाणयमि जहत्रेणं, सागरा औणवीसई ॥ सागरा इक्कीसं तु, उक्कोसेन ठिई भवे । आरणमि जहन्त्रेणं, वीसई सागरोवमा ॥ बावीससागराई, उक्को सेन ठिई भवे । अच्चुर्यमि जहन्नेणं, सागरा इक्कवीसई ॥ तेवीससागराई, उक्को सेन ठिई भवे । पढमंमि जहत्रेणं, बावीस सांगरोवमा ॥ चउवीससागराई, उक्को सेन ठिई भवे । बीयमि जहन्त्रेणं, तेवीसं सागरोवमा ॥ पणवीससागरा U, उक्कोसेन टिई भवे । तैयंमि जहन्त्रेणं, चडवीसं सागरोवमा ॥ छव्वीससागराई, उक्को सेन ठिई भवे । चउत्थर्यमि जहत्रेण, सागरा पणवीसई ॥ सागरा सत्तवीसं तु, उक्को सेन ठिई भवे । पंचमंमि जहन्त्रेणं, सागरा उ छवीसई ॥ सागरा अट्ठवीसं तु, उक्को सेन ठिई भवे । छटुंमि जहत्रेणं, सागरा सत्तवीसई ॥ सागरा औनतीसं तु, उक्कोसेन ठिई भवे । सत्तमं जहन्त्रेणं, सागरा अट्ठवीसई ॥ Page #678 -------------------------------------------------------------------------- ________________ अध्ययनं-36, [ नि. 551] / मू.(1704) तीस तु सागराई. उको सेन टिई भ्वे। अट्ठमंमि जहन्नेणं, सागरा औन्न्तीसी। मू. (1705) सागरा इकतीसंतु, उक्कोसेन ठिई भ्वे। नवमंमि जहन्नेणं, तीसई साग्रोव्मा। मू.(1706) तित्तीससागरा U, उक्कोसेन ठिई भ्वे। चउसुंपि विजयाईसुं, जहन्ना इक्क्तीसी॥ मू.(1707) अजहन्नमनुक्कोसं, तित्तीसं साग्रोव्मा। महाविमानसबढे, ठिई एसा वियाहिया। मू. ( 1708) जा चेव उ आउठिई, देवाणं तु वियाहिया। सा तेसि काठिई, जहनमुक्कोसिया भवे । / वृ. क्षेत्रकालाभिधायि सूत्रद्वयं प्राग्वत्, सादिसपर्यवसितत्वभावनार्थं साहीयमित्यादि सप्तविंशतिः सूत्राणि प्रायो निगदसिद्धान्येव, नवरं sAhIya'ti प्राकृतत्वात्साधिकं 'sAgara'mitti सागरोपममेकमुत्कृष्टेन स्थितिर्भवेद् 'भौमेयकानां' भवनवासिनाम्, इयं च सामान्योक्तावप्युत्तरनिकायाधिपस्य बलेरेवावगन्तव्या, दक्षिणनिकाये त्विन्द्रस्यापि सागरोपममेव, उक्तं हि-"चमरबलि सारंमहियं" 'sesANaM'ti, जघन्येन दशवर्षसहस्राणि प्रमाणमस्या दशवर्षसहस्रिका, इयमपि सामान्योक्तावपि किल्विपिकाणामेव स्थितिः, स्थितिप्रभावादीनां देवेषु सहैव हासादिति, उत्तरत्रापि भाव्नीय्म्। तथा पल्योपमं वर्षलक्षाधिकमिति ज्योतिषामुत्कृष्टस्थित्यभिधानं चन्द्रोपेक्षं, सूर्यस्य तु वर्षसहस्राधिकं पल्योपममायुः, ग्रहाणां तदेव a(न)तरिक्तं, नक्षत्राणां तस्यैवा, तारकाणां तच्चतुर्भागः तथा पल्योपमाष्टभागो ज्योतिष्षु जघन्यस्थितिरित्यपि तारकापेक्षमेव, शेषाणां पल्योपमचतुर्भागस्यैव जघन्यस्थितित्वात्, यत उक्तं 'चतुर्भागः शेषाणाऽमिति ! इह च सर्वत्रोक्तरूपयोरुत्कृष्टजघन्यस्थित्योरपान्तरालवत्तिनी मध्यमां स्थितिरिति द्र्स्स्त्त्व्य्म्। तथा 'प्रथमे' इदि प्रक्रमाद् ग्रैवेयकेऽधस्तनाधतने, एवं द्वितीयादिष्वपि ग्रैवेयक इति स्म्ब्न्ध्नीय्म्। अविद्यमानं जघन्यमिति-जधन्यत्वमस्यामित्यजधन्या तथा अविद्यमानमुत्कृष्टमित्युत्कृष्टत्वमस्यामित्यनुत्कृष्टा जधन्या चासावनुत्कृष्टा चाजघन्यानुत्कृष्टा, मकारोऽलाक्षणिकः, महच्च तदायुःस्थित्याद्यपेक्षया विमानं च महाविमानं तच्च तत्सर्वे-निरवशेषा अर्थ्यमानत्वादा:-अनुत्तरसुखादयो यस्मिस्त (त्तथा तच्च त)त्सर्वार्थं च महाविमानसर्वार्थं तस्मिन्, स्थितिरिति सर्वत्रायुःस्थितिरेव, कायस्थितित्वाभिधाने तत्रानन्तरमनुत्पत्तिरेवेत्यभिप्राय इति sptviNshtisuutraarthH|| मू.(1709) अनंतकालमुक्कोसं, अंतोमुहत्तं झ्न्न्य्ण्। विजढंमि सए काए, देवाणं हुज्ज अंतरं । / मू.(1710) एएसिं वन्नओ चेव, गंधओ र्स्फासो। संठाणादेसओ वावि, विहाणाई shssso॥ वृ.अन्तरविधानाभिधायि च सूत्र्द्व्य्ण्पूर्व्व्द्याख्येय्म्। इत्थं जीवानजीवांश्च सविस्तरमुपदर्थ्य Page #679 -------------------------------------------------------------------------- ________________ 288 उत्तराध्ययन-मृलसूत्रम्-2-36/1710 निगमयितुमाह. मू.(1711) संसारत्था य सिद्धा य, ई जीवा वियाहिया। रूविणो चेवावी य, अजीवा दुविहाविय्॥ वृ.संसारस्थाश्च सिद्धाश्च 'इति' इत्येवंप्रकारा जीवाः 'व्याख्याताः' विशेषेण-सकलभेदाभिव्याप्त्या प्रकथिताः, रूपिणश्चैव 'रूवी ya'tti अकारप्रश्लेषादरूपिणश्चाजीवा द्विविधा अपि व्याख्याता इति योग इति सूत्रार्थः । / यदुक्तं 'जीवाजीवविभक्ति शृणुतैकमनस' इति तत्र जीवाजीवविभक्तिमभिधाय शृणुतैकमनस' इति वचनात् क्वचि(कश्चित् श्रवणश्रद्धानमात्रेणैव कृतार्थतां मन्येतातस्तदाशङ्कापनोदार्थमाहमू.(1712) ई जीवमजीवे य, सुच्चा सद्दहिऊण y। सव्वनयाण अनुमए, रमिज्जा संजमे मुनी॥ वृ. इति' इत्येवंप्रकारान् 'jIvamajIveya'tti जीवाजीवान् 'एतान्' अनन्तरोक्तान् श्रुत्वा' अवधार्य श्रद्धाय च' तथेति प्रतिपद्य सर्वे च ते नयाश्च सर्वनया-ज्ञानक्रियानयान्तर्गता नैगमादयस्तेपामनुमत:-अभिप्रेतस्तस्मिन्, कोऽर्थः? ज्ञानसहितसम्यक्चारित्ररूपे 'रमेत' रतिं कुर्यात, क्व?-सम्यग्यमन-पृथिव्यादिजीवोपमर्दतस्तृणपञ्चकाद्यजीवोपादानादेश्चोपरमणं संयमस्तस्मिन् 'मुनिः' उक्तरूप इति सूत्रार्थः । संयमरतिकरणानन्तरं यद्विधेयं तदाहमू.(1713) तओ बहूनि वासाणि, साम्न्त्र्म्नुपालिया। इमेण कमजोगेणं, अप्पाणं संलिहे मुनी॥ वृ. 'ततः' तदनन्तरं 'बहूनि' अनेकानि वर्षाणि 'श्रामण्यं' श्रमणभावम् 'अनुपाल्य' आसेव्य 'अनेन' अनन्तरमेव वक्ष्यमाणेन क्रमः- परिपाटी तेन योग:-तपोऽनुष्ठानरूपोव्यापारः क्रमयोगस्तेनात्मानं 'संलिखेत्' द्रव्यतो भावतश्च कृशीकुर्यान्मुनिः, इह च बहूनि वर्षाणि श्रामण्यमनुपाल्येत्यभिदधता न प्रव्रज्याप्रतिपत्त्यनन्तरमेवैतद्विधिरित्युपदर्शितम्, उक्तं हि ___ "परिपालितो य दीहो परियाओ वायणा तहा दिना। निप्फाइया य सीसा सेयं मे अप्पणो काउण्॥" इति सूत्रार्थः । / सम्प्रति यदुक्तम् - 'अनेन क्रमयोगेन saMlikhedi'ti, तत्र कोऽसौ क्रमयोग? इति प्रश्नसम्भवे संलेखगाभेदाभिधानपूर्वकं तमाहमू.(1714) बारसेव उ वासाई, संलेहुक्कोसिया भ्वे। संवच्छरं मज्झिमिया, छम्मासा य झ्निया। मू. (1715) पढमे वासचउक्क मि विगई(वित्ति) निज्जूहणं क्रे। बीए वासचउक्कमि, विचित्तं तु तवं च्रे॥ मू.(1716) ___ अगंतरमायाम, कट्ट संवच्छरे दुवे। तओ संवच्छरद्धं तु, नाइविगिटुंतवं च्रे॥ मू.(1717) तओ संवच्छरद्धं तु, विगिटुं तु तवं च्रे। परिमियं चेव आयाम, तमि संवच्छरे क्रे॥ मू. (1718) कोडीसहियमायाम, कट्ट संवच्छरे मुनी। Page #680 -------------------------------------------------------------------------- ________________ अध्ययनं-36,[ नि. 559] 289 मासद्धमासिएणं तु, आहारेणं तवं च्रे॥ वृ. बारसेत्यादि मूत्रपञ्चकम् । द्वादशैव न तु न्यूनान्यधिकानि वा 'तुः' पूरणे 'वर्षाणि' संवत्सरान् संलेखनं द्रव्यत: शरीरस्य भावतः कपायाणां कृशताऽऽपादनं संलेखा, संलेखनेति योऽर्थः, 'ukkosiya'tti उत्कृष्टा सर्वगुर्वी भवेत्, 'saMvaccharaM'ti संवत्सरं-वर्ष मध्यमैव मध्यमिका, षण्मासान् 'च:' पुनर्थे भिन्नक्रमस्ततो जघन्यैव जघन्यिका पुनः, पठन्ति ca'ukkosiyA' इत्यत्र 'उक्कोसतोऽत्ति, अन्यत्र तु 'मज्झिमउत्ति झ्न्न्तोऽति॥ ___इत्थं संलेखनायास्त्रैविध्ये उत्कृष्टाया: क्रमयोगमाह-'प्रथमे' आद्ये 'वर्षचतुष्के' संवत्सरचतुष्टये वर्तनं वृत्तिनियूहनमनु (णं तत्) कुर्यात्, पठ्यते च- 'विगईनिज्जूहणं करेऽति स्पष्टम् इदं च विचित्रतपसः पारणके, यदाह निशीथचूर्णिकृत्___ 'अन्ने चत्तारिवरिसे विचित्तं तवं काउंआयंबिलेण पारेइ निव्विएण वा pArei"tti, केवलमनेन नियुक्तिकता च द्वितीये वर्षचतुष्टये एतदुक्तम्, अत्र च सूत्रे प्रथमे दृश्यत इत्युभयथापि करणे दोषाभावमनुमीमहे, तयोरस्य च प्रमाणभूतत्वात्, द्वितीये वर्षचतुष्के 'विचित्रं तु' इति विचित्रमेव चतुर्थषष्ठाष्टमादिरूपं तपश्चरेत्, अत्र च पारणके सम्प्रदाय:-"उग्गमविसुद्धं सव्वं कप्पणिज्जं paareti"tti। एकेन-चतुर्थलक्षणेन तपसाऽन्तरं-व्यवधानं यस्मिस्तदेकान्तरम् 'आयामम्' आचाम्लं 'kaTTa'tti कृत्वा संवत्सरौ द्वौ, 'ततः' तदनन्तरं 'संवत्सरार्द्ध' मासषट्कं 'तुः' पूरणे 'न' नैव 'अतिविकृष्टम्' अष्टमद्वादशादि तपः 'चरेत्' आसेवेत् । ततः 'संवत्सरार्द्ध पुनः षण्मासलक्षणं 'विकृष्टम्' उक्तरूपं 'तुः' एवकारार्थो विकष्टमेव तपश्चरेत्, अत्रैव विशेषमाह-'परिमियं ceva'tti, 'चः' पूरणे तत: परिमितमेव, द्वादशे हि वर्षे कोटीसहितमायामम्, इह तु चतुर्थादिपारणक एवेत्येवमुक्तम्, आयाम-आचाम्लं तस्मिन्ननन्तरं द्विधा विभज्योपदर्शिते संवत्सरे कुर्यात्, पठन्ति च "परिमियं चेव आयाम, गुणुक्कस्सं मुनीच्रे। ___ तत्तो saMvaccharaddha'nnaM, विगिटुं तु तवं च्रे|" इत्थमेकादशसु वर्षेष्वतिक्रान्तेषु द्वादशे वर्षे किमसौ विदध्यात् ? इत्याह-कौट्यौ-अग्रे प्रत्याख्यानाद्यन्तकोणरूपे सहिते-मलिते यस्मिस्तत्कोटीसहितं, किमुक्तं भवति?-विवक्षितदिने प्रातराचाम्लं प्रत्याख्याय तच्चाहोरात्रं प्रतिपाल्यं, पुनर्द्वितीयेऽह्रिआचाम्लमेव प्रत्याचष्टे, ततो द्वितीयस्यारम्भकोटिराद्यस्य तु पर्यन्तकोटिरुभे अपि मिलिते भवत इति तत्कोटीसहितमुच्यते, अन्ये त्वाहुः-आचाम्लमेकस्मिन् दिने कृत्वा द्वितीयदिने च तपोऽन्तरमनष्ठाय पुनस्तृतीयदिन आचाम्लमेव कुर्वत: कोटीसहितमुच्यते, उभयार्थसंवादिनी चेयं गाथा "पट्ठवणओ य दिवसो पच्चक्खाणस्स निट्ठवणओ y। ... जहियं समिति दुन्नि उतं भन्नै कोडिसहियं तु ॥ " इत्थमुक्तरूपंकोटीसहितमाचामाम्लं कृत्वा 'संवत्सरे' वर्षे प्रक्रमाद्वादशे 'मुनिः' साधुः 'mAsa'tti सूत्रत्वान्मासं भूतो मासिकस्तेनैवमार्द्धमासिकेन AhAreNa'nti, उपलक्षणत्वादाहार(29/19 Page #681 -------------------------------------------------------------------------- ________________ + - 290 उत्तराध्ययन-मूलसूत्रम्-2-36/1718 त्यागेन, पाठान्तर तश्च क्षपमेन 'तपः' इति प्रस्तावाद्भक्तपरिज्ञानादिकमनशनं 'चरेत्' अनुतिष्ठेत्, निशीथचूर्णिसम्प्रदायश्चात्र___ "अन्नेवि दोवि वरिसे चउत्थं काउं आयंबिलेण पारेइ, एक्कारसमे य वरिसे पढमं छम्मासं अविगिटुं तवं काउं कजिएण पारेइ, बितिए छम्मासे विगिटुं तवं काउं आयंबिलेन पारेइ, दुवालसमं वरिसं निरंतरं हीयमाणं उसिणोदएण आयंबिलं करेति, तं कोडीसहियं भणंति जेणायंबिलस्स कोडी कोडीए मिलै, जहा य दीवस्स बत्ती तेल्लं च समं निट्ठाइ तहा बारसमे वरिसे आहारंपरिहावेइजहा आहारसंलेखना आउयं च समं निवति, इत्थं बारसगस्स वासस्स पच्छिमा जे चत्तारिमासा तेसु तेल्लगंडूसे निसढे धरित्तु खेल्लमल्लगे निट्ठहै मा अतिरुक्खत्तणओ मुहर्जतविसंवाओ भविस्सइ, तस्स य विसंवादे नो संमं नमोक्कार सोहेति" इति सूत्रपञ्चकार्थः ! इत्थं प्रतिपत्रानशनस्याप्यशुभभावनानां मिथ्यादर्शनानुरागादीनां च परिहार्यतां तद्विपर्ययाणामासेव्यतां च ज्ञापयितुं यथाक्रममनर्थहेतुतामर्थहेतुतां च दर्शयन्नाहमू.(1719) कंदप्पमाभिओगं किब्बिसियं मोहमासुरत c। एयाओ दुग्गईओ मरणमि विराहया hu~ti । / मू.(1720) मिच्छादसणरत्ता, सनियाणा हु हिण्स्गा। इय जे मरंति जीवा, तेसिं पुन दुलहा बोही। मू.(1721) सम्मदसणरत्ता अनियाणा सुक्क्लेस्मोगाद्धा। इय जे मरंति जीवा सुलभा तेसिं भवे बोही । / मू.(1722) मिच्छादसणरत्ता सनियाणा क्न्न्ह्लेस्मोगाद्धा। इय जे मरति जीवा तेसिं पुण दुलहा बोही। वृ. kaMdappa'tti कन्दर्पभावना प्राग्वत्, पदेऽपि पदैकदेशस्य दर्शनात्, एवमभियोग्यभावना किल्बिषभावना मोहभावना AsurataMca'tti आसुरत्वभावना च, एताः कन्दर्पादिभावना दुर्गतिहेतुततया दुर्गतयो 'नड्वलोदकं पादरोग' इति न्यायात्, दुर्गतिश्चेहार्थाद्देवदुर्गतिः, तद्वशतो हि संव्यवहारतश्चारित्रसत्तायामप्येतद्विधनिकायोत्पत्तिरेव, चरणविकलतायां तु नानागतिभा-जनतैव, "जो संजओवि एयासु अप्पसत्थासु भावनं कुन्नि। सो तबिहेसु गच्छति सुरेसु भइओ च्र्न्न्हीनो॥" "कदा? इत्याह-'मरणे' मरणसमये, कीदृश्य: सत्यः ? इत्याह-विराधिकाः सम्यग्दर्शनादीनामिति गम्यते भवन्ति' जायन्ते, इह च मरण इत्यभिधानं पूर्वमेतत्सत्तायामप्युत्तरकालं शुभभावे सुगतेरपि सम्भवात् । मिथ्यादर्शनम्-अतत्त्वे तत्त्वाभिनिवेशरूपं तस्मिन् रक्ताः-आसक्ता मिथ्यादर्शनरक्ताः, सम्यक्त्वादिविराधनायां ह्येतदासक्तिरेव भवति, सह निदानेन-साभिष्वङ्गप्रार्थनारूपेण वर्तन्त इति सनिदानाः 'हुः' पूरणे ऽहिंसका:' प्राम्युपमर्दकारिणः 'इति' इत्येवंरूपा ये 'म्रियन्ते' प्राणांस्त्यजन्ति जीवास्तेषां पुनर्दुर्लभा 'बोधिः' प्रेत्य जिनधर्मावाप्तिः । __ सम्यग्दर्शनम्-उक्तस्वरूपं तस्मिन् रक्ताः सम्यग्दर्शनरक्ताः अनिदाना: 'शुक्ललेश्याम्' उक्तलक्षणाम् 'अवगाढाः' प्रविष्टा इति, ये म्रियन्ते जीवाः सुलभा तेषां भवेद्बोधिः । Page #682 -------------------------------------------------------------------------- ________________ अध्ययनं-36,[ नि. 559] मिच्छासूत्रं प्राग्वत्, ननु पुनरुक्तत्वादनर्थकमिदं सूत्रं, कृष्णलेश्यावगाहनमपि हिंसकत्वेन पञ्चाश्रवप्रमनत्वादितल्लक्षणाभिधानादर्थत उक्तमेवेति, अनोच्यते, नैवं, विशेषज्ञापनार्थत्वादस्य, "पुव्वभणियं तु पुच्छा जं भण्णति तत्थ कारणं बइण्ति। पडिसेहो य अनुन्ना करण (हेउ) विसेसोवलंभा वा॥" विशेषश्च सर्वत्र तथाविधसंक्लिष्टपरिणामरूपता द्रष्टव्या, अन्यथा हि सामान्येनैतद्विशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिदर्शनाद्यभिचार्येवेदं भवेदिति । इह चाद्येन सूत्रेण कन्दर्पभावनादीनां दुर्गतिरूपानर्थस्य निबन्धनत्वमुक्तमर्थाच्च तद्विपरीतभावनानां सुगतिस्वरूपार्थस्य द्वितीयेन मिथ्यादर्शनरक्तत्वादीनां दुर्लभबोधिलक्षणानर्थस्य तृतीयेन सम्यग्दनिरक्तत्वादीनां सुलभबोध्यात्मकार्थस्य चतुर्थेन उक्तनीत्या मिथ्यादर्शनरक्तत्वादीनामेव विशेषज्ञापनमिति सूत्रचतुष्टयार्थः । / अन्यच्च-जिनवचनाराधनामूलमेव सकलं संलेखनादि श्रेयोऽतस्तत्रैवाऽऽदरख्यापनायान्वयव्यतिरेकाभ्यां तन्माहात्म्यमाहमू.(1723) जिनवयणे अनुरत्ता जिनवयणं जे करेंति भावेन्न्ण्। अमला असंकिलिट्ठा ते हंति प्रित्त्स्ण्सारा॥ मू.(1724) बालमरनाणि बहुसो अकाममरनाणि चेव भुयान्नि। . मरिहति ते वराया जिनवयणं जे न याणंति । / वृ.जिना इहार्थात्तीर्थकृतस्तेषामुच्यत इति वचनम्-आगमो जिनवचनं तस्मिन् 'अनुरक्ताः' सततं प्रतिबद्धाः, तथा 'जिनवचनम्' इति वाच्यवाचकयोरभेदोपचाराज्जिनवचनाभिहितमनुष्ठानं ये 'कुर्वन्ति' अनुतिष्ठन्ति भावेन' आन्तरपरिणामेन न तु बहिर्वृत्त्यैव तत एवाविद्यमानो मल इति बावमलस्तदनुष्ठानमालिन्यहेतुमिथ्यात्वादिरेषामित्यमलाः, तथा 'असंक्लिष्टाः' रागादिसङ्क्लेशरहितास्ते भवन्ति' जायन्ते परितः-समस्तदेवादिभवाल्पतापादनेन समन्तात्खण्डित: परिमित इतियावत् स चासौ संसारश्च स विद्यते येषां तेऽमी परीतसंसारिणः-कतिपयभवाभ्यन्तरमुक्तिभाज इति योऽर्थः, सूत्रे च प्राकृतत्वाद्वचनव्यत्ययः । ___ 'बालमरणैः' विषभक्षणोद्वन्धननिबन्धनैः 'बहुशः' अनेकधा 'अकाममरणानि' यान्यत्यन्तविषयगृध्नुत्वेनानिच्छतां भवन्ति तैश्च, उभयत्र सुब्व्यत्ययः प्राग्वत्, 'एव चेति पूरणे 'बहूनि' अनेकानि मरिष्यन्ते ते 'वराकाः' बहुदुःखभाजनतयाऽनुकम्पनीयाः 'जिनवचनम्' उक्तरूपं ये 'न जानन्ति' नावबुध्यन्ते ज्ञानफलत्वादनुष्ठानस्य न चानुतिष्ठन्तीति सूत्रद्वयार्थः । / / .. यतश्चैवमतो जिनवचनं भावत: कर्त्तव्यं, तद्भावकरणं चालोचनया, सा च न तच्छ्रवणानि विना, ते च न हेतुव्यतिरेकेणेति यैर्हेतुभिरमीभवन्ति तानाहमू.