________________
१८०
उत्तराध्ययन- मूलसूत्रम् - १- ४ / १२२ होज्जादिता एवं मुच्चेज्जाहि(त्ति) अयलाभिहितो तओ मूलदेवो अवमानितो लज्जाए निग्गओ उज्जेनीए, पत्थयणविरहितो बेत्रायडं जतो पत्थितो,
एगो से पुरिसो मिलितो, मूलदेवेन पुच्छितो- कहिं जासि ?, तेन भन्नति - बिन्नायतडंमि, मूलदेवेन भण्णति-दोऽवि समं वच्चामोत्ति, तेन संलत्तं एवं भवउत्ति, दोऽवि पट्टिया, अंतरा य अडवी, तस्स पुरिसस्स संबलं अत्थि, मूलदेवो विचितेइ - एसो मम संबलेण संविभागं करेहिंत्ति, इहि सुते परे ताए आसाए वच्चति, न से किंचि देइ, तइयदिवसे छिन्ना अडवी, मूलदेवेन पुच्छितो- अत्थि एत्थ अब्भासे गामो ?, तेन भन्नति - एस नाइदूरे पंथस्स गामो, मूलदेवेन भणितो- तुमं कत्थ वससि ?, तेन भण्णति- अमुगत्थ गामे, मूलदेवेन भणितो-तो खाइ अहं एयं गामं वच्चामि तेन से पंथो उवदिट्ठो, गओ तं गामं मूलदेवो, तत्थऽनेन भिक्ख हिंडतेन कुम्मासा लद्धा, पवन्नो य कालो वट्टति, सो य गामातो निगच्छइ, साहू य मासखमणपारणएण भिक्खानिमित्तं पविसति, तेन य संवेगमावणं पराए भत्तीए तेहिं कुम्मासेहिं सो साधू पडिलाभितो, भणियं चऽनेनं 'धन्नाणं खु नराणं कोम्मासा हुंति साहुपारणए' देवयाए अहासन्निहियाए भन्नति - पुत्त ! एतीए गाहाए पच्छद्धे जं मग्गसि तं देमि,
गणियं च देवदत्तं दंतिसहस्सं च रज्जं च ।।
देवयाए भणति - अचिरेण भविस्सतित्ति, ततो गतो मूलदेवो बेत्रायडं, तत्थ खत्तं खणतो गहितो, वज्झाए नीणिज्जइ, तत्थ पुण अपुत्तो राया मओ, आसो अहियासिओ, मूलदेवसगासमागतो, पट्ठिदायणं रज्जे अहिसित्तो राया जाओ, सो पुरिसो सद्दाविओ, सो अनेण भणितोतुझं तणियाए आसाते आगतो अहं, इहरहा अहं अंतराले चैव विवज्र्ज्जतो, तेन तुज्झं एस मया गामो दत्तो, माय मम सगासं एज्जसुत्ति, पच्छा उज्जेणीएण रन्ना सद्धि पीर्ति संजोएति, दाणमाण -- संपूतियं च काउं देवदत्तं अनेण मग्गितो, तेन पच्चुवगारसंधिएण दिन्ना, मूलदेवेन अंतेउरे छूढा, ताए समं भोगे भुंजति ।
-
अन्नया अयलो पोयवहणेण तत्थागतो, सुक्के विज्जंते भंडे जाति पाए दव्वनूमणाणि ठाणाणि तानि जानमाणेण मूलदेवेन सो गिण्हावितो, तुमे दव्वं नूमियंति पुरिसेहि बद्धिऊण रायसयासमुवणीतो, मूलदेवेन भण्णति-तुमं मम जानसि ? सो भणति तुमं राया को तुमं न जाणइ ?, तेन भण्णइ-अहं मूलदेवो, सक्कारिडं विसज्जितो, एवं मूलदेवो राया जातो। ताहे सो अनं नगरारक्खियं वेति सोऽवि न सक्को चोरं गिण्हिउं, ताहे मूलदेवो सयं नीलपडं पाउणिऊण रति निग्गतो, मूलदेवो अनज्जतो एगाए सभाए निविन्नो अच्छति, जाव सो मंडियचोरो आगंतूण भणति को इत्थ अच्छति ?, मूलदेवेन भणियं - अहं कप्पडितो, तेन भण्णइ - एहि मनूसं करेमि, मूलदेवो उट्ठितो, एगंमि ईसरघरे खत्तं खयं, सुबहुं दव्वजायं नीनेऊण मूलदेवस्स उवरिं चडाविरं पट्टिया नयरबाहिरियं, जातो मूलदेवो पुरतो, चोरो असिणा कड्डिएण पिट्ठओ एइ, संपत्ता भूमिघरं, चोरी ते दव्वं निहिणिउमारद्धो भणिया अनेन भगिणी- एयस्स पाहुणयस्स पायसोयं देहि, ताए कूक्त सन्निविद्वे आसणे संणिवेसितो, ताए पायसोयलक्खेण पाओ गहिओ कूवे छुहामित्ति, जाव अतीव सुकुमारा पाया, ताए नायं जहेस कोइ भूयपुव्वरज्जो विहलियगो, तीए अनुकंपा जाया, तओ ताए पायतले सन्नितो नस्सत्ति, मा मारिज्जिहिसित्ति, ततो पच्छा सो पलातो, ताए
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International