________________
अध्ययन-३,[ नि. १६७]
तस्मादाद्यद्वितीयाऽऽदितन्तुयोगात्प्रतिक्षणम्।
किञ्चित्किञ्चिदुतं तस्य, यदुतं तदुतं ननु ।।२।।" इह प्रयोगः-यद्यस्याः क्रियायाः आद्यसमये न भवति तत्तस्या अन्त्यसमयेऽपि न भावि, यथा घटक्रियादिसमयेऽभवन्पटः, न भवति च कृतक्रियमाणयोर्भेदे क्रियादिसमये कार्यम्, अन्यथा घटान्त्यसमयेऽपि पटोत्पत्तिः स्यात, एवं च
'यथा वृक्षो धवश्चेति, न विरुद्ध मिथो द्वयम्।
क्रियमाणं कृतं चेति, न विरुद्धं तथोभयम्॥' प्रयोगश्च-यद्येनाविनाभूतं न तत्त्त एकान्तेन भिद्यते, यथा वृक्षत्वाद्धवत्वं, कृतत्वाविनाभूतं चक्रियमाणत्वमिति। सकललोकप्रसिद्धत्वाच्च घटपटयोः तदाश्रयेणैवमुक्तं संस्तारकादावपि योज्यं, तत् प्रतिपद्यस्व भगवन् 'चलमाणे चलिए' इत्यादि तीर्थकृद्वचोऽत्यन्तमवितथमिति। स चैवमुच्यमानोऽपि न प्रतिपत्रवान्, ततश्च___ जाहे न छाति ताहे ते निग्गंथा जमालिस्स अंतिआतो जहा पत्रतीए जाव सार्मि उवसंपज्जित्ता णं विहरति । साऽवियणं पियदंसणा ढंकस्स कुम्भकारस्स घरे ठिया, सा आगया चेइयवंदिया ताहे पवंदिया, तंपि पन्नवेइ, साऽवि विप्पडिवत्रा तस्स नेहानुरागेण, पच्छा आगया अज्जाणं परिकहेइ, तं च ढंकं भणति, सो जाणइ-जहा एसा विप्पडिवत्रा नाहच्चतेणं, ताधे सो भणतिअहं न याणामि एयं विसेसयरं, एवं तीसे अन्नया कयाइ सम्झायपोरिसिं करेंतीए तेणं भायणाणि उव्वत्तंतेणं ततो हुत्तो इंगालो छूढो, जहा तीसे संघाडी एगदेसंमि दड्डा, सा भणइ-इमा अज्ज ! संघाडी दड्डा, ताहे सो भणति-तुब्भे चेव पन्नवेह-जह डज्झमाणमडझं, केण तुझं संघाडी दड्डा?, जतो उज्जुसुयणयमयातो वीरजिणिदवयणावलंबीणं जुज्जेज्ज डज्झमाणं डझं वोत्तुं न तुझंति, ततो तहत्ति पडिसुणेति, इच्छामो अज्जो! सम्म पडिचोयणा, ताहेसा गंतण जमालि पनवेति, सो जाहे न गिण्हति, ताहे सहस्सपरिवारा सार्मि उवसंपिज्जित्ता णं विहरइ।
इमोऽवि ततो लहुंचेव गतो चंपं नयरिं, सामिस्स अदूरसामंते ठिच्चा सामि भणति-जहा णं देवाणुप्पियाणं बहवे अंतेवासी समणा निग्गंथा छउमत्था भवित्ता छउमत्थावक्कमणेणं अवकंता, नो खलु अहं तहा छउमतो भवित्ता छउमत्थावक्कमणेणं अवकंते, अहं णं उप्पन्ननाणदंसणधरे अरहा जिने केवली भवित्ता केवलिअवक्कमणेणं अवकते, तए णं भगवं गोयमो जमालि एवं वयासी-नो खल जमाली ! केवलिस्स नाणे वा दंसणे वा सेलंसि वा थंभंसि वा जाव कर्हिसि आवरिज्जइ वा निवारिज्जति वा, जदि णं तुमं जमालि! उप्पन्ननाणदंसणधरे तो णं इमाई दो वागरणई वागरेहि-सासए लोए? असासए?, सासए जीवे असासए?,
तए णं से जमाली भगवया गोयमेणं एवं वृत्ते समाणे संकिए कंखिए जाव नो संचाएति भगवतो गोयमस्स किंचिवि पमोक्खमक्खाइत्तएत्ति तुसिणीए संचिट्ठति, जमालित्ति समणे भगवं महावीरे जमालि एवं वयासी-अस्थि णं जमाली ! मम बहवे अंतेवासी छउमत्था जे णं पह एयं वागरणं वागरित्तए. जहा णं अहं, नो चेवणं एयप्पयारं भासं भासित्तए, जहा णं तुम, सासए लोए जमालि!, जन्न कयाइ नासी न कयाइ न भवइ न कयाइ न भविस्सइ भुवं च भवइ भविस्सइ य धुवे जाव निच्चे, अससाए लोए जमाली!, जंणं उस्सप्पिणी भवित्ता ओसप्पिणी For Private & Personal Use Only
www.jainelibrary.org
Jain Education International