(1725) बहु आगमविनाणा समाहिउप्पायगा य गुन्न्गाही। एएण कारणेणं अरिहा आलोयणं सौं॥ वृ. बहुः-अङ्गोपाङ्गादिबहुभेदतया बह्वर्थतया वा स चासावागमश्च-श्रुतं बह्वागमस्तस्मिन् विशिष्टज्ञानम्-अवगम एषामिति बह्वागमविज्ञानाः 'samAhi'tti समाधे:-उक्तरूपस्योत्पादकाजनकाः, किमुक्तं भवति?-देशकालाशयादिविज्ञतया समाधिमेव मधुरगम्भीरभणितिप्रभृति Page #683 -------------------------------------------------------------------------- ________________ 292 उत्तराध्ययन-मूलसूत्रम्-2.36/1725 भिरालोचनादातृणामुत्पादयन्ति, चशब्दो भिन्नक्रमस्ततः 'गुणग्गाहियत्ति गुणग्राहिणश्च उपबुंहणार्थं परेपां सम्यग्दर्शनादिगुणग्रहणशीला: 'एएण kAraNeNa'nti एतैः' अनन्तरमेव विशेषणतयोपात्तैर्बह्वागमविज्ञानत्वादिभिः 'कारणैः' हेतुभिः 'अर्हाः' योग्या भवन्त्याचार्यादय इति गम्यते 'आलोचनां' विकटनामर्थात्परैर्दीयमानां श्रोतुम्' आकर्णयितुम्, एते ह्यालोचनाश्रवणफलं परेषां विशुद्धिलक्षणं सम्पादयितुमीशते, व्यत्ययश्च सर्वत्र प्राग्वदिति सूत्रार्थः । / इत्थमनशनस्थितेन यत्कृत्यं तत्सप्रसङ्गमुपदर्य सम्प्रति कन्दर्पादिभावनानां यत्परिहार्यत्वमुक्तं तत्र यत्कुर्वता ता भवन्ति तत्परिहारेणैव तासां परिहारो न चाज्ञातस्यायमिति ज्ञापनार्थमाहमू.(1726) कंदप्पकोकुईया तह सीलसहावहासविगहाहि । विम्हावितो य परं कंदप्पं भावनं करै । / मू.(1727) मंताजोगं काउं भूईकम्मं च जे पौंति । * सायरसैडिहेउं अभिओगं भावनं कुन्नि। मू. (1728) नाणस्स केवलीणं धम्मायरियस्स स्ण्घ्साहून्न्ण्। माई अवनवाई किब्धिसियं भावनं कुणै । / . मू. (1729) अनुबद्धरोसपसरो तह य निमित्तमि होइ प्द्दिसेवी। एएहि कारणेहिं आसुरियं भावनं कुणै । / मू. (1730) सत्थग्गहणं विसभक्खणं च जलणं च जलपवेसो y। अनयारभंडसेवी जम्मणमरणाणि बंधति । / वृ.'कंदप्पकोकुईया' इति, कन्दर्पः-अट्टहासहसनम् अनुभृतालापाश्च गुर्वादिनाऽपि सह निष्ठुरवक्रोक्त्यादिरूपा: कामकथोपदेशप्रशंसाश्च कन्दर्पो, यत उक्तम् "कहकहकहस्स हसणं कंदप्पो अन्हिया य स्ण्लावा। . कंदप्पकहाकहणं कंदप्पुवएससंसा y॥" कौकुच्चद्विधा-कायकौक्रुच्यं वाक्कौक्रुच्यं च, तत्र कायकौक्रुच्यं यत्स्वयमहसन्नेव भ्रूनयनवदनादि तथा करोति यथाऽन्यो हसति, उक्तश्च "भुमनयनदसरच्छएहिं क्र्च्र्न्न्क्न्माईहिण्। __तं तं करेइ तह तह हसइ परो अत्तणा अह्स्ण्|" यत्तु तज्जल्पति येनान्यो हसति तथा नानाविधजीवविरुतानि मुखातोद्यवादितां च विधत्ते तद्वाक्कक्रुइच्यम्, उक्तं हि __ "वायाए कुक्कुइओ तं जंपइ जेन हस्सए अनो। नाणाविहजीवरुए कुव्वै मुहतूरए चेव्॥" ततः कन्दर्पश्च कोक्रुच्यं च कन्दर्पकौक्रुच्ये कुर्वनिति शेषः 'taha'tti येन प्रकारेण परस्य विस्मय उपजायते तथा यच्छीलं च-फलनिरपेक्षा वृत्तिः स्वभावश्च-परविस्मयोत्पादनाभिसन्धिनैव तत्तन्मुखविकारादिकं हसनं च-अट्टहासादि विकथाश्च-परविस्मापकविविधोल्लापरूपा: शीलस्वभावहसनविकथास्ताभिः 'विस्मापयन' सविस्मयं कुर्वन 'परम्' अन्यं 'kaMdappaM"ti कन्दर्पयोगात्कन्दर्पास्ते च प्रस्तावाद्देवास्तेषामियमुक्तानीत्या तेषूत्पत्तिनिमित्ततया Page #684 -------------------------------------------------------------------------- ________________ अध्ययनं-36,[ नि. 559] 293 कान्दी तां भाव्यते-आत्मसान्नीयतेऽनयाऽऽत्मेति भावना- तद्भावाभ्यासरूपा तां करोति' विधत्ते, एतदनुसारेणोत्तरत्रापि भाव्नीय्म्। मन्त्रा:-प्रागुक्तरूपास्तेषामायोगो- व्यापारणं मन्त्रायोगस्तं कृत्वा' विधाय, यदिवा 'maMtAyoga'ti सूत्रत्वान्मन्त्राश्च योगाश्च-तथाविधद्रव्यसम्बन्धा मन्त्रयोगं तत् कृत्वा' व्यापार्य 'भूत्या' भस्मनोपलक्षणत्वान्मृदा सूत्रेण वा कर्म-रक्षार्थं वसत्यादेः परिवेष्टनं भूतिकर्म, yathoktam"bhUIe मट्टियाए व सुत्तेण व होइ भूइकम्मं तु! vasahIsarIrabhaMDagarakkha"tti, चशब्दात्कौतुकादि च जे पौंजंति' प्राकृतत्वाद्यः प्रयुङ्क्ते, किमर्थं ?, सात-सुखं रसा-माधुर्यादयः ऋद्धि:- उपकरणादिसम्पदेता हेतवो-निमित्तानि यस्मिस्तत्सातरसद्धिहेतुः, कोऽभिप्रायः ?-साताद्यर्थम्, 'abhiyogaM'ti आभियोगी भावनां करोति, इह च सातरसद्धिहेतोरित्यभिधानं नि:- स्पृहस्यापवादत एतत्प्रयोगे प्रत्युत गुण इति ख्यापनार्थम्, उक्तं हि "एयाणि गारवट्ठा कुणमानो आभियोगियं ब्ण्धे। बीयं गारवरहिओ कुव्वै आराहगो चेव्॥" "ज्ञानस्य" श्रुतज्ञानादेः 'केवलिनां' केवलज्ञानवतां धर्मोपदेष्टा च-आचार्यस्तस्य च सङ्ग प्रतीतः साधवश्च सङ्घसाधवस्तेषामवर्णवादीति सम्बन्धः, तथाऽवर्ण:-अश्लाघात्मकः, सचार्य श्रुतज्ञानस्य-पुनः पुनस्त एव कायास्तान्येव व्रतानि तावेव च प्रमादाप्रमादाविहाभिधेयौ, मोक्षाकिआरिणां च किं ज्योतिर्योनिपरिज्ञानेनेत्यादि भाषते, उक्तश्च .."काया वया यते च्चिय ते चेव पमाय अप्पमाया य । मोक्खाहिगारियाणं जोइसजोणीहि किं च पुणो? ॥ " - केवलिनां च किमेषां ज्ञानदर्शनोपयोगी क्रमेण भवत उत युगपत् ?, यदि तावत्क्रमेण तदा ज्ञानकाले नदर्शनं दर्शनकाले च न ज्ञानमिति परस्परावरणतैव प्राप्ता, अथ युगपत्तत एककालत्वाद् द्वयोरप्यैक्यापत्तिः, उक्तश्च - "एगतरसमुप्पाए अन्नोऽन्नावरणया दुवेन्न्ह्ण्पि। केवलदंसणणाणाणमेगकाले य एगत्तं ॥ " धर्माचार्यस्य जात्यादिभिरधिक्षेपणादि, उक्तश्च-- - "जच्चाइहि अवन्नं विहसइ वट्टै नयावि उव्वाए। अहिओ छिद्दप्पेही पगासवादी अन्न्नुकूलो|" सङ्घस्य च-बहवः श्वशृगालादिसङ्घास्तत्कोऽयमिह सङ्घः?, साधूनां च-नामी परस्परमपि सहन्ते, तत एव देशान्तरयायिनः, अन्यथा त्वेकत्रैवसंहत्या तिष्ठेयुरत्वरितगतयो-मन्दगतयस्ततो बकवृत्तिरियमेषामित्यादि, यथोक्तम् "अविसहणाऽतुरियगती अनाणुवित्तीय अवि गुरून्न्ण्पि। खणमित्तपीइरोसा गिहिवच्छलगा य संजयग ॥"त्ति, एवंविधमवर्णं वदितुम्-अभिधातुं शीलमस्येत्यवर्णवादी, माया-शाठ्यमस्त स्वस्वभावविनिगृहनादिनाऽस्तीति मायी, यथोक्तम् Page #685 -------------------------------------------------------------------------- ________________ .294 उत्तराध्ययन-मूलसूत्रम्-2-36/1730 "गृहै आयसहावं घायै य गुणे परस्स संतेवि । चोराव्व सव्वसंकी गूढायारो वितहभासि ॥"त्ति किल्बिपिकीभावनां करोति । इदानीं विचित्रत्वात्सूत्रकृतेर्मोहीप्रस्तावेऽपि यत्कुर्वताऽऽसुरी कृता भवति तदाह-अनुबद्ध:--सन्ततः, कोऽर्थः?-अव्यवच्छिन्नो रोषस्य-क्रोधस्य प्रसरोविस्तारोऽस्येति अनुबद्धरोपप्रसरः, सदा विरोधशीलतया पश्चादननुतापितया क्षमणादावपि प्रसत्त्यप्राप्त्या वेत्यभिप्राय:, तथा चोक्तम् ___ "निच्चं वोग्गहसीला काऊण न यानुतप्पए पच्छा । न य खामिओ पसीयै अवराहीणं द्वेन्न्ह्पि॥" 'तथेऽति समुच्चये ऽच:' पूरणे निमित्तमिह ज्ञेयपरिच्छित्तिकारणं, तच्चातीतादित्रिविधकालभेदात्रिधा, उक्तं हि "तिविहं होइ निमित्तं tIyapaDuppanna'nAgayaM चेव्। तेन विना उ न नेयं नज्जइ तेणं निमित्तं तु । / " तद्विपये भवति' जायते 'प्रतिसेवी' इत्यवश्यंप्रतिसेवकोऽपुष्टालम्बनेऽपि तदासेवनात्, 'एताभ्याम्' अनन्तरोक्ताभ्याम् 'AsuriyaM'ti आसुरीं भावनां करोति । शस्यतेऽनेनेनि शस्त्रं-खङ्गारिकादि तस्य ग्रहणं-स्वीकरणमुपलक्षणत्वादस्यात्मनि वधार्थ व्यापारणं शस्त्रग्रहणं, वेवेष्टि-व्याप्नोति झगित्यात्मानमिति विषं-तालपुटादि तस्य भक्षणमभ्यवहरणं विषभक्षणं, चशब्द उक्तसमुच्चयार्थः पर्यन्ते योक्ष्यते, 'ज्वलनं' दीपनमात्मन इति गम्यते, जले प्रवेशो-निमज्जनं जलप्रवेशः, चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः, आचार:शास्त्रविहितो व्यवहारस्तेन भाण्डम्-उपकरणमाचारभाण्डं न तथाऽनाचारभाण्डं तस्य सेवाहास्यमोहादिभिः परिभोगाऽनाचारभाण्डसेवा, गम्यमानत्वादेतानि कुर्वन्तो यतयः, किमित्याहजन्ममरणान्युपचारात्तन्निमित्तकर्माणि 'बध्नन्ति' आत्मना श्लेषयन्ति, संक्लेशजनकत्वेन शस्त्रग्रहणादीनामनन्तभवहेतुत्वात्, अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता, तथा चार्थतो मोही भावनोक्ता, यतस्तल्लक्षणम् "उम्मग्गदेसओ मग्गनासओ म्ग्ग्विप्प्द्दिव्त्ती। मोहेण य मोहित्ता संमोहं भावणं कुणै ॥"