________________
१९३
अध्ययन-३१,[ नि. ५२२] क्रियाविशेषास्तेषु, तथा चाह
"अवराहमि पयणुगे जेन य मूलं न वच्चए साहू
सबर्लेति तं चरित्तं तम्हा सबलत्ति णं भणियं !] तानि च हस्तकर्मादीन्येकविंशतिः, तथा चागमः
"तं जह उ हत्थकम्मं कुव्वंते १ मेहुणं च सेवंते २ ।
राइं च श्रुजमाणे ३ आहाकम्मं च भुंजए ४ ॥१॥ तत्तो य रायपिंडं ५ कीयं ६ पामिच्च ७ अभिहडं ८ऽच्छेज्ज ९ । भुजंतु सबले ऊ ९ पच्चक्खियऽभिक्खभुंजते १० ॥२॥ छम्मासऽभंतरओ गणा गणं संकमं करेंते य ११ ।
मासब्भंतर तिन्नि य दगलेवा ऊ करेमाणे ।।३।। मासब्भंतरओ या माइट्ठाणाई तिन्नि कुणमाणे १२। पाणातिवायआउट्टि कुव्वन्त १३ मुसं वयंते य १४ ॥४॥ गिण्हते य अदिन्नं १५ आउट्टियं तह अनंतरहियाए। पुढवीए ठाणसेज्जाणिसीहियं वावि चेएति १६ ॥५॥
एवं ससिद्धिाए ससरक्खाए चितमन्तसिललेलू। कोलावासपइट्टा कोल धुणा तेसि आवासे १७॥६॥ संडसपाणसबीए जाव उ सन्ताएण भवे तहियं । ठाणादिचेयमाणे सबले आउट्टियाए उ १८ ।।७।। आउट्ठिमूलकन्दे पुप्फे य फले य बीय हरिए य। भुंजते सबले ऊ १९ तहेव संवच्छरस्संतो ।।८।। दस दगलेवे कुव्वंत माइट्ठाणा दस य वरिसंतो २० ।
आउट्ठियसीओ दगवग्धारियहत्थमत्ते य ।।९।। दव्वीए भायनेण य दिज्जन्तं भत्तपाण धेत्तूणं ।
भुंजइ सबलो एसो, इगविसो होइ नायव्वो।।१०।। 'बावीसपरीसह'त्ति द्वाविंशतौ परीषहेषु' परीषहाध्ययनेनाभिहितस्वरूपेषु यो भिक्षुर्यतते परिहारादि(धि)सहनादिभिः। मू.(१२४१) तेवीसईसुयगडे, रूवाहिएसु सुरेसु य।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ।। वृ.त्रिभिरधिका विंशतिस्त्रयोविंशतिः, 'त्रयस्थ्यश्चेति त्रयसादेशः, तत्सङ्घयाध्ययनयोगात्रयोविंशतिसूत्रकृत तस्मिन्, त्रयोविंशतिसूत्रकृताध्ययनानि च पुण्डरीकादीनि सप्त षोडश च समयादीनि, तथा चाह
"पुंडरीय १ किरियठाणं २ आहारपरिन ३ पच्चखाणं ४ च ।
अनगार ५ अद्द ६ नालंद ७ सोलसाई च तेवीसं ८॥" 29/13
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org