________________
१७४
उत्तराध्ययन-मूलसूत्रम्-२-२९/११८६ जो किर जहनजोओ तयसंखेज्जगुणहीणमेक्के क्के । समए निरंभमानो देहतिभागं च मंचंतो ॥५॥ रंभइ स कायजोगं संखाईएहि चेव समएहिं ।
तो कयजोगनिरोहो सेलेसीभावणामेति ।।६।।" इत्थं योगत्रयनिरोधं विधाय ईपदिति-स्वल्पः प्रयत्नापेक्षया पञ्चाना हुस्वाक्षराणाम् अइउऋल इत्येवंरूपाणामुच्चरणमुच्चारो भणनं तस्याद्धा-कालो यावता त उच्चार्यन्त ईषत्पझाक्षरोच्चारणाद्धा तस्यांच नमिति प्राग्वत्, अनगार: समुच्छिन्ना-उपरता क्रिया-मनोव्यापारादिरूपा यस्मिस्तत्समुच्छिन्नक्रियं न निवर्त्तते कर्मक्षयात्प्रागित्येवंशीलम् अनिवर्ति शुक्लध्यानचतुर्थभेदरूपं ध्यायन्' शैलेश्यवस्थामनुभवन्निति भावः, ह्रस्वाक्षरोच्चारणं च न विलम्बितं द्रुतं वा किन्तु मध्यममेव गृह्यते, यत आह
"हस्सक्खराई मज्झेण जेन कालेण पंच भन्नति।
अच्छइ सेलेसिगतो तत्तियमित्तं तओ कालं ।।" एवंविधश्च यत्कुरुते तदाह-वेदनीय' सातादि 'आयुष्कं मनुष्यायुः 'नाम' मनुजगत्यादि 'गोत्रं च' उच्चैर्गोत्रम् ‘एए'त्ति एतानि चत्वार्यपि 'कम्मंसि'त्ति सत्कर्माणि युगपत्क्षपयति, एतत्क्षपणान्यायश्च भाष्यगाथाभ्योऽवसेयः, ताश्चेमाः
"तयसंखेज्जगुणाए गुणसेढीए रइयं पुराकम्मं । समए समए खवयं कम्मं सेलेसिकालेणं ॥१॥ सव्वं खवेति तं पुन निल्लेवं किंचि दुचरिमे समए । किंचिच्च होइ चरिमे सेलेसीए तयं वोच्छं ।।२।। मनुयगइजाइतसबायरं च पज्जत्तसंभगमाएज्जं।
अन्नयरवेयनिज्जं नराउमुच्चं जसो नामं ।।३।। संभवतो जिननाम नरानुपव्वी य चरिमसमयम्मी।
सेसा जिनसंतातो दुचरिमसमयंमि निट्ठति ॥४॥" मू. (११८७) तओ ओरालियं कम्माइं च सव्वाहि विप्पजहणाहिं विप्पजहित्ता उज्जुसेढीपत्ते अफुसमाणगई उड्ड एगसमएणं अविग्गहेणं तत्थ गंता सागारोवउत्ते सिज्झइ०
वृ. 'ततः' इति वेदनीयादिक्षयानन्तरम् ‘ओरालियकम्माइं च'त्ति औदारिककार्मणे शरीरे उपलक्षणत्वात्तैजसं च 'सव्वाहि विप्पजहनाहिन्ति 'सर्वाभिः' अशेषाभिर्वीशेषेण विविधं वा प्रकर्षतो हानयः-त्यागा विप्रहाणयो, व्यक्त्यपेक्षं बहुवचनं, ताभिः, किमक्तं भवति?सर्वथा परिशाटेन, न तु यथा पूर्वं सङ्घातपरिशाटाभ्यां देशत्यागतः, 'विप्पजहित्ता'विशेषण प्रहाय-परिशाट्य, उक्तं हि
"ओरालियाहि सव्वाहिं चयइ विप्पजहन्नाहि जं भणियं ।
निस्सेसतया न जधा देसच्चारण सो पुव्वं ।।" चशब्दोऽत्रौदायिकादिभावनिवृत्तिस्यानुक्तामपि समुच्चिनोति, यत उक्तम्
"तस्सोदइयाभावा भव्वतं च विनियत्तए जुगवं!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org