त्ति, ननु पूर्वं तद्विधदेवगामित्वं भावनाफमलमुक्तमिह त्वन्यदेवास्या इति न कथं विरोधः?, उच्यते, अनन्तरफलमाश्रित्य तदुदितमिदं [दमेव चूआं दृश्यते, तत्रैव जीवेत्यादि] तु परम्पराफलं सर्वभावनानामिति भावनार्थमित्थमुपन्यासः, तथा चोक्तम् "एयाओ भावनाओ भाविता देवदुग्गई जंति । तत्तो य चुया संता परिति भवसागरमनंतं । / " इति सूत्र्प्न्य्च्कार्थ्ः॥ इह च देववक्तव्यताऽनन्तरसूत्रकदम्बस्थाने सूत्रद्वयमेव चूआं दृश्यते, तत्रैकं "jIvamajIve"tyAdi प्राग्वद् व्याख्यातमेव, तथा "पसत्थसज्झाणोवगए, कालं किच्चा न संजए । सिद्धे वा सासए भवति, देवे वावि म्ह्द्द्द्दिए॥"त्ति Page #686 -------------------------------------------------------------------------- ________________ 295 अध्ययन-36,[ नि. 559] . सम्प्रत्युपसंहारद्वारेण शास्त्रमाहात्म्यं ख्यापयितुमाह मू. (1731) इति पाउकरे बुद्धे, नायए प्रिनिव्वुए। छत्तीसं उत्तरज्झाए, भवसिद्धीयसंमए । तिबेमि। वृ. 'इति:' उपदर्शने 'इति' इत्यनन्यतरमुपवर्णितान् 'पाउकरेऽत्ति सूत्रत्वात् 'प्रादुप्कृत्य' कांश्चिदर्थतः कांश्चन सूत्रतोऽपि प्रकाश्य, कोऽर्थः? -प्रज्ञाप्य, किमित्याह-'परिनिर्वृतः' निर्वाणं गत इति सम्बन्धनीयम्, कीदृशः सन् क इत्याह-'बुद्धः' केवलज्ञानादवगतसकलवस्तुतत्त्वः 'ज्ञातको ज्ञातजो वा-ज्ञातकुलसमुद्भवः, स चेह भगवान् वर्द्धमानस्वामी 'पत्रिंशद्' इति पत्रिंशत्सङ्ख्या उत्तराः - प्रधाना अधीयन्त इत्यध्याया- अध्ययनानि तत उत्तराश्च तेऽध्यायाश्चोत्तराध्यायास्तान्-विनयश्रुतादीन् 'भवसिद्धियसंमएऽत्ति भवसिद्धिका-भव्यास्तेपां समितिभृशं मता-अभिप्रेता भवसिद्धकसंमतास्तान्, पठन्ति च भवसिद्धीयसंवुडेऽत्ति भवे-तस्मिन्नेव मनुष्यजन्मनि सिद्धिरस्येति भवसिद्धिक: स चासौ संवृतश्चाश्रवनिरोधेन भवसिद्धिकसंवृतः, ज्ञातविशेणमेतत, अथवा 'पाउकरेऽत्ति 'प्रादुरकापीत' प्रकाशितवान, शेषं पूर्ववत् नवरं 'परिनिर्वृतः' क्रोधादिदहनोपशमतः समन्तात्स्वस्थीभूतः, एतेन "सत्यानृतत्वसंदेहै:, सर्वमेव वचस्त्रिधा" इति प्रसिद्धेस्त्रैविध्यसम्भवेऽपिवचनरूपत्वेनोत्तराध्ययनानां वक्तृदोषहेतुकत्वादनृतत्वसन्देहयोर्वक्तृदोषाबावख्यापनेनैकान्तसत्यत्वलक्षणं माहात्म्यमाहेति सूत्रार्थः । / नयुक्तिकारोऽप्येतन्माहात्म्यख्यापनायाह अध्ययनं-36 समाप्तम् नि. [560] जे किर भवसिद्धीया परित्तसंसारिआ य भविआ य । ते किर पढंति धीरा, छत्तीसं उत्तरज्झयणे । / नि. [561] जे हुंति अभवसिद्धीया गर्थिअसत्ता अन्ण्त्स्ण्सारा। ते संकिलिट्टकम्मा अभविय उत्त्र्ज्झाए॥ वृ.'ये' इत्यनिर्दिष्टनिर्देशे 'किल' इति सम्भावने 'भवसिद्धिकाः' भव्याः परीतः- प्राग्वत् परिमित: स चासौ संसारश्च तद्वन्तः परीत्तसंसारिकाः 'अत इनिठनाऽविति मत्वर्थीयष्ठन्, कोऽर्थः? - तथाभव्यत्वाक्षिप्तप्रत्यासत्रीभूतमुक्तयः भव्याः' सम्यग्दर्शनादिगुणयोग्या भिन्नग्रन्थय इति योऽर्थः, उभयत्र 'च: समुच्चये इति, व्यवच्छेदफलत्वाद्वा वाक्यस्य त एव, 'किल' इति परोक्षाप्तसूचकः, 'पठन्ति' अधीयते धीराः प्राग्वत्, कानि? इत्याह-'chattIsaM'ti षट्त्रिंशद् 'उत्तराध्ययनानि' विनय श्रुतादीनि, भवसिद्धिकादीनामेतत्पाठफलस्य सम्यग्ज्ञानादेः सद्भावेन निश्चयतस्तत्पाठसम्भवः, अन्येषां व्यवहारत एवेत्येव्म्भिधान्म्॥ उक्तमेवार्थविनेयानुग्रहाय व्यतिरेकत आह-ये भवन्ति अभवसिद्धयः' अभव्या: प्राग्वद्वचनव्यत्ययः, ग्रन्थि:-उक्तरूपस्तद्योगाद्ग्रन्थयस्त एव ग्रन्थिकास्ते च ते सत्त्वाश्च ग्रन्थिकसत्त्वाः, अभिन्नग्रन्थय इत्यर्थः, तथाऽनन्तः-अपर्यवसितः संसार एषामित्यनन्तसंसारा-ये न कदाचिन्मुक्तिसूखमवाप्स्यन्ति अभव्याः "भव्वावि ते अनंते" त्यादिवचनतो भव्या वा ते संक्लिष्टानि-अशुभानि कर्माणि-ज्ञानावरणीयादीनि एषामिति संक्लिष्टकर्माण इत्याह, Page #687 -------------------------------------------------------------------------- ________________ 296 उत्तराध्ययन- मूलसूत्रम् - 2 36/1730 'abhaviya'tti सूत्रत्वाद् 'अभव्याः' अयोग्याः 'uttarajjhAya'tti वचनव्यत्ययादुत्तराध्यायेपुत्तराध्यायविषये ऽध्ययन इति गम्यते, यद्वा 'उत्तर' त्ति प्राग्वत्पदैकदेशेऽपि पददर्शनादुत्तराध्ययनानि तेपामध्यायः- पाठ उत्तराध्यायस्तस्मिन्, तदनेन विशिष्टयोग्यतायामेव तात्त्विकैतदध्ययनसद्भावलक्षणं माहात्म्यमुक्तमिति गाथाद्वयार्थः ॥ यतश्चैवमतिमाहात्म्यवन्त एव उत्तराध्याययास्ततो यद्विधेयं तदाहनि. [ 562 ] तम्हा जिनपन्नत्ते अनंतगमपज्जवेहि संजुत्ते । अज्झाए जहाजोगं गुरूपसाया अहिज्झिज्जा । / वृ. तस्माज्जनैः - श्रुतजिनादिभिः प्ररूपता:- प्रज्ञप्तास्तान्, अनन्ताश्च ते गमाश्च- -अर्थपरिच्छित्तिप्रकाराः पर्यवाश्चशब्दपर्यवार्थपर्यवरूपा अनन्तगमपर्यवास्तैः, समिति-सम्यग् भृशं वा युक्ता:- संयुक्तास्तान् 'अध्यायान्' प्रक्रमादुत्तराध्यायान् 'जहाजोगं 'ति योग-उपधानादिरुचितव्यापारस्तदनतिक्रमेण यथायोगं गुरूणां प्रसादः - चित्तप्रसन्नता गुरुप्रसादस्तस्माद्धेतोः 'अधीयेत्' पठेत्, न त्वेतदध्ययनयोग्यतावासौ प्रमादं कुर्यादिति भावः, गुरुप्रसादादिति चाभिधानमध्ययनार्थिनाऽवश्यं गुरवः प्रसादनीयाः तदधीनत्वात्तस्येति ख्यापनार्थमिति गाथार्थः । 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, . तेऽपि प्राग्वदेव ॥ मुनि दीपरत्नसागरेण संशोधिता संपादिता उत्तराध्ययन सूत्रस्य भद्रबाहुसूरिणाविरचित्ता नियुक्ति: ( एवं ) शान्त्याचार्येणविरचित्ता टीका परिसमाप्ता अस्ति विस्तारवानुर्व्या, गुरुशास्वासमन्वितः । आसेव्यो भव्यसार्थानां, श्रीकोटिकगणद्रुमः ॥ 1 ॥ तदुत्थवैरशाखायामभूदायतिशालिनी । विशाला प्रतिशाखेव, श्रीचन्द्रकुलसन्ततिः ॥ 2 ॥ तस्यामानच्छदनिचयसदृक्षावर्णान्वयोत्थः, श्रीधारापद्रगच्छ प्रसव भरलसद्धर्मकिञ्जल्कपानात् । श्रीशान्त्याचार्यभृङ्गो यदिदमुदगिरद्वाडधु श्रोत्रपेयं, तद्भो भव्याः ! त्रिदोषप्रशमकरमतो गृह्यतां लिह्यतां च ॥ 3 ॥ 43 चतुर्थ मूलसूत्रं "उत्तराध्यनानि" समाप्तं Page #688 -------------------------------------------------------------------------- ________________ {1] भावभरी वंदना जेमना द्वारा सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन 'AgamasAhitya'mAM प्राप्त थयो ए सर्वे सूरिवर आदि आर्य पूज्यश्रीओने पंचम गणधर श्री सुधर्मा स्वामी दश पूर्वधर श्री शय्यभवसूरि देववाचक गणि देवद्धिगणि क्षमाश्रमण संघदासगृण जिनदास गणि महत्तर शीलांकाचार्य मलयगिरिसूरि हरिभद्रसूरि द्रोणाचार्य वादिवेताल शांतिचंद्र सूरि शांतिचंद्र उपाध्याय गुणरत्नसूरी आनंद सागरसूरिजी जिन विजयजी जंबु विजयजी लाभसागरसुरिजी बाबु धनपतसिंह पं. भगवानदास चौद पूर्वधर श्री भद्बाहु स्वामी (अनामी) सर्वे श्रुत स्थवीर महर्षिओ श्री श्यामाचार्य वीरभद्र ऋषिपाल ब्रह्ममुनि तिलकसूरि - सूत्र-निर्युक्ति - भाष्य - चूर्णि - वृत्ति - आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत मुद्रीत स्वरूपे रजू कर्ता सर्वे श्रुतानुरागी पूज्यपुरुषोने चंद्रसागर सूरिजी जिनभद्र गणि क्षमाश्रमण सिद्धसेन गणि अगस्त्यसिंह सूरि अभयदेवसूरि क्षेमकीर्तिसूरि पुन्यविजयजी अमरमुनिजी आचार्य तुलसी स्मरणांजलि आर्यरक्षित सूरि (?) चंद्र सूरि मल्लधारी हेमचंद्रसूरि धर्मसागर उपाध्याय विजय विमलणि पं. बेचरदास 50 रूपेन्द्रकुमा2 श्वेत प्रकाशक सर्वे संस्थाओ मुनि माणेक चतुरविजयजी कनैयालालजी चंपक सागरजी 50 जीवराजभाई 50 हीरालाल Page #689 -------------------------------------------------------------------------- ________________ क्रम [2] 45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक आगमसूत्रनाम वृत्ति-कर्ता 1. आचार 2. सूत्रकृत 3. स्थान 4. समवाय 5. भगवती 6. ज्ञाताधर्मकथा 7. उपासकदशा 8. अन्तकृद्दशा 9. अनुत्तरोपपातिकदशा 10. प्रश्नव्याकरण 11. विपाकश्रुत 12. औपपातिक 13. राजप्रश्निय 14. जीवाजीवाभिगम 15. प्रज्ञापना 16. सूर्यप्रज्ञप्ति 17. चन्द्रप्रज्ञप्ति 18. जम्बूद्वीपप्रज्ञप्ति 19थी निरयावलिका 23. (पञ्च उपाङ्ग) 24. चतुःशरण 25. आतुर प्रत्याख्यान 26. महाप्रत्याख्यान 27. भक्तपरिज्ञा 28. तन्दुल वैचारिक 29. संस्तारक 30. गच्छाचार * 31. गणिविद्या मूल श्लोक प्रमाण 2554 शीलाङ्काचार्य 2100 शीलाङ्काचार्य 3700 अभदेवसूरि 1667 अभयदेवसूरि 15751 अभयदेवसूरि 5450 अभयदेवसूरि 812 अभयदेवसूरि 900 अभयदेवसूरि 192 अभयदेवसूरि 1300 अभयदेवसूरि 1250 अभयदेवसूर 1167 | अभयदेवसूरि 2120 मलयगिरिसूरि 4700 मलयगिरिसूरि 7787 मलयगिरिसूरि 2296 मलयगिरिसूरि 2300 मलयगिरिसूरि 4454 शान्तिचन्द्रौपाध्याय 1100 चन्द्रसूरि 80 विजयविमलयगणि 100 गुणरत्नसूरि ( अवचूरि) 176 आनन्दसागरसूरि (संस्कृतछाया) 215 आनन्दसागरसूरि (संस्कृतछाया) 500 विजयविमलगणि 155 गुणरत्न सूरि ( अवचूरि) 175 विजयविमलगणि 105 आनन्दसागरसूरि (संस्कृतछाया) वृत्ति श्लोकप्रमाण 12000 12850 14250 3575 18616 3800 800 400 100 5630 900 3125 3700 14000 16000 9000 9100 18000 600 (?) 200 (?) 150 176 215 (?) 500 110 1560 105 Page #690 -------------------------------------------------------------------------- ________________ 7000 | आगमसूत्रनाम वृत्ति-कर्ता * वृत्ति श्लोक प्रमाण लोकप्रमाण 32. देवेन्द्रस्तव 375 आनन्दसागरसूरि (संस्कृत छाया) / 375 |33. | मरणसमाधि है 837 आनन्दसागरसूरि (संस्कृत छाया) 837 34. निशीथ 821 जिनदासगणि (चूणि) 28000 सङ्घदासगणि (भाष्य) 7500 35. बृहत्कल्प 473 मलयगिरि क्षेमकीर्ति 42600 सङ्घदासगणि (भाष्य) 7600 36. व्यवहार 373 | मलयगिरि 34000 सङ्घदासगणि (भाष्य) 6400 |37. | दशाश्रुतस्कन्ध 896/- ? - (चूणि) 2225 38. | जीतकल्प * 130 सिद्धसेनगणि (चूर्णि) 1000 |39.] महानिशीथ 4548 - 40. आवश्यक 130 हरिभद्रसूरि 22000 [41. ओधनियुक्ति नि.1355 द्रोणाचार्य (1)7500 | पिण्डनियुक्ति नि. 835 मलयगिरिसूरि 42. | दशवकालिक 835 हरिभद्रसूरि 7000 43. उत्तराध्ययन 2000 शांतिसूरि 16000 44. नन्दी 700 मलयगिरिसूरि 7732 |45. | अनुयोगद्वार 2000 |मलधारीहेमचन्द्रसूरि 5900 नोध:(1) 61 45 भागमसूत्रोमा वर्तमान अणे 1 थी 11 अंगसूत्रो, 12 थी 23 उपांगसूत्रो, 24thI33 प्रकीर्णकसूत्रो 4थी 38 छेदसूत्रो, 40 थी. 43 मूळसूत्रो, 44-45 चूलिकासूत्रोन नामेटार प्रसिद्ध छ. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जे के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मतभेद अन्य सूत्रोमां पण छे. (3) 6 वृत्ति-हिनों छे ते अमे 38 संपाइन भुषनी छ. सिपायनी 555 वृत्ति-चूर्णि साहित्य मुद्रित अमुद्रित अवस्थामा हाल 64 छ deg4. (4) गच्छाचार भने मरणसमाधि विस्य चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छ. अभे "आगमसत्ताणि" भां भूण 33 अने 'bhAgamahI"bhA अक्षरशः गुजराती अनुवाद रूपे आपेल छे. तेमज नीता जेना विकल्प रूपे che e Page #691 -------------------------------------------------------------------------- ________________ 14 वंत्पनुं मध्य अमे "कामसुळमां संपादीत कर्युं छे. (5) शोध अने 6 ए बंने निर्युविज्ञ विकल्प छे. जे हाल मूछसूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां माध्यनी गाथाओ पण समाविष्ट थई छे. (ड) चार प्रवेशी सूत्रो अने महानिशीय ए पांच आगमनी कोई वृत्ति आदि उपलब्ध घवानो उल्लेख मळतो नथी. प्रीज नी संध्रूत छाया उपलब्ध छे तेथी मूकी छे. निशीथ शानितज्य ए त्रणेनी वृ इआपी छे. जेमां अने नीता ए बंने उपरवृत्ति मळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशीथ उपर तो मात्र वीसमा उदेशनी ज वृत्ति नो उल्लेख मळे छे. ( - वर्तमान काळे 45 आगममां उपलब्ध निः + 1355 क्रम नियुक्ति श्लोकप्रमाण । क्रम नियुक्ति श्लोकप्रमाण 1. आचार-नियुक्ति 450 ___6.| आवश्यक-नियुक्ति 2500 2. सूत्रवृत्त-निवृत्ति । 266 | 7. लोनिवि. रू. वृहत्त्व-निर्युक्ति के 8. पिण्डनियुक्ति 835 4. |व्यवहार-निमित्त * | / 9.! दशवैकालिक-नियुक्ति छे. शत्रुत- निवति । 180 10. | उत्तराध्ययन- निवृत्त । 700 600 नोंध :(1) अहीं आपेल वेद नी ए गाथा संख्या नथी. "3र अक्षरनो एक श्लोक'' ए प्रमाणथी नोंधायेल छे प्रमाण छे. (2) वृद्धत्त्व अने व्यवहार ए बंने सूत्रोनी निर्वत्ति हाल माण मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्तिवा2 मर्षि ए मग उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. (3) अने प्रिनिति स्वतंत्र मूकी नेम स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन मा 15-41 रूपे थयेल छे. (तेमज आ संपादनमां पण छे.) (4) बाकीनी छ नितिमांथी दुराग्रुतज्जन्य निवृत्ति उपर पूर्षि अने अन्य पांच निविन उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छ निवत्त स्पष्ट अलग जोई शकाय छे. (5) निवृत्तिकर्ता तरीके मद्रवदुस्थान नो उल्लेख ज जोवा maLe che. Page #692 -------------------------------------------------------------------------- ________________ krama 9. 2. 3. 4. 5. [5] वर्तमान काळे 45 आगममां उपलब्ध माध्य श्लोकप्रमाण क्रम 7500 7600 19. 6400 8. 3185 9. 3125 10. भाष्य निशीषभाष्य वृहत्कल्पभाष्य व्यवहारभाष्य पञ्चकल्पभाष्य जीतकल्पभाष्य भाष्य आवश्यकभाष्य ओघनियुक्तिभाष्य पिण्डनियुक्तिभाष्य दशवैकालिकभाष्य उत्तराध्ययनभाष्य (?) नोंध : (1) निशीष, बृहत्कल्प अने व्यवहारभाष्य ना डर्ता सङ्घदासगणि होवानुं भगाय छे. अभारा संपाहनमां निशीष भाष्य तेनी चूर्णि साधे जने बृहत्कल्प तथा व्यवहार भाष्य तेनी - तेनी वृत्ति साधे समाविष्ट धयुं छे. (2) पञ्चकल्पभाष्य सभारा आगमसुत्ताणि भाग-38 मां प्राशीत थयुं. (3) आवश्यकभाष्य भां गाथा प्रमाण 483 सच्युं मां 183 गाथा मूळभाष्य 3पे छे खने 300 गाथा अन्य भेड भाष्यनी छे. भेनी समावेश आवश्यक सूत्र- सटीकं भां यो छे. [भे 3 विशेषावश्यक भाष्य भूषण प्रसिध्ध थयुं छे पाए। ते समय आवश्यकसूत्र- 52नुं भाष्य नधी अने अध्ययनो अनुसारनी अलग अलग वृत्ति आदि पेटा विवरणो तो लावश्यक अने नौत्तत्त्व ए बंने उपर मळे छे, जेनो अत्रे उल्लेख अमे करेल नथी. (4) ओघनियुक्ति, पिण्डनिर्युक्ति, दशवैकालिकभाष्य नो सभावेश तेनी तेनी वृत्ति भां भयो 4 छे. पारा तेनो उर्ता विशेनो (उल्लेख अभोने भणेल नथी. [ ओघनियुक्ति उपर 3000 श्लोक प्रमाण माध्वनो उल्लेख पण जोवा मळेल छे.] - गाथाप्रमाण 483 322 46 63 (5) उत्तराध्ययनभाष्यनी गाथा नियुक्तिभां भणी गयानुं संभणाय छे (?) (s) जा रीते अंग - उपांग प्रकीर्णक चूलिका थी 35 आगम सूत्रो परनो डोई भावनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि sva3ये भाष्यगाथा भेवा भणे छे. (7) भाष्यकर्ता तरी मुख्य नाम सङ्घदासगणि भेवा भणेस छे तेम4 जिनभद्रगणिक्षमाश्रमण ने सिद्धसेन गणि no yA use maje che. डेटला भाष्यना उर्ता अज्ञात ja che. Page #693 -------------------------------------------------------------------------- ________________ [6] krama चूर्णि वर्तमान आणे 45मागममा 5975 चूर्णिः । श्लोकप्रमाण क्रम । चूर्णि श्लोकप्रमाण |1. आचार-चूर्णि । 8300 / 9. | दशाश्रुतस्कन्धचूर्णि । 2225 | 2. सूत्रकृत-चूर्णि 9900 / 10. pnycklpcuurnni| 3275 3. भगवती-चूर्णि 3114 | 11.] जीत्क्ल्प्चूर्न्नि। 1000 | 4. जीवाभिगम-चूर्णि । 1500 12.| आवश्यकचूर्णि 18500 5. जंबूद्वीपप्रज्ञप्ति-चूर्णि 1879 / 13. | दशवैकालिकचूर्णि 7000 / 6. निशीथचूर्णि 28000 - 14. | उत्तराध्ययनचूर्णि 5850 7. बृहत्कल्पचूर्णि । 16000 15. नन्दीचूर्णि 1500 8. व्यवहारचूर्णि । 1200 | 16. | अनुयोगदारचूर्णि , 2265 नोध:(1) 65 16 चूर्णिमांधी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प में चूर्णि amA21 / / संपादनमा सभावागये छे. (2) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात ईइ पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. (3) दशवैकालिकनी jI0 में चूर्णि है अगत्स्यसिंहसूरिकृत छेतेनुं प्राशन पूरीय श्री पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशेदार या प्रश्नायित मुंछ.. भगवती चूर्णित भणे4 छ, पर 80 प्रशीत यई नथी. तभ4 वृहत्कल्प , व्यवहार, पञ्चकल्प त्रासमतोमछे 59 / प्रशीत ययानुं मां नथी. (5) चूर्णिकार तरी जिनदासगणिमहत्तरन्न म भुज्यत्व संभणाय छे. 328 मते अमुक जूना क्तनो स्पष्टोल्लेख मळतो नथी. ___ "मागम-यांजा" यिन्यात" 1 वर्तमान काळे प्राप्त आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी! नी बातो. मी यिन्य छ. अंग-उपांग-प्रकीर्णक-चूलिका मे उपागमो 652 जाण नथी. एटले 35 आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे 6484 नियुक्ति 7 7 7. मे 38 भागमोनु संग मप्राप्य 4 panyu. mArId sis bhASya, sis niyukti bhane is cuurnnin| मामा वर्तमान आणे सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्रनी गलाय. 2 नंदीसूत्र मां पंचांगीने पहले संग्रहणी, प्रतिपत्तियो वरना पक्ष 64 छ. Page #694 -------------------------------------------------------------------------- ________________ [7] ( 45 आगम अंतर्गत वर्तमान काळे उपलब्ध विभागो ) सूइचना - अमे संपादीत करेल कामसुत्त-सव मां बेकी नंबरना पृष्ठो उपर जमणी बाजु गामसूत्र ना नाम पछी अंको Apela che. jemake 136 rapa4 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके सवारमां प्रथम अंक कृतश्विनो छे तेना विभाग रूपे बीजो अंक जूना छे तेना पेटा विभाग रूपे त्रीजो अंक अध्ययन नो छे. तेना पेटा विभाग रूपे चोथो अंक देशवा नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूननो छे. आ मून गद्य के पद्य होई शके. जे गद्य होय तो त्यां peregrApha sTAIlathI ke छूटुं लखाण छे अने माथ/पद्य ने पद्यनी sTAIlathI - ॥ goThavela che. pratyeka Agama माटे आ रीते ज ओब्लिकमां (1) पछी ना विभागने तेना-तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (1) नावा - कृत :/जून/ध्यय/द्देशवमूर्त पूना नामक पेटा विभाग बीजा ग्रुतस्कन्ध मां ज छे. (2) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (3) स्थान - स्थान/अध्ययन/मूलं (4) सवार - समवा:मूर्त (5) भगवती - शतक/वर्गः-अंतरशतकं/उद्देशकः/मूलं अहीं शाइना पेटा विभागमां बे नामो छे. (1) वा (2) अंतरीत केमके तज 21, 22, 23 मां शत ना पेटा विभागनुं नाम saf. ज सावेल छे. शतव - rU3,34,35,36, 40 ना पेटा विभागने संत तज अथवा शतशत नामथी ओळखावाय छे. ज्ञाताधर्मकया- श्रुतस्कन्धः/वर्ग:/अध्ययन/मूलं पहेला कृतघमां अध्ययन ज छे. बीजा भृतब्ध नो पेटाविभाग य नामे छे अने ते thaf ना पेटा विभागमां अध्ययन छे. उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययन/मूलं (10) प्रफना - तार/ध्ययन सव अने संवर एवा स्पष्ट बे भेद छे जेने आश्वर अने संरक्षर कह्या छे. कोईक ने बदले श्रुत शब्द प्रयोग पण करे छे). (11) विपकृत- कृतन्य:/अवनं/मूद् (12) पति- पूर्व (13) शाळा - मूइ (2) Page #695 -------------------------------------------------------------------------- ________________ [8] (14) जीवाजीवाभिगम- * प्रतिपत्तिः /* उद्देशकः /मूलं vilaya che to खभागभयां (रत नोधनीय छे. समक्ष माटे प्रतिपत्तिः पछी भेड पेटविल हे प्रतिपत्ति - 3-भां नैरैय, तिरिक्खजोणिय, मनुष्य, देव सेवा यार पेटाविलागी par3e छे. तेथी तिपत्ति/ (नेरइय आदि) / उद्देशकः । मूलं खे रीते स्पष्ट जाग पाडेला छे, श्रेष्ठ रीते दृशमी प्रतिपत्ति ना उद्देशकः नव नधी पत्र ते पेटाविभाग प्रतिपत्तिः नामे 4छे. (15) प्रज्ञापना - पदं । उद्देशकः/द्वारं/मूलं पदना पेटा विलाभियां उद्देशकः छे, ज्यां द्वारं छे पक्ष पद-28ना पेटा विभागमा उद्देशकः अने तेना पेटा विभागमां द्वार पण छे. (16) सूर्यप्रज्ञप्ति प्राभृतं । प्राभृतप्राभृतं । मूलं (17) चन्द्रप्रज्ञप्ति प्राभृतं । प्राभृतप्राभृतं/मूलं आगम 16-17मा प्राभृतप्राभृत ना पक्ष प्रतिपत्तिः नाम पेटा दिलागि छे पक्ष उद्देशकः आइ मुजब तेनो विशेष विस्तार थायेल नथी. (18) जम्बूदीपप्रज्ञप्ति - वक्षस्कार /मूलं (19) निरयावलिका अध्ययनं/मूलं (20) कल्पवतंसिका - अध्ययनं/मूलं (21) पुष्पिता अध्ययनं/मूलं (22) पुष्पचूलिका अध्ययनं । मूलं (23) वहिदशा - अध्ययनं । मूलं - आगम 19 थी 23 निवातिति नामथी साथे जोवा मळे छे केमके तेने उपांगना पांच वर्ग तरीके सूत्रद्वारे भोजभाषा छे. भां वर्ग-1, निरयाबलिका, वर्ग-2 कल्पवतंसिका ... वगेरे अशवा ( 24 थी 33) चतुःशरण (आदि दशेपयन्ना) मूलं (34) निशीथ उद्देशकः /मूलं उद्देशकः । मूलं (35) बृहत्कल्प (36) व्यवहार उद्देशकः । मूलं ( 37 ) दशाश्रुतस्कन्ध (38) जीतकल्प (39) महानिशीथ - - - मूलं - दशा । मूलं अध्ययनं । उद्देशकः । मूलं (40) आवश्यक अध्ययनं । मूलं ( 41 ) ओघ । पिण्डनियुक्ति मूलं (42) दशवैकालिक - अध्ययनं । उद्देशकः । मूलं - (43) उत्तराध्ययन अध्ययनं //मूलं (44-45) नन्दी - अनुयोगद्वार - मूलं - - Page #696 -------------------------------------------------------------------------- ________________ 2. 71 3. 93 47 664 अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा क्रम आगमसूत्र मूलं । गाथा । क्रम आगमसूत्र । मूलं गाथा 1. आचार । 552 | 147 / 24. चतुःशरण 63 / 63 सूत्रकृत । 806 / 723 / 25. | आतुरप्रत्याख्यान स्थान 1010 169 | 26. ] महाप्रत्याख्यानं 142 142 समवाय 383 27. भक्तपरिज्ञा 172 172 भगवती 1087 114 / 28. तंदुलवैचारिक 161 139 ज्ञाताधर्मकथा 241 संस्तारक 133 133 उपासक दशा 13 ] 30. / गच्छाचार 137 137 अन्तकृद्दशा । 31. गणिविद्या 82 82 अनुत्तरोपपातिक । 13 देवेन्द्रस्तव 307 । 307 | प्रश्नव्याकरण । 33. | मरणसमाधि । विपाकश्रुत 47 3 34. | निशीष 1420 औपपातिक 77 बृहत्कल्प राजप्रश्चिय 85 - | 36. / व्यवहार 285 |जीवाभिगम 398 दशाश्रुतस्कन्ध 114 प्रज्ञापना 622 231 / 38. | जीतकल्प 103 103 सूर्यप्रज्ञप्ति 214 103 / 39. महानिशीथ 1528 17. चन्द्रप्रज्ञप्ति 107 / 40. | आवश्यक । 92 / 21 18. जम्बूदीपप्रज्ञप्ति 131 / 41. . ओधनियुक्ति 19. निरयावलिका । 41. पिण्डनियुक्ति 712 / 712 20. | कल्पवतंसिका 1 | 42. | दशवकालिक 540 21. पुष्पिता । 43. उत्तराध्ययन 1731 1640 22. | पुष्पचूलिका 3 / 1 / 44. | नन्दी 168 23. वहिदशा । अनुयोगद्वार 13. 365 5 - नौध :- 61. गाथा संज्यानो समावेश मूलं भां tha64 14 छे. ते मूल सिवायनी मसर गाथा सम4वी नही. मूल श मे ममो. सूत्र माने गाथा भने भाटे नो पेटो संयुक्त अनुक्रम छे. जाथा बधांज संपादनोमां सामान्य अंक धरावती होवाथी तेनो अलग अंक आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रक judo pADatA nathI. Page #697 -------------------------------------------------------------------------- ________________ [1] [1] [11] [12] [13] [14] [15] [1] [10]. - अमारा प्रकाशनो - अभिनव हेम लघुप्रक्रिया - 1 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 2 - साप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 4 - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्यमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुञ्जय भक्ति [आवृत्ति-दो] भनव जैन घर्ष - 2046 अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य- 1 थी 11 अभिनव उपदेश प्रासाद-र-श्रावक कर्तव्य-12 थी 15 अभिनव उपदेश प्रासाद-3-श्रावक कर्तव्य-16 थी 36 नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे) समाधि मरण [विधि - सूत्र-पद्य- आराधना-मरणभेद-संग्रह) चैत्यवंदन माळा [779 चैत्यवनंदनोनो संग्रह तत्वार्थ सूत्र प्रबोधटीका ऐध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथी [आवृत्ति - बे चैत्य परिपाटी अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति [आवृत्ति - बे श्री नवकारमंत्र नवलाख जप नोंधपोथी श्री चारित्र पद एक करोड जाप नोंधपोथी श्री बारव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार अभिनव जैन पंचांग - 204र सर्वप्रथम 13 विभागोमां] श्री ज्ञानपद पूज अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना [आवृत्ति त्रण] वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ] (पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-1 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-2 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टका - अध्याय-4 [18]. [20] [21] (23 [24] [25] [26] [2] [31] [32] [33] [34] Page #698 -------------------------------------------------------------------------- ________________ [11] [3] तत्वाधिगम सूत्र अभिनव टीका - अध्याय-5 [37] तत्वाधिगम सूत्र अभिनव टीका - अध्याय[38] तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-7 [39] तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-8 [40] तत्वाधिगम सूत्र अभिनव टीका -अध्याय4i1] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-10 प्रकाशन 1 थी 41 अभिनवश्रुत प्रकाशने प्रगट करेल छे. [42] आयारो [आगमसुत्ताणि-1] पढमं अंगसुत्तं [43] सूयगडो [आगमसुत्ताणि-2] बीअं अंगसुत्तं [44] ठाणं [आगमसुत्ताणि-3] तैयं अंगसुतं [45] समवाओ [आगमसुत्ताणि-4] चउत्यं अंगसुत्तं [46] विवाहपन्नति [आगमसुत्ताणि-5] पंचमं अंगसुत्तं [47] नायाधम्मकहाओ [आगमसुत्ताणि-6] छठं अंगसुत्तं [48] उवासगदसाओ [आगमसुत्ताणि-7] सत्तमं अंगसुतं [49] अंतगडदसाओ [आगमसुत्ताणि-8] अट्ठमं अंगसुत्तं [50] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-9] नवमं अंगसुत्तं [51] पण्हावागरणं [आगमसुत्ताणि-10] दसमं अंगसुत्तं [52] विवागसूर्य [आगमसुत्ताणि-11] एचरसमं अंगसुतं [53] उवयाइयं [आगमसुत्ताणि-12 ] पढम उवंगसुतं [54] रायप्पसेणियं [आगमसुत्ताणि-13 ] बीअं उवंगसुत्तं [55] जीवाजीवाभिगमं [आगमसुत्ताणि-14] तैयं उवंगसुत्तं [56] पत्रवणासुत्तं [आगमसुत्ताणि-15] चउत्यं उवंगसुत्तं [57] सूरपन्नतिः [आगमसुत्ताणि-16] पंचमं उवंगसुत्तं [58] चंदपन्नत्तिः [आगमसुत्ताणि-17 ] छठं उवंगसुत्तं [59] जंबूद्दीवपन्नति [आगमसुत्ताणि-18] सत्तम उवंगसुत्तं [60] निरयावलियाणं [आगमसुत्ताणि-19 ] अट्ठमं उवंगसुत्तं [61] कप्पवडिसियाणं [आगमसुत्ताणि-20] नवमं उबंगसुत्तं [62] पुष्फियाणं [आगमसुत्ताणि-21] दसमं उवंगसुत्तं [63] पुष्फचूलियाणं [आगमसुत्ताणि-22 ] एकरसमं उवंगसुत्तं [64] वहिदसाणं [आगमसुत्ताणि-23] बारसमं उवंगसुत्तं [65] उसरणं [आगमसुत्ताणि-24] पढमं पईण्णगं [6] आउरपच्चस्खाणं [आगमसुत्ताणि-25 ] वीअं पईण्णगं [67] महापञ्चक्खाणं [आगमसुत्ताणि-26] तीइयं पईण्णगं [68] भत्तपरिण्णा [आगमसुत्ताणि-27 ] चउत्यं पईण्णगं Page #699 -------------------------------------------------------------------------- ________________ [12] EEEEEEEEEEEEEEEEEEEEEEEEEEETTER [69] तंदुलयेयालियं [आगमसुत्ताणि-28] पंचमं पईण्णगं [70] संथारगं [आगमसुत्ताणि-29] छटुं पईण्णगं [71] गच्छायार [आगमसुत्ताणि-30/1 ] सत्तमं पईण्णाग-1 [72] चंदावेज्झयं [आगमसुत्ताणि-30/2] सत्तमं पईण्णगं-2 [73] गणिविजा [आगमसुत्ताणि-31] अदुमं पईण्णगं [74] देविंदत्यओ [आगमसुत्ताणि-32] नवमं पईण्णगं [75] मरणसमाहि [आगमसुत्ताणि-33/1] दसमं पईण्णगं-1 [76] वीरत्थव [आगमसुत्ताणि-33/2 ] दसमं पईण्णगं-2 [77] निसीह [आगमसुत्ताणि-34 ] पढमं छेयसुत्तं [78] बुहत्कप्पो [आगमसुत्ताणि-35] बीअं छेयसुत्तं [79] ववहार [आगमसुत्ताणि-36] तैयं छेयसुत्तं [80] दसासुयखंधं [आगमसुत्ताणि-37] चउत्यं छेयसुत्तं [81] जीयकप्पो [आगमसुत्ताणि-38/1] पंचमं छेयसुत्तं-1 [82] पंचकप्पभास [आगमसुत्ताणि-38/2 ] पंचमं छेयसुतं-2 [83] महानिसीहं [आगमसुत्ताणि-39] छट्वं छेयसुत्तं [84] आवसस्सयं [आगमसुत्ताणि-40] पढमं मूलसुत्तं [85] ओहनिजृत्ति [आगमसुत्ताणि-41/1] बीअं मूलसुत्तं-1 [86] पिंडनित्ति [आगमसुत्ताणि-41/2 ] बीअं मूलसुत्तं-2 [87] दसवेयालियं [आगमसुत्ताणि-42] तैयं मुलसुत्तं [88] उतरल्झयणं [आगमसुत्ताणि-43 ] चउत्थं मूलसुतं [89] नंदीसूर्य [आगमसुत्ताणि-44] पढमा चूलिया [90] अनुओगदार [आगमसुत्ताणि-45 ] बितिया चूलिया प्रकाशन 42 थी 90 आगमश्रत प्रकाशने प्रगट करेल छे. [81] माया2 गुजराती अनुवाद [आगमदिप-1] पहेलुं अंगसूत्र [82] सूय: गुजराती अनुवाद आगमदीप-1] बीजुं अंगसूत्र [8] - गुजराती अनुवाद [आगमदीप-1] त्रीजुं अंगसूत्र [4] समवाय- गुजराती अनुवाद [आगमदीप-1] चोथुं अंगसूत्र [5] विवाहपति - गुजराती अनुवाद [आगमदीप-2) पांचमुं अंगसूत्र [9] नायाधम्मकहा - गुजराती अनुवाद [आगमदीप-3]. छठुं अंगसूत्र ci7] (वासनहस - गुजराती अनुवाद [आगमदिप-3] सातमुं अंगसूत्र [एल्] मंतगडसा - गुजराती अनुवाद [आगमदीप-3] आठमुं अंगसूत्र [अनुत्तरोपपातिकदसा- गुजराती अनुवाद [आगमदीप-3] नवमुं अंगसूत्र [100] पागर- गुजराती अनुवाद [आगमदीप-3] दशमुं अंगसूत्र - - - Page #700 -------------------------------------------------------------------------- ________________ [13] [101विवागसूय- गुजराती अनुवाद [आगमदीप-3] अगियारमुं अंगसूत्र [102 उववाय गुजराती अनुवाद [आगमदीप-4] पहेलुं उपांगसूत्र [10] रायप्पासेणिय - गुजराती अनुवाद [आगमदीप-4] बीजुं उपांगसूत्र [104] जीवाजीवाभिगम - गुजराती अनुवाद [आगमदीप-जो त्रीजुं उपांगसूत्र [105] पन्नवणासुर गुजराती अनुवाद (आगमदीप-4) चोथुं उपांगसूत्र [1] सूरपन्नत्ति - गुजराती अनुवाद (आगमदीप-5] पाचमुं उपांगसूत्र [107 चंदपन्नति - गुजराती अनुवाद (आगमदीप-5] छठ्ठ उपांगसूत्र [108] जंबुद्दीवपन्नति - गुजराती अनुवाद [आगमदप5] सातमुं उपांगसूत्र [19] निरयावलिया - गुजराती अनुवाद [आगमदीप-5] आठमुं उपांगसूत्र [11] कष्पवडिसिया - गुजराती अनुवाद (आगमदीप-5 नवमुं उपांगसूत्र [111] पुफिया - गुजराती अनुवाद (आगमदीप-5] दशमुं उपांगसूत्र [112] पुष्कचूलिया - गुजराती अनुवाद [आगमदीप-5] अगियारमुं उपांगसूत्र [113 वहिदसा - गुजराती अनुवाद [आगमदीप-5, बारमुं उपांगसूत्र [14] चउसरण - गुजराती अनुवाद [आगमदप-4] पहेलो पत्रो [115] आरिपच्चखाण - गुजराती अनुवाद (आगमदीप-] बीजे पवन्नो [11] महापच्चख्खाण - गुजराती अनुवाद [आगमदीप-6] त्रीजी पत्रो [117] भरपरिणा - गुजराती अनुवाद (आगमदीप-6] चोथो पड्यो [118] तंदुलयालिय - गुजराती अनुवाद [आगमदीप-6] पांचमो पाड्यो [11] संथारग - गुजराती अनुवाद [आगमदीप-6] छठ्ठो पायो [12] गच्छाचार - गुजराती अनुवाद [आगमदीप-] सातमो पवन्नो-1 [11] चंदाझय- गुजराती अनुवाद [आगमदीप-6] सातमो पयो-2 [122] गणिविज्ज - गुजराती अनुवाद (आगमदीप-छे आठमो पयत्रो [13] देविदत्य - गुजराती अनुवाद [आगमदीप-] नवमो पाड्यो [24] वीरत्वव - गुजराती अनुवाद [आगमदीप-] दशमो पत्रो [125] निसीह- गुजराती अनुवाद [आगमदीप-6] पहेलुं छेदसूत्र [12] बुहतकप्प - गुजराती अनुवाद [आगमदीप-] बीजुं छेदसूत्र [17] ववहार- . गुजराती अनुवाद [आगमदीप-6) त्रीजुं छेदसूत्र [118] दसासुफबंध - गुजराती अनुवाद [आगमदीप-] चोथुं छेदसूत्र [29] जीयकप्यो - गुजराती अनुवाद (आगमदीप-6] पांचमुं छेदसूत्र [13] महानिसह- गुजराती अनुवाद आगमदीप-s] छठ्ठ छेदसूत्र [131] आवस्मय - गुजराती अनुवाद आगमदीप-7] पहेलुं मूलसुत्रा [13] ओहनिजुत्ति - गुजराती अनुवाद (आगमदीप-7] बीजुं मूलसुत्र-1 [33] पिंडनि जुत्ति- गुजराती अनुवाद [आगमदीप-7] बीजुं मूलसुत्र-2 [13] दसयालय - गुजराती अनुवाद [आगमदीप-7] त्रीजुं मुलसूत्र Page #701 -------------------------------------------------------------------------- ________________ [14] [15] 612यर - गुजराती अनुवाद (आगमदीप-7 चोथुं मूलसुत्र [135) नीसुत - गुजराती अनुवाद (आगमदीप-7) पहेली चूलिका [137) अनुयोगद्वार - गुजराती अनुवाद (आगमदीप-7] बीजी चूलिका प्रकाशन 91 थी 137 आगमदीप प्रकाशने प्रगट करेल छे. [38] दीक्षा योगादि विधि [13] 45 आगम महापूजन विधि [140] आचाराङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-1 [141] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-2 [142] स्थानाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-3 [143] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-4 [144] भगवतीअङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-5/6 [145] ज्ञाताधर्मकथाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-7 [146] उपासकदशाङ्गसूत्र सटीकं आगमसुत्ताणि सटीक-7 [147] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [149] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [150] विपाकश्रुताङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-8 [151] औपपातिकौपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-8 [152] राजनश्नियौपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-8 [153] जीवाजीवाभिगमौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-9 [154] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-12 [156] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-12 [157] जम्बूद्वीवप्रज्ञप्तिउपासूत्रं सटीकं आगमसत्ताणि सटीक-13 [158] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-14 [159] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [160] पुष्पिताउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [161] पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [162] वहिदसाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-14 [163] चतुःशरणप्रकीर्णकसूत्र सटीक आगमसुत्ताणि सटीकं-14 [164] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [165] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं __ आगमसुत्ताणि सटीक-14 [166] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 Page #702 -------------------------------------------------------------------------- ________________ [15] [167] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [168] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [169] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीक-14 [170] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [171] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 - [172] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुताणि सटीकं-14 [73] निशीथछेदसूत्रं सटीक आगमसुत्ताणि सटीक-15-16-17 [174] बृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीक-18-19-20 [175] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीक-21-22 [176] दशाश्रुतस्कन्धछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-23 [177] जीतकल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीक-23 [178] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीकं-23 [179] आवश्यकमूलसूत्रं सटीक आगमसुत्ताणि सटीक-24-25 [180] ओघनियुक्तिमूलसूत्रं सटीकं आगम सुत्तामि सटीक-26 [181] पिण्डनियुक्तिमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-26 [182] दशकालिकमूलसूत्रं सटीकं । आगमसुत्ताणि सटीकं-27 [183) उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीक-28-29 [184] नन्दी-चूलिकासूत्रं सटीक आगमसुत्ताणि सटीक-30 [185] अनुयोगद्वारचूलिकासूत्रं सटीक आगमसुत्ताणि सटीकं-30 प्रकाशन 139 थी 185 आगमश्रुत प्रकाशने प्रगट करेल छे. - - - - संप स्थ: आगम आराधना केन्द्र शीतलनाथ सोसायटी-विभाग-1, फलेट नं-13, 4थे माळे श्री नमिनाथ जैन देरासरजी पाछळ, बहाई सेन्टर, खानपुर अमदावाद-1 Page #703 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" भऊ1 थी 30 नुविव्25॥ आगमसुत्ताणि समाविष्टाआगमाः भाग-1 आयार भाग-2 सूत्रकृत भाग-3 स्थान भाग-4 समवाय भाग-5-6 भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-7 ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-8 विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-9 जीवाजीवाभिगम भाग-10-11 प्रज्ञापना भाग-12 सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-13 जम्बूद्वीपप्रज्ञप्ति भाग-14 निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्या गत परिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तः । णसमाधि भाग-15-16-17/नीशीथ भाग-18-19.20/बृहत्कल्प भाग-21-22 व्यवहार भाग-23 दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-24-25 आवश्यक भाग-26 ओघनियुक्ति, पिण्डनियुक्ति भाग-27 दशवैकालिक भाग-28-29 उत्तराध्ययन भाग-30 नन्दी, अनुयोगद्वार Page #704 -------------------------------------------------------------------------- ________________ भाष्य Private & Personal Use Only