________________
८०
उत्तराध्ययन-मूलसूत्रम्-१-२/५३ कस्य 'एसणं'ति चतुर्येर्थे द्वितीया, ततश्चैषणाय-गवेषणार्थं 'चरेत्, तथाविधकुलेषु पर्यटेत् . अथवा एषणाम्-एषणासमिति चरेत्, चरतेरासेवायामपि दर्शनात्, पुन: पुन: सेवेत, किमुक्तं भवति?-एकवारमेषणाया अशुद्धावपि न पिपासातिरेकतोऽनेषणीयमपिगृह्यस्तामुल्लङ्घयेदिति सूत्रार्थः ।। कदाचिज्जनाकुल एव निकेतनादौ लज्जातः स्वस्थ एव चैवं विदधीतेत्यत आहमू.(५४) छिनावाएसु पंथेसुं, आउरे सुपिवासिए ।
परिसुक्कमुहे दीने, तं तितिक्खे परीसहं।। वृ.छिन्त्रः-अपगतः आपात:- अन्यतोऽन्यत आगमनात्मक: अर्थाज्जनस्य येषु ते छिनापाताः, विविक्ता इत्यर्थः, तेषु, 'पथिषु' मार्गेषु, गच्छन्निति गम्यते, कीदृशः समित्याह-'उपतुरः' अत्यन्ताकुलतनुः, किमिति?, यतः सुष्टु-अतिशयेन पिपासितः-तृषितः सुपिपासितः, अत एवच परिशुष्कं-विगतनिष्ठीवनतयाऽनार्द्रतामुपगतं मुखमस्येति परिशुष्कमुखः सचासौ अदीनश्च-दैन्याभावेन परिशुष्कमुखादीन: 'त'मिति तृट्परीषहं तितिक्षेत' सहेत पठ्यते च-'सव्वतो य परिवएत्ति' सर्वत इति सर्वान्-मनोयोगादीनाश्रित्य, चः पूरणे 'परिव्रजेत्' सर्वप्रकारसंयमाध्वनि यायात्, उभयत्रायमर्थो-विवक्तदेशस्थोऽप्यत्यन्तं पिपासितोऽस्वास्थ्यमुपगतोऽपि च नोक्तविधि मुल्लङ्घयेत्, ततः पिपासापरीषहोऽध्यासितो भवतीति सूत्रार्थः । इदानीं नदीद्वारमनुसरन् 'सीओदगं न सेवेज्जा' इत्यादिसूत्रावयवसूचितं नियुक्तिकृत् दृष्टान्तमाहनि. [ ९०] उज्जेनी धनमित्तो पुत्तो से खुड्डओ अ धनसम्मो।
तण्हाइत्तोऽपीओ कालगओ एलगच्छपहे॥ वृ. उज्जयिन्यां धनमित्र: 'से' इति तस्य पुत्रः क्षुल्लकश्च धनपुत्रशम्मा तण्हाएत्तो'त्ति तृषितोऽपीत: कालगत एडकाक्षपथ इत्यक्षरार्थः ।। भावार्थस्तु सम्पदायादवसेयः, स चायम् -
एत्थ उदाहरणं किंचि पडिवखेण किंचि अनुलोमेण। उज्जेनी नाम नयरी, तत्थ धनमित्तो नाम वाणियतो, तस्स पुत्तो धनसम्मो नाम दारतो, सो धणमित्तो तेन पुत्तेण सह पव्वइओ। अन्नया ते साहू मज्झण्हवेलाए एलगच्छपहे पट्ठिया, सोऽवि खुड्डुगो तण्हाइतो एति, सोऽपि से खंतो सिनेहानुरागेण पच्छओ एति, साहुणोऽपि पुरतो वच्चंति, अन्तरावि नदी समावडिया, पच्छा तेन वुच्चइ-एहि पुत्त? इमं पाणियं पियाहि, सोऽवि खंतो नई उत्तिनो चिंतेति य-मणागं ओसरामि, जावेस खुड्डओ पाणियं पियइ, मा मे संकाए न पाहित्ति एगते पडिच्छइ, जाव खुड्डतो पत्तो नई न पियति।
केइ भणंति-अंजलीए उक्खित्ताए अह से चिंता जाया-पियामित्ति, पच्छा चितेई-कहमहं एए हालाहले जीवे पिविस्सं?, न पीयं, आसाए छिनाए कालगतो, देवेसु उववण्णो, ओहिं पउत्तो, जाव खुड्डगसरीरंपासति, तहिं अनुपविट्ठो, खंतं ओलग्गति, खंतोऽपि एतित्ति पत्थितो, पच्छा तेन तेसिं देवेनं साहूणं गोउलाणि विउव्वियाणि, साहूवितासुवइयासुतक्काईणि गिण्हन्ति, एवं वईयापरंपरेण जाव जनवयं संपत्ता, पच्छिल्लाए वईयाए तेना देवेन विटिया पम्हसाविया जाणणनिमित्तं, एगो साहू नियत्तो, पेच्छति विटियं, नत्थि वइया, पच्छा तेहिं नायं-सादिव्वंति, पच्छा तेन देवेन साहुणो वंदिया, खंतो न वंदिओ, तओ सव्वं परिकहेइ, भणइ-एएण अहं परिचत्तो-तुमं णं पाणियं पियाहित्ति, जदि मे तं पाणियं पियं होन्तं तो संसारं भमंतो, पडिगतो